📜

३. धातुविभङ्गो

१. सुत्तन्तभाजनीयवण्णना

१७२. यदिपि धातुसंयुत्तादीसु ‘‘धातुनानत्तं वो, भिक्खवे, देसेस्सामि, कतमञ्च, भिक्खवे, धातुनानत्तं? चक्खुधातु…पे… मनोविञ्ञाणधातू’’तिआदिना (सं. नि. २.८५) अट्ठारस धातुयो आगता, ता पन अभिधम्मे च आगताति साधारणत्ता अग्गहेत्वा सुत्तन्तेस्वेव आगते तयो धातुछक्के गहेत्वा सुत्तन्तभाजनीयं विभत्तन्ति वेदितब्बं. सब्बा धातुयोति अट्ठारसपि. सुञ्ञे सभावमत्ते निरुळ्हो धातु-सद्दो दट्ठब्बो. असम्फुट्ठधातूति चतूहि महाभूतेहि अब्यापितभावोति अत्थो.

१७३. पथवीधातुद्वयन्ति अट्ठकथायं पदुद्धारो कतो, पाळियं पन ‘‘द्वेय’’न्ति आगच्छति, अत्थो पन यथावुत्तोव. द्वयन्ति पन पाठे सति अयम्पि अत्थो सम्भवति. द्वे अवयवा एतस्साति द्वयं, पथवीधातूनं द्वयं पथवीधातुद्वयं, द्विन्नं पथवीधातूनं समुदायोति अत्थो. द्वे एव वा अवयवा समुदिता द्वयं, पथवीधातुद्वयन्ति. ‘‘तत्थ कतमा पथवीधातु? पथवीधातुद्वयं, एसा पथवीधातू’’ति सङ्खेपेन विस्सज्जेति. अत्थि अज्झत्तिका अत्थि बाहिराति एत्थ अज्झत्तिकबाहिर-सद्दा न अज्झत्तिकदुके विय अज्झत्तिकबाहिरायतनवाचका, नापि अज्झत्तत्तिके वुत्तेहि अज्झत्तबहिद्धा-सद्देहि समानत्था, इन्द्रियबद्धानिन्द्रियबद्धवाचका पन एते. तेन ‘‘सत्तसन्तानपरियापन्ना’’तिआदि वुत्तं. नियकज्झत्ताति च न पच्चत्तं अत्तनि जाततं सन्धाय वुत्तं, अथ खो सब्बसत्तसन्तानेसु जाततन्ति दट्ठब्बं. अज्झत्तं पच्चत्तन्ति वचनेन हि सत्तसन्तानपरियापन्नताय अज्झत्तिकभावं दस्सेति, न पाटिपुग्गलिकताय. सभावाकारतोति आपादीहि विसिट्ठेन अत्तनो एव सभावभूतेन गहेतब्बाकारेन.

केसाकक्खळत्तलक्खणाति कक्खळताधिकताय वुत्ता. पाटियेक्को कोट्ठासोति पथवीकोट्ठासमत्तो सुञ्ञोति अत्थो. मत्थलुङ्गं अट्ठिमिञ्जग्गहणेन गहितन्ति इध विसुं न वुत्तन्ति वेदितब्बं.

इमिनाति ‘‘सेय्यथिदं केसा’’तिआदिना. कम्मं कत्वाति पयोगं वीरियं आयूहनं वा कत्वाति अत्थो. भोगकामेन कसियादीसु विय अरहत्तकामेन च इमस्मिं मनसिकारे कम्मं कत्तब्बन्ति. पुब्बपलिबोधाति आवासादयो दीघकेसादिके खुद्दकपलिबोधे अपरपलिबोधाति अपेक्खित्वा वुत्ता.

वण्णादीनं पञ्चन्नं वसेन मनसिकारो धातुपटिकूलवण्णमनसिकारानं साधारणो पुब्बभागोति निब्बत्तितधातुमनसिकारं दस्सेतुं ‘‘अवसाने एवं मनसिकारो पवत्तेतब्बो’’ति आह. अञ्ञमञ्ञं आभोगपच्चवेक्खणरहिताति कारणस्स च फलस्स च अब्यापारताय धातुमत्ततं दस्सेति. आभोगपच्चवेक्खणादीनम्पि एवमेव अब्यापारता दट्ठब्बा. न हि तानि, तेसञ्च कारणानि आभुजित्वा पच्चवेक्खित्वा च उप्पज्जन्ति करोन्ति चाति. लक्खणवसेनाति ‘‘कक्खळं खरिगत’’न्तिआदिवचनं सन्धाय वुत्तं.

वेकन्तकं एका लोहजाति. नागनासिकलोहं लोहसदिसं लोहविजाति हलिद्दिविजाति विय. तिपुतम्बादीहि मिस्सेत्वा कतं करणेन निब्बत्तत्ता कित्तिमलोहं. मोरक्खादीनि एवंनामानेवेतानि. सामुद्दिकमुत्ताति निदस्सनमत्तमेतं, सब्बापि पन मुत्ता मुत्ता एव.

१७४. अप्पेतीति आपो, आबन्धनवसेन सेसभूतत्तयं पापुणाति सिलेसतीति अत्थो. यूसभूतोति रसभूतो. वक्कहदययकनपप्फासानि तेमेन्तन्ति एत्थ यकनं हेट्ठाभागपूरणेन, इतरानि तेसं उपरि थोकं थोकं पग्घरणेन तेमेति. हेट्ठा लेड्डुखण्डानि तेमयमानेति तेमकतेमितब्बानं अब्यापारसामञ्ञनिदस्सनत्थायेव उपमा दट्ठब्बा, न ठानसामञ्ञनिदस्सनत्थाय. सन्निचितलोहितेन तेमेतब्बानं केसञ्चि हेट्ठा, कस्सचि उपरि ठिततञ्हि सतिपट्ठानविभङ्गे वक्खतीति, यकनस्स हेट्ठाभागो ‘‘ठितं मयि लोहित’’न्ति न जानाति, वक्कादीनि ‘‘अम्हे तेमयमानं लोहितं ठित’’न्ति न जानन्तीति एवं योजना कातब्बा. यथा पन भेसज्जसिक्खापदे नियमो अत्थि ‘‘येसं मंसं कप्पति, तेसं खीर’’न्ति, एवमिध नत्थि.

१७५. तेजनवसेनाति निसितभावेन तिक्खभावेन. सरीरस्स पकतिं अतिक्कमित्वा उण्हभावो सन्तापो, सरीरदहनवसेन पवत्तो महादाहो परिदाहो. अयमेतेसं विसेसो. येन जीरीयतीति एकाहिकादिजररोगेन जीरीयतीतिपि अत्थो युज्जति. सतवारं तापेत्वा उदके पक्खिपित्वा उद्धटसप्पि सतधोतसप्पीति वदन्ति. रससोणितमेदमंसन्हारुअट्ठिअट्ठिमिञ्जा रसादयो. केचि न्हारुं अपनेत्वा सुक्कं सत्तमधातुं अवोचुन्ति. पाकतिकोति खोभं अप्पत्तो सदा विज्जमानो. पेतग्गि मुखतो बहि निग्गतोव इध गहितो.

१७६. वायनवसेनाति सवेगगमनवसेन, समुदीरणवसेन वा.

१७७. इमिना यस्मिं आकासे…पे… तं कथितन्ति इदं कसिणुग्घाटिमाकासस्स अकथिततं, अजटाकासस्स च कथिततं दस्सेतुं वुत्तं.

१७९. सुखदुक्खानं फरणभावो सरीरट्ठकउतुस्स सुखदुक्खफोट्ठब्बसमुट्ठानपच्चयभावेन यथाबलं सरीरेकदेससकलसरीरफरणसमत्थताय वुत्तो, सोमनस्सदोमनस्सानं इट्ठानिट्ठचित्तजसमुट्ठापनेन तथेव फरणसमत्थताय. एवं एतेसं सरीरफरणताय एकस्स ठानं इतरं पहरति, इतरस्स च अञ्ञन्ति अञ्ञमञ्ञेन सप्पटिपक्खतं दस्सेति, अञ्ञमञ्ञपटिपक्खओळारिकप्पवत्ति एव वा एतेसं फरणं. वत्थारम्मणानि च पबन्धेन पवत्तिहेतुभूतानि फरणट्ठानं दट्ठब्बं, उभयवतो च पुग्गलस्स वसेन अयं सप्पटिपक्खता दस्सिता सुखदस्सनीयत्ता.

१८१. किलेसकामं सन्धायाति ‘‘सङ्कप्पो कामो रागो कामो’’ति (महानि. १; चूळनि. अजितमाणवपुच्छानिद्देस ८) एत्थ वुत्तं सङ्कप्पं सन्धायाति अधिप्पायो. सोपि हि विबाधति उपतापेति चाति किलेससन्थवसम्भवतो किलेसकामो विभत्तो किलेसवत्थुसम्भवतो वा. कामपटिसंयुत्ताति कामरागसङ्खातेन कामेन सम्पयुत्ता, कामपटिबद्धा वा. अञ्ञेसु च कामपटिसंयुत्तधम्मेसु विज्जमानेसु वितक्केयेव कामोपपदो धातुसद्दो निरुळ्हो वेदितब्बो वितक्कस्स कामप्पसङ्गप्पवत्तिया सातिसयत्ता. एस नयो ब्यापादधातुआदीसु. परस्स अत्तनो च दुक्खायनं विहिंसा. विहिंसन्तीति हन्तुं इच्छन्ति.

१८२. उभयत्थ उप्पन्नोपि अभिज्झासंयोगेन कम्मपथजननतो अनभिज्झाकम्मपथभिन्दनतो च कामवितक्को ‘‘कम्मपथभेदो’’ति वुत्तो . ब्यापादो पनाति ब्यापादवचनेन ब्यापादवितक्कं दस्सेति. सो हि ब्यापादधातूति. तथा विहिंसाय विहिंसाधातुया च ब्यापादवसेन यथासम्भवं पाणातिपातादिवसेन च कम्मपथभेदो योजेतब्बो. एत्थाति द्वीसु तिकेसु. सब्बकामावचरसब्बकुसलसङ्गाहकेहि इतरे द्वे द्वे सङ्गहेत्वा कथनं सब्बसङ्गाहिककथा. एत्थाति पन एतस्मिं छक्केति वुच्चमाने कामधातुवचनेन कामावचरानं नेक्खम्मधातुआदीनञ्च गहणं आपज्जति.

लभापेतब्बाति चक्खुधातादिभावं लभमाना धम्मा नीहरित्वा दस्सनेन लभापेतब्बा. चरति एत्थाति चारो, किं चरति? सम्मसनं, सम्मसनस्स चारो सम्मसनचारो, तेभूमकधम्मानं अधिवचनं.

सुत्तन्तभाजनीयवण्णना निट्ठिता.

२. अभिधम्मभाजनीयवण्णना

१८३. चक्खुस्साति विसेसकारणं असाधारणसामिभावेन निद्दिट्ठं. तञ्हि पुग्गलन्तरासाधारणं नीलादिसब्बरूपसाधारणञ्च. विदहतीति एवं एवञ्च तया पवत्तितब्बन्ति विनियुज्जमानं विय उप्पादेतीति अत्थो. विदहतीति च धातुअत्थो एव विसिट्ठो उपसग्गेन दीपितोति विनापि उपसग्गेन धातूति एसो सद्दो तमत्थं वदतीति दट्ठब्बो. कत्तुकम्मभावकरणअधिकरणेसु धातुपदसिद्धि होतीति पञ्चपि एते अत्था वुत्ता. सुवण्णरजतादिधातुयो सुवण्णादीनं बीजभूता सेलादयो.

अत्तनो सभावं धारेन्तीति धातुयोति एत्थापि धातीति धातूति पदसिद्धि वेदितब्बा. धातु-सद्दो एव हि धारणत्थोपि होतीति. कत्तुअत्थोपि चायं पुरिमेन असदिसोति निस्सत्तसभावमत्तधारणञ्च धातु-सद्दस्स पधानो अत्थोति विसुं वुत्तो. धातुयो विय धातुयोति एत्थ सीह-सद्दो विय केसरिम्हि निरुळ्हो पुरिसेसु, सेलावयवेसु निरुळ्हो धातु-सद्दो च चक्खादीसु उपचरितो दट्ठब्बो. ञाणञ्च ञेय्यञ्च ञाणञेय्यानि, तेसं अवयवा तप्पभेदभूता धातुयो ञाणञेय्यावयवा. तत्थ ञाणप्पभेदा धम्मधातुएकदेसो, ञेय्यप्पभेदा अट्ठारसापीति ञाणञेय्यावयवमत्ता धातुयो होन्ति. अथ वा ञाणेन ञातब्बो सभावो धातुसद्देन वुच्चमानो अविपरीततो ञाणञेय्यो, न दिट्ठिआदीहि विपरीतग्गाहकेहि ञेय्योति अत्थो. तस्स ञाणञेय्यस्स अवयवा चक्खादयो. विसभागलक्खणावयवेसु रसादीसु निरुळ्हो धातु-सद्दो तादिसेसु अञ्ञावयवेसु चक्खादीसु उपचरितो दट्ठब्बो, रसादीसु विय वा चक्खादीसु निरुळ्होव. निज्जीवमत्तस्सेतं अधिवचनन्ति एतेन निज्जीवमत्तपदत्थे धातु-सद्दस्स निरुळ्हतं दस्सेति. छ धातुयो एतस्साति छधातुयो, यो लोके ‘‘पुरिसो’’ति धम्मसमुदायो वुच्चति, सो छधातुरो छन्नं पथवीआदीनं निज्जीवमत्तसभावानं समुदायमत्तो, न एत्थ जीवो पुरिसो वा अत्थीति अत्थो.

चक्खादीनं कमो पुब्बे वुत्तोति इध एकेकस्मिं तिके तिण्णं तिण्णं धातूनं कमं दस्सेन्तो आह ‘‘हेतुफलानुपुब्बववत्थानवसेना’’ति. हेतुफलानं अनुपुब्बववत्थानं हेतुफलभावोव. तत्थ हेतूति पच्चयो अधिप्पेतो. फलन्ति पच्चयुप्पन्नन्ति आह ‘‘चक्खुधातू’’तिआदि. मनोधातुधम्मधातूनञ्च मनोविञ्ञाणस्स हेतुभावो यथासम्भवं योजेतब्बो, द्वारभूतमनोवसेन वा तस्सा मनोधातुया.

सब्बासं वसेनाति यथावुत्तानं आभाधातुआदीनं पञ्चतिंसाय धातूनं वसेन. अपरमत्थसभावस्स परमत्थसभावेसु न कदाचि अन्तोगधता अत्थीति आह ‘‘सभावतो विज्जमानान’’न्ति. चन्दाभासूरियाभादिका वण्णनिभा एवाति आह ‘‘रूपधातुयेव हि आभाधातू’’ति. रूपादिपटिबद्धाति रागवत्थुभावेन गहेतब्बाकारो सुभनिमित्तन्ति सन्धाय ‘‘रूपादयोवा’’ति अवत्वा पटिबद्धवचनं आह. असतिपि रागवत्थुभावे ‘‘कुसलविपाकारम्मणा सुभा धातू’’ति दुतियो विकप्पो वुत्तो. विहिंसाधातु चेतना, परविहेठनछन्दो वा. अविहिंसा करुणा.

उभोपीति धम्मधातुमनोविञ्ञाणधातुयो. हीनादीसु पुरिमनयेन हीळिता चक्खादयो हीना, सम्भाविता पणीता, नातिहीळिता नातिसम्भाविता मज्झिमाति खन्धविभङ्गे आगतहीनदुकतोयेव नीहरित्वा मज्झिमा धातु वुत्ताति वेदितब्बा. विञ्ञाणधातु यदिपि छविञ्ञाणधातुवसेन विभत्ता, तथापि ‘‘विञ्ञाणधातुग्गहणेन तस्सा पुरेचारिकपच्छाचारिकत्ता मनोधातु गहिताव होती’’ति वुत्तत्ता आह ‘‘विञ्ञाणधातु…पे… सत्तविञ्ञाणसङ्खेपोयेवा’’ति. अनेकेसं चक्खुधातुआदीनं, तासु च एकेकिस्सा नानप्पकारताय नानाधातूनं वसेन अनेकधातुनानाधातुलोको वुत्तोति आह ‘‘अट्ठारसधातुप्पभेदमत्तमेवा’’ति.

‘‘चक्खुसोतघानजिव्हाकायमनोमनोविञ्ञाणधातुभेदेना’’ति अट्ठकथायं लिखितं. तत्थ न चक्खादीनं केवलेन धातु-सद्देन सम्बन्धो अधिप्पेतो विजाननसभावस्स पभेदवचनतो. विञ्ञाणधातु-सद्देन सम्बन्धे करियमाने द्वे मनोगहणानि न कत्तब्बानि. न हि द्वे मनोविञ्ञाणधातुयो अत्थीति. ‘‘चक्खु…पे… कायमनोविञ्ञाणमनोधातू’’ति वा वत्तब्बं अतुल्ययोगे द्वन्दसमासाभावतो. अयं पनेत्थ पाठो सिया ‘‘चक्खु…पे… कायविञ्ञाणमनोमनोविञ्ञाणधातुभेदेना’’ति.

खन्धायतनदेसना सङ्खेपदेसना, इन्द्रियदेसना वित्थारदेसनाति तदुभयं अपेक्खित्वा नातिसङ्खेपवित्थारा धातुदेसना. अथ वा सुत्तन्तभाजनीये वुत्तधातुदेसना अतिसङ्खेपदेसना, आभाधातुआदीनं अनेकधातुनानाधातुअन्तानं वसेन देसेतब्बा अतिवित्थारदेसनाति तदुभयं अपेक्खित्वा अयं ‘‘नातिसङ्खेपवित्थारा’’ति.

भेरीतलं विय चक्खुधातु सद्दस्स विय विञ्ञाणस्स निस्सयभावतो. एताहि च उपमाहि निज्जीवानं भेरीतलदण्डादीनं समायोगे निज्जीवानं सद्दादीनं विय निज्जीवानं चक्खुरूपादीनं समायोगे निज्जीवानं चक्खुविञ्ञाणादीनं पवत्तीति कारणफलानं धातुमत्तत्ता कारकवेदकभावविरहं दस्सेति.

पुरेचरानुचरा वियाति निज्जीवस्स कस्सचि केचि निज्जीवा पुरेचरानुचरा वियाति अत्थो. मनोधातुयेव वा अत्तनो खणं अनतिवत्तन्ती अत्तनो खणं अनतिवत्तन्तानंयेव चक्खुविञ्ञाणादीनं अविज्जमानेपि पुरेचरानुचरभावे पुब्बकालापरकालताय पुरेचरानुचरा विय दट्ठब्बाति अत्थो. सल्लमिव सूलमिव तिविधदुक्खतासमायोगतो दट्ठब्बो. आसायेव दुक्खं आसादुक्खं, आसाविघातं दुक्खं वा. सञ्ञा हि अभूतं दुक्खदुक्खम्पि सुभादितो सञ्जानन्ती तं आसं तस्सा च विघातं आसीसितसुभादिअसिद्धिया जनेतीति. कम्मप्पधाना सङ्खाराति ‘‘पटिसन्धियं पक्खिपनतो’’तिआदिमाह. जातिदुक्खानुबन्धनतोति अत्तना निब्बत्तियमानेन जातिदुक्खेन अनुबन्धत्ता. भवपच्चया जाति हि जातिदुक्खन्ति. पदुमं विय दिस्समानं खुरचक्कं विय रूपम्पि इत्थियादिभावेन दिस्समानं नानाविधुपद्दवं जनेति. सब्बे अनत्था रागादयो जातिआदयो च विसभूता असन्ता सप्पटिभया चाति तप्पटिपक्खभूतत्ता अमतादितो दट्ठब्बा.

मुञ्चित्वापि अञ्ञं गहेत्वावाति एतेन मक्कटस्स गहितं साखं मुञ्चित्वापि आकासे ठातुं असमत्थता विय गहितारम्मणं मुञ्चित्वापि अञ्ञं अग्गहेत्वा पवत्तितुं असमत्थताय मक्कटसमानतं दस्सेति. अट्ठिवेधविद्धोपि दमथं अनुपगच्छन्तो दुट्ठस्सो अस्सखळुङ्को. रङ्गगतो नटो रङ्गनटो.

१८४. चक्खुञ्च पटिच्च रूपे चातिआदिना द्वारारम्मणेसु एकवचनबहुवचननिद्देसा एकनानासन्तानगतानं एकसन्तानगतविञ्ञाणपच्चयभावतो एकनानाजातिकत्ता च.

सब्बधम्मेसूति एत्थ सब्ब-सद्दो अधिकारवसेन यथावुत्तविञ्ञाणसङ्खाते आरम्मणसङ्खाते वा पदेससब्बस्मिं तिट्ठतीति दट्ठब्बो. मनोविञ्ञाणधातुनिद्देसे ‘‘चक्खुविञ्ञाणधातुया उप्पज्जित्वा निरुद्धसमनन्तरा उप्पज्जति मनोधातु, मनोधातुयापि उप्पज्जित्वा निरुद्धसमनन्तरा उप्पज्जति चित्त’’न्ति चक्खुविञ्ञाणधातानन्तरं मनोधातु विय मनोधातानन्तरम्पि उप्पज्जति चित्तन्ति याव अञ्ञा मनोधातु उप्पज्जिस्सति, ताव पवत्तं सब्बं चित्तं एकत्तेन गहेत्वा वुत्तन्ति एवम्पि अत्थो लब्भति. एवञ्हि सति मनोविञ्ञाणधातानन्तरं उप्पन्नाय मनोधातुया मनोविञ्ञाणधातुभावप्पसङ्गो न होतियेव. पञ्चविञ्ञाणधातुमनोधातुक्कमनिदस्सनञ्हि तब्बिधुरसभावेन उप्पत्तिट्ठानेन च परिच्छिन्नस्स चित्तस्स मनोविञ्ञाणधातुभावदस्सनत्थं, न अनन्तरुप्पत्तिमत्तेनाति तब्बिधुरसभावे एकत्तं उपनेत्वा दस्सनं युज्जति. अनुपनीतेपि एकत्ते तब्बिधुरसभावे एकस्मिं दस्सिते सामञ्ञवसेन अञ्ञम्पि सब्बं तं सभावं दस्सितं होतीति दट्ठब्बं. पि-सद्देन मनोविञ्ञाणधातुसम्पिण्डने च सति ‘‘मनोविञ्ञाणधातुयापि समनन्तरा उप्पज्जति चित्तं…पे… तज्जा मनोविञ्ञाणधातू’’ति मनोविञ्ञाणधातुग्गहणेन भवङ्गानन्तरं उप्पन्नं मनोधातुचित्तं निवत्तितं होतीति चे? न, तस्सा मनोविञ्ञाणधातुभावासिद्धितो. न हि यं चोदीयति, तदेव परिहाराय होतीति.

मनोधातुयापि मनोविञ्ञाणधातुयापीति मनद्वयवचनेन द्विन्नं अञ्ञमञ्ञविधुरसभावता दस्सिताति तेनेव मनोधातावज्जनस्स मनोविञ्ञाणधातुभावो निवत्तितोति दट्ठब्बो. वुत्तो हि तस्स मनोविञ्ञाणधातुविधुरो मनोधातुसभावो ‘‘सब्बधम्मेसु वा पन पठमसमन्नाहारो उप्पज्जती’’तिआदिना. सा सब्बापीति एतं मुखमत्तनिदस्सनं. न हि जवनपरियोसाना एव मनोविञ्ञाणधातु, तदारम्मणादीनिपि पन होन्तियेवाति. एवं पञ्चविञ्ञाणधातुमनोधातुविसिट्ठसभाववसेन सब्बं मनोविञ्ञाणधातुं दस्सेत्वा पुन मनोद्वारवसेन सातिसयं जवनमनोविञ्ञाणधातुं दस्सेन्तो ‘‘मनञ्च पटिच्चा’’तिआदिमाह. यदि पन छन्नं द्वारानं वसेन जवनावसानानेव चित्तानि इध ‘‘मनोविञ्ञाणधातू’’ति दस्सितानीति अयमत्थो गय्हेय्य, चुतिपटिसन्धिभवङ्गानं अग्गहितत्ता सावसेसा देसना आपज्जति, तस्मा यथावुत्तेन नयेन अत्थो वेदितब्बो. छद्वारिकचित्तेहि वा समानलक्खणानि अञ्ञानिपि ‘‘मनोविञ्ञाणधातू’’ति दस्सितानीति वेदितब्बानि.

पटिच्चाति आगतट्ठानेति एत्थ ‘‘मनो च नेसं गोचरविसयं पच्चनुभोती’’तिआदीसु (म. नि. १.४५५) विसुं कातुं युत्तं, इध पन ‘‘चक्खुञ्च पटिच्चा’’तिआदीसु च-सद्देन सम्पिण्डेत्वा आवज्जनस्सपि चक्खादिसन्निस्सितताकरणं विय मनञ्च पटिच्चाति आगतट्ठाने मनोद्वारसङ्खातभवङ्गसन्निस्सितमेव आवज्जनं कातब्बन्ति अधिप्पायो.

अभिधम्मभाजनीयवण्णना निट्ठिता.

३. पञ्हपुच्छकवण्णना

पञ्हपुच्छकं हेट्ठा वुत्तनयत्ता उत्तानमेवाति.

पञ्हपुच्छकवण्णना निट्ठिता.

धातुविभङ्गवण्णना निट्ठिता.