📜
६. पटिच्चसमुप्पादविभङ्गो
१. सुत्तन्तभाजनीयं
उद्देसवारवण्णना
२२५. ‘‘वुत्तत्ता’’ति ¶ ¶ इदं निस्सक्कं किं लक्खणं? हेतुलक्खणं. यदि एवं तंहेतुको विभज्जवादिभावो आपज्जति. न हि मोग्गलिपुत्ततिस्सत्थेरेन वुत्तत्ता बुद्धसावका विभज्जवादिनो अहेसुन्ति? नयिदमेवं. तिविधो हि हेतु ञापको, कारको, सम्पापकोति. तेसु ञापकहेतु इधाधिप्पेतो, तस्मा तेन महाथेरेन ‘‘किं वादी, भन्ते, सम्मासम्बुद्धो’’ति पुट्ठेन ‘‘विभज्जवादी, महाराजा’’ति तदा वुत्तवचनेन ञायति ‘‘सम्मासम्बुद्धसावका विभज्जवादिनो’’ति इममत्थं दस्सेति किं…पे… वुत्तत्ता…पे… विभज्जवादिनो’’ति. ‘‘अहञ्हि, ब्राह्मण, विनयाय धम्मं देसेमि रागस्सा’’तिआदिं वत्वा ‘‘नो च खो यं त्वं सन्धाय वदेसी’’तिआदिना (पारा. ५-९) वेरञ्जब्राह्मणस्स भगवता वेनयिकादिभावो विभज्ज वुत्तोति तं अनुवदन्ता सावकापि तथा वदन्तीति आह ‘‘ते हि वेनयिकादिभावं विभज्ज वदन्ती’’ति. चीवरादीनन्ति आदि-सद्देन सोमनस्सादीनं सङ्गहो दट्ठब्बो. तानिपि हि सेवितब्बासेवितब्बभावेन विभज्ज वुत्तानि. विभज्जवादिपरिसा विभज्जवादिमण्डलन्ति एतस्मिं अत्थे यथा तं ओतिण्णो नाम होति, तंदस्सनत्थं ‘‘आचरिये अनब्भाचिक्खन्तेना’’तिआदि वुत्तं. सकसमयावोक्कमादि हि परमत्थतो तदोतारो. ‘‘असंकिलिट्ठापि अविज्जा अत्थि अमग्गवज्झा, याय निवुता खीणासवापि नामगोत्तादीसु एकच्चं न जानन्ति, सा कुसलचित्तुप्पादेसुपि पवत्तती’’ति निकायन्तरिया. तं सन्धायाह ‘‘अविज्जा पुञ्ञानेञ्जाभिसङ्खारानं हेतुपच्चयो होतीतिआदिं वदन्तो’’ति. उपलक्खणञ्हेतं सहजातकोटिया. आदि-सद्देन ¶ अकुसलचित्तेनपि ञाणं उप्पज्जति, या संकिलिट्ठा पञ्ञाति, अचेतसिकं सीलं, अविञ्ञत्तिसङ्खातं रूपभावं दुस्सिल्यन्ति एवमादिं सङ्गण्हाति. परसमयायूहनं परसमये ब्यापारापत्तिया. यो तत्थ सकसमयेन विरुद्धो अत्थो, तस्स वा दीपनेन सिया, परसमये वादारोपनेन वा ¶ . तेसु पुरिमं ‘‘आचरिये अनब्भाचिक्खन्तेना’’ति इमिना अपनीतन्ति इतरं दस्सेति ‘‘परसमयं…पे… अनायूहन्तेना’’ति. असम्पिण्डेन्तेनाति उपचयत्थं सन्धाय वदन्ति. आयूहन-सद्दो पन उपचयत्थो न होतीति केचिवादो न सारतो गहेतब्बो.
तब्बिपरियायेनाति यथाविनयं अवट्ठानेन. सावज्जस्स अनवज्जतादीपनादिना कम्मन्तरं भिन्दन्तो विनासेन्तो, आलोळेन्तो वा धम्मतं धम्मसभावं विलोमेति विपरीततो दहति. महापदेसेति महाअपदेसे, बुद्धादयो महन्ते महन्ते अपदिसित्वा वुत्तानि महाकारणानि. महापदेसेति वा महाओकासे, महन्तानि धम्मस्स पतिट्ठानट्ठानानीति वुत्तं होति. तत्रायं वचनत्थो – अपदिसीयतीति अपदेसो, बुद्धो अपदेसो एतस्साति बुद्धापदेसो. एस नयो सेसेसुपि. अत्थतो चायं महापदेसो ‘‘सम्मुखा मेतं भगवतो सुत’’न्तिआदिना केनचि आभतस्स ‘‘धम्मो’’ति वा ‘‘अधम्मो’’ति वा विनिच्छयने कारणं. किं पन तन्ति? तस्स यथाभतस्स सुत्तोतरणादि एव. यदि एवं कथं चत्तारोति? धम्मस्स द्वे सम्पदायो भगवा, सावका च. तेसु सावका सङ्घगणपुग्गलवसेन तिविधा. एवं ‘‘अमुम्हा मया अयं धम्मो पटिग्गहितो’’ति अपदिसितब्बानं भेदेन चत्तारो. तेनाह ‘‘सम्मुखा मेतं भगवतो सुत’’न्तिआदि. नेत्तियम्पि वुत्तं ‘‘बुद्धापदेसो सङ्घापदेसो सम्बहुलत्थेरापदेसो एकत्थेरापदेसो’’ति.
सुत्तसुत्तानुलोमआचरियवादअत्तनोमतिमहापदेसेति एत्थ तिस्सो सङ्गीतियो आरुळ्हानि तीणि पिटकानि अत्थसूचनादिअत्थेन सुत्तं. यथावुत्तस्स सुत्तस्स अनुलोमतो यथावुत्ता एव चत्तारो महापदेसा सुत्तानुलोमं. पाळिया अत्थगाहणेन धम्मतायं पतिट्ठापनतो अट्ठकथा आचरियवादो. नयग्गाहेन अनुबुद्धिया अत्तनो पटिभानं अत्तनोमति. एत्थ च सुत्तआचरियवादअत्तनोमतीनम्पि केनचि आभतस्स धम्माधम्मादिभावविनिच्छयने कारणभावसभावतो महापदेसता वुत्ताति वेदितब्बा. सन्तिट्ठति अप्पटिबाहन्तो, अविलोमेन्तो च. तब्बिपरियायेन अतिधावति. एकस्स पदस्स एकेन पकारेन अत्थं वत्वा तस्सेव पुन पकारन्तरेन अत्थं वदन्तो ¶ वा अपरेहि परियायेहि निद्दिसति नाम यथा ‘‘अविज्जा दुक्खसच्चस्स ¶ याथावसरसलक्खणं पटिविज्झितुं न देती’’तिआदिं वत्वा पुन ‘‘अयं अविज्जा दुक्खादीसु अञ्ञाण’’न्ति वुत्तापि ‘‘दुक्खसच्चस्स एकदेसो होती’’तिआदिवचनं. अथ वा हेतुभावेन वुत्तस्स अत्थस्स पुन फलभावेन वचनं तमेवत्थं पुनरावत्तेत्वा निद्दिसनं यथा ‘‘विञ्ञाणपच्चया नामरूप’’न्ति वत्वा पुन ‘‘नामरूपपच्चया सळायतन’’न्ति वचनं. अथ वा ‘‘सब्बमेतं भवचक्कं कम्मञ्चेव विपाको च. किलेसकम्मविपाकवसेन तिविध’’न्ति च आदिना वुत्तस्सेवत्थस्स दुविधतिविधादिविभागदस्सनं तमेवत्थं पुनरावत्तेत्वा निद्दिसनन्ति एवमेत्थ अत्थो वेदितब्बो.
सत्तवोहारोति ‘‘सत्तो’’ति समञ्ञा. ये हि धम्मे समूहभूते सन्तानवसेन वत्तमाने उपादाय सत्तपञ्ञत्ति, तस्सा ततो अञ्ञथानाञ्ञथाअच्चन्ताभावसङ्खाते अन्ते अनुपगम्म याथावतो सङ्गहणं, बोधनञ्च धम्मतायं अकुसलस्स दुक्करं दुरभिसम्भवन्ति. अविज्जादिकस्स पच्चयधम्मस्स सङ्खारादिपच्चयुप्पन्नधम्मं पति हेतुआदिना पच्चयेन पच्चयभावो पच्चयाकारो, पटिच्चसमुप्पादोति अत्थो.
वुत्तनयेनाति ‘‘आचरिये अनब्भाचिक्खन्तेना’’तिआदिना वुत्तनयेन. कामञ्चेत्थ सब्बापि अत्थवण्णना इमिनाव नयेन कातब्बा, पटिच्चसमुप्पादवण्णनाय पन गरुतरभावं दस्सेन्तो एवं वदति.
पाळिधम्मन्ति तेपिटकबुद्धवचनं. पटिच्चसमुप्पादन्ति पटिच्चसमुप्पादपाळिं.
अत्थं कत्वाति हितं कत्वा. यथायं हितावहो होति, एवं कत्वा. अट्ठिं कत्वाति वा अत्तानं अत्थिकं कत्वा. सुतचिन्तामयादिं ञाणविसेसं. तदङ्गविक्खम्भनादिना किलेसक्खयविसेसं.
भवादीसु आदीनवप्पटिच्छादनतो, बलवूपनिस्सयतो, कम्मस्स विसेसहेतुभावतो च वट्टस्स मूलकारणं अविज्जा. विपाकवट्टनिमित्तस्स कम्मवट्टस्स कारणभूतम्पि किलेसवट्टं अविज्जामूलकन्ति दस्सनत्थं अविज्जा आदितो वुत्ता. तण्हापि हि अविज्जाय पटिच्छादितादीनवे एव विसये अस्सादानुपस्सिनो पवत्तति, न अञ्ञथा. मूलादिदस्सनसामञ्ञञ्चाति ¶ वल्लिया मूलमज्झपरियोसानस्स दस्सनेन पटिच्चसमुप्पादस्स तंदस्सनसामञ्ञञ्च योजेतब्बं, समन्तचक्खुना सब्बस्स दिट्ठत्तेपि ¶ देसनाकाले देसनाञाणचक्खुना बोधेतब्बतावसेन एकदेसदस्सनस्स अधिप्पेतत्ता.
दिट्ठिसहिताय मानसहिताय वा तण्हाय ‘‘अह’’न्ति, इतराय ‘‘मम’’न्ति अभिवदतो. ‘‘अभिनन्दनतो’’ति हि इमिना सप्पीतिकाय तण्हाय पवत्ति दस्सिता. ‘‘अभिवदतो’’ति इमिना ततो बलवतराय दिट्ठिसहिताय मानसहिताय वा. ‘‘अज्झोसाय तिट्ठतो’’ति इमिना पन ततोपि बलवतमाय दिट्ठिसहिताय, केवलाय वा तण्हाय पवत्ति दस्सिता. गिलित्वा परिनिट्ठापेत्वा ठानञ्हि अज्झोसानं. तप्पच्चयन्ति तण्हापच्चयं. कथं पन नन्दिवचनेन चतुब्बिधम्पि उपादानं वुत्तन्ति आह ‘‘नन्दिता’’तिआदि. तत्थ नन्दितातदविप्पयोगताहीति नन्दिभावेन सभावतो तण्हुपादानं, ताय नन्दिया तण्हाय अविप्पयोगेन अविनाभावेन दिट्ठुपादानं वुत्तन्ति वेदितब्बं. ‘‘दिट्ठाभिनन्दनभावेना’’ति इमिना दिट्ठियापि नन्दिभावमाह.
पटिसन्धिपवत्तिफस्सादयोति पटिसन्धियं पवत्ते च उप्पन्नफस्समनोसञ्चेतनाविञ्ञाणानि. ‘‘विपाकवट्टभूते’’ति च इदं पवत्तविसेसनं दट्ठब्बं. वट्टूपत्थम्भकाति वट्टत्तयूपनिस्सया. इतरेति अकम्मजा. तस्मिन्ति यथावुत्ते आहारचतुक्के. वत्तुं वट्टन्तीति तण्हानिदानूपनिस्सयतो ‘‘तण्हानिदाना’’ति वत्तुं युज्जन्ति.
यथा अरियमग्गो अन्तद्वयवज्जितमज्झिमपटिपदाभावतो ‘‘ञायो’’ति वुच्चति, एवं पटिच्चसमुप्पादोपीति आह ‘‘ञायोति मग्गो, सोयेव वा पटिच्चसमुप्पादो’’ति. अत्तनो पटिवेधाय संवत्तति असम्मोहपटिवेधेन पटिविज्झितब्बत्ता. संवत्ततीति च निमित्तस्स कत्तूपचारवसेनेतं वुत्तं यथा ‘‘अरियभावकरानि सच्चानि अरियसच्चानी’’ति. पकतिआदयो हेट्ठा सच्चविभङ्गे हेतुविप्पटिपत्तिकथायं दस्सिता एव. अकारणं ‘‘कारण’’न्ति गण्हन्ति यथा कापिलादयो. न किञ्चि कारणं बुज्झन्ति यथा तं अञ्ञे बालपुथुज्जना. इतरासन्ति मज्झतो पट्ठाय याव परियोसाना देसनादीनं तिस्सन्नं. तदत्थतासम्भवेपीति यथासकेहि कारणेहि पवत्तिदस्सनत्थतासम्भवेपि. अत्थन्तरसब्भावतोति पयोजनन्तरसब्भावतो. वुत्तानि हि अट्ठकथायं (विभ. अट्ठ. २२५) ‘‘जरामरणादिकस्स ¶ दुक्खस्स अत्तना अधिगतकारणसन्दस्सनत्थं. आहारनिदानववत्थापनानुसारेन याव अतीतं अद्धानं अतिहरित्वा पुन ¶ अतीतद्धतो पभुति हेतुफलपटिपाटिसन्दस्सनत्थं. अनागतद्धहेतुसमुट्ठानतो पभुति अनागतद्धसन्दस्सनत्थ’’न्ति तिस्सन्नं यथाक्कमं तीणि पयोजनानि.
तंतंफलपटिवेधोति जातिआदीनं जरामरणादितंतंफलावगमो. अनुविलोकयतोति पुरिमे विकप्पे विपस्सनानिमित्तं अनुविलोकनं, दुतिये देसनानिमित्तं. कामुपादानभूता तण्हा मनोसञ्चेतनाहारसङ्खातस्स भवस्स, तंसम्पयुत्तानं, तन्निमित्तानञ्च सेसाहारानं विसेसपच्चयो होतीति आह ‘‘आहारतण्हादयो पच्चुप्पन्नद्धा’’ति. आदि-सद्देन याव विञ्ञाणं गहेतब्बं. आहारतण्हादयोति एत्थ पच्चुप्पन्नकम्मवट्टपरियापन्ने आहारे गहेत्वा अद्धयोजनं कत्वा अनागतविपाकवट्टपरियापन्ने गहेत्वा योजेतुं वुत्तं ‘‘आहारा वा तण्हाय पभावेतब्बा अनागतो अद्धा’’ति. पभावेतब्बाति आयतिं उप्पादेतब्बा. युज्जतीति फलभूते आहारे पच्चुप्पन्ने पच्चक्खतो दस्सेत्वा ‘‘तंनिदानं तण्हं तस्सा निदान’’न्तिआदिना फलपरम्पराय कारणपरम्पराय च दस्सनं तथाबुज्झनकानं पुग्गलानं अज्झासयानुलोमतो, धम्मसभावाविलोमनतो च युत्तिया सङ्गय्हति. यदि तण्हादयो अतीतो अद्धा, तण्हाग्गहणेनेव सङ्खाराविज्जा गहिताति किमत्थं पुन ते गहिताति आह ‘‘सङ्खाराविज्जा ततोपि अतीततरो अद्धा वुत्तो संसारस्स अनादिभावदस्सनत्थ’’न्ति. अतीतन्ति वा अतीततासामञ्ञेन अतीततरम्पि सङ्गहितं दट्ठब्बं.
पुनब्भवाभिनिब्बत्तिआहारकाति पुनब्भवूपपत्तिपच्चया. इति वचनतोति एवं वुत्तवचनसब्भावतो. विञ्ञाणाहारो ताव पुनब्भवाभिनिब्बत्तिया हेतु, इतरे पन कथन्ति आह ‘‘तंसम्पयुत्तत्ता…पे… कबळीकाराहारस्सा’’ति. तस्स आयतिं पुनब्भवाभिनिब्बत्तिआहारका चत्तारो आहाराति सम्बन्धो. सद्धादीनं उपनिस्सयता परिच्चागादिकाले, रागादीनं गधितस्स भोजनादिकाले. तेन यथाक्कमं कुसलाकुसलकम्मविञ्ञाणायूहनं दस्सितं. तस्माति यस्मा आयतिं पुनब्भवाभिनिब्बत्तिआहारका चत्तारो आहारा गय्हन्ति, तस्मा. पुरिमोयेवत्थोति ¶ ‘‘आहारतण्हादयो पच्चुप्पन्नद्धा’’तिआदिना वुत्तअत्थो. अतीतेति अतीते अद्धनि. ततो परन्ति ततो अतीतद्धतो परं पच्चुप्पन्ने अनागते च अद्धनि ‘‘सङ्खारपच्चया विञ्ञाण’’न्तिआदिना. पच्चक्खानन्ति पच्चुप्पन्नभवपरियापन्नताय पच्चक्खभूतानं. पच्चुप्पन्नं हेतुन्ति एतरहि वत्तमानं तण्हादिकं आहारादीनं हेतुं.
सुत्तं ¶ आहरति ‘‘आसवसमुदया अविज्जासमुदयो’’ति (म. नि. १.१०३). वट्टहेतुनोति विपाकवट्टहेतुनो, सकलवट्टहेतुनो वा. अकुसलञ्हि कम्मं कम्मवट्टस्स किलेसवट्टस्स च पच्चयो होतियेव. ‘‘भवतण्हायपि हेतुभूता’’ति इमिना किलेसवट्टस्सापि अविज्जाय पच्चयभावमाह. एवञ्चेतं, भिक्खवे, वुच्चती’’तिआदिना वट्टसीसानम्पि अविज्जातण्हानं सप्पच्चयतादस्सनापदेसेन सब्बेसम्पि सङ्खतधम्मानं हेतुफलपरम्पराविच्छेदवुत्तिया पुरिमाय कोटिया अपञ्ञायनं विभावेति.
अविज्जं तण्हा अनुवत्ततीति दुक्खे तण्हं अभिभवित्वा पवत्तिया ततो अविज्जाय बलवभावमाह. अविज्जाभिभूता हि सत्ता सतिपि तण्हापरितस्सिते एकन्तानत्थसञ्ञितं अत्तकिलमथानुयोगदुक्खमनुयुञ्जन्ति. तण्हं अविज्जा अनुवत्ततीति सुखे अविज्जं अभिभवित्वा पवत्तिया ततो तण्हाय बलवभावमाह. यदिपि सावज्जसुखानुभवे बलवतीयेव अविज्जा विज्जमानआदीनवं पटिच्छादेन्ती तिट्ठति, तण्हा पन ततोपि बलवतरताय सत्ते विपुलानत्थसञ्हिते अनरिये सुखे नियोजेतीति अविज्जाय तदनुवत्तनं वुत्तं.
आयतनछक्कं वा कायोति सम्बन्धो. चक्खादिनिस्सये सेसधम्मेति चक्खादिनिस्सयभूते, तप्पटिबद्धे च ससन्तानपरियापन्ने धम्मे. चक्खादिनिस्सिते एव कत्वाति चक्खादिग्गहणेनेव गहिते कत्वा. चक्खादिकायन्ति चक्खादिधम्मसमूहं परेसं पञ्चक्खन्धं. फस्सेन फुट्ठोति आरम्मणं फुसन्तेन विय उप्पन्नेन सुखवेदनियेन, दुक्खवेदनियेन च फस्सेन फुट्ठो. फस्से हि तथा उप्पन्ने तंसमङ्गीपुग्गलो फुट्ठोति वोहारो होतीति.
यथा सळायतनानि फस्सस्स विसेसपच्चयो, एवं वेदनायपीति दस्सेन्तो ‘‘सळायतनानं वेदनाय विसेसपच्चयभाव’’न्ति आह. तन्निस्सितन्ति ¶ सळायतननिस्सितं. अतीतद्धाविज्जातण्हामूलकोति अतीतद्धभूतअविज्जातण्हामूलको. कायस्स भेदा कायूपगोति उभयत्थापि कायसद्देन उपादिन्नक्खन्धपञ्चको गहितो. तदुपगता उपपज्जनं पटिसन्धिग्गहणं. उभयमूलोति अविज्जातण्हामूलो.
अनभिसमयभूतत्ताति अभिसमयस्स पटिपक्खभूतत्ता. अविज्जायाति अविज्जाय सति.
गहणन्ति ¶ गहेतब्बतं. तस्माति यस्मा सति सङ्खारसद्देन आगतसङ्खारत्तेपि अविज्जापच्चया सङ्खारा पधानताय विसुं वुत्ता गोबलीबद्दञायेन, तस्मा. तत्थ वुत्तम्पीति सङ्खारसद्देन आगतसङ्खारेसु वुत्तम्पि अभिसङ्खरणकसङ्खारं वज्जेत्वा अग्गहेत्वा इतरे सङ्खारा योजेतब्बा. एवञ्हि अत्थस्स उद्धरणुद्धरितब्बताद्वयं असङ्करतो दस्सितं होति. ‘‘इध वण्णेतब्बभावेना’’ति इमिना अविज्जापच्चया सङ्खारानं सतिपि सङ्खारसद्देन आगतसङ्खारभावे यथावुत्तमेव पधानभावं उल्लिङ्गेति. ‘‘अविज्जापच्चया सङ्खारा’’ति तदेकदेसो वुत्तोति सम्बन्धो. इमस्मिं अत्थविकप्पे सङ्गण्हनवसेन सङ्खारसद्देन आगतसङ्खारेहि सङ्गहितापि अविज्जापच्चया सङ्खारा इध वण्णेतब्बभावेन पधानाति विसुं गहिता, पुरिमस्मिं ते वज्जेत्वाति अयं विसेसो. तेनाह ‘‘वण्णेतब्बसब्बसङ्गहणवसेन दुविधता वुत्ता’’ति. सामञ्ञतो सङ्गय्हमानम्पि पधानभावजोतनत्थं विसुं गय्हति यथा तं ‘‘पुञ्ञञाणसम्भारा’’ति.
येन कुसलाकुसलधम्मा ‘‘विपाकधम्मा’’ति वुच्चन्ति, तं आयूहनं, किं पन तन्ति? अनुपच्छिन्नतण्हाविज्जामाने सन्ताने सब्यापारता. तेनाह ‘‘पटिसन्धि…पे… आयूहनरसा’’ति. चेतनापधानत्ता पन तस्स चेतनाकिच्चं कत्वा वुत्तं. रासिकरणं, आयूहनन्ति च रासिभूतस्स रूपारूपसङ्खातस्स फलस्स निब्बत्तनतो वुत्तं. ‘‘अनारम्मणता अब्याकतता’’ति इदं अब्याकतस्सेव अनारम्मणत्ता अब्याकतसम्बन्धिनी अनारम्मणताति कत्वा वुत्तं. आयतनं, घटनन्ति च तंतंद्वारिकधम्मप्पवत्तनमेव दट्ठब्बं.
अननुबोधादयो अविज्जापदनिद्देसे आगता. अविज्जापदसम्बन्धेन दिट्ठिविप्पयुत्ताति इत्थिलिङ्गनिद्देसो. असण्ठानत्ताति अविग्गहत्ता.
सोकादीनं ¶ सब्भावाति ‘‘जातिपच्चया जरामरण’’न्ति अनिट्ठापेत्वा तदनन्तरं सोकादीनम्पि वुत्तानं विज्जमानत्ता तेसं वसेन अङ्गबहुत्तप्पसङ्गे पटिच्चसमुप्पादङ्गानं बहुभावे आपन्ने. द्वादसेवाति कथं द्वादसेव, ननु सोकादयोपि धम्मन्तरभूता पटिच्चसमुप्पाददेसनायं वुत्ताति? सच्चं वुत्ता, न पन अङ्गन्तरभावेनाति दस्सेन्तो ‘‘न ही’’तिआदिमाह. तत्थ फलेनाति फलभूतेन जरामरणङ्गसङ्गहितेन सोकादिना. मूलङ्गं दस्सेतुन्ति इमाय पटिच्चसमुप्पाददेसनाय मूलभूतं अविज्जङ्गं सोचनादीहि सम्मोहापत्तिकथनेन दस्सेतुं ते सोकादयो वुत्ता भवचक्कस्स अविच्छेददस्सनत्थं. जरामरणं कारणं एतेसन्ति जरामरणकारणा ¶ , सोकादयो, तब्भावो जरामरणकारणता. जरामरणं निमित्तं एतस्साति जरामरणनिमित्तं. तं तन्निमित्तानन्ति एत्थ तन्ति सुत्तं. तन्निमित्तानं दुक्खनिमित्तानं सोकादीनं. ततो परायाति अनागते दुतियत्तभावतो पराय ततियत्तभावादीसु पटिसन्धिया. हेतुहेतुभूताति कारणस्स कारणभूता. पटिसन्धिया हि सङ्खारा कारणं, तेसं अविज्जा. सुत्तन्ति ‘‘अस्सुतवा पुथुज्जनो’’ति (म. नि. १.२, १७; सं. नि. २.६१; ध. स. १००७) इमं सुत्तं सन्धाय वदति. अविज्जा सोकादीनं कारणन्ति दस्सिता अस्सुतवताय अविज्जाभिभवनदीपनिया तदुप्पत्तिवचनतो. ‘‘न सोकादीनं बालस्स जरामरणनिमित्ततामत्तस्स साधकं सुत्त’’न्ति वुत्तमत्थं पाकटं कातुं ‘‘न चा’’तिआदि वुत्तं. तेन न च जरामरणनिमित्तमेव दुक्खं दुक्खं, अथ खो अविज्जानिमित्तम्पेत्थ वुत्तनयेन योजेतब्बन्ति दस्सेति. एवं जरामरणेन सोकादीनं एकसङ्खेपं कत्वा द्वादसेव पटिच्चसमुप्पादङ्गानि वेदितब्बानि.
कस्मा पनेत्थ जरामरणन्ता एव देसना कता, किं ततो परा पवत्ति नत्थीति? नो नत्थि, अप्पहीनकिलेसस्स हि कम्मतो, विञ्ञाणादिपरियोसानभूताय च चुतिया पटिसन्धिपातुभावोति पवत्तितदुपरमभूतं जरामरणं पुनब्भवाभिनिब्बत्तिनिमित्तं. तं पन कम्मूपपत्तिभवतो जातिया दस्सितत्ता ‘‘भवपच्चया जाती’’ति इमिनाव पकासितन्ति न पुन वुच्चति, न ततो परं पवत्तिया अभावतो. एककम्मनिब्बत्तस्स च सन्तानस्स ¶ जरामरणं परियोसानं. सति किलेसवट्टे कम्मुना ततो पुनब्भवूपपत्ति, असति पन तस्मिं ‘‘एसेवन्तो दुक्खस्सा’’ति जरामरणपरियोसानाव देसना कता. यस्मा पन न अमरणा जरा अत्थि सब्बेसं उप्पत्तिमन्तानं पाकानन्तरभेदतो, न चाजरं मरणं अपाकभेदाभावा, तस्मा तदुभयमेकमङ्गं कतं, न नामरूपं विय उभयट्ठाने एकज्झं उप्पत्तिया, सळायतनं विय वा आयतनभावेन किच्चसमताय. या पनायं ओसानं गता पुनब्भवाभिनिब्बत्ति दीपिता, ताय ‘‘विञ्ञाणपच्चया नामरूप’’न्तिआदि, किलेसकम्माभावे तदभावतो ‘‘अविज्जापच्चया सङ्खारा’’ति एवमादि एव वा अत्थतो पकासितो होतीति वट्टत्तयस्स अनवट्ठानेन परिब्भमनं दस्सितं होति. अथ वा जरागहणेन परिपक्कपरिपक्कतरादिक्कमेन वत्तमानं नामरूपादि, सोकादि च गय्हति, तथास्स परिपाककालवत्तिनी अविज्जा च. यथाह –
‘‘स ¶ खो सो, भिक्खवे, कुमारो वुद्धिमन्वाय इन्द्रियानं परिपाकमन्वाय पञ्चहि कामगुणेहि समप्पितो समङ्गीभूतो परिचारेति चक्खुविञ्ञेय्येहि रूपेहि…पे… कायविञ्ञेय्येहि फोट्ठब्बेहि…पे… रजनीयेहि. सो चक्खुना रूपं दिस्वा पियरूपे रूपे सारज्जति, अप्पियरूपे रूपे ब्यापज्जति, अनुपट्ठितकायसति च विहरति परित्तचेतसो, तञ्च चेतोविमुत्तिं पञ्ञाविमुत्तिं यथाभूतं नप्पजानाति, यत्थस्स ते पापका अकुसला धम्मा अपरिसेसा निरुज्झन्ती’’तिआदि (म. नि. १.४०८).
एत्थ हि परिपक्किन्द्रियस्स छसु द्वारेसु सरागादिग्गहणेन तदविनाभाविताय विमुत्तिया अप्पजानने च सोकादीनं पच्चयभूता अविज्जा पकासिता. अपिच ‘‘पियप्पभवा सोकपरिदेवदुक्खदोमनस्सुपायासा’’ति वचनतो कामासवभवासवेहि, ‘‘तस्स ‘अहं रूपं, मम रूपन्ति परियुट्ठट्ठायिनो…पे… रूपविपरिणामञ्ञथाभावा उप्पज्जन्ति सोकपरिदेवदुक्खदोमनस्सुपायासा’’ति (सं. नि. ३.१) वचनतो दिट्ठासवतो, ‘‘अस्सुतवा’’तिआदिवचनतो ¶ अविज्जासवतो सोकादीनं पवत्ति दीपिताति तेसं हेतुताय तग्गहणेन गहिता आसवा. तेसं सयञ्च जरासभावताय जरागहणेन गय्हन्ति, ततो च ‘‘आसवसमुदया अविज्जासमुदयो’’ति वचनतो आसवनिमित्ताय च अविज्जाय जरागहणेन गहणं. ततो च ‘‘अविज्जापच्चया सङ्खारा’’ति आवट्टति भवचक्कं. अपिच ‘‘सङ्खारपच्चया विञ्ञाण’’न्ति वत्वा ‘‘भवपच्चया जाती’’ति वदन्तेनपि भवचक्कस्स अनवट्ठानतो परिब्भमनं दस्सितं. एत्थ हि विञ्ञाणेन अविज्जानिवुतस्स पुनब्भवो दस्सितो, जातिया तण्हाय सम्पयुत्तस्स, उभयत्थ उभिन्नं अनुवत्तमानत्ताति अविज्जातण्हानिमित्तं भवचक्कं अनवट्ठानतो परिब्भमतीति अयमत्थो दीपितोति जरामरणन्तापि देसना न ततो परं पवत्तिया अभावं सूचेति अतदत्थत्ता, न च पच्चयन्तरदस्सनत्थमेव पुन वचनन्ति सक्का विञ्ञातुं एकत्रेव तदुभयदेसनाय तस्स सिद्धत्ता. तथा यं कम्मं अविज्जाहेतुकं, तं तण्हाहेतुकम्पि. यं तण्हाहेतुकं, तं अविज्जाहेतुकम्पि वेदितब्बं. कस्मा? द्विन्नं भवमूलानं अञ्ञमञ्ञाविरहतो. यथा हि तण्हापच्चया कामुपादानहेतुकं कम्मभवसङ्खारं वदन्तो न विना भवतण्हाय अविज्जा सङ्खारानं पच्चयोति दस्सेति. तथा तमेव अविज्जापच्चयं देसेन्तो न अन्तरेन अविज्जाय भवतण्हा कम्मभवस्स पच्चयोति. ततो च पुब्बे पवत्ता अविज्जादिपच्चया सङ्खारादयो ¶ , तण्हुपादानादिपच्चया भवादयो च, तथा तण्हाहेतुउपादानपच्चया भवो, अविज्जापच्चया सङ्खारा, भवपच्चया जाति, सङ्खारपच्चया विञ्ञाणं, जातिपच्चया जरामरणं, विञ्ञाणादिपच्चयानामरूपादीति एवमेतेसं अङ्गानं पुब्बापरसम्बन्धो दस्सितो होतीति वेदितब्बं.
उद्देसवारवण्णना निट्ठिता.
अविज्जापदनिद्देसवण्णना
२२६. पिता ¶ कथीयतीति असुको असुकस्स पिताति पितुभावेन कथीयति. कथियमानो च असन्देहत्थं अञ्ञेहि मित्तदत्तेहि विसेसेत्वा कथीयतीति तं दस्सेन्तो आह ‘‘दीघो…पे… दत्तो’’ति.
याथावोति अविपरीतो. किच्चजातितोति पटिच्छादनकिच्चतो, उप्पज्जनट्ठानतो च.
गहणकारणवसेनाति गहणस्स कारणभाववसेन. अञ्ञसेतादीनं निवत्तकानीति पदं आनेत्वा सम्बन्धो.
छादेन्तियाति छादनाकारेन पवत्तन्तिया. तथा पवत्तनहेतु तंसम्पयुत्ता अविज्जासम्पयुत्ता दुक्खारम्मणा होन्ति.
तस्माति सभावतो अगम्भीरत्ता तेसं दुद्दसभावकरणी तदारम्मणता अविज्जा उप्पज्जति. इतरेसन्ति निरोधमग्गानं. समानेपि पणीतअसंकिलेसिकादिभावे सप्पच्चयतो अप्पच्चयस्स विसेसं दस्सेतुं ‘‘मग्गस्सा’’तिआदि वुत्तं.
अविज्जापदनिद्देसवण्णना निट्ठिता.
सङ्खारपदनिद्देसवण्णना
‘‘सोधेति ¶ अपुञ्ञफलतो’’ति इमिना पुञ्ञस्स विपाकदुक्खविवित्ततं आह, ‘‘दुक्खतो’’ति इमिना चेतोदुक्खविवित्ततं, ‘‘संकिलेसतो’’ति इमिना किलेसदुक्खविवित्ततं. ‘‘अपुञ्ञफलतो’’ति वा इमिना पुञ्ञस्स आयतिं हिततं दस्सेति. ‘‘दुक्खसंकिलेसतो’’ति इमिना पवत्तिहिततं पवत्तिसुखतञ्च दस्सेति. तंनिप्फादनेनाति हितसुखनिब्बत्तनेन. पुज्जभवनिब्बत्तको पुज्जनिब्बत्तको.
‘‘एवमिदं पुञ्ञं पवड्ढती’’तिआदीसु पुञ्ञफलम्पि पुञ्ञन्ति वुच्चतीति आह ‘‘पुञ्ञुपगन्ति भवसम्पत्तुपग’’न्ति.
आदिभावनाति ‘‘पथवी पथवी’’तिआदिना कसिणेसु पवत्तभावना. पथवी पथवीति वा एत्थ इति-सद्दो आदिअत्थो, पकारत्थो वा. तेन ¶ इतरकसिणानं गहणं. आदिभावनातिआदिभूता भावना. सा हि ‘‘परिकम्म’’न्ति वुच्चति. मण्डलकरणं कसिणमण्डलकरणं.
दानवसेनाति देय्यधम्मपरिच्चागवसेन. चित्तचेतसिका धम्मा दानं दिय्यति एतेनाति. तत्थाति तेसु चित्तचेतसिकेसु. दानं आरब्भाति तेहि निब्बत्तियमानं परिच्चागं उद्दिस्स. यथा वा सो निप्पज्जति, तथा ठपेत्वा. अधिकिच्चाति तस्सेव वेवचनं. यथा वा सम्पयुत्तेहि निब्बत्तियमाना दानकिरिया निप्फत्तिवसेन अधिकतं पापुणाति, तथा कत्वा. चेतनावसेनेव हि दानादिकम्मनिप्फत्ति. इतरेसूति ‘‘सीलं आरब्भा’’तिआदीसु.
असरिक्खकम्पीति अत्तना असदिसम्पि कटत्तारूपन्ति सम्बन्धो. विनापि चतुत्थज्झानविपाकेन. रूपतण्हासङ्खातस्साति ‘‘रूपतण्हा’’ति एत्थ वुत्तरूपतण्हमाह. गुञ्जन्ति गुञ्जफलपरिमाणं धारणीयवत्थुं. तथा तण्डुलं.
‘‘वचनविसेसमत्तमेवा’’ति अत्थविसेसाभावो वुत्तोति अत्थविसेसाभावमाह ‘‘कायद्वारे पवत्ति ¶ एव हि आदानादिपापना’’ति. पुरिमेनाति ‘‘कायद्वारे पवत्ता’’ति इमिना. तञ्हि पवत्तिमत्तकथनतो द्वारूपलक्खणं होति. पच्छिमेनाति ‘‘आदाना’’दिवचनेन.
कायवचीसङ्खारग्गहणेति उद्देसं सन्धायाह. कायवचीसञ्चेतनागहणेति निद्देसं. विञ्ञाणस्साति पटिसन्धिविञ्ञाणस्स. सहजातस्स पन अनन्तरस्स च पच्चयो होतियेव. ‘‘कुसला विपाकधम्मा चा’’ति इदं सेक्खपुथुज्जनसन्ताने अभिञ्ञाचेतना इधाधिप्पेता, न इतराति कत्वा वुत्तं. तेन यथावुत्तअभिञ्ञाचेतनापि पटिसन्धिविञ्ञाणस्स पच्चयो सिया कुसलसभावत्ता, विपाकधम्मत्ता वा तदञ्ञकुसलाकुसलचेतना वियाति दस्सेति. तयिदं लोकुत्तरकुसलाय अनेकन्तिकं. न हि सा पटिसन्धिविञ्ञाणस्स पच्चयो. अथ विपाकदायिनीति वुच्चेय्य, एवम्पि अहोसिकम्मेन अनेकन्तिकं. न हि तस्सा विपाकुप्पादनं अत्थीति आह ‘‘न विपाकुप्पादनेन कुसलता विपाकधम्मता चा’’ति. केवलञ्हि या अञ्ञेसं विपाकधम्मानं सब्यापारा सउस्साहा पवत्ति, तदाकारावस्सा अप्पहीनकिलेसे सन्ताने पवत्तीति विपाकधम्मता, अनवज्जट्ठेन कुसलता च वुत्ता. एवम्पि यदि विपाकधम्मा अभिञ्ञाचेतना, कथं अविपाकाति? असम्भवतोति तं ¶ असम्भवं दस्सेतुं ‘‘सा पना’’तिआदि वुत्तं. अभिञ्ञाचेतना हि यदि विपाकं उप्पादेय्य, सभूमिकं वा उप्पादेय्य अञ्ञभूमिकं वा. तत्थ अञ्ञभूमिकस्स ताव उप्पादनं अयुत्तं पच्चयाभावतो, तथा अदस्सनतो च. तेनाह ‘‘न ही’’तिआदि. सभूमिकं नवत्तब्बारम्मणं वा उप्पादेय्य परित्तादिआरम्मणं वा, तेसु अत्तनो कम्मसमानारम्मणताय रूपावचरविपाकस्स दस्सितत्ता, परित्तादिआरम्मणत्ता च अभिञ्ञाचेतनाय नवत्तब्बारम्मणं न उप्पादेय्य. तथा एकन्तनवत्तब्बारम्मणत्ता रूपावचरविपाकस्स परित्तादिआरम्मणञ्च न उप्पादेय्याति अयमसम्भवो. तेनाह ‘‘अत्तना सदिसारम्मणञ्चा’’तिआदि. तत्थ तिट्ठानिकन्ति पटिसन्धिभवङ्गचुतिवसेन ठानत्तयवन्तं. ‘‘पथवीकसिणं आपोकसिण’’न्तिआदिना कुसलेन अभिन्नं कत्वा विपाकस्स आरम्मणं देसितन्ति आह ‘‘चित्तुप्पादकण्डे…पे… वुत्तत्ता’’ति. ‘‘रूपावचरतिकचतुक्कज्झानानि कुसलतो च विपाकतो च किरियतो च चतुत्थस्स झानस्स विपाको आकासानञ्चायतनं आकिञ्चञ्ञायतनं इमे धम्मा नवत्तब्बा ‘‘परित्तारम्मणा’’तिपि ‘महग्गतारम्मणा’तिपि ‘अप्पमाणारम्मणा’तिपी’’ति वचनतो रूपावचरविपाको एकन्तनवत्तब्बारम्मणोति आह ‘‘न च रूपावचरविपाको परित्तादिआरम्मणो अत्थी’’ति. स्वायमसम्भवो परित्तादिआरम्मणाय अभिञ्ञाचेतनाय विपाकाभावं साधेति, न नवत्तब्बारम्मणाय ¶ . नवत्तब्बारम्मणापि हि सा अत्थीति न ब्यापीति विपाकानुप्पादने तस्सा अञ्ञं कारणं दस्सेतुं ‘‘कसिणेसु चा’’तिआदिमाह. समाधिविजम्भनभूता अभिञ्ञा समाधिस्स आनिसंसमत्तन्ति ‘‘समाधिफलसदिसा’’ति वुत्तं. तस्स तस्स अधिट्ठानविकुब्बनदिब्बसद्दसवनादिकस्स यदिच्छितस्स किच्चस्स निप्फादनमत्तं पन अभिञ्ञाचेतना, न कालन्तरफला, दिट्ठधम्मवेदनीयं विय नापि विपाकफला, अथ खो यथावुत्तआनिसंसफला दट्ठब्बा.
केचि पन ‘‘समानभूमिकतो आसेवनलाभेन बलवन्तानि झानानीति तानि विपाकं देन्ति समापत्तिभावतो, अभिञ्ञा पन सतिपि झानभावे तदभावतो तस्मिं तस्मिं आरम्मणे आगन्तुकावाति दुब्बला, तस्मा विपाकं न देती’’ति वदन्ति. तं अकारणं पुनप्पुनं परिकम्मवसेन अभिञ्ञायपि वसीभावसब्भावतो. यं पन वदन्ति ‘‘पादकज्झाने अत्तना समानसभावेहि जवनेहि लद्धासेवने सम्मदेव वसीभावप्पत्ते ¶ परिसुद्धतादिअट्ठङ्गसमन्नागमेन सातिसये जाते अभिञ्ञा निब्बत्तन्ति, तासञ्च चतुत्थज्झानिकत्ता चतुत्थज्झानभूमिको एव विपाको निब्बत्तेय्य, सो च यथावुत्तगुणेन बलवता पादकज्झानेनेव कतोकासेन सिज्झतीति अनोकासताय अभिञ्ञा न विपाकं देती’’ति. तम्पि अकारणं अविपाकभावतो तासं. सति हि विपाकदायिभावे विपाकस्स अनोकासचोदना युत्ता, अविपाकता च तासं वुत्तनया एव.
न होतीति विञ्ञाणस्स पच्चयो न होतीति. उद्धच्चचेतनापि अभिञ्ञाचेतनातो निब्बिसेसेन वुत्ताति मञ्ञमानो ‘‘विपाके’’ति च वचनं न विपाकारहतामत्तवाचको, अथ खो विपाकसब्भाववाचकोति आह ‘‘विचारेतब्ब’’न्ति. तथा च वुत्तं ‘‘न हि ‘विपाके’ति वचनं विपाकधम्मवचनं विय विपाकारहतं वदती’’ति. तत्थ यं विचारेतब्बं, तं हेट्ठा वुत्तमेव. इदं पनेत्थ सन्निट्ठानं – यस्मा उद्धच्चचेतना पवत्तिविपाकमेव देति, न पटिसन्धिविपाकं, तस्मा तस्सा पवत्तिविपाकस्स वसेन विभङ्गे विपाको उद्धटो. उभयविपाकदायिकाय पन चेतनाय नानाक्खणिककम्मपच्चयो वुच्चतीति तदभावतो पट्ठाने तस्सा सो न वुत्तो. यं पन अट्ठकथायं ‘‘विञ्ञाणस्स पच्चयभावे अपनेतब्बा’’ति (विभ. अट्ठ. २२६ सङ्खारपदनिद्देस) वुत्तं, तं पटिसन्धिविञ्ञाणमेव सन्धाय वुत्तं. ‘‘एवं उद्धच्चचेतनापि ¶ न होती’’ति इदम्पि विञ्ञाणस्स पच्चयताभावमत्तं गहेत्वा वुत्तं. एवञ्हेत्थ अञ्ञमञ्ञं पाळिया अट्ठकथाय च अविरोधो दट्ठब्बो.
एत्थाति उद्धच्चचेतनाय विपाकदाने. अमतग्गपथेति एवंनामके पकरणे. ‘‘पुथुज्जनसन्ताने अकुसला दस्सनेन पहातब्बा, सेक्खसन्ताने भावनाय पहातब्बा’’ति इमस्स अत्थस्स वुत्तत्ता ‘‘पुथुज्जनानं पना’’तिआदि वुत्तं. ‘‘न वुच्चन्ती’’ति इमिना पुथुज्जने पवत्तबहिद्धासंयोजनादीनं भावनाय पहातब्बपरियायाभावं दस्सेति. ‘‘यदि वुच्चेय्यु’’न्तिआदिना तमेवत्थं युत्तितो च आगमतो च विभावेति. तत्थ केसञ्चीति सकभण्डे छन्दरागादीनं. केचीति सक्कायदिट्ठिआदयो. कदाचीति अतीतादिके किस्मिञ्चि काले. चत्तत्तातिआदि ¶ परियायवचनं. उपनिस्सायाति उपनिस्सयपच्चये कत्वा.
इतरेसन्ति नदस्सनेनपहातब्बानं. न च न होन्तीति सम्बन्धो. एवञ्च कत्वाति यथावुत्तपाळियं उद्धच्चग्गहणेन उद्धच्चसहगतचित्तुप्पादो गहितो, न यत्थ कत्थचि उद्धच्चन्ति एवमत्थे सति. तन्ति दिट्ठिं. ‘‘अतीतादिभावेन नवत्तब्बत्ते’’ति कस्मा वुत्तं, ननु अनागता एव पहातब्बाति? न, उप्पज्जनारहा निप्परियायेन अनागता नाम, पहातब्बा पन न उप्पज्जनारहाति तेसं अतीतादिभावेन नवत्तब्बता वुत्ता. दस्सनं अपेक्खित्वाति भावितं दस्सनमग्गं उपनिधाय. सहायविरहाति दस्सनपहातब्बसङ्खातसहकारिकारणाभावतो. विपाकं न जनयन्तीति सकलकिलेसपरिक्खये विय एकच्चपरिक्खयेपि तन्निमित्तं तं एकच्चं कम्मं न विपच्चतीति अधिप्पायो. विपाको विभङ्गे वुत्तोति पटिसन्धिपवत्तिभेदं दुविधम्पि विपाकं सन्धायाह.
अकुसलानन्ति यथावुत्तविसेसानं पुथुज्जनसन्ताने अकुसलानं. अप्पहातब्बानन्ति अप्पहातब्बसभावानं कुसलादीनं. अप्पहातब्बविरुद्धसभावता सावज्जता. ‘‘एवम्पी’’तिआदि दोसन्तरदस्सनं. तेन यदिपि तेसं अकुसलानं इमस्मिं तिके ततियपदसङ्गहो न सिया, नवत्तब्बता पन आपज्जतीति दीपेति. सब्बेन सब्बं धम्मवसेन असङ्गहितस्स तिकदुकेसु नवत्तब्बतापत्तीति आह ‘‘नापज्जती’’ति. इदानि तं नवत्तब्बतानापज्जनं ‘‘चित्तुप्पादकण्डे’’तिआदिना कारणतो, निदस्सनतो च विभावेति. यत्थाति यस्मिं तिके. नियोगतोति नियमतो एकन्ततो. तेसन्ति पदत्तयसङ्गहितधम्मानं. यथावुत्तपदेसु वियाति यथावुत्तेसु ¶ पठमादीसु तीसु पदेसु. यथा भिन्दितब्बा चित्तुप्पादा, इतरे च यथारहं रासित्तयवसेन भिन्दित्वा भजापिता तंतंकोट्ठासतो कता, एवं. तत्थापीति चतुत्थकोट्ठासेपि. भजापेतब्बेति नवत्तब्बभावं भजापेतब्बे. तदभावाति तस्स चतुत्थकोट्ठासस्स अभावा. तथाति नवत्तब्बभावेन.
उप्पन्नत्तिके अतीता, इध यथावुत्तअकुसला न वुत्ता, अपेक्खितब्बभावेनारहितापि तंसभावानतिवत्तनतो तथा वुच्चन्तीति नवत्तब्बतापत्तिदोसं परिहरन्तो तस्स उदाहरणं ताव दस्सेतुं ‘‘अथ ¶ वा यथा सप्पटिघेही’’तिआदिमाह. तंसभावो चेत्थ सावज्जताविसिट्ठो दस्सनपहातब्बभावाभावो. ‘‘एवञ्च सती’’तिआदिना इमस्मिं पक्खे लद्धगुणं दस्सेति. भावनाय पहातब्बानन्ति परियायेन निप्परियायेन च भावनाय पहातब्बानं, तत्थ पुरिमानं अमुख्यसभावत्ता, पच्छिमानं अविपाकत्ता नानाक्खणिककम्मपच्चयता न वुत्ताति अधिप्पायो. यथा च भावनाय पहातब्बानं नानाक्खणिककम्मपच्चयभावो नत्थि, एवं दस्सनेन पहातब्बानं वसेन तेसं पच्चयलाभोपि नत्थीति दस्सेन्तो ‘‘न च…पे… वुत्ता’’ति वत्वा तत्थ कारणमाह ‘‘ये हि…पे… पवत्तन्ती’’ति. तत्थ न ते दस्सनतो उद्धं पवत्तन्तीति ये दस्सनेन पहातब्बपच्चया किलेसा, ते दस्सनेन पहातब्बपक्खिका एवाति तेसं भावनाय पहातब्बपरियायो एव नत्थि, कथं तेसं वसेन दस्सनेन पहातब्बा भावनाय पहातब्बानं केनचि पच्चयेन पच्चयोति वुच्चेय्याति अत्थो. अथ वा ये पुथुज्जनसन्ताने न दस्सनेन पहातब्बा, न ते परमत्थतो भावनाय पहातब्बा. ये पन ते सेक्खसन्ताने, न तेसं पच्चयभूता दस्सनेन पहातब्बा अत्थीति एवम्पि दस्सनेन पहातब्बा भावनाय पहातब्बानं केनचि पच्चयेन पच्चयोति न वुत्ताति वेदितब्बं. यदि दस्सनेनपहातब्बपच्चया किलेसा दस्सनपक्खिका, तप्पच्चयं उद्धच्चसहगतं दस्सनेन पहातब्बं सियाति कथं तस्स एकन्तभावनाय पहातब्बता वुत्ताति चोदनं सन्धायाह ‘‘दस्सनेन पहातब्बपच्चयस्सा’’तिआदि. तस्माति यस्मा सरागवीतरागसन्तानेसु सहायवेकल्लेन कम्मस्स विपाकाविपाकधम्मता विय पुथुज्जनसेक्खसन्तानेसु उद्धच्चसहगतस्स वुत्तनयेन सविपाकाविपाकता सिद्धा, तस्मा. तस्साति उद्धच्चसहगतस्स. तादिसस्सेवाति उद्धच्चसहगतभावेन एकसभावस्स.
एत्थ च यं ‘‘न भावनाय पहातब्बम्पि अत्थि उद्धच्चसहगत’’न्तिआदि अमतग्गपथे वुत्तं, तं अकारणं, कस्मा? तस्स एकन्तेन भावनाय पहातब्बत्ता. यथाह ¶ ‘‘कतमे धम्मा भावनाय पहातब्बा? उद्धच्चसहगतो चित्तुप्पादो’’ति (ध. स. १५८३). यदि हि उद्धच्चसहगतं न भावनाय पहातब्बम्पि अभविस्स, यथा अतीतारम्मणत्तिके ‘‘नियोगा अनागतारम्मणा नत्थी’’ति ¶ वत्वा ‘‘कामावचरकुसलस्स विपाकतो दस चित्तुप्पादा’’तिआदिना पुन विभजित्वा वुत्तं, एवमिधापि ‘‘कतमे धम्मा भावनाय पहातब्बा? नियोगा भावनाय पहातब्बा नत्थी’’ति वत्वा ‘‘उद्धच्चसहगतो चित्तुप्पादो सिया भावनाय पहातब्बो, सिया न वत्तब्बो ‘दस्सनेन पहातब्बो’तिपि ‘भावनाय पहातब्बो’तिपी’’तिआदि वत्तब्बं सिया, न च तथा वुत्तं. या च तमत्थं पटिपादेन्तेन ‘‘यदि वुच्चेय्यु’’न्तिआदिना युत्ति वुत्ता, सापि अयुत्ति. कस्मा? दस्सनेन पहातब्बारम्मणानं रागदिट्ठिविचिकिच्छुद्धच्चानं दस्सनेन पहातब्बभावस्सेव इच्छितत्ता.
यञ्च ‘‘उद्धच्चं उप्पज्जती’’ति उद्धच्चसहगतचित्तुप्पादो वुत्तोति दस्सेतुं अधिपतिपच्चयनिद्देसे उद्धच्चस्स अनुद्धरणं कारणभावेन वुत्तं, तम्पि अकारणं अञ्ञथापि सावसेसपाठदस्सनतो. तथा हि ‘‘अतीतो धम्मो पच्चुप्पन्नस्स धम्मस्स, अनागतो धम्मो पच्चुप्पन्नस्स धम्मस्स आरम्मणपच्चयेन पच्चयो’’ति (पट्ठा. २.१८.२) एतेसं विभङ्गे चेतोपरियञाणग्गहणं कत्वा ‘‘पच्चुप्पन्नो धम्मो पच्चुप्पन्नस्स धम्मस्सा’’ति इमस्स विभङ्गे लब्भमानम्पि चेतोपरियञाणग्गहणं न कतं.
सहायभावो च दस्सनेन पहातब्बानं भावनाय पहातब्बस्स विपाकदानं पति विचारेतब्बो. किं अविज्जादि विय दानादीनं उप्पत्तिया एव विकुप्पादनसमत्थतापादनेन दस्सनेन पहातब्बा भावनाय पहातब्बानं सहकारिकारणं होन्ति, उदाहु किलेसो विय कम्मस्स पटिसन्धिदाने सतीति, किञ्चेत्थ – यदि पुरिमनयो, सोतापन्नादिसेक्खसन्ताने भावनाय पहातब्बस्स किरियभावो आपज्जति, सहायवेकल्लेन अविपाकसभावताय आपादितत्ता खीणतण्हाविज्जामाने सन्ताने दानादि विय. अथ दुतियो, भावनाय पहातब्बाभिमतस्सापि दस्सनेन पहातब्बभावो आपज्जति, पटिसन्धिदाने सति अपायगमनीयसभावानतिवत्तनतो. यं पनेत्थ वत्तब्बं, तं हेट्ठा वुत्तमेव, तस्मा पाळिया अट्ठकथाय ¶ च अविरुज्झनवसेनेत्थ अत्थविनिच्छयो वुत्तनयेनेव वेदितब्बो.
साति ¶ उद्धच्चचेतना. विञ्ञाणपच्चयभावेति सम्पुण्णविपाकविञ्ञाणपच्चयभावे. कारणं दस्सेन्तोति अविकलफलुप्पादनाधिकारे तदभावतो यदिपि उद्धच्चचेतना विञ्ञाणस्स पच्चयभावे अपनेतब्बा, अविज्जाय पन पच्चयुप्पन्नभावे गहेतब्बाति इमं कारणं दस्सेन्तो. सब्बापीति वीसतिपि. तेनाह ‘‘एकवीसतीति वत्तब्ब’’न्ति. तन्ति येन कारणेन सङ्खारग्गहणेन अभिञ्ञाचेतनाय अग्गहणं, तं कारणं. इतरावचनस्सापीति उद्धच्चचेतनावचनस्सापि. किं पन तं? विञ्ञाणस्स पच्चयभावाभावो एव. भेदाभावाति कायवचीसङ्खारवसेन विभागाभावतो. संयोगोति तिकन्तरपदवसेन संयोजनं, तथा सङ्गहोति अत्थो.
सुखसञ्ञाय गहणं अस्सादनन्ति अधिप्पायेनाह ‘‘सुखसञ्ञाय…पे… दस्सेती’’ति. ‘‘सुखसञ्ञाया’’ति च इदं करणत्थे करणवचनं. विपल्लासो हि दुक्खे सुखसञ्ञा. यं पन अट्ठकथायं ‘‘अञ्ञाणेना’’ति वुत्तं, तं हेतुम्हि करणवचनं विपल्लासस्सादनानं अविज्जाय हेतुभावदस्सनतो. ‘‘रथो सेतपरिक्खारो’’तिआदीसु (सं. नि. ५.४) परिवारत्थोपि परिक्खारसद्दो होतीति वुत्तं ‘‘तण्हाय परिवारे’’ति. तण्हापरिवारेति च तण्हाय किच्चसाधनेन सङ्खारानं सहकारिकारणभावं सन्धाय वुत्तं. परिक्खारट्ठो सङ्खारट्ठो विय भूसनट्ठो होतीति दस्सेन्तो ‘‘सङ्खते अलङ्कते’’ति आह. परिक्खरोति यथा फलदानसमत्था होन्ति, तथा सङ्खरोति. अमरणत्थाति अमतत्था, निब्बानत्थाति अत्थो. दुक्करकिरियाति पञ्चातपतप्पनादिदुक्करचरिया. देवभावाय तपो देवभावत्थं तपो. मारेतीति मरो हेतुअत्थं अन्तोनीतं कत्वा. अमङ्गलम्पि मङ्गलपरियायेन वोहरन्ति मङ्गलिकाति वुत्तं ‘‘दिट्ठे अदिट्ठसद्दो विया’’ति यथा ‘‘असिवे सिवा’’ति.
पपातं पतनदुक्खसदिसन्ति कत्वा वुत्तं ‘‘जातिआदिपपातदुक्ख’’न्ति. इन्ददुद्दब्रह्मकूटसञ्ञितपब्बतसिखरप्पपातो मरुपपातो. तं पुञ्ञफलं अत्थो पयोजनं एतस्साति तदत्थो.
परिब्बाजिकाय ¶ तरुणिया. असवसो असेरिविहारी. किलेसासुचिपग्घरणेन पण्डितेहि जिगुच्छनीयं. रागादिपरिळाहेन, कटुकविपाकताय च दुक्खं. आरभति करोति. सभयस्सापि पिसाचनगरस्स कामगुणसमिद्धिया सुखविपल्लासहेतुभावो वियाति योजना. भिन्नजातियेन अवोमिस्सता निरन्तरता. जराय मरणेन च अञ्ञथत्तं विपरिणामो.
‘‘न ¶ तावाहं पापिम परिनिब्बायिस्सामी’’ति वचनतो ‘‘तात एहि, ताव इदं रज्जं पटिपज्जाही’’तिआदीसु यदिपि परिमाणनियमनकमपदपूरणमत्तादीसुपि ताव-सद्दो दिस्सति, इध पन वक्खमानत्तापेक्खो अधिप्पेतोति वुत्तं ‘‘तावाति वत्तब्बन्तरापेक्खो निपातो’’ति. अविज्जापच्चया पन…पे… दस्सेतीति पुब्बेनापरं अट्ठकथायं अविरुज्झनमाह.
रागादिअस्सादनकालेसूति रागादीनं अस्सादनकालेसु. ‘‘रागदिट्ठिसम्पयुत्ताया’’ति एत्थ रागसम्पयुत्ताय ताव अविज्जाय योजना होतु रागस्स अस्सादनभावतो, दिट्ठिसम्पयुत्ताय पन कथन्ति आह ‘‘तदविप्पयुत्ता च दिट्ठी…पे… वेदितब्बा’’ति. तंसम्पयुत्तसङ्खारस्साति रागादिसम्पयुत्तसङ्खारस्स. अविज्जारम्मणादितन्ति अविज्जाय आरम्मणादितं. आदि-सद्देन आरम्मणाधिपतिआरम्मणूपनिस्सयपकतूपनिस्सये, अनन्तरादिके च पच्चये सङ्गण्हाति. अनविज्जारम्मणस्साति न अविज्जारम्मणस्स अविज्जं अनारब्भ पवत्तस्स. आरम्मणाधिपतिअनन्तरादिपच्चयवचनेसूति आरम्मणाधिपतिआरम्मणूपनिस्सयपच्चयवचनेसु अवुत्तस्स अनविज्जारम्मणस्स, अनन्तरादिपच्चयवचनेसु अवुत्तस्स पठमजवनस्स, द्वीसुपि वुत्तस्स अविज्जारम्मणस्स दुतियादिजवनस्साति योजेतब्बं. अनन्तरपच्चयलाभिनो अनन्तरादिना, सहजातस्स हेतुआदिना, असहजातस्स उपनिस्सयादिना सङ्खारस्स अविज्जा पच्चयो होतीति अयमत्थो ‘‘यं किञ्ची’’तिआदिना दस्सितोति वेदितब्बं. समतिक्कमभवपत्थनावसेनाति अविज्जासमतिक्कमत्थाय अरूपावचरज्झानानि उप्पादेन्तस्स, अविज्जासम्मूळ्हत्ता अरूपभवसम्पत्तियो पत्थेत्वा तानेव झानानि निब्बत्तेन्तस्साति पुञ्ञाभिसङ्खारे वुत्तेन नयेन, वुत्तनयानुसारेनाति अत्थो.
एककारणवादो ¶ आपज्जति यथा पकतिइस्सरपजापतिपुरिसकालादिवादा. एकस्मिंयेव लोकस्स कारणभूते सति ततो सकलाय पवत्तिया अनवसेसतो, सब्बदा च पवत्तितब्बं अपेक्खितब्बस्स कारणन्तरस्स अभावतो. न चेतं अत्थि कमेनेव पवत्तिया दस्सनतो. कारणन्तरापेक्खताय पन एककारणवादो अपहतो सिया एकस्स च अनेकसभावताभावा. यत्तका ततो निब्बत्तन्ति, सब्बेहि तेहि समानसभावेहेव भवितब्बं, न विसदिसेहि, इतरथा तस्स एकभावो एव न सियाति इममत्थमाह ‘‘सब्बस्स…पे… पत्तितो चा’’ति. पारिसेसेनाति एकतो एकं, एकतो अनेकं, अनेकतो एकन्ति इमेसु तीसु पकारेसु अविज्जमानेसु अनुपलब्भमानेसु पारिसेसञायेन. अनेकतो अनेकन्ति एकस्मिं चतुत्थे एव च ¶ पकारे विज्जमाने. यदिदं ‘‘अविज्जापच्चया सङ्खारा, फस्सपच्चया वेदना’’तिआदिना एकहेतुफलदीपनं, तं एत्थ देसनाविलासेन, विनेय्यज्झासयवसेन वा धम्मानं पधानपाकटासाधारणभावविभावनत्थन्ति एकहेतुफलदीपनं न नुपपज्जति उपपज्जतियेवाति दस्सेति ‘‘यस्मा’’तिआदिना.
यथाफस्सन्ति सुखवेदनीयादिचक्खुसम्फस्सादितंतंफस्सानुरूपन्ति वुत्तं होतीति दस्सेन्तो ‘‘सुखवेदनीय’’न्तिआदिं वत्वा ‘‘वेदनाववत्थानतो’’ति पदस्स अत्थं दस्सेतुं ‘‘समानेसू’’तिआदि वुत्तं. तत्थ समानेसूति अविसिट्ठेसु. फस्सवसेनाति सुखवेदनीयादिफस्सवसेन. विपरियायाभावतोति ब्यत्तयाभावतो. न हि कदाचि सुखवेदनीयं फस्सं पटिच्च दुक्खवेदना, दुक्खादिवेदनीयं वा फस्सं पटिच्च सुखवेदना उप्पज्जति. सुखादिचक्खुसम्फस्सजादीनन्ति सुखादीनं, चक्खुसम्फस्सजादीनञ्च वेदनानं. ओळारिकसुखुमादीति आदि-सद्देन हीनपणीतादिसङ्गहो दट्ठब्बो. तत्थ यं उपादाय या वेदना ‘‘ओळारिका, हीना’’ति वा वुच्चति, न तंयेव उपादाय तस्सा कदाचिपि सुखुमता पणीतता वा अत्थीति वुत्तं ‘‘ओळारिकसुखुमादिसङ्कराभावतो’’ति. यथावुत्तसम्फस्सस्साति सुखवेदनीयादिफस्सस्स. सुखवेदनीयफस्सतोयेव सुखवेदना, न इतरफस्सतो. सुखवेदनीयफस्सतो सुखवेदनाव, न इतरवेदना. तथा सेसेसुपीति उभयपदनियमवसेन यथाफस्सं वेदनाववत्थानं, यथावेदनं फस्सववत्थानन्ति पदद्वयेन कारणन्तरासम्मिस्सता फलस्स, फलन्तरासम्मिस्सता ¶ च कारणस्स दस्सिता पठमपक्खे असंकिण्णताववत्थानन्ति कत्वा. दुतियपक्खे पन पच्चयभेदभिन्नेन कारणविसेसेन फलविसेसो, फलविसेसेन च कारणविसेसो निच्छीयतीति अयमत्थो दस्सितो सन्निट्ठानं ववत्थानन्ति कत्वा. पुरिमस्मिञ्च पक्खे धम्मानं असङ्करतो ववत्थानं वुत्तं, दुतियस्मिञ्च यथाववत्थितभावजाननन्ति अयमेतेसं विसेसो. उतुआदयोति आदि-सद्देन चित्तविसमाचारा पित्तवातादयोपि सङ्गय्हन्ति. एकस्मिं दोसे कुपिते इतरेपि खोभं गच्छन्ति. सन्तेसुपि तेसु सेम्हपटिकारेन रोगवूपसमतो सेम्हो पाकटोति अत्थो.
‘‘भवो’’ति वुत्तानं सङ्खारानं कारणस्स पकारणं, कारणमेव वा तण्हाति आह ‘‘तण्हाय सङ्खारकारणभावस्स वुत्तत्ता’’ति. तस्सापीति तण्हायपि. तण्हा हि कामासवो भवासवो च. कामासवभवासवा कामुपादानं, दिट्ठासवो इतरुपादानन्ति आह ‘‘चतुरुपादानभूता ¶ कामभवदिट्ठासवा’’ति. ते च ‘‘उपादानपच्चया भवो’’ति वचनतो उपादानञ्च, ‘‘तण्हापच्चया उपादान’’न्ति वचनतो तण्हा च सङ्खारस्स कारणन्ति पाकटा. अनस्सादनीयेसु अनेकादीनववोकिण्णेसु सङ्खारेसु अस्सादानुपस्सना अविज्जाय विना न होतीति दस्सेन्तो आह ‘‘अस्सादानुपस्सिनो…पे… दस्सिता होती’’ति. खीणासवस्स सङ्खाराभावतोति ब्यतिरेकेनपि अविज्जाय सङ्खारकारणभावं विभावेति. एकन्तेन हि खीणासवोव विद्दसु. एतेन बालानं एव सम्भवतो अविज्जाय असाधारणता वुत्ताति दस्सेति. वत्थारम्मणादीनि हि इतरेसम्पि साधारणानि. वत्थारम्मणतण्हुपादानादीनि विय अविज्जापि पुञ्ञाभिसङ्खारादीनं साधारणकारणन्ति चोदनं मनसि कत्वा आह ‘‘पुञ्ञभवादी’’तिआदि. तत्थ आदि-सद्देन अपुञ्ञानेञ्जभवा गहेतब्बा. पुञ्ञभवोति पुञ्ञाभिसङ्खारहेतुको उपपत्तिभवो. एस नयो सेसेसु. एत्थ च किच्चकरणट्ठानभेदेन किच्चवती अविज्जा भिन्दित्वा दस्सिता. न हि यदवत्था अविज्जा पुञ्ञाभिसङ्खारानं उपनिस्सयो, तदवत्था एव इतरेसं उपनिस्सयोति सक्का विञ्ञातुं. एत्थ च भवादीनवप्पटिच्छादनन्ति अत्थतो पुञ्ञाभिसङ्खारादीनं तंतंभवसङ्खातदुक्खहेतुसभावानभिसमयनिमित्तता.
ठानन्ति ¶ धरमानता अधिप्पेताति वुत्तं ‘‘ठानविरुद्धोति अत्थिताविरुद्धो’’ति. ठानाविरुद्धा चक्खुरूपादयो. ‘‘पुरिमचित्तञ्ही’’तिआदिना ठानविरुद्धो च उदाहटोति आह ‘‘न इदं एकन्तिकं सिया’’ति. ‘‘चक्खुरूपादयो’’तिआदिना हि परतो ठानाविरुद्धा उदाहरीयन्तीति. पुरिमसिप्पादिसिक्खा हि पच्छा पवत्तमानसिप्पादिकिरियानं समोधानासम्भवा ठानविरोधोति यथावुत्तमत्थं समत्थेतुं ‘‘न च सिप्पादीन’’न्तिआदि वुत्तं. तत्थ तन्ति पटिसन्धिआदिठानं. इधाति ठानसभावकिच्चादिग्गहणे. आदि-सद्देन आरम्मणभूमिसन्तानादिविरुद्धा गहेतब्बा, ते च अनुलोमतो गोत्रभुस्स, गोत्रभुतो मग्गस्स लिङ्गपरिवत्तनादिवसेन च पवत्तियं वेदितब्बा. नमनरुप्पनविरोधा सभावविरुद्धो पच्चयोति योजना. तत्थ नमनरुप्पनन्ति अरूपरूपभावमेव दस्सेति. कम्मं चेतनासभावं, रूपं रुप्पनसभावन्ति सभावविरुद्धं. मधुरम्बिलरसादीति खीरं मधुररसं पित्तुपसमनं मधुरविपाकसभावं, दधि अम्बिलरसं पित्तब्रूहनं कटुकविपाकसभावन्ति अतो सभावविरोधा.
दधिआदीनीति दधिपलालानि. भूतिणकस्साति भूतिणकनामकस्स ओसधिविसेसस्स. अवी ¶ नाम एळका, ता पन येभुय्येन रत्तलोमका होन्तीति वुत्तं ‘‘रत्ता एळका’’ति. विपाकानम्पि पच्चयभावतो, अविपाकानम्पि पच्चयुप्पन्नभावतो न विपाकधम्मविपाकापेक्खा पच्चयपच्चयुप्पन्नताति वुत्तं ‘‘विपाकायेव ते च ना’’ति. तेनाह ‘‘तस्मा’’तिआदि. तदविपाकानन्ति तस्सा अविज्जाय अविपाकभूतानं. न न युज्जति युज्जति एव पच्चयुप्पन्नतामत्तस्स अधिप्पेतत्ता. तदविरुद्धानन्ति ताय अविज्जाय अविरुद्धानं.
पुब्बापरियववत्थानन्ति कायपवत्तिगतिजातिआदीनं यथारहं पुब्बापरभावेन पवत्ति, सा पन केनचि अकटा अकटविधा पटिनियतसभावाति दस्सेतुं नियतिवादिना वुत्तनिदस्सनं आहरन्तो ‘‘अच्छेज्जसुत्तावुताभेज्जमणीनं विया’’ति आह. दुतियविकप्पे सङ्गतीति अधिच्चसमुप्पादो यादिच्छिकता, यं सन्धाय ‘‘यदिच्छाय पवत्तनं निवत्तनं यदिच्छाया’’तिआदि वुच्चति. भावोति धम्मानं सभावसिद्धिता, यं सन्धाय वदन्ति ‘‘कण्टकस्स कोटितिखिणभावं, कपिट्ठफलस्स वट्टभावं, मिगपक्खीनं वा विचित्तवण्णसण्ठानादितं को अभिसङ्खरोति, केवलं सभावसिद्धोवायं विसेसो’’ति. तेनाह ‘‘सब्बे सत्ता, सब्बे पाणा ¶ , सब्बे भूता, सब्बे जीवा अवसा अबला अवीरिया नियतिसङ्गतिभावपरिणता’’ति (दी. नि. १.१६८). एतेहि विकप्पनेहीति चुतिआदीसु सम्मूळ्हताय ‘‘सत्तो मरती’’तिआदिविकप्पनेहि कारणभूतेहि. अकुसलं चित्तं कत्वाति अयोनिसोमनसिकारपरिब्रूहनेन चित्तं अकुसलं कत्वा.
सुत्तादिधम्मन्ति सुत्तगेय्यादिपरियत्तिधम्मं. परियत्तिधम्मञ्हि सम्मदेव जानन्तो पटिपत्तिधम्मं परिपूरेत्वा पटिवेधधम्मे पतिट्ठहति. तन्ति तं जाननं, निब्बानाभिसमयोति अत्थो.
सङ्खारपदनिद्देसवण्णना निट्ठिता.
विञ्ञाणपदनिद्देसवण्णना
२२७. यथावुत्तसङ्खारपच्चयाति पुञ्ञाभिसङ्खारादिवुत्तप्पकारसङ्खारपच्चया. विञ्ञाणादयो वेदनापरियोसाना ¶ एतरहि विपाकवट्टभूता इधाधिप्पेताति आह ‘‘तंकम्मनिब्बत्तमेव विञ्ञाणं भवितुं अरहती’’ति. अयञ्च अत्थवण्णना धातुकथापाळिया न समेतीति दस्सेन्तो ‘‘धातुकथायं पना’’तिआदिमाह. तत्थ धातुकथायं वचनतो सब्बविञ्ञाणफस्सवेदनापरिग्गहो कतो धातुकथायन्ति योजना. सप्पदेसाति सावसेसा, विपाका एवाति अधिप्पायो. विञ्ञाणादीसु हि विपाकेसुयेव अधिप्पेतेसु यथा –
‘‘विपाकेहि धम्मेहि ये धम्मा विप्पयुत्ता, ते धम्मा असङ्खतं खन्धतो ठपेत्वा पञ्चहि खन्धेहि द्वादसहायतनेहि तेरसहि धातूहि सङ्गहिता. कतिहि असङ्गहिता? न केहिचि खन्धेहि न केहिचि आयतनेहि पञ्चहि धातूहि असङ्गहिता’’ति (धातु. ४७७) –
विपाकविप्पयुत्तानं सङ्गहासङ्गहा विस्सज्जिता, एवमिधापि विस्सज्जितब्बं सिया. तेनाह ‘‘विपाका धम्माति इमस्स विय विस्सज्जनं सिया’’ति. तस्माति यस्मा विप्पयुत्तेन सङ्गहितासङ्गहितपदनिद्देसे निप्पदेसाव विञ्ञाणफस्सवेदना गहिता, तस्मा. तत्थाति धातुकथायं. अभिधम्मभाजनीयवसेनाति ¶ इमस्मिं पटिच्चसमुप्पादविभङ्गे अभिधम्मभाजनीयवसेन. तेनाह ‘‘अविज्जापच्चया सङ्खारा चा’’तिआदि. तेन यथावुत्तअत्थवण्णना सुत्तन्तभाजनीयवसेन वुत्ताति यथादस्सितं विरोधं परिहरति. यदि अभिधम्मभाजनीयवसेन धातुकथापाळि पवत्ता, अथ कस्मा ‘‘कामभवो पञ्चहि खन्धेहि एकादसहायतनेहि सत्तरसहि धातूहि सङ्गहितो. रूपभवो पञ्चहि खन्धेहि पञ्चहायतनेहि अट्ठहि धातूहि सङ्गहितो’’तिआदिना (धातु. ६७-६८) उपादिन्नक्खन्धवसेन भवो विस्सज्जितोति चोदनं मनसि कत्वा आह ‘‘भवो पन…पे… न अभिधम्मभाजनीयवसेन गहितो’’ति. एवञ्च कत्वाति अभिधम्मभाजनीयवसेन अग्गहितत्ता एव. तत्थाति धातुकथायं. विपाकञ्हेतन्ति हि-सद्दो हेतुअत्थो. यस्मा यथावुत्तबात्तिंसविधविञ्ञाणं विपाकं, तस्मा तं सङ्खारपच्चयन्ति इममत्थं दस्सेन्तो ‘‘विञ्ञाणस्स विपाकत्ता’’तिआदिमाह.
‘‘सोमनस्ससहगतानेव सन्धाय वुत्त’’न्ति इदं विचारेतब्बं उपेक्खासहगतकुसलाकुसलजवनानन्तरम्पि सोमनस्ससहगततदारम्मणस्स इच्छितत्ता. तथा हि अट्ठकथायं ‘‘चतुन्नं पन दुहेतुककुसलचित्तानं अञ्ञतरजवनस्स परियोसाने अहेतुकचित्तं तदारम्मणभावेन ¶ पतिट्ठाती’’ति (ध. स. अट्ठ. ४९८ विपाकुद्धारकथा) वत्वा ‘‘इट्ठारम्मणे पन सन्तीरणम्पि तदारम्मणम्पि सोमनस्ससहगतमेवा’’ति वुत्तं. कुसलाकुसलञ्हि अभिइट्ठम्पि आरम्मणं तथाभिसङ्खरणेन कदाचि न मज्झत्तं कत्वा न पवत्तति, विपाकं पन यथासभावतोव आरम्मणरसं अनुभवति. तेनाह ‘‘न सक्का विपाकं वञ्चेतु’’न्ति. किरियजवनानं पन विसयाभिसङ्खरणस्स बलवभावतो तदनन्तरानं तदारम्मणानं यथाविसयं वेदनावसेन तदनुगुणता इच्छिता. ये पन किरियजवनानन्तरं तदारम्मणं न इच्छन्ति, तेसं वत्तब्बमेव नत्थि. यं पन ‘‘जवनेन तदारम्मणं नियमेतब्ब’’न्ति वुत्तं, तं कुसलं सन्धाय वुत्तन्ति च वुत्तं. तस्मा यथावुत्तो विचारेतब्बो. तिहेतुकजवनावसाने च दुहेतुकजवनावसाने चाति समुच्चयत्थो च-सद्दो. केचि पन विभागं अकत्वा ‘‘कुसलजवनावसानेपि अहेतुकतदारम्मणं होतीति ‘येभुय्येना’ति वुत्त’’न्ति वदन्ति. लोभचित्तस्स वा सत्तानं बहुलं उप्पज्जनतो ‘‘येभुय्येना’’ति ¶ वुत्तं. ‘‘सकिं वा’’ति वचनसिलिट्ठतावसेन वुत्तं यथा ‘‘अट्ठ वा दस वा’’ति दस्सेतुं ‘‘दिरत्ततिरत्तादीसु विय वेदितब्ब’’न्ति आह. वा-सद्दस्स अभावाति सुय्यमानस्स वा-सद्दस्स अभावेन वुत्तं. अत्थतो पन तत्थापि वा-सद्दो लब्भतेव. तिरत्तं पन वासादिके लब्भमाने दिरत्ते वत्तब्बमेव नत्थीति दिरत्तग्गहणं विसुं न योजेतीति अधिप्पायेन ‘‘वचनसिलिट्ठतामत्तेना’’ति वुत्तं. केवलं ‘‘तिरत्त’’न्ति वुत्ते अञ्ञत्थ वासादिना अन्तरितम्पि तिरत्तं गण्हेय्य, दिरत्तविसिट्ठं पन तिरत्तं वुच्चमानं तेन अनन्तरितमेव तिरत्तं दीपेतीति आह ‘‘निरन्तरतिरत्तदस्सनत्थं वा’’ति. बलवरूपादिके आरम्मणेति अतिमहति रूपादिआरम्मणे. ‘‘अधिप्पायो’’ति एतेन एकचित्तक्खणायुकेपि विसये कदाचि तदारम्मणं उप्पज्जेय्याति ‘‘सकिं एवा’’तिआदिना वुत्तमत्थं उल्लिङ्गेति. ‘‘सब्बद्वारेसु तदारम्मणे द्वे एव चित्तवारा आगता’’ति वुत्तत्ता अयम्पि अत्थो विचारेत्वा गहेतब्बो. अनुरूपाय पटिसन्धियाति अत्तनो अत्तनो अनुच्छविकेन पटिसन्धानकिच्चेन.
‘‘कति पटिसन्धियो, कति पटिसन्धिचित्तानी’’तिआदिना पटिसन्धिविचारो परतो वित्थारतो कथीयतीति आह ‘‘पटिसन्धिकथा महाविसयाति कत्वा पवत्तिमेव ताव दस्सेन्तो’’ति. अहेतुकद्वयादीनन्ति आदि-सद्देन महाविपाकमहग्गतविपाके सङ्गण्हाति. द्वारनियमानियमावचनन्ति द्वारस्स नियतानियतावचनं, नियतद्वारं अनियतद्वारन्ति वा अवचनन्ति अत्थो. अनुप्पत्तितोति न उप्पज्जनतो. यदिपि ‘‘अनुरूपाय पटिसन्धिया’’ति पटिसन्धिपि ¶ हेट्ठा गहिता, ‘‘पवत्तियं पना’’ति अधिकतत्ता पन पवत्तियेव पच्चामट्ठा. पच्चयुप्पन्नभावेन पठमुद्दिट्ठानि सब्बानिपि लोकियविपाकचित्तानि अन्वादेसं अरहन्तीति आह ‘‘तत्रस्साति पवत्तियं बात्तिंसविधस्सा’’ति.
यथा कामावचरपटिसन्धिविञ्ञाणसङ्खातस्स बीजस्स अभावेपि रूपभवे चक्खुसोतिन्द्रियपवत्तिआनुभावतो चक्खुसोतविञ्ञाणानं सम्भवो, एवं तेनेव कारणेन सम्पटिच्छनादीनम्पि तत्थ सम्भवोति दस्सेन्तो ‘‘इन्द्रियपवत्तिआनुभावतो एवा’’तिआदिमाह. तत्थ चक्खुसोतद्वारभेदेनाति चक्खुसोतद्वारविसेसेन भवितब्बन्ति सम्बन्धो. तस्साति चक्खुसोतद्वारस्स. द्वारवन्तापेक्खो द्वारभावोति आह ‘‘विञ्ञाणवीथिभेदायत्तत्ता’’ति. तस्मिञ्च सतीति तस्मिं ¶ द्वारभेदे वीथिभेदे च सति. भावोति उप्पत्ति. जनकं अनुबन्धति नामाति तंसदिसे तब्बोहारं कत्वा वुत्तं.
इदं पन वत्वाति रूपारूपावचरधम्मे आरब्भ तदारम्मणानुप्पत्तिं वत्वा. भावनायाति अकुसलभावनाय संकिलेसवड्ढनेन, संकिलिट्ठसमाधानेनाति अत्थो. तथा हि लोभदोससहगतचित्तुप्पादेपि समाधि ‘‘अवट्ठिति अविसाहारो अविक्खेपो अविसाहटमानसता’’तिआदिना (ध. स. ११) निद्दिट्ठो. अवत्थुभावदस्सनत्थन्ति अट्ठानभावदस्सनत्थं, अनारम्मणभावदस्सनत्थन्ति अत्थो.
‘‘केन कत्था’’ति पदस्स ‘‘केन चित्तेन कस्मिं भवे’’ति सङ्खेपेन वुत्तमत्थं वित्थारतो दस्सेतुं ‘‘एकूनवीसती’’तिआदि वुत्तं. तत्थ तेन तेन चित्तेनाति तेन तेन अहेतुकद्वयादिचित्तेन सद्धिं पवत्तमाना पटिसन्धिक्खणे रूपारूपधम्मा एकूनवीसति पटिसन्धियोति योजना. तेन तेन चित्तेन सहजातादिपच्चयताय हेतुभूतेन, करणभूतेन वा. तत्थ तत्थ भवे.
अनुस्सरणत्थो ब्यापारो अनुस्सरणब्यापारो. केचीति धम्मसिरित्थेरं सन्धाय वदति. तीसु जवनवारेसु…पे… भवितब्बन्ति कम्मादिउपट्ठानस्स परतो तीहि जवनवारेहि पवत्तितब्बन्ति अत्थो. तेनाह ‘‘अनेक…पे… अभिप्पलम्बनञ्च होती’’ति. तस्माति यस्मा एकजवनवारस्सेव कम्मादिउपट्ठानेन मरणं न सम्भवति, तस्मा. फोट्ठब्बस्साति पहारफोट्ठब्बस्स ¶ . भवङ्गचित्ते वत्तमाने, अन्तरन्तरा पञ्चद्वारवीथिया वा वत्तमानाय फोट्ठब्बसमायोगे पठमं कायद्वारावज्जनुप्पत्ति युत्ता, तथापि किस्मिञ्चि चिन्तियमाने तमेवारब्भ एकस्मिं जवनवारे पवत्ते पच्छा कायद्वारावज्जनुप्पत्ति सिया चित्तस्स लहुपरिवत्तिभावतोति केचिवादस्स अधिप्पायो. यथा निद्दायन्तस्स फोट्ठब्बसमायोगेन पबुज्झनकाले मनोद्वारावज्जनमेव आवट्टेति, न कायद्वारावज्जनं. ‘‘पञ्चहि विञ्ञाणेहि न पटिबुज्झती’’ति (विभ. ७५१) हि वुत्तं. एवंसम्पदं वा एतं दट्ठब्बं. लहुकपच्चुपट्ठानन्ति लहुउपट्ठानं. मनोद्वारस्स विसयो कम्मादिको. लहुकताति लहुपट्ठानता. रूपानन्ति चक्खादिरूपधम्मानं. विसयभावेपीति रूपायतनादिविसयसब्भावेपि. येसं विसयो अत्थीति येसं निप्परियायेन ¶ विसयो अत्थि. तंदस्सनत्थमेवाति तेसं सारम्मणानंयेव दस्सनत्थं. तेनाति तस्मा.
‘‘भूमिचित्तुप्पादादिवसेना’’ति इदं कम्मं सन्धाय वुत्तं, कम्मनिमित्तस्सपि वसेन लब्भतेव तस्स छळारम्मणभावतो. गतिनिमित्तस्स पन पभेदो नीलादिकोयेव.
अनुपच्छिन्नेसु मग्गेन अप्पहीनेसु. तञ्च कम्मादिं. भवन्तरनिन्नादिता चित्तसन्तानस्स भवपत्थनाय तथाभिसङ्खतत्ता. यस्मिञ्हि चित्तसन्ताने पुञ्ञादिचेतनाय विय भवपत्थनाय परिभावना अनुपच्छिन्ना, तत्थेव भवन्तरपरियापन्नचित्तुप्पत्ति. तं पन चित्तं तथा उप्पज्जमानं ताय विनामितं विय होतीति वुत्तं ‘‘अनुपच्छिन्नकिलेसबलविनामित’’न्ति. सब्बत्थाति सुगतिदुग्गतीसु. इतरायाति सुगतिपटिसन्धिनिन्नाय चुतिया. ‘‘निच्छिनन्ती’’ति वुत्तस्स निच्छयस्स निबन्धनं आगमं दस्सेन्तो ‘‘निमित्तस्सादगधितं वा’’तिआदिमाह.
अकुसले हि दुग्गतूपनिस्सये नियमिते कुसलं सुगतूपनिस्सयोति नियमितमेव होतीति.
अनिट्ठं आरम्मणं आह यतो दुग्गतिपटिसन्धि दस्सीयतीति अधिप्पायो. यदि एवं ‘‘रागादिहेतुभूत’’न्ति कस्मा वुत्तन्ति आह ‘‘तम्पि हि…पे… होती’’ति. तम्पीति अनिट्ठारम्मणम्पि. यस्मा पन हीनं आरम्मणन्ति आरम्मणभूतकम्मनिमित्तं अधिप्पेतं, तस्मा ‘‘अकुसलविपाकजनककम्मसहजातानं वा’’तिआदि वुत्तं. कम्मनिमित्तभूतञ्हि आरम्मणं यं विपाकस्स जनकं कम्मं, तेन सहजातानं, तस्स कम्मस्स सदिसासन्नजवनसहजातानञ्च रागादीनं ¶ आरम्मणपच्चयसङ्खातो हेतु होति, सो एव चस्स हीनभावोति दस्सेतुं ‘‘तञ्ही’’तिआदि वुत्तं. कम्मवसेन अनिट्ठन्ति हीनस्स अकुसलकम्मस्स आरम्मणतो आरम्मणतावसेन हीनन्ति कत्वा अनिट्ठं, सभावेन इट्ठम्पीति अधिप्पायो. ‘‘अञ्ञथा चा’’तिआदिना कम्मनिमित्तारम्मणस्स अकुसलविपाकस्स न सम्भवोति दस्सेति. आसन्नकतकम्मारम्मणसन्ततियन्ति आसन्नकतस्स कम्मस्स आरम्मणसन्ताने. तंसदिसन्ति यथावुत्तकम्मारम्मणसदिसं. पटिसन्धिआरम्मणूपट्ठापकन्ति पटिसन्धिया आरम्मणस्स उपट्ठापकं. चुतिआसन्नजवनानं पटिसन्धिजनकत्ते अयमत्थो लब्भेय्याति चोदनं मनसि ¶ कत्वा आह ‘‘न च पटिसन्धिया’’तिआदि. तंसमानवीथियन्ति ताय पटिसन्धिया एकवीथियं. न अस्सादितानीति अस्सादनभूताय तण्हाय न आमट्ठानि.
समत्ताति परिपुण्णा, परियत्ता वा. ‘‘मरणकाले…पे… समादिन्ना’’ति वचनतो यथावुत्तचुतिआसन्नजवनानं पटिसन्धिदानं सिद्धन्ति चोदनं सन्धायाह ‘‘न च दुब्बलेही’’तिआदि. ‘‘वक्खति चा’’तिआदिना वुत्तमेवत्थं उपचयेन पाकटतरं करोति. ञाणवत्थुविभङ्गवण्णनायञ्हि ‘‘पञ्चहि विञ्ञाणेहि न कञ्चि धम्मं पटिविजानाती’’ति पदानं अत्थं विवरन्तो वक्खति ‘‘सब्बम्पि…पे… पटिक्खित्तानी’’ति. तत्थ पटिविजाननादीति आदि-सद्देन इरियापथकप्पनकायवचीकम्मुपट्ठापनकुसलाकुसलधम्मसमादानसमापज्जनवुट्ठानानि सङ्गण्हाति. उपपज्जनसुपिनदस्सनादीनं मनोद्वारिकचित्तेनेव पवत्ति पाकटाति तानि बहि करोन्तो ‘‘चवनपरियोसानं किच्च’’न्ति आह. सहजवनकानीति जवनसहितानि, पञ्चद्वारिकजवनेहि सद्धिन्ति अत्थो.
तत्थाति ‘‘पञ्चहि विञ्ञाणेहि न कञ्चि धम्मं पटिविजानाती’’ति पाळिवण्णनायं. न कञ्चि धम्मं पटिविजानातीति एत्थ न सब्बे रूपादिधम्मा धम्मग्गहणेन गहिताति यथाधिप्पेतधम्मदस्सनत्थं ‘‘मनोपुब्बङ्गमा धम्माति (ध. प. १-२) एवं वुत्तं एकम्पि कुसलं वा अकुसलं वा न पटिविजानाती’’ति अट्ठकथायं वुत्तन्ति दस्सेत्वा तस्स अत्थं विवरन्तो ‘‘येस’’न्तिआदिमाह. तस्सत्थो – येसं कुसलाकुसलधम्मानं पटिविभावनप्पवत्तिया सिद्धा विपाकधम्मता योनिसोमनसिकारअयोनिसोमनसिकारसमुट्ठाना, याय सुखं वा दुक्खं वा तंसन्ताने अन्वेति अनुगच्छति, पञ्चविञ्ञाणानं सा विपाकधम्मता पटिक्खित्ता पटिसेधिताति. तादिसमेवाति कुसलाकुसलधम्मपटिविजाननसदिसमेव. यदि पञ्चद्वारे यथावुत्तकिच्चस्स ¶ करणे सहजवनकानि वीथिचित्तानि पटिक्खित्तानि, कथं तत्थ चवनुपपज्जनानि सम्भवन्तीति चोदनं सन्धायाह ‘‘तदारम्मणानन्तरं पना’’तिआदि. निप्परियायेन मनोद्वारिकभावो मनोद्वारावज्जनुप्पत्तिपुब्बकोति तदभावेनाह ‘‘इमिना अधिप्पायेना’’ति. अवसेसेकचित्तक्खणायुके रूपादिम्हीति योजना.
उपचारो विय दट्ठब्बा समानारम्मणत्ता, उपपत्तिनिमित्तत्ता च. केचीति धम्मसिरित्थेरं सन्धाय वदति. महग्गतावसानं वदन्तीति यथापच्चयं महग्गतसमापत्तिं ¶ समापज्जित्वा वुट्ठितस्स सा वीथि उप्पज्जति, ततो चुतिचित्तं होतीति वदन्ति. अतीतारम्मणा एकादसविधाति नव कामावचरसुगतिचुतियो, द्वे विञ्ञाणञ्चायतननेवसञ्ञानासञ्ञायतनआरुप्पचुतियोति एवं अतीतारम्मणा एकादसविधा सुगतिचुतियो. पञ्च रूपावचरा, वुत्तावसेसा द्वे अरूपावचराति नवत्तब्बारम्मणा सत्तविधा चुतियो. दुग्गतिचुति पन परतो वुच्चतीति इध न गहिता. तथा हि वक्खति ‘‘दुग्गतिचुतिया पन…पे… न दस्सिता’’ति.
एवमादिकेति आदि-सद्देन ‘‘सुद्धाय वा जवनवीथिया’’तिआदिवचनं सङ्गण्हाति. तथा हि वुत्तं ‘‘सुद्धाय वाति महग्गतकम्मनिमित्तारम्मणाय जवनवीथिया’’ति. ‘‘विञ्ञायती’’ति इमिना यदिपि ‘‘पथवीकसिणादी’’तिआदिसद्देन अरूपावचरज्झानारम्मणस्सापि सङ्गहो सम्भवति, ‘‘चक्खुसोतानं वा’’ति पन द्वारद्वयस्सेव वसेन विकप्पन्तरकरणं यथाधिप्पेतस्स अत्थस्स ञापकन्ति दस्सेति. ञापकञ्च नाम अगतिका गतीति यथावुत्तं ञापकं असम्भावेन्तो ‘‘अथापी’’तिआदिमाह. यो यत्थ सम्भवति, तस्स योजना यथासम्भवयोजना, ताय. अयम्पि पटिसन्धीति आरुप्पचुतिया अनन्तरं पटिसन्धिं वदति. तत्थेवाति ‘‘पथवीकसिणादिकं वा निमित्त’’न्ति वुत्ते पठमे विकप्पे एव. हेट्ठिमा हेट्ठिमा पटिसन्धि नत्थीति योजना. तेनाति तस्मा. ततोति चतुत्थारुप्पचुतितो. तत्थेवाति चतुत्थारुप्पे एव. अतीतारम्मणा पटिसन्धि, ततो चतुत्थारुप्पचुतितो कामावचरे अतीतपच्चुप्पन्नारम्मणा पटिसन्धि. इतराहीति आरुप्पचुतीहि. दुतिया आरुप्पपटिसन्धि अतीतारम्मणा, इतरा नवत्तब्बारम्मणाति आह ‘‘यथासम्भव’’न्ति. अतीतपच्चुप्पन्नारम्मणा च कामावचरपटिसन्धीति एत्थापि इतराहीति सम्बन्धो. सब्बत्थ च ‘‘योजेतब्बा’’ति सम्बन्धितब्बं. इमस्स विसेसस्साति ‘‘तेना’’तिआदिना यथावुत्तस्स विसेसस्स. विसुं उद्धरणं कतं अधिकवचनमञ्ञमत्थं बोधेतीति.
आरम्मणवसेन ¶ एकविधायाति अतीतारम्मणतावसेन एकविधाय. दुविधाति अतीतारम्मणा, पच्चुप्पन्नारम्मणा चाति द्विप्पकारा. दुग्गतिचुतिया आरम्मणवसेन ‘‘एकविधाया’’ति पदं आनेत्वा योजेतब्बं. अतीतपच्चुप्पन्नारम्मणताय द्विप्पकारा कामावचरपटिसन्धि, नवत्तब्बारम्मणताय ¶ एकप्पकारा रूपावचरपटिसन्धि, नवत्तब्बातीतारम्मणताय द्विप्पकारा आरुप्पपटिसन्धीति आह ‘‘द्विएकद्विप्पकारानं कामरूपारुप्पानं वसेना’’ति. ‘‘तथेवा’’ति इमिना ‘‘द्विएकद्विप्पकारानं कामरूपारुप्पानं वसेना’’ति पदद्वयं आकड्ढति. दुविधायाति नवत्तब्बातीतारम्मणतावसेन दुविधाय. पच्चेकन्ति विसुं विसुं. द्विन्नं द्विन्नं कामारुप्पानन्ति एत्थायं योजना – नवत्तब्बारम्मणाय आरुप्पचुतिया अनन्तरा अतीतारम्मणा पच्चुप्पन्नारम्मणा च द्वे कामपटिसन्धी, नवत्तब्बारम्मणा अतीतारम्मणा च द्वे आरुप्पपटिसन्धी, तथा अतीतारम्मणायपीति इमासं वसेन अट्ठविधा.
‘‘द्विद्वी’’ति गाथाय वुत्तमेवत्थं सुखग्गहणत्थं सङ्गहेत्वा दस्सेति. यदिपि ‘‘कम्मस्स कतत्ता’’तिआदिनापि कम्मस्स विपाकानं उपनिस्सयपच्चयभावो गहितोयेव होति, ‘‘कुसलाकुसलं कम्म’’न्तिआदिना पन विसुं उपनिस्सयपच्चयभावो दस्सीयतीति ‘‘कामावचरस्स…पे… आदिना नानाक्खणिककम्मपच्चयभावो दस्सितप्पकारो’’ति आह.
आदिना विमिस्सविञ्ञाणेनाति एकस्स भवस्स आदिभूतेन रूपविमिस्सेन पटिसन्धिविञ्ञाणेन. अञ्ञत्थाति संसेदजओपपातिकयोनियं. अवचनं पटिक्खेपं मञ्ञमानो ‘‘गन्धरसाहारानं पटिक्खित्तत्ता’’ति वत्वा सब्बेन सब्बं रूपभवे ते नत्थीति अधिप्पायेनाह ‘‘चक्खुसोतवत्थुसत्तकजीवितछक्कभावेपी’’ति. पाळियन्ति धम्महदयविभङ्गपाळियं. पञ्चायतनानीति चक्खुसोतमनरूपधम्मायतनानि. पञ्च धातुयोति ता एव पञ्च धातुयो. वुत्तञ्हि – ‘‘रूपधातुया उपपत्तिक्खणे कतमानि पञ्चायतनानि पातुभवन्ति? चक्खायतनं रूपायतनं सोतायतनं मनायतनं धम्मायतनं. इमानि पञ्चायतनानि पातुभवन्ति. कतमा पञ्च धातुयो पातुभवन्ति? चक्खुधातु…पे… धम्मधातु. इमा पञ्च धातुयो पातुभवन्ती’’ति (विभ. १०१६). छ आयतनानि सद्दायतनेन सद्धिं तानियेव. नव धातुयोति चक्खुरूपचक्खुविञ्ञाणसोतसद्दसोतविञ्ञाणमनोधम्ममनोविञ्ञाणधातुयो. सब्बसङ्गहवसेनाति अनवसेसपरिग्गहवसेन. तत्थाति रूपधातुयं. ‘‘कथावत्थुम्हि चा’’तिआदिना न केवलं धम्महदयविभङ्गपाळियंयेव, अथ खो पकरणन्तरेपि गन्धादयो पटिक्खित्ताति दस्सेति. तत्थ घानायतनादीनं ¶ वियाति सदिसूदाहरणदस्सनं. यथा ¶ घानायतनादीनं तत्थ रूपभवे भावो अत्थि, ता पटिक्खित्ता, एवं गन्धायतनादीनञ्चाति. अत्थि तत्थ घानायतनन्ति पुच्छा सकवादिस्स. यञ्हि तत्थ आयतनं नत्थि, तस्स वसेनायं चोदना. ततो परवादी यं तत्थ अज्झत्तिकानं तिण्णं आयतनानं घानादिकं सण्ठाननिमित्तं, तदेव आयतनन्ति लद्धिया ‘‘आमन्ता’’ति पटिजानाति. बाहिरानं गन्धायतनादीनं वसेन पुट्ठो यस्मा घानप्पसादादयो तत्थ न इच्छति, तस्मा तेसं गोचरं पटिसेधेन्तो ‘‘न हेवं वत्तब्बे’’ति पटिक्खिपति. आदि-सद्देन ‘‘अत्थि तत्थ जिव्हायतनन्ति? आमन्ता. अत्थि तत्थ रसायतनन्ति? न हेवं वत्तब्बे’’तिआदिनयप्पवत्तानं अनुलोमपटिलोमसंसन्दनपञ्हादीनं सङ्गहो दट्ठब्बो. अफोट्ठब्बायतनानन्ति फोट्ठब्बायतनभावरहितानं, अफोट्ठब्बसभावानन्ति अत्थो.
इदानि अनायतनसभावे गन्धरसे पटिजानित्वापि दोसं वदन्तो ‘‘यदि चा’’तिआदिमाह. अवचने नत्थि कारणं यथाधम्मसासने अभिधम्मे, तेसं वा निसत्तनिज्जीवसभावत्ताति अधिप्पायो. यथा च धातुभावो, एवं धम्मभावो च तेसं एकन्तिको, तथा आयतनभावो चाति सब्बथापि तत्थ विज्जमानानं गन्धरसानं आयतनेसु अवचने कारणं नत्थीति दस्सेन्तो ‘‘धम्मभावो चा’’तिआदिमाह. अञ्ञस्स परमत्थस्स अभावा. कोचि आयतनसभावोति धम्मायतनमेव सन्धाय वदति. तेन यदि रूपभवे गन्धरसा विज्जन्ति, यथावुत्तकारणतो गन्धरसायतनभावेन अवुच्चमानापि धम्मायतनभावेन वत्तब्बा सियुं, न च वुत्ता. तस्मा निट्ठमेत्थ गन्तब्बं ‘‘नत्थेव रूपभवे गन्धरसा’’ति दस्सेति. किञ्च रूपधातुयं गन्धरसभावेन अवुत्तानं, कामधातुयं वुत्तानं तेसं किं गन्धरसभावतो अञ्ञेन सभावेन रूपधातुयं अत्थिभावो, उदाहु गन्धरसभावेन. यदि पुरिमो पक्खो धम्मायतने तेसं सङ्गहो सिया अनायतनसभावस्स सभावधम्मस्स अभावा, अथ दुतियो तेनेव कारणेन नेसं गन्धरसायतनभावो सिद्धोति इममत्थं दस्सेन्तो ‘‘यदि चा’’तिआदिमाह. तस्माति यस्मा गन्धरसा धम्महदयविभङ्गे न वुत्ता, कथावत्थुम्हि च तेसं भावो पटिक्खित्तो, फुसितुं असक्कुणेय्या पथवीआदयो विय घायितुं सायितुञ्च असक्कुणेय्या ते नत्थि, धातुसद्देन च ते गहिता, धम्मभावो च तेसं एकन्तिको, तस्मिञ्च ¶ सति सिद्धो आयतनभावो, तस्मा. तथाति पाळियं अवुत्तधम्मे हापेत्वा चक्खुसत्तकादिवसेन. एवन्ति चक्खुसत्तकादिवसेन रूपगणनाय करियमानाय. धम्मताति पाळिधम्मो ¶ , रूपभवे वा पवत्तनकरूपधम्मता. ‘‘न विलोमिता’’ति इमिना यथापटिञ्ञातं धम्मं दीपितं उल्लिङ्गेति.
एत्थ च रूपावचरसत्तानं घानजिव्हायतनाभावतो विज्जमानापि गन्धरसा आयतनकिच्चं न करोन्तीति ते अनामसित्वा पाळियं ‘‘पञ्चायतनानि पातुभवन्ति, छ आयतनानी’’तिआदि वुत्तं. ‘‘तयो आहारा’’ति च अज्झोहरितब्बस्स आहारस्स अभावेन ओजट्ठमकरूपसमुट्ठापनसङ्खातस्स आहारकिच्चस्स अकरणतो, न सब्बेन सब्बं गन्धरसानं ओजाय च अभावतो. इति विसयिनो किच्चस्स च अभावेन विसयो, किच्चवा च धम्मो न वुत्तो. यस्मिञ्हि भवे विसयी नत्थि, तस्मिं तंहेतुको निप्परियायेन विसयस्स आयतनभावो नत्थीति विज्जमानस्सापि अवचनं, यथा रूपभवे पथवीतेजोवायोधातूनं फोट्ठब्बायतनभावेन. यस्स पन यत्थ वचनं, तस्स तत्थ विसयीसब्भावहेतुको निप्परियायेन आयतनभावो वुत्तो दिट्ठो यथा तत्थेव रूपायतनस्स. यदि विसयीसब्भावहेतुको विसयस्स निप्परियायेन आयतनभावो, कथं असञ्ञसत्तानं देवानं द्वे आयतनानि पातुभवन्तीति. असञ्ञसत्तानञ्हि चक्खायतनं नत्थि, अचक्खायतनभावेन च नेसं रूपायतनं अञ्ञेसं अविसयोति? नायं विरोधो. येन अधिप्पायेन रूपधातुयं सञ्ञीनं गन्धायतनादीनं अवचनं, तेन रूपायतनस्सापि अवचनन्ति असञ्ञीनं एकं आयतनं वत्तब्बं. यथासकञ्हि इन्द्रियगोचरभावापेक्खाय येसं निप्परियायेन आयतनभावो अत्थि, तेसु निद्दिसियमानेसु तदभावतो रूपधातुयं सञ्ञीनं गन्धादिके विसुं आयतनभावेन अवत्वा धम्मसभावानतिवत्तनतो, मनोविञ्ञाणस्स च विसयभावूपगमनतो धम्मायतनन्तोगधे कत्वा ‘‘पञ्चायतनानी’’ति पाळियं वुत्तं. एतदत्थञ्हि ‘‘धम्मायतन’’न्ति सामञ्ञतो नामकरणं, पिट्ठिवट्टकानि वा तानि कत्वा ‘‘पञ्चायतनानी’’ति वुत्तं. येन च पन अधिप्पायेन असञ्ञीनं रूपायतनं वुत्तं, तेन सञ्ञीनम्पि गन्धादीनं विसुं गहणं कातब्बन्ति इमस्स नयस्स दस्सनत्थं ‘‘असञ्ञसत्तानं देवानं द्वे आयतनानि पातुभवन्ती’’ति ¶ (विभ. १०१७) वुत्तं. असतिपि हि अत्तनो इन्द्रिये रूपस्स वण्णायतनसभावातिक्कमो नत्थेवाति तं रूपायतनन्त्वेव वुच्चति. इमिना च नयदस्सनेन गन्धादीनि तीणि पक्खिपित्वा सञ्ञीनं अट्ठ आयतनानि, असञ्ञीनं पञ्चाति अयमत्थो दस्सितो होति. एवञ्चेतं सम्पटिच्छितब्बं. अञ्ञथा रूपलोके फुसितुमसक्कुणेय्यताय पथवीआदीनं वचीघोसो एव न सिया. न हि पटिघट्टनानिघंसमन्तरेन सद्दप्पवत्ति अत्थि, न च फुसनसभावानं कत्थचि अफुसनसभावता सक्का ¶ विञ्ञातुं. फोट्ठब्बायतनसङ्खातस्स च भूतत्तयस्स अभावे रूपभवे रूपायतनादीनम्पि सम्भवो एव न सिया, तस्मा फुसितुं सक्कुणेय्यतायपि पथवीआदीनं तत्थ कायिन्द्रियाभावेन तेसं फोट्ठब्बभावो न वुत्तो. एवञ्च कत्वा रूपधातुयं तेसं सप्पटिघवचनञ्च समत्थितं होति. वुत्तञ्हि ‘‘असञ्ञसत्तानं अनिदस्सनसप्पटिघं एकं महाभूतं पटिच्च द्वे महाभूता’’तिआदि (पट्ठा. २.२२.१७). पटिघो हेत्थ भूतत्तयस्स कायप्पसादं पति तंनिस्सयभूतघट्टनद्वारेन अभिमुखभावो, सो च फुसितुं असक्कुणेय्यसभावस्स घट्टनाय अभावतो नत्थि. ननु ‘‘द्वे आयतनानी’’ति एत्थ परियायायतनं अधिप्पेतं, अथ कस्मा गन्धायतनादीनिपि गहेत्वा ‘‘पञ्चायतनानी’’ति न वुत्तन्ति? ‘‘नयदस्सनवसेन देसना पवत्ता’’ति वुत्तोवायमत्थो. अथ वा तत्थ रूपायतनस्सेव वचनं कदाचि अञ्ञभूमिकानं पसादस्स विसयभावं सन्धाय, न पन इतरेसं अभावतो. नापि परियायेन गन्धायतनादीनं आयतनसभावाभावतो. असञ्ञीनञ्हि रूपायतनं समानभूमिकानं वेहप्फलानं, उपरिभूमिकानञ्च सुद्धवासानं पसादस्स विसयभावं गच्छति, न पन गन्धरसाति तेसंयेव तत्थावचनं युत्तं. कथावत्थुम्हि च निप्परियायेन गन्धायतनादीनं अत्थिभावं पटिजानन्तं सन्धाय पटिसेधो कतो. यदिपि चेतं वचनं तत्थ गन्धायतनादीनं अभावविभावनं न होति, अत्थिभावदीपनम्पि पन अञ्ञवचनं नत्थेवाति? नयिदमेवं अट्ठकथासु तत्थ नेसं अत्थिभावस्स निद्धारेत्वा वुत्तत्ता. यञ्हि अट्ठकथावचनं पाळिया न विरुज्झति, तं पाळि विय पमाणभूतं अगरहिताय आचरियपरम्पराय यावज्जतना आगतत्ता. तत्थ सिया – यं पाळिया न विरुज्झति अट्ठकथावचनं, तं पमाणं. इदं पन विरुज्झतीति? नयिदमेवं यथा न विरुज्झति ¶ , तथा पटिपादितत्ता. चक्खादीनं आयतनानं, तन्निस्सयानञ्च विञ्ञाणानं सत्तसुञ्ञतासन्दस्सनत्थं भगवतो धातुदेसनाति आयतनभावेन वुत्तानंयेव धातुभावदीपनतो धातुभावस्सापि नेसं अवचनं युज्जति एव, तस्मा यथा पाळिया अविरोधो होति, तथा चक्खुदसकादिवसेन अट्ठकथायं रूपगणना कताति न एत्थ धम्मताविलोमनासङ्काय ओकासोति वेदितब्बं.
एळकस्स जातकाले उण्णा जातिउण्णाति पठमो अत्थो. ततो सुखुमतरतं सन्धाय ‘‘गब्भं…पे… इतिपि वदन्ती’’ति वुत्तं. सम्भवनस्स भेदो वा सम्भवभेदो, पवत्तिभेदोति अत्थो.
रूपीब्रह्मेसूति ¶ अधिकरणे भुम्मं, ओपपातिकयोनिकेसूति निद्धारणेति दस्सेन्तो ‘‘ओपपातिकयोनिकेहि रूपीब्रह्मे निद्धारेती’’ति आह. तेन ‘‘ओपपातिकयोनिकेसू’’ति सामञ्ञतो वुत्तरासितो ‘‘रूपीब्रह्मेसू’’ति विसेसं निद्धारेति. न समेतीति न संसन्दति, विरुज्झतीति अत्थो. याय पाळिया न समेति, तं दस्सेन्तो ‘‘धम्महदयविभङ्गे ही’’तिआदिमाह.
एकादसाति परिपुण्णायतनस्स सद्दायतनवज्जानि एकादसायतनानि. कस्सचि दसायतनानीति अन्धस्स चक्खायतनवज्जानि. कस्सचि अपरानि दसायतनानीति बधिरस्स सोतायतनवज्जानि. कस्सचि नवायतनानीति अन्धबधिरस्स चक्खुसोतायतनवज्जानि. कस्सचि सत्तायतनानीति गब्भसेय्यकस्स रूपगन्धरसकायफोट्ठब्बमनोधम्मायतनवसेन वुत्तं.
‘‘न वुत्तं अट्ठायतनानि पातुभवन्ती’’ति इदं ‘‘न हि पाळियं…पे… वुत्ता’’ति एतस्स अत्थविवरणं. चक्खुसोतघानविकलस्स हि उपपज्जमानस्स अट्ठेव आयतनानि सियुन्ति. सति च अघानकुपपत्तियं पुनपि ‘‘कस्सचि अपरानि दसायतनानि पातुभवन्ती’’ति वत्तब्बं सिया. तथा च सति यथा अन्धबधिरस्स वसेन ‘‘कस्सचि नवायतनानि पातुभवन्ती’’ति (विभ. १००७) एकवारं वुत्तं, एवं अन्धाघानकस्स, बधिराघानकस्स च वसेन ‘‘कस्सचि अपरानि नवायतनानि, कस्सचि अपरानि नवायतनानि पातुभवन्ती’’ति वत्तब्बं सिया, एवं न वुत्तन्ति इममत्थं दस्सेति ‘‘तथा…पे… न ¶ च तं वुत्त’’न्ति. एवं धातुपातुभावादिपञ्हेसूति ‘‘कस्सचि एकादस धातुयो पातुभवन्ति, कस्सचि दस धातुयो, कस्सचि अपरा दस धातुयो, कस्सचि नव धातुयो, कस्सचि सत्त धातुयो पातुभवन्ती’’ति (विभ. १००७) एवं धातुपातुभावपञ्हो वेदितब्बो. आदि-सद्देन ‘‘कस्सचि चुद्दसिन्द्रियानि पातुभवन्ती’’तिआदि (विभ. १००७) नयप्पवत्ता इन्द्रियपञ्हादयो सङ्गहिता.
एत्थ च यथा ‘‘सत्तति उक्कंसतो च रूपानी’’ति पदं ‘‘संसेदजोपपातीसू’’ति एत्थ योनिद्वयवसेन योजीयति, न एवं ‘‘अवकंसतो तिंसा’’ति इदं, इदं पन संसेदजयोनिवसेनेव योजेतब्बं, एकयोगनिद्दिट्ठस्सापि एकदेसो सम्बन्धं लभतीति. संसेदजस्सेव च जच्चन्धबधिरअघानकनपुंसकस्स जिव्हाकायवत्थुदसकानं वसेन तिंस रूपानि उप्पज्जन्तीति ¶ वुत्तं, न ओपपातिकस्साति अयमेत्थ अट्ठकथाय अधिप्पायो. ये पन ‘‘ओपपातिकस्स जच्चन्ध…पे… उप्पज्जन्तीति महाअट्ठकथायं वुत्त’’न्ति वदन्ति, तं न गहेतब्बं. सो हि पमादपाठो. एवञ्च कत्वा आयतनयमकवण्णनाय ‘‘कामधातुयं पन अघानको ओपपातिको नत्थि. यदि भवेय्य, ‘कस्सचि अट्ठायतनानि पातुभवन्ती’ति वदेय्या’’ति (यम. अट्ठ. आयतनयमक १८-२१) वक्खति. अपरे पनाहु ‘‘कस्सचि एकादसायतनानि पातुभवन्ति, याव ‘कस्सचि नवायतनानी’ति पाळि ओपपातिके सन्धाय वुत्ता. तस्मा पुब्बेनापरं अट्ठकथायं अविरोधो सिद्धो होति, तथा च यथावुत्तपाळिया अयमत्थवण्णना अञ्ञदत्थु संसन्दति समेतियेवा’’ति. यं पनेके वदन्ति ‘‘ओपपातिकग्गहणेन संसेदजापि सङ्गय्हन्ति. तथा हि धम्महदयविभङ्गे ‘कामधातुया उपपत्तिक्खणे कस्सचि एकादसायतनानि पातुभवन्ती’तिआदीनं (विभ. १००७) उद्देसे ‘ओपपातिकानं पेतान’न्तिआदिना ओपपातिकग्गहणमेव कतं, न संसेदजग्गहण’’न्ति, तं परिपुण्णायतनानंयेव संसेदजानं ओपपातिकेसु सङ्गहणवसेन वुत्तन्ति वेदितब्बं. तथा हि वक्खति ‘‘संसेदजयोनिका परिपुण्णायतनापरिपुण्णायतनभावेन ओपपातिकसङ्गहं कत्वा वुत्ता’’ति ‘‘पधानाय वा योनिया सब्बं परिपुण्णायतनयोनिं दस्सेतुं ‘ओपपातिकान’न्ति वुत्त’’न्ति च. अट्ठकथायं पन ¶ योनिद्वयं सरूपेनेव पकासेतुं, संसेदजयोनिवसेनेव च अवकंसतो पवत्तिं दस्सेतुं ओपपातिकयोनिया इतरं असङ्गहेत्वा ‘‘संसेदजोपपातीसू’’ति वुत्तन्ति. सब्बं तं वीमंसित्वा गहेतब्बं.
चुतिपटिसन्धीनन्ति अनन्तरातीतचुतिया, तदनन्तराय मिस्सामिस्सभेदाय पटिसन्धिया. खन्धादीहीति खन्धारम्मणगतिहेतुवेदनापीतिवितक्कविचारेहि. महग्गतअज्झत्तारम्मणाय महग्गतअज्झत्तारम्मणा, अमहग्गतबहिद्धारम्मणाय अमहग्गतबहिद्धारम्मणाति एवमादिनो अरूपभूमीसुयेव चुतिपटिसन्धीनं भेदाभेदविसेसस्स सम्भवतो ‘‘नयमुखमत्तं दस्सेत्वा’’ति वुत्तं. एकच्चसुगतीति महग्गतवज्जसुगति अधिप्पेताति आह ‘‘रूपारूपावचरान’’न्तिआदि. केचि पन ‘‘यथा महग्गतावज्जा, एवं उत्तरकुरुकवज्जा’’तिपि वदन्ति. एकच्चसुगतिचुतियाति वुत्तसुगतिचुतिया. यदिपि ‘‘अयं नाम दुग्गतिपटिसन्धि न होती’’ति नियमो नत्थि, देसना पन सोतपतिता गताति वदन्ति. नियतबोधिसत्तापेक्खाय वा एवं वुत्तं. तेसञ्हि एकच्चदुग्गतिपटिसन्धि नत्थि अवीचिआदीसु अनुपपज्जनतो. ‘‘एकच्चदुग्गतिचुतिया’’ति एत्थापि इमिना नयेन अत्थो वेदितब्बो.
एकच्चसुगतिपटिसन्धीति ¶ पन कामावचरसुगतिपटिसन्धि वेदितब्बा. सयमेवाति अत्तना एव. ‘‘भेदविसेसो एव च एवं वित्थारेन दस्सितो’’ति इदं ‘‘अमहग्गतबहिद्धारम्मणाया’’तिआदिं सन्धाय वुत्तं. ‘‘चतुक्खन्धाय…पे… पटिसन्धि होती’’ति इदं पन अभेदविसेसदस्सनमेवाति. एकेकस्मिं भेदेति ‘‘अमहग्गतबहिद्धारम्मणाया’’ति एवमादिके एकेकस्मिं भागे. तत्थ तत्थेवाति ‘‘अमहग्गतबहिद्धारम्मणाय महग्गतबहिद्धारम्मणा, अमहग्गतज्झत्तारम्मणाय महग्गतज्झत्तारम्मणा’’तिआदिना तस्मिं तस्मिं भेदे, तत्थ तत्थेव वा भवादिके चवित्वा उपपज्जन्तस्स वसेन चुतिपटिसन्धियोजना वेदितब्बा. भुम्मत्थे अयं तो-सद्दोति दस्सेन्तो ‘‘ततो हेतुं विनाति तत्थ हेतुं विना’’ति आह. तस्सत्थो – तस्मिं पुरिमभवे निप्फन्नं अविज्जासङ्खारादिकं कारणं विना न होतीति.
अतिमन्दभावूपगमनं सकिच्चासमत्थता. पञ्चद्वारिकविञ्ञाणवसेन चुति पटिसिद्धा, न तदनन्तरविञ्ञाणवसेन. स्वायमत्थो ‘‘पञ्चन्नं द्वारान’’न्तिआदिना ¶ हेट्ठा अट्ठकथायमागतोति आह ‘‘पञ्चद्वारिकविञ्ञाणानन्तरम्पि हि पुब्बे चुति दस्सिता’’ति. तत्थ यं वत्तब्बं, तं हेट्ठा वुत्तमेव. चुतिचित्तेन सद्धिं चक्खायतनादीनं निरोधो होतीति दस्सेतुं ‘‘यमके चा’’तिआदि वुत्तं. परिणतत्ताति परिपाकवसेन परियोसानं गतत्ताति अधिप्पायो. फस्सादयो यथावुत्तचेतनासहजातफस्सादयो. यथाउपट्ठिते कम्मादिआरम्मणे अनेकवारं उप्पत्तिया सन्तानस्स अभिसङ्खरणं तत्थ पटिसन्धिविञ्ञाणपतिट्ठानस्स हेतुभावो.
सन्तानवसेन निप्पज्जमानानं नमनादिकिरियानं एकस्मिं पटिसन्धिविञ्ञाणेयेव अत्थसिद्धीति दस्सेन्तो आह ‘‘नमन…पे… दस्सेती’’ति. पथवियं सबलपयोगेहीति पथविया आधारणभूताय अत्तनो बलेन पयोगेन च करणभूतेन.
सद्दहेतुकोति सद्दस्स पधानादिभावं सन्धाय वुत्तं. तादिसो पब्बतकुच्छिआदिपदेसोपि तस्स हेतुयेव. पदीपन्तरादीति आदि-सद्देन तेलवट्टिआदिके सङ्गण्हाति. ततो सद्दादिप्पवत्तितो पुब्बे अभावा. पटिघोसादीनञ्हि सद्दादिप्पवत्तितो सति पुरिमसिद्धियं ते सद्दादिपच्चयदेसं गच्छेय्युं, न पन ते अत्थीति वुत्तं ‘‘ततो पुब्बे अभावा’’ति. उपमेय्येपि एवमेव अत्थो योजेतब्बो. यथा च हेतुदेसं न गच्छति हेतुसमुप्पन्नं, एवं ततो नागच्छतीति ¶ आह ‘‘तस्मा न…पे… आगत’’न्ति. ते सद्दादयो पच्चया एतेसन्ति तप्पच्चया. वुत्तनयेनाति उपमायं वुत्तनयेनेव. पुरिमभवहेतुदेसे सन्निहितं हुत्वा पटिसन्धिविञ्ञाणं ततो अञ्ञत्र भवन्तरे तं उपगन्त्वा तप्पच्चयं न होतीति अत्थो. पच्चयतो निब्बत्तमानं पच्चयुप्पन्नं अञ्ञत्र अगन्त्वा पच्चयदेसं अनुपगतमेव हुत्वा निब्बत्ततीति पठमो अत्थो. पठमं पच्चयेन समोधानगतं हुत्वा ततो अञ्ञत्र गन्त्वा पच्चयुप्पन्नवत्थुभावं नापज्जतीति दुतियो अत्थो. यथासम्भवन्ति याय ‘‘न खीरतो दधि सम्भूतं सिया, न खीरसामिनो दधि सिया’’ति च खीरदधीसु एकन्तं एकताय नानताय च दोसयोजना कता. इमिना नयेन बीजादीसु सब्बहेतूसु, अङ्कुरादीसु सब्बहेतुसमुप्पन्नेसु यथासम्भवं हेतुअनुरूपं, हेतुसमुपन्नानुरूपञ्च दोसयोजना कातब्बा. सन्तानबद्धेसु धम्मेसु एकन्तएकतापटिसेधेन सस्सतगाहस्स पटिसेधितत्ता वुत्तं ‘‘सयंकतं ¶ सुखं दुक्खन्ति इमं दिट्ठिं निवारेती’’ति. तथा एकन्तनानतापटिसेधेन उच्छेदगाहो पटिसेधितो होतीति आह ‘‘परंकतं सुखं दुक्खं अञ्ञो करोति, अञ्ञो पटिसंवेदेतीति इमं दिट्ठिं निवारेती’’ति. तेन कतनासो, अकतागमो च निवत्तितो होतीति अधिच्चसमुप्पन्नदिट्ठिनिवारणेनेव नियतिसभाववादपटिसेधोपि कतोति दट्ठब्बं.
तत्थाति अङ्कुरादिप्पबन्धसङ्खाते भूतुपादारूपसन्ताने. तन्ति विज्जापाटवादि. अञ्ञस्साति बालकाले कतविज्जापरियापुणनादितो अञ्ञस्स. सङ्खारतो अञ्ञो तण्हादिको अञ्ञपच्चयो.
निय्यातनादि एव फलं निय्यातनादिफलं, अफलितं निय्यातनादिफलं एतस्साति अफलि…पे… फलं, यथावुत्तकिरियाकरणं.
पिण्डवसेनाति अकतावयवविभागस्स समुदायस्स वसेन. सब्बत्थाति पुञ्ञाभिसङ्खारादिके सब्बस्मिं पच्चयधम्मे, पटिसन्धिभेदे वा पच्चयुप्पन्नधम्मे. बलवकम्मस्स वसेन योजेतब्बो. भुसो निस्सयो हि उपनिस्सयो. ‘‘अविसेसेना’’ति वुत्तेपि कामावचरपुञ्ञाभिसङ्खारो चक्खुविञ्ञाणादीनं पञ्चन्नं पवत्ते, इतरो पठमज्झानविपाकादीनं पवत्ते च पटिसन्धियञ्च पच्चयो होतीति पाकटोयमत्थोति तं अविभजित्वा ‘‘सब्बपुञ्ञाभिसङ्खारं सह सङ्गण्हाति’’च्चेव वुत्तं. द्वादसाकुसलचेतनाभेदोति नयिदं समासपदं, सन्धिवसेन पनेतं वुत्तं. द्वादसाति च भुम्मत्थे पच्चत्तवचनं, द्वादससु अकुसलचेतनासु. अकुसलचेतनाभेदोति ¶ एकादसाकुसलचेतनापभेदो, द्वादसाकुसलचेतनापभेदो चाति अत्थो वेदितब्बो. एवञ्हि सति न एत्थ किञ्चि विचारेतब्बं हेट्ठा वित्थारितत्ता. केचि पन ‘‘द्वादसाकुसलचेतनाभेदोति इदं ‘छन्नं पवत्ते’तिआदिना योजेतब्ब’’न्ति वदन्ति, तेसं मतेन उद्धच्चचेतनाय गहणे पयोजनं विचारेतब्बमेव पटिसन्धियापि पच्चयभावस्स वुत्तत्ता. एकस्साति एत्थ एव-सद्दो लुत्तनिद्दिट्ठोति आह ‘‘एकस्सेव पच्चयभावनियमो’’ति. मिलातमालादीनन्ति मिलातमालकिलिट्ठवत्थादीनं. मनोपदोसिकानं तदञ्ञवत्थूनम्पि अनिट्ठता कथं न सिया, सिया एवाति अधिप्पायो. अट्ठकथायं (विभ. अट्ठ. २२७) पन पचुरताभावतो तं अनामसित्वा ‘‘तथा कामावचरदेवलोकेपी’’ति वुत्तं ¶ . केचि पन ‘‘देवलोके अनिट्ठं नाम परिकप्पनवसेन, सभावतो पन तत्थुप्पन्नं इट्ठमेवा’’ति वदन्ति.
‘‘एकूनतिंसचेतनाभेदम्पी’’ति इमिना उद्धच्चचेतनायपि पवत्तिविपाकदायितं अनुजानाति, अट्ठकथाअधिप्पायवसेन वा एवमाह. पञ्चदसन्नं अहेतुकविपाकविञ्ञाणानं पञ्चट्ठानानि द्वे अपनेत्वा अवसेसानं तेरसन्नं. द्वे द्वे चक्खुसोतसम्पटिच्छनविञ्ञाणानि, तीणि सन्तीरणानीति नवन्नं. एकदेसपच्चयभावेनाति एकदेसस्स वीसतिचेतनाभेदस्स कामावचरचित्तसङ्खारस्स पच्चयभावेन एकूनतिंसचेतनाभेदो समुदायो वुत्तो. स्वेवाति अवयवगतेनापि विसेसेन समुदायो वोहरीयति यथा ‘‘अलङ्कतो राजकुमारो’’ति.
यत्थाति पञ्चवोकारभवं सन्धायाह. तत्थ हि ‘‘कामावचरसुगतियं ताव ठितस्सा’’तिआदिना (विभ. अट्ठ. २२७) पटिसन्धियं पवत्तियञ्च विपाकस्स वित्थारप्पकासनं कतं. चतुत्थज्झानभूमीति वेहप्फलभूमिं वदति. तेनाह ‘‘असञ्ञारुप्पवज्जा’’ति. चतुत्थज्झानमेव हि भावनाविसेसप्पवत्तं असञ्ञभूमिं आरुप्पभूमिञ्च निप्फादेति, चतुक्कनयवसेन वा संवण्णना वुत्ताति वेदितब्बा. अट्ठ महाविपाका, परित्तविपाकेसु पच्छिमो, पञ्च रूपावचरविपाकाति एवं चुद्दसन्नं. सत्तन्नन्ति सेसानं परित्तविपाकानंयेव सत्तन्नं.
भवादयोति भवयोनिगतिसत्तावासे. तिण्णं विञ्ञाणानन्ति पुरिमानं तिण्णं आरुप्पविपाकविञ्ञाणानं. तीसूति पञ्चमादीसु तीसु विञ्ञाणट्ठितीसु. वुत्तनयेनाति ‘‘कामभवे ¶ पन दुग्गतियं अट्ठन्नम्पि परित्तविपाकविञ्ञाणानं तथेव पच्चयो पवत्ते, नो पटिसन्धिय’’न्तिआदिना (विभ. अट्ठ. २२७) वुत्तनयेनेव.
विञ्ञाणपदनिद्देसवण्णना निट्ठिता.
नामरूपपदनिद्देसवण्णना
२२८. यदिपि सुत्तन्ते अभिधम्मे च पटिच्चसमुप्पादनिद्देसे रूपपदस्स देसनाभेदो नत्थि, अभिधम्मे पन ‘‘सब्बं रूपं न हेतू’’तिआदिना (ध. स. ५८४) सुत्तन्ततो ¶ तस्स देसनाभेदो अत्थेवाति आह ‘‘सुत्तन्ता…पे… भेदो’’ति. सङ्ख्येय्येसु परिच्छेदतो गहितेसु अत्थसिद्धो तत्थ सङ्ख्यापरिच्छेदोति वुत्तं ‘‘अत्थतो पन वुत्तमेव होती’’ति.
ओपपातिकसत्तेसूति वा सामञ्ञतो सब्बे ओपपातिका वुत्ता. तेसु ब्रह्मकायिकादिग्गहणेन रूपावचराव वुत्ताति तदञ्ञे सन्धाय सेसओपपातिकानन्ति सेसग्गहणं सात्थकमेव. वुत्तनयेनाति ‘‘द्वे वा तयो वा दसका, ओमतो आदिना सहा’’तिआदिना (विभ. अट्ठ. २२७) रूपमिस्सकविञ्ञाणे वुत्तनयेन.
‘‘द्वे सन्ततिसीसानी’’ति आरब्भ याव ‘‘सत्त सन्ततिसीसानी’’ति (विभ. अट्ठ. २२८) एत्तकं अट्ठकथापाठं सन्धाय वुत्तं ‘‘सत्तकपरियोसान’’न्ति. एकेकचित्तक्खणे तिक्खत्तुं रूपुप्पत्तिं अननुजानन्तो आह ‘‘इमिनाधिप्पायेना’’ति. चित्तस्स उप्पादक्खणेयेव सब्बं रूपं उप्पज्जतीति हि अत्तनो अधिप्पायो.
‘‘रूपाजनककम्मज’’न्ति इदं भूतकथनमत्तं दट्ठब्बं पञ्चविञ्ञाणानं अतंसभावताभावा. रूपाजनककम्मजन्ति वा चुतिचित्तं सन्धाय वुत्तं. पटिसन्धिचित्तं पन ‘‘पवत्तिय’’न्ति इमिनाव निवत्तितं. ‘‘सब्बेसम्पि चुतिचित्तं रूपं न समुट्ठापेती’’ति (ध. स. मूलटी. ६३६) अट्ठसालिनीटीकायं वुत्तोवायमत्थो. पञ्चविञ्ञाणक्खणे तप्पच्चया रूपुप्पत्तिया अभावेन वुत्तं ‘‘पञ्चविञ्ञाणप्पवत्तिकालं ¶ सन्धाया’’ति. तत्थापि असहजातविञ्ञाणपच्चया अत्थेव रूपुप्पत्तीति आह ‘‘सहजातविञ्ञाणपच्चयञ्चा’’ति. भवङ्गादीति भवङ्गसम्पटिच्छनसन्तीरणतदारम्मणानि. अञ्ञेनाति यथावुत्तकम्मविञ्ञाणतो अञ्ञेन अभिसङ्खारविञ्ञाणेन. रूपमेव हि कुसलाकुसलकिरियचित्तप्पवत्तिक्खणे अभिसङ्खारविञ्ञाणपच्चया उप्पज्जति, न नामं भवङ्गं. तंजनकेनाति भवङ्गादिजनकेन. कम्मविञ्ञाणप्पच्चया विपाकचित्तप्पवत्तिकाले विपाकनामस्स कम्मसमुट्ठानरूपस्स च वसेन. सहजातविञ्ञाणपच्चया पन इतरचित्तप्पवत्तिकालेपि विपाको विपाकनामवसेन, चित्तसमुट्ठानरूपवसेन च नामरूपस्स सम्भवो दस्सेतब्बोति आह ‘‘सहजात…पे… योजेतब्ब’’न्ति. रूपसद्देन च अत्तनो एकदेसेनाति सम्बन्धो. ‘‘सरूपानं एकदेसो एकविभत्तिय’’न्ति (पाणिनी १.२.६४) सद्दलक्खणं सन्धायाह ¶ ‘‘सरूपानं एकदेसो’’ति. इच्छितो हि एकदेसरूपानम्पि एकदेसो यथा ‘‘निदस्सितविपक्खेही’’ति. निदस्सितो च निदस्सितविपक्खो च निदस्सितविपक्खोति अयञ्हेत्थ अत्थो. ‘‘ठान’’न्ति इमिना सेससद्दस्स अत्थं वदति. सरूपेन ठपनञ्हि इध सेसनं.
यं-तं-सद्दानं अब्यभिचारितसम्बन्धत्ता अवुत्तम्पि ततो-सद्दं आनेत्वा आह ‘‘ततो युत्तमेव इदन्ति योजेतब्ब’’न्ति. विपाकस्स अजनकं विपाकाजनकं, निस्सन्दफलमत्तदायककम्मं, तं समुट्ठानं एतस्साति विपाकाजनककम्मसमुट्ठानं. वुत्तनयेनाति ‘‘वत्थुकायवसेन रूपतो द्वे सन्ततिसीसानि, तयो च अरूपिनो खन्धा’’तिआदिना (विभ. अट्ठ. २२८) वुत्तेन नयेन. उभयन्ति नामं रूपञ्च.
कम्मारम्मणपटिसन्धिआदिकालेति एत्थ आदि-सद्देन सम्मसनादिकालसङ्गहो दट्ठब्बो. तन्ति अभिसङ्खारविञ्ञाणं.
यदिपि ‘‘अत्थि रूपं चित्तसमुट्ठान’’न्तिआदिवचनतो (ध. स. ५८४) रूपस्सपि विञ्ञाणपच्चयता सुत्ततो जानितब्बा, विञ्ञाणसन्निस्सिता इट्ठानुभवनादयो तस्मिं सति सब्भावतो, असति च अभावतो यथा सद्धेय्यादिवत्थुम्हि सद्धादयोति नामस्सपि युत्तितो विञ्ञाणपच्चयता सिद्धा, अट्ठकथायं पन वुत्तमत्थं दस्सेन्तो ‘‘सुत्ततो नामं…पे… जानितब्ब’’न्ति आह. यावदेव पच्चयपच्चयुप्पन्नधम्ममत्तताविभावनमुखेन अविपरीततो पवत्तिनिवत्तिसन्दस्सनं पटिच्चसमुप्पाददेसना, तावदेव च धम्मचक्कप्पवत्तनन्ति दस्सेन्तो ‘‘यस्मा’’तिआदिमाह ¶ . यस्मा पन पवत्तिनिवत्तिविभावनतो सच्चदेसनाव पच्चयाकारदेसना, सच्चदेसना च धम्मचक्कप्पवत्तनं. यथाह ‘‘इदं दुक्खन्ति मे भिक्खवे…पे… बाराणसियं इसिपतने मिगदाये अनुत्तरं धम्मचक्कं पवत्तित’’न्तिआदि, तस्मा ‘‘विञ्ञाणपच्चया नामरूप’’न्ति पदस्स सच्चदेसनाभावदीपनेन धम्मचक्कप्पवत्तनभावं दस्सेतुं ‘‘नामरूपमत्ततावचनेनेव वा’’तिआदि वुत्तं.
नामरूपपदनिद्देसवण्णना निट्ठिता.
सळायतनपदनिद्देसवण्णना
२२९. यथासम्भवन्ति ¶ सम्भवानुरूपं. तेन चतुन्नं ताव भूतानं सहजातनिस्सयअत्थिअविगतवसेन चक्खायतनादीनं पञ्चन्नं पच्चयभावो, वत्थूसु पन हदयवत्थुनो छट्ठायतनस्स पटिसन्धियं सहजातनिस्सयअञ्ञमञ्ञविप्पयुत्तअत्थिअविगतवसेन, पवत्तियं यस्मा अनन्तरचित्तेन सद्धिं उप्पन्नमेव वत्थु ठितिप्पत्तिया बलवभावेन तस्स निस्सयो भवितुं सक्कोति, न सहजातं, तस्मा पुरेजातनिस्सयविप्पयुत्तअत्थिअविगतवसेन. इतरवत्थूनं पञ्चविञ्ञाणसङ्खातस्स छट्ठायतनस्स इन्द्रियपच्चयवसेन च, जीवितस्स इन्द्रियअत्थिअविगतवसेन पच्चयभावो वुत्तोति दट्ठब्बो. एकप्पकारेनेवाति यथा चक्खादीनं मनायतनस्स पटिनियतदस्सनादिकिच्चानुविधानतो नियतो एकप्पकारेनेव पच्चयभावो, न एवं रूपायतनादीनं, तेसं पन रूपारम्मणादिना पकारन्तरेन तस्स पच्चयभावोति ‘‘अनियमतो’’ति वुत्तं. केचि पन ‘‘नियमतो’’ति पदं ‘‘ससन्ततिपरियापन्न’’न्ति इमिना सम्बन्धित्वा अत्थं वदन्ति ‘‘एकन्तेन ससन्ततिपरियापन्न’’न्ति.
‘‘छट्ठायतनञ्च मनायतनञ्च छट्ठायतन’’न्ति इमिना विग्गहेन अत्थतो, इतरेहि द्वीहि सद्दतोपि अत्थतोपि सरूपतं दस्सेति. ‘‘चक्खादीहि सह ‘सळायतन’न्ति वुत्त’’न्ति वुत्तनयेन एकसेसं कत्वा मनायतनं चक्खादीहि सद्धिं ‘‘सळायतन’’न्ति पाळियं वुत्तं ‘‘नामरूपपच्चया सळायतन’’न्ति. यथावुत्तोति ‘‘छट्ठायतनञ्च मनायतनञ्चा’’तिआदिना अत्तना ¶ वुत्तप्पकारो. सब्बत्थाति नामरूपसद्देन सळायतनसद्देन च सद्दसरूपतासु, अत्थसरूपतासु वा. यदि सुत्तन्तभाजनीये विपाकछट्ठायतनमेव अधिप्पेतं, अथ कस्मा ‘‘इतरं पना’’तिआदि वुत्तं. अविपाकञ्हि तत्थ इतरन्ति अधिप्पेतन्ति चोदनं सन्धायाह ‘‘पच्चयनये पना’’तिआदि.
सहजातादीसु हेतुआहारिन्द्रियपच्चये पक्खिपित्वा दसधा, ततो एकं अपनेत्वा नवधा, ततो एकं अपनेत्वा अट्ठधा पच्चयभावो वेदितब्बो. एवमेत्थ साधारणवसेन अवकंसो, हेतुआदिअसाधारणवसेन उक्कंसोति झानादीनम्पि वसेन वेदितब्बो.
पटिसन्धियं ¶ अरूपधम्मा कम्मजरूपस्स उप्पादक्खणे पच्चया होन्तीति ‘‘पवत्ते’’ति विसेसेति. ‘‘पच्छाजातविप्पयुत्तादयो एवा’’ति नियमेन सहजातपुरेजातविप्पयुत्तादयो निवत्तेति.
‘‘अवसेसमनायतनस्सा’’ति अवसेसग्गहणम्पि पकरणतो विसिट्ठविसयमेवाति दस्सेतुं ‘‘पञ्चक्खन्धभवे’’तिआदिमाह, यतो अट्ठकथायं ‘‘वत्थुरूप’’न्तिआदि वुत्तं. यथासम्भवं योजेतब्बोति नामरूपस्स पटिसन्धियं सहजातअञ्ञमञ्ञनिस्सयअत्थिअविगतादिपच्चयभावो सहजातादिसाधारणपच्चयभावो, सम्पयुत्तविपाकहेतुआहारिन्द्रियादिपच्चयभावो सम्पयुत्तादिअसाधारणपच्चयभावो नामस्स, रूपस्स पन विप्पयुत्तपच्चयभावो योजेतब्बो.
सळायतनपदनिद्देसवण्णना निट्ठिता.
फस्सपदनिद्देसवण्णना
२३०. तदभेदवसेनाति तस्स फस्सस्स अभेदवसेन, फस्सभावसामञ्ञेनाति अत्थो. न युत्तं एकस्सेव वचनं. अञ्ञस्सापीति यथावुत्ततो अञ्ञस्सापि. सब्बायतनतो हि एकस्स फस्सस्स असम्भवचोदनायं तप्पसङ्गेन एकायतनतो अनेकस्सापि सम्भवो नत्थीति चोदना ‘‘ईदिसी धम्मता नत्थी’’ति ञापनत्थाति दस्सेति ‘‘अञ्ञस्सापी’’तिआदिना. निदस्सनवसेनाति उदाहरणदस्सनवसेन ¶ . एकफस्सस्स सम्भवतोति कारणापदेसो. एकफस्ससम्भवस्स लब्भमानत्ता ‘‘सळायतनपच्चया फस्सो’’ति भगवता वुत्तन्ति परिहारं दस्सेन्तोति योजना. सेसेसूति एकन्तिआदीसु. नवधा पच्चयत्ते एकं विपाकमनायतनं विभावये. तथा चाति आरम्मणपुरेजातअत्थिअविगतवसेन. य्वायं पच्चयभावो यादिसानं होति, तं दस्सेतुं ‘‘पच्चुप्पन्नानि…पे… सन्धाय वुत्त’’न्ति आह. अतीतानागतकालविमुत्तानम्पि आरम्मणमत्तताय सम्भवतो आह ‘‘आरम्मण…पे… सन्धाय वुत्त’’न्ति. तत्थ तन्ति रूपायतनादिं.
फस्सपदनिद्देसवण्णना निट्ठिता.
वेदनापदनिद्देसवण्णना
२३१. अनन्तरादीहीति ¶ अनन्तरसमनन्तरूपनिस्सयनत्थिविगतपच्चयेहि. उपनिस्सयेति अनन्तरूपनिस्सये. अनन्तरसमनन्तरपच्चया हि अनन्तरतावसेनेव अनन्तरूपनिस्सये अन्तोगधा. नत्थिविगतपच्चया पन अनन्तरसमनन्तरपच्चयधम्मानंयेव तथाभावतो तदन्तोगधा. तस्साति उपनिस्सयस्स.
सब्बस्साति विपाकस्स, अविपाकस्स च. पटिसन्धिभवङ्गचुतिचित्तसम्पयुत्ताय हि वेदनाय सहजातमनोसम्फस्सो वुत्तनयेन अट्ठधा पच्चयो होति. अनन्तरो अनन्तरादिना, अनानन्तरो उपनिस्सयवसेनेव पच्चयो होति. सम्भवदस्सनञ्चेतं, न तासं मनोद्वारिकभावदस्सनन्ति दट्ठब्बं.
वेदनापदनिद्देसवण्णना निट्ठिता.
तण्हापदनिद्देसवण्णना
२३२. यथा ¶ च रसायनजानि ओजाजीवितानि, एवं तंनिमित्तं सुखं, तदपनेय्यं जरादिदुक्खञ्च धम्मारम्मणभावेन योजेतब्बं.
कम्मफलाभिपत्थनावसेन सत्ता कम्मानिपि आयूहन्तीति सातिसयं तण्हाय विपाकवेदना उपनिस्सयो, न तथा इतराति आह ‘‘विपाका विसेसेन…पे… अविसेसेन इतरा चा’’ति. इतराति अविपाकाति अत्थो. ‘‘सुखमिच्चेव भासिता’’ति इदं इट्ठसभावंयेव उपेक्खं सन्धाय वुत्तं, न अनिट्ठसभावं. तेनाह ‘‘उपेक्खा पना’’तिआदि. सब्बस्साति अवीतरागस्स वीतरागस्स च वेदनावतो पुग्गलस्स.
वेदनापच्चया एवाति अयं नियमो नियमन्तरनिवत्तनपरोति नास्स पच्चयन्तरनिवत्तनत्थता दट्ठब्बा. एतेन पच्चयुप्पन्नन्तरपटिक्खेपोपि निवत्तितो होति.
तण्हापदनिद्देसवण्णना निट्ठिता.
उपादानपदनिद्देसवण्णना
२३३. पुरिमदिट्ठिन्ति ¶ ‘‘सस्सतो अत्ता’’ति (दी. नि. १.३१) पगेव अभिनिविट्ठं सस्सतगाहं सन्धाय वुत्तं. तेनाह ‘‘अत्तग्गहणं…पे… दट्ठब्ब’’न्ति. उपादियमानन्ति गण्हन्तं. लोकोति वा गहणन्ति यं ‘‘लोको सस्सतो’’ति गहणं, सा दिट्ठीति अत्थो. तेनाह ‘‘दिट्ठुपादानभूत’’न्ति. ‘‘धम्मसङ्खेप…पे… दिट्ठिमत्तमेवा’’ति इदं ब्यवहितानं पदानं सम्बन्धदस्सनं. तत्थ सङ्खेपतो तण्हादळ्हत्तं, सङ्खेपतो दिट्ठिमत्तमेव चत्तारि उपादानानीति अधिप्पायो. धम्मसङ्खेपवित्थारतोति समुदायभूततो धम्मसङ्खेपवित्थारतो तदवयवभूतं सङ्खेपं वित्थारञ्च निद्धारेति.
सस्सतगाहपुब्बङ्गमो, उच्छेदगाहपुब्बङ्गमो च अत्तगाहोति योजना. तेसन्ति यथावुत्तसस्सतुच्छेदगाहानं ¶ मूलभावेन विधायकत्ता सामिभूतो. आदिना वाति ‘‘पठमं अत्तवादुपादान’’न्तिआदिना वा वाक्येन.
येन भवस्सादेन गधितचित्तो भवनिब्बत्तकं कम्मं कत्वा उपपन्नो, सा भवनिकन्ति सन्ताने चिरानुबन्धा अभिण्हुप्पत्तिका उपपन्नमत्तस्स उप्पज्जतीति आह ‘‘यदिपि…पे… पवत्तितब्बत्ता’’ति. अरहत्तमग्गवज्झत्ता भवरागस्सपि कामुपादानभावो अत्थेवाति आह ‘‘तण्हादळ्हत्तं न होतीति मञ्ञमानो’’ति. भवरागोपि हि सविसये दळ्हं पवत्ततीति. सब्बापि तण्हा कामुपादानन्ति एत्थापि तस्स अरहत्तमग्गवज्झता वुत्ताति आनेत्वा योजेतब्बं.
उप्पत्तिट्ठानभूता न आरम्मणभूताति अधिप्पायो. तेनाति खन्धानं आलयभावेन. आरम्मणानन्तरपकतूपनिस्सयाति आरम्मणूपनिस्सयअनन्तरूपनिस्सयपकतूपनिस्सया. अनन्तरपच्चयादीनन्ति अनन्तरसमनन्तरआरम्मणपच्चयादीनं.
उपादानपदनिद्देसवण्णना निट्ठिता.
भवपदनिद्देसवण्णना
२३४. ‘‘भवती’’ति ¶ इदं उपपत्तिभवनिब्बचनं. द्वयस्साति कम्मुपपत्तिभवद्वयस्स. निप्फादनफलं फलस्स उप्पादनसमत्थता. निब्बत्तनं निप्फादनं.
‘‘भगवंमूलका’’ति (अ. नि. ८.८३; ९.१; १०.५८; ११.१९) विय ‘‘सञ्ञावंभवो’’ति वत्तब्बे अत्थि-अत्थे वा वं-सद्दो लुत्तनिद्दिट्ठोति आह ‘‘सञ्ञाभवो’’ति. तस्स वा अत्थेति तस्स वन्तुसद्दस्स अत्थे, अत्थि-अत्थेति अत्थो. अकारं कत्वाति यथा ‘‘पीतिसुखं अस्स अत्थी’’ति अत्थे अकारं कत्वा उप्पादेत्वा झानं पीतिसुखन्ति वुच्चति, एवं सञ्ञा अस्स अत्थीति सञ्ञो, भवो, सोव सञ्ञभवो. एकस्मिन्ति रूपक्खन्धे एव. पवत्तत्ताति पवत्तकपवत्तनट्ठानानं अभेदेपि उपचारवसेन भिन्नं विय कत्वा दस्सेति.
कम्मसङ्खाततन्ति ¶ ‘‘कम्म’’न्ति वत्तब्बतं, कम्मकोट्ठासतं वा. ‘‘चेतनाहं, भिक्खवे, कम्मं वदामी’’तिआदिना (अ. नि. ६.६३) सुत्तेपि चेतनाय कम्मभावो आगतोव. निप्परियायेन पन चेतनाव कम्मभवोति वुत्तमत्थं अभिधम्मपाळियाव साधेन्तो ‘‘वुत्तञ्ही’’तिआदिमाह. इमाय हि वेदनासञ्ञाविञ्ञाणक्खन्धेहि, मनायतनमनोविञ्ञाणधातूहि, सङ्खारक्खन्धधम्मायतनधम्मधातुएकदेसेन च कम्मभवस्स सम्पयुत्ततं वदन्तिया धातुकथापाळिया तस्स चेतनाभावो दीपितोति.
धम्मभेदतोति चेतनाचेतनासम्पयुत्तभावेन, कुसलाकुसलाब्याकतभावेन च धम्मविभागतो. ‘‘पुनवचन’’न्ति इमिनाव पुनरुत्तिदोसापत्ति पटिञ्ञाताति परस्स आसङ्कं दस्सेन्तो ‘‘सात्थकमेविदं पुनवचनन्ति एतं न युत्तन्ति चे’’ति आह. भवेकदेसभावेनाति कम्मभवस्स एकदेसत्ता सङ्खारानं. तेन येसं धम्मानं समुदायो भवो वुत्तो, तदेकदेसा सङ्खारा, समुदायेकदेसा च अत्थतो भिन्ना एवाति वुत्तमेवेतन्ति दस्सेति. पुन यथावुत्तमेव भेदं मनसि कत्वा अत्थतो पुनवचनाभावं दस्सेन्तो ‘‘परेन वा’’तिआदिमाह.
अन्तोगधेति कामभवादिअन्तोगधे सञ्ञाभवादिके. कामभवादिकेति कामरूपारूपभवे.
उपादानभेदन्ति कामुपादानादिउपादानविसेसं.
तेनाति ¶ सीलब्बतुपादानेन. वक्खमानेनाति ‘‘इदं सीलब्बतं नामा’’तिआदिना (विभ. अट्ठ. २३४) अट्ठकथायं वक्खमानेन पकारेन. पुराणं ब्रह्मण्डलिङ्गखन्दपुराणादि. ‘‘सेतवधयज्जं आरभते भूतिकामो’’तिआदिना (विसुद्धि. महाटी. २.६५०) पसुमारणविधानयुत्तो यञ्ञविधि पसुबन्धविधि.
अत्तनो सुद्धिमग्गपरामासमत्तत्ता सीलब्बतुपादानस्स अत्तवादुपादाननिमित्तं वुत्तं.
मग्गपच्चया होन्ति मिच्छानिय्यानसभावत्ता. अनन्तरस्स पन कामकम्मभवस्स अनन्तरसमनन्तरअनन्तरूपनिस्सयनत्थिविगतासेवनपच्चयेहि उपादानस्स पच्चयभावो पाकटोयेवाति न वुत्तो.
भवपदनिद्देसवण्णना निट्ठिता.
जातिजरामरणादिपदनिद्देसवण्णना
२३५. उपपत्तिभवुप्पत्तीति ¶ उपपत्तिभवे, उपपत्तिभवभावेन वा उपादिन्नक्खन्धानं उप्पत्ति. जायमानस्स खन्धस्स. जाति निब्बत्तिविकारो. उपपत्तिभवोपि जातिया पच्चयो. कस्मा? उपपत्तिभवे असति जातिया अभावाति योजना. ‘‘जायमानरूपपदट्ठानता’’तिआदिनापि तस्स जातिया पच्चयभावंयेव विभावेति.
सतिपि सुक्कसोणितादिके पितुगतविसेसादिकारणे बाहिरे पच्चये तस्स पन अनियतत्ता, हीनपणीतादिविसेसस्स च अधिप्पेतत्ता वुत्तं ‘‘अज्झत्त…पे… अभावा’’ति.
जातिजरामरणादिपदनिद्देसवण्णना निट्ठिता.
भवचक्ककथावण्णना
२४२. सम्बन्धं इतं गतन्ति समितं. तेनाह ‘‘सङ्गत’’न्ति.
भवच्छन्दो भवरागो. तस्सारुप्पकथासवनन्ति तस्स बालभावस्स अयुत्तकारिताय अनुच्छविककथासवनं. एतेन परूपवादहेतुकादिदुक्खं दस्सेति, ‘‘कम्मकारणादस्सन’’न्ति इमिना दण्डहेतुकं, इतरेन दुग्गतिनिब्बत्तिहेतुकं ¶ . गमेन्तीति ञापेन्ति. फलेनापि हि अब्यभिचारिना हेतु ञायति, वुट्ठिनिमित्तेन विय महोघेन उपरिदेसे वुट्ठिनिपातो. तेन वुत्तं ‘‘बोधेन्ती’’ति.
विसेसनिवत्तिअत्थो मत्तसद्दो ‘‘अवितक्कविचारमत्ता’’तिआदीसु (ध. स. तिकमातिका ६) विय. अप्पहीनाविज्जा कारणलाभे उप्पत्तिअरहताय समीपेयेवाति आह ‘‘सन्निहितभावकरणेना’’ति. वेदेतीति वेदयति. तस्स अत्थवचनं अनुभवतीति. वेदं वा ञाणं करोति उप्पादेतीति वेदेति. तस्स अत्थवचनं जानातीति. वेदियतीति पन कम्मकत्तुकम्मानं वसेन निद्देसोति तस्सपि अत्थं दस्सेन्तो ‘‘जानाति, ञायति चा’’ति आह. च-सद्दत्थोति ¶ समुच्चयत्थो, ब्रह्मादिना च कारकेन, अत्तना च वेदकेन रहितन्ति अत्थो. च-सद्दत्थसमासन्ति द्वन्दसमासमाह.
चतुब्बिधम्पि वा सुञ्ञतन्ति धुवभावादिसुञ्ञतं, अत्तादिसुञ्ञतञ्च सन्धाय वदति.
पुब्बन्ततोति अतीतकोट्ठासतो. वेदनावसानम्पि भवचक्कं परिपुण्णमेवाति दस्सेतुं ‘‘वेदना वा’’तिआदि वुत्तं. अविज्जागहणेन वा तण्हुपादानानि, सङ्खारग्गहणेन भवो, विञ्ञाणादिग्गहणेन जातिजरामरणानि सोकादयो च गहिताति एवम्पि वेदनावसानं भवचक्कन्ति युत्तमेवेतं. तण्हामूलके चाति तण्हुपादानग्गहणेन अविज्जा गहितातिआदिना योजेतब्बं. तेनाह ‘‘द्विन्नं…पे… होती’’ति. तत्थ द्विन्नन्ति पुरिमपच्छिमानं उभिन्नं हेतुफलवज्जानं. विपरीताभिनिवेसं करोन्तीति निमित्तं कत्तुउपचारेन वदति. अनुपच्छेदमेव पकासेतीति योजना.
हेतुफलसन्धि, फलहेतुसन्धि, पुनपि हेतुफलसन्धीति एवं हेतुआदिपुब्बका हेतुफलहेतुपुब्बका. हेतुफलहेतुफलवसेनाति अविज्जादिहेतु, विञ्ञाणादिफल, तण्हादिहेतु, जातिफलवसेन. उपसग्गविसेसेन अत्थविसेसो होतीति ‘‘आकिरीयन्ती’’ति पदस्स पकासीयन्तीति अत्थो वुत्तो. किलेसकम्मविपाकाति अविज्जादिके वेदनापरियोसाने वदति. विपाककिलेसकम्मेहीति विञ्ञाणादीहि भवपरियोसानेहि. पुन कम्मस्स विपाकसम्बन्धो वुत्तनयत्ता न गहितो. ‘‘वट्टानी’’ति ¶ च इदं ‘‘तीणि वट्टानी’’ति विग्गहवसेन लब्भमानं गहेत्वा वुत्तं.
‘‘पुरिमकम्मभवस्मिं मोहो’’तिआदिना (विभ. अट्ठ. २४२) अट्ठकथाय आगतत्ता आसन्नपच्चक्खतं सन्धाय वुत्तं ‘‘इमिस्सा’’ति. विभङ्गपाळिया वसेन दस्सितं, तस्मा न अट्ठकथाय पुब्बापरविरोधो यथापाठं अत्थस्स पकासितत्ताति अधिप्पायो. तत्थ चेतनासम्पयुत्तानञ्च चेतनाय च सङ्खारभावेन कम्मभवभावेन च वत्तब्बमेवाति पाळिद्वयाधिप्पायविवरणवसेन दस्सेतुं ‘‘तत्था’’तिआदि वुत्तं. भवस्साति उपपत्तिभवस्स. ‘‘भवो’’ति वुत्ता चेतनासम्पयुत्ताति सम्बन्धो. गहणन्ति निकामनवसेन आरम्मणस्स गहणं. तेनाह ‘‘कामुपादानं किच्चेनाहा’’ति. इतरानि किच्चेनाहाति योजना. तीसु अत्थविकप्पेसूति ‘‘तं ¶ कम्मं करोतो पुरिमा चेतनायो’’तिआदिना वुत्तेसु तीसु आयूहनचेतनानं अत्थविकप्पेसु. ननु च ततिये अत्थविकप्पे आयूहनस्स अवसाने चेतना न वुत्ताति? यदिपि सरूपतो न वुत्ता, ‘‘तंसम्पयुत्ता’’ति पन सद्दतो पधानभावेन वुत्तस्स आयूहनस्स अप्पधानभावेन वुत्ता अवसाने पच्छतो वुत्ता विय होतीति इमं परियायं सन्धाय ‘‘तीसुपि…पे… अवसाने’’ति वुत्तं.
निप्परियायेन पन येसु आयूहनस्स अवसाने चेतना वुत्ता, ते दस्सेतुं ‘‘द्वीसु…पे… आहा’’ति वुत्तं. ततिये अत्थविकप्पे वुत्ते आयूहनसङ्खारे तंसम्पयुत्ताति आहाति योजना. कम्मस्स पच्चयभूतन्ति सङ्खारपच्चयं. तेन ‘‘कम्मकरणकाले’’ति एत्थ कम्म-सद्देन सब्बस्सपि सङ्खारस्स गहिततं दस्सेति. तेनाह ‘‘न कम्मसम्पयुत्तमेवा’’ति.
कम्मानेवाति कम्मानियेव. विपाकधम्मताय कम्मसरिक्खका. सहजातकोटिया, उपनिस्सयकोटिया च तस्स कम्मस्स उपकारकाति तदुपकारका. संखिप्पन्तीति संखिपीयन्ति संयूहीयन्ति. ‘‘संखिप्पन्ति एत्था’’ति अधिकरणसाधनवसेन सङ्खेपसद्दस्स अत्थं वत्वा पुन कम्मसाधनवसेन वत्तुं ‘‘संखिपीयती’’तिआदि वुत्तं.
तत्थापीति ¶ ‘‘कम्म’’न्ति वुत्तकम्मसम्भारेपि. गमनधम्मन्ति भङ्गुपगमनधम्मं. तेन इत्तरन्ति भङ्गपरन्ति वुत्तं होति. तेनाति विनस्सनधम्मतादीपकेन इत्तरसद्देन. निस्सारतं अत्तसाराभावं दीपेति. एवं ‘‘इत्तर’’न्तिआदिना अनिच्चं चलं इत्तरं अद्धुवन्ति चतुन्नं पदानं अत्थविसेसवाचितं दस्सेति. ठानसोति एत्थ वुत्तट्ठानं नाम पच्चयो. अञ्ञम्पीति अञ्ञत्थ वुत्तं. तस्स तस्स फलस्स. धम्ममत्तसम्भवे सति वट्टुपच्छेदे सतीति योजना. एवन्ति वुत्तप्पकारेन समुच्चयत्थे च-सद्दे सति.
सच्चानियेव पभवोति समानाधिकरणपक्खं सन्धायाह ‘‘सच्चप्पभवतोति सच्चतो’’ति. ‘‘यस्स पहानत्थं भगवति ब्रह्मचरियं वुस्सती’’ति एवंभूतं अरियसच्चं विसेसं अकत्वा.
तेहि सोकादीहि. ‘‘सोकदोमनस्सुपायासा अविज्जाय अवियोगिनो’’तिआदिना पुब्बे वुत्तनयेन ¶ सिद्धाय अविज्जाय. अत्तनोयेवाति पच्चयुप्पन्नं अनपेक्खित्वा अत्तनोयेव पवत्तसङ्खातकिच्चतो.
सोकादयोपि हीति एत्थ हि-सद्दो हेतुअत्थो. यस्मा ‘‘सोकादयो पच्चयायत्ता अवसवत्तिनो’’ति इदं ‘‘जातिपच्चया…पे… सम्भवन्ती’’ति एतेन वचनेन सिद्धं, तस्मा तं ‘‘अत्ता सोचती’’तिआदिदस्सननिवारणन्ति अत्थो.
सति च परिग्गहे रज्जं विय गतियो अनेकानत्थानुबन्धना, ताहि च विञ्ञाणस्स उपद्दुतताति दस्सेतुं ‘‘सङ्खारपरिग्गहितं…पे… रज्जे’’ति वुत्तन्ति एवं वा एत्थ अत्थो दट्ठब्बो. यथाउपट्ठितानि कम्मादीनि चुतिआसन्नजवनेहि परिकप्पेत्वा विय गहितानि पटिसन्धिविञ्ञाणेनपि परिकप्पितानि विय होन्ति, तं पनस्स परिकप्पनं अत्थतो आरम्मणकरणमेवाति वुत्तं ‘‘परि…पे… तो’’ति. सङ्कप्पनं वा परिकप्पनन्ति वुत्तं ‘‘वितक्केन वितक्कनतो’’ति. ससम्भारचक्खुआदयो सळायतनस्स पतिट्ठाविसेसो.
यदाकाराय जातिया यदाकारं जरामरणं सम्भवति, सम्भवन्तञ्च यथानुपुब्बं पवत्तं, सो अत्थो जातिपच्चयसम्भूतसमुदागतट्ठो, सहितस्स ¶ समुदितस्स पुग्गलस्स जीरणभिज्जनावत्था धम्मा जरामरणापदेसेन वुत्ता, सा च नेसं अवत्था जातिपुब्बिका, ते च समुदिता एव पवत्तन्तीति एवं जातितो जरामरणस्स सम्भूतसमुदागतट्ठो वेदितब्बो. जातितो जरामरणं न न होति होतियेव एकन्तेन जातस्स जरामरणसम्भवतो, न च जातिं विना होति अजातस्स तदभावतोति जरामरणस्स जातिपच्चयतं अन्वयब्यतिरेकेहि विभावेति ‘‘न जातितो’’तिआदिना. इत्थन्ति जातिपच्चया जरामरणस्स निब्बत्ताकारं वदति.
निरोधा निरोधसङ्खातन्ति पच्चयनिरोधा पच्चयुप्पन्ननिरोधसङ्खातं. अनुलोमदेसनाय च वेमज्झतो पट्ठायाति योजना.
अपुञ्ञाभिसङ्खारेकदेसो सरागो रागेन सहजेकट्ठोति कत्वा. सब्बोपि अपुञ्ञाभिसङ्खारो सरागो पहानेकट्ठभावतो. यस्मा पन अकुसलधम्मो अकुसलधम्मस्स सभागो, अनकुसलधम्मो विसभागो, यथारहं पच्चयो च होति, तस्मा ‘‘अपटिपक्खभावतो, रागप्पवड्ढको’’ति च वुत्तं ¶ . ‘‘तदेव विञ्ञाणं सन्धावति संसरती’’ति मिच्छाभिनिवेससब्भावतो संसरणकिरियायपि सब्यापारता विञ्ञाणस्स वुत्ता. सब्यापारताभिनिवेसबलवताय, सङ्कन्तिअभिनिवेसबलवतायाति पच्चेकं योजेतब्बं. ‘‘असहवत्तनतो, सहवत्तनतो’’ति एतेन असहवुत्ति विनिब्भोगो, सहवुत्ति अविनिब्भोगोति दस्सेति.
सभावाधिगमनिमित्तता ओभासनं. चक्खादिसन्निस्सयेन हि पञ्चविञ्ञाणानि रूपादिसभावं उपलभन्ति. इतरे फुसनसङ्गतिसन्निपातट्ठा. छन्नन्ति छन्नम्पि सम्फस्सानं.
आदानन्ति उपसद्देन विनापि दळ्हगाहो अधिप्पेतोति आह ‘‘आदानट्ठो चतुन्नम्पि उपादानानं समानो’’ति. गहणन्ति निकामनवसेन विसयस्स पटिच्छन्नन्ति वुत्तं ‘‘गहणट्ठो कामुपादानस्सा’’ति. इतरेसन्ति दिट्ठुपादानादीनं. तस्माति विभत्तिया अलुत्तभावतो. तेनाति खिपनसद्देन. हानि वा खीणभावो खयोति ‘‘खयट्ठो वा’’तिआदि वुत्तं. द्विन्नन्ति जरामरणानं. मरणूपनयनरसत्ता वा जरायपि मरणट्ठो एव दस्सितो.
नीयन्ति ¶ गमेन्तीति नया, एकत्तादयो. केहि नीयन्ति? अविज्जादिअत्थेहीति इममत्थमाह ‘‘अविज्जादी’’तिआदिना. सेन भावेनाति सकेन अविज्जादिभावेन, तं अमुञ्चित्वा एव. न हि अविज्जादिविनिमुत्तं एकत्तं नाम किञ्चि परमत्थतो अत्थि. सेन भावेनाति वा सकेन एकत्तादिभावेन. अविज्जादीसु विञ्ञायमानो हेतुफलधम्मानं एकसन्ततिपतितादिसङ्खातो एकत्तादिभावो तेनेव सभावेन ञायति, न अविज्जादिभावेनाति. ते हि नेतब्बाति तेसं नया. अत्था एव वा अविज्जादयो. अनेकेपि समाना धम्मा येन सन्तानानुपच्छेदेन ‘‘एक’’न्ति ञायन्ति वोहरीयन्ति, सो तत्थ करणभावेन वत्तब्बतं अरहति, तथा इतरेपीति आह ‘‘एकत्तादीहि च अत्था ‘एक’न्तिआदिना नीयन्ती’’ति. तत्थ नीयन्तीति ञायन्ति, पञ्ञापीयन्ति च. पुरिमपच्छिमानं धम्मानं निरोधुप्पादनिरन्तरताय नामकायस्स, सम्बन्धवुत्तिताय रूपकायस्स, उभयस्स च अञ्ञमञ्ञसन्निस्सितताय दुविञ्ञेय्यनानतो एकीभूतस्स विय घनभावप्पबन्धो हेतुफलभावेन सम्बन्धो सम्मा तानोति सन्तानो, तस्स अनुपच्छेदो तथापवत्ति एकत्तन्ति आह ‘‘सन्तानानुपच्छेदो एकत्त’’न्ति.
सम्बन्धरहितस्साति ¶ हेतुफलभावेन अञ्ञमञ्ञसम्बन्धभावरहितस्स. सत्तन्तरोति अञ्ञो सत्तो. उच्छेददिट्ठिमुपादियतीति यथानुरूपकारणतो फलप्पवत्तिं असमनुपस्सन्तो नानासन्ताने विय असम्बन्धनानत्तदस्सनतो हेतुभावरहितानं निप्पयोजनानं पुरिमुप्पन्नानं धम्मानं निरोधे हेतुनियमाभावतो एकन्तेन उप्पत्ति न युत्ता, तथा सन्तानेन उप्पत्ति, सदिसभावेन उप्पत्ति, समानजातिदेसपरिणामवयरूपबलसण्ठानानं उप्पत्ति न युत्तातिआदीनि विकप्पेन्तो उच्छेददिट्ठिं गण्हाति.
कस्मा उप्पत्ति न सियाति वालिकाहि विय तिलेहिपि तेलस्स, उच्छुतो विय गावितोपि खीरस्स अञ्ञाभावतो केन कारणेन तेहि तेसं उप्पत्ति न सिया, इतरेहि एव च नेसं उप्पत्ति होतीति. तस्माति अञ्ञस्स अञ्ञतो उप्पत्तियं सब्बस्स सब्बसो उप्पत्तिया भवितब्बं, न चेतं अत्थि, तस्मा. यस्मा नियतिवादी अनुरूपा हेतुतो फलुप्पत्तिं न इच्छति, सभावसिद्धमेव च धम्मप्पवत्तिं इच्छति, तस्मा ‘‘अविज्जमानेपि हेतुम्ही’’ति वुत्तं. सभावसिद्धा एव हि अच्छेज्जसुत्तावुताभेज्जमणि विय ¶ कमलङ्घनरहिता तथा तथा सरीरिन्द्रियसुखादिभावपरिणामाय नियतियाव काया समागच्छन्ति, यतो गतिजातिबन्धा, अपवग्गो च होतीति नियतिवादो. तेनाह ‘‘नियतताय…पे… पवत्तन्ती’’ति. नियतिअत्थो वुत्तोयेव.
एतस्स अत्थस्स साधकं सुत्तं. आकुलमेव, आकुलभावो वा आकुलकं. जटिताति हेट्ठुपरियवसेन पवत्तमानेहि किलेसकम्मविपाकेहि जातजटा. नीडन्ति कुलावकं. संसारन्ति इध सम्पत्तिभवप्पबन्धमाह अपायादिपदेहि दुग्गतिप्पबन्धस्स वुत्तत्ता.
भवचक्ककथावण्णना निट्ठिता.
सुत्तन्तभाजनीयवण्णना निट्ठिता.
२. अभिधम्मभाजनीयवण्णना
२४३. तं ¶ पटिच्चसमुप्पादं. एकेकचित्तावरुद्धन्ति अभिधम्मभाजनीये विय एकेकस्मिं चित्ते अवरुद्धं अन्तोगधं अकत्वा. असहजातानञ्च ‘‘असहजातानं, सहजातानञ्चा’’ति एवं पठमपदे एकसेसनिद्देसो दट्ठब्बो. ‘‘सङ्खारपच्चया विञ्ञाण’’न्ति असहजातायेव पच्चयपच्चयुप्पन्ना दस्सिता विपाकविञ्ञाणस्सेव अधिप्पेतत्ता. ‘‘अविज्जापच्चया सङ्खारा, विञ्ञाणपच्चया नामरूप’’न्ति (विभ. २२५) च एवमादीसु असहजाता, सहजाता च. ‘‘एकेकेन नयेना’’ति पुरातनो पाठो, एतरहि पन ‘‘एकेकेन चतुक्केन’’ इच्चेव बहूसु पोत्थकेसु पाठो. नयचतुक्कवाराति नयेसु चतुक्कानं वारा, अविज्जामूलकादीसु नवसु नयेसु पच्चेकं पच्चयचतुक्कादीनं चतुन्नं चतुक्कानं ‘‘नामपच्चया छट्ठायतन’’न्तिआदिविसेसभिन्ना चत्तारो वाराति अत्थो. ववत्थिताति यथावुत्तविसेसेन असंकिण्णा. चतुक्कानन्ति वारचतुक्कानं वारसोळसकस्स नयभावतोति अधिप्पायो.
१. पच्चयचतुक्कवण्णना
पच्चयसहितपच्चयुप्पन्नानि अङ्गभावेन वुत्तानि, न केवलं पच्चया. तस्मा ‘‘छट्ठायतनपच्चया फस्सो’’ति एत्थ न छट्ठायतनस्स अङ्गता. तेन ¶ वुत्तं ‘‘न, तस्स अनङ्गत्ता’’ति. एवञ्च कत्वाति पच्चयसहितस्स पच्चयुप्पन्नस्स अङ्गभावतो. तीसु पकारेसूति ‘‘पठमो सब्बसङ्गाहिकट्ठेना’’तिआदिना (विभ. अट्ठ. २४३) अट्ठकथायं वुत्तेसु तीसुपि पकारेसु. पच्चयविसेसादीति एत्थ नामं, छट्ठायतनञ्च पच्चयविसेसो. आदि-सद्देन योनिविसेसो, आयतनानं अपारिपूरिपारिपूरिभवविसेसो च गहितो. ते हि दुतियवारादीनं नानत्तकरा. अत्थविसेसेनाति यदिपि अञ्ञत्थ ‘‘सळायतनपच्चया फस्सो’’ति सळायतनपच्चयो वुत्तो, तथापि सहजातादिनामसन्निस्सयेन पवत्तनतो नाममत्तपच्चयापि सो होतीति पटिच्चसमुप्पादस्स नानानयविचित्ततानुमितस्स गम्भीरभावस्स विभावनसङ्खातेन, अनवसेसनामपच्चयदस्सनसङ्खातेन च अत्थविसेसेन. तथा हि ‘‘येहि, आनन्द, आकारेहि येहि लिङ्गेहि येहि निमित्तेहि येहि उद्देसेहि नामकायस्स पञ्ञत्ति होति, तेसु आकारेसु…पे… उद्देसेसु असति अपि नु खो रूपकाये अधिवचनसम्फस्सो पञ्ञायेथा’’ति (दी. नि. २.११४) फस्सस्स नामपच्चयताविभावनवसेन महानिदानदेसना पवत्ता. तथा ‘‘नामरूपपच्चया ¶ फस्सोति इच्चस्स वचनीय’’न्ति (दी. नि. २.९७) ‘‘नामरूपपच्चया’’ति वदन्तेन ‘‘नामपच्चया’’तिपि वुत्तमेव होतीति.
वारचतुक्के ‘‘सङ्खारो’’ति वुत्तं, सोकादयो न वुत्ता, पुरिमस्मिं वारद्वये रूपं न वुत्तं, वारत्तये सळायतनं न वुत्तन्ति योजेतब्बं.
सब्ब…पे… रणतोति सब्बस्स विञ्ञाणस्स पवत्तिट्ठानभूतसब्बभवसाधारणतो, विञ्ञाणस्स वा पवत्तिट्ठानभूतसब्बभवसाधारणतो. समानं फलं समानो पच्चयो सहजातादिपच्चयेहि उपकत्तब्बतो, उपकारकतो च. तस्स विञ्ञाणस्स. विञ्ञाणाहरणन्ति विपाकविञ्ञाणनिब्बत्तनं. अस्स विञ्ञाणस्स.
गतिसूचकोति हि-सद्दं लोके गतिअत्थं वदन्तीति कत्वा वुत्तं. ‘‘विगत’’न्ति एत्थ वि-सद्दो पटिसेधदीपकोति द्वे पटिसेधा पकतिं ञापेन्तीति आह ‘‘विगततानिवारणवसेन गति एव होती’’ति.
तिधा चतुधा पञ्चधा वाति एत्थ सञ्ञामनसिकारादयो सहजातनिस्सयअत्थिपच्चयवसेन तिधा, फस्सचेतनादयो तेसञ्चेव आहारादीनञ्च ¶ वसेन चतुधा, वेदनावितक्कादयो तेसञ्चेव झानिन्द्रियादीनञ्च वसेन पञ्चधा. यथा समाधि, एवं वीरियम्पि दट्ठब्बं. तम्पि हि अधिपतिन्द्रियमग्गपच्चयेहि छधा पच्चयो होति.
‘‘वचनवसेना’’ति इमिना इमस्मिं चतुक्के सहजातपच्चयं धुरं कत्वा देसना पवत्ताति तेसं अधिप्पायोति दस्सेति. अत्थोति पच्चयधम्मो. कत्थचीति किस्मिञ्चि वारे अत्तनो पच्चयुप्पन्नस्स यथासकेहि पच्चयो न न होति. ‘‘अत्थतो’’ति च पाठो. ‘‘भवपच्चया जाती’’तिआदि न वत्तब्बं सिया, वुत्तञ्च तं. तस्मा सहजातपच्चयवसेनेव पठमचतुक्को वुत्तोति न गहेतब्बन्ति दस्सेति. तेनाह ‘‘न च तं न वुत्त’’न्तिआदि. इमस्स च ‘‘भवपच्चया जातीतिआदि न वत्तब्बं सिया’’ति इमिना सम्बन्धो वेदितब्बो. पच्चयवचनमेवाति ‘‘अविज्जापच्चया’’तिआदीसु वुत्तपच्चयवचनमेव च. तेसन्ति तेसं आचरियानं. अयोजेत्वा वुत्तन्ति सम्बन्धो. कथं पन वुत्तन्ति आह ‘‘सामञ्ञेन…पे… सन्धाय ¶ वुत्त’’न्ति. एत्थ च ‘‘सहजातसूचक’’न्तिआदिना यथाधिप्पेतस्स अत्थस्स वचनतो असिद्धिमाह, ‘‘सहजाततो’’तिआदिना पन अत्थापत्तितो. असम्भवे हि अञ्ञस्स अत्थतो सिज्झेय्य वचनतो वा अत्थतो वा अधिप्पेतत्थसाधनाति.
अञ्ञत्थाति अञ्ञस्मिं सुत्ते. अतीतद्धं निद्धारेत्वा पच्चुप्पन्नानागतेहि सद्धिं अद्धत्तयदस्सनत्थं. तंदेसनापरिग्गहत्थन्ति महानिदानदेसनापरिग्गहत्थं. सो च उभिन्नं देसनानं अञ्ञमञ्ञं संसन्दनभावदस्सनत्थं. एवं सब्बञ्ञुबुद्धभासिता देसना अञ्ञदत्थु संसन्दतीति.
इमस्साति इमस्स ततियवारस्स.
अपरापेक्खताय, अपरिकिलिट्ठुपपत्तिताय, असुचिअमक्खितताय कामावचरदेवानं, सब्बेसञ्च ब्रह्मानं तथा उपपज्जनतो च ओपपातिकयोनिया पधानता वेदितब्बा. सङ्गहनिदस्सनवसेनाति ओपपातिकयोनिया एव संसेदजयोनिया सङ्गहस्स निदस्सनवसेन उदाहरणवसेन. आरम्मणपच्चयस्सापि फस्सस्स सतिपि पवत्तिहेतुभावे सो पन सहजातादिपच्चयभूतस्स अज्झत्तिकस्स छट्ठायतनस्स विय न सातिसयोति वुत्तं ‘‘आरम्मणपच्चयो चेत्थ पवत्तको न होती’’ति.
केसञ्चीति ¶ परिपुण्णायतनानं गब्भसेय्यकानं. ‘‘पच्छिम…पे… सदा सम्भवती’’ति इदं गब्भसेय्यकानं विय इतरयोनिकानं कमेन आयतनुप्पत्ति नत्थीति वुत्तं. तथा चाह अट्ठकथायं ‘‘सहुप्पत्तिदीपनतो’’ति.
पच्चयचतुक्कवण्णना निट्ठिता.
२. हेतुचतुक्कवण्णना
२४४. अभावतोति भावाभावतो. यञ्हि जातिक्खणमत्तेयेव भवति, न ततो परं, तं ¶ जातिया अविगतपच्चयो सिया अविगतपच्चयनियमसब्भावतो. भवो पन यस्मा जातिक्खणतो परम्पि भवति, तस्मा न सो तस्सा अविगतपच्चयो होति. तेन वुत्तं ‘‘ततो उद्धं भावतोति अत्थो’’ति. भवेति भवपदे, भवे वा निप्फादेतब्बे. एस नयो जातिआदीसूति एत्थापि. ‘‘यथा पना’’तिआदिना ‘‘अविगतपच्चयस्स अभावतो, नियमाभावतो चा’’ति वुत्तानं हेतूनं वुत्तनयेन अब्यापिभावविभावनेन अकारणतं दस्सेति अयावभाविनो पच्चयुप्पन्नस्स, पच्चयधम्मस्स च अविगतपच्चयभावदस्सनतो. सङ्खारक्खन्धेतिआदि मग्गसोधनवसेन वुत्तं. तस्स परिहारं सयमेव वदति. सो खणो एतस्स अत्थीति तङ्खणिको, न तङ्खणिको अतङ्खणिको, तस्स सब्भावा, अयावभाविकसब्भावाति अत्थो. यथा पन हेतू होन्ति, तं दस्सेतुं ‘‘सङ्खतलक्खणानं पना’’तिआदिमाह.
एवन्ति एवं यथावुत्तनये सति, एवं सन्तेति अत्थो. ‘‘न हि…पे… अत्थी’’ति इमिना जातिआदीनं अविगतपच्चयवसेन पच्चयुप्पन्नभावो विय पच्चयभावोपि नत्थीति दस्सेति. तत्थ कारणमाह ‘‘असभावधम्मत्ता’’ति.
कथं पन असभावधम्मानं जातिआदीनं पच्चयुप्पन्नता, पच्चयता चाति आह ‘‘जायमानानं पना’’तिआदि. तस्साति जातिजरामरणस्स. वत्तब्बपदेसोति ‘‘ठपेत्वा’’ति वत्तब्बपदेसो. को पन सोति? यथावुत्तं नामं, नामरूपञ्च सङ्खारक्खन्धेन रूपक्खन्धेन च जरामरणानं सङ्गहितत्ता ¶ . ‘‘यो भवो जातिया पच्चयो’’ति एतेन भवसङ्गहितानिपि जातिआदीनि जातिया अप्पच्चयत्ता एव ‘‘ठपेत्वा’’ति न वुत्तानीति दस्सेति, पच्चयभावासङ्का एव नेसं तस्सा नत्थीति अधिप्पायो. तेनेव ठपेतब्बगहेतब्बविसेसे सतीति सासङ्कं वदति.
हेतुचतुक्कवण्णना निट्ठिता.
४. अञ्ञमञ्ञचतुक्कवण्णना
२४६. पच्चयुप्पन्नस्साति ¶ पच्चयुप्पन्नभाविनो. विसुं ठितस्साति भवेन असङ्गहितस्स. सप्पदेसमेव गहितं इध वेदनादिक्खन्धत्तयस्सेव अधिप्पेतत्ता निरुळ्हत्ता च. पच्चयुप्पन्नं ठपेत्वा पच्चयभूतंयेव नामं गहितं, अविगतपच्चयनियमाभावो विय भवे उपादानस्स अञ्ञमञ्ञपच्चयनियमाभावोति योजना. वुत्तनयेनाति ‘‘सङ्खतलक्खणानं पना’’तिआदिना वुत्तनयेन.
अञ्ञमञ्ञपच्चयो विय अञ्ञमञ्ञपच्चयोति अयमत्थो इधाधिप्पेतोति दस्सेन्तो ‘‘अञ्ञमञ्ञ…पे… अधिप्पेतो सिया’’ति आह. तथा च वदन्ति ‘‘अञ्ञमञ्ञञ्चेत्थ न पट्ठाने आगतअञ्ञमञ्ञवसेन गहेतब्ब’’न्ति. चक्खायतनुपचयादीनन्ति उपरूपरि चितानि विय उप्पन्नचक्खायतनादीनि, चक्खायतनादीनं वा उपत्थम्भकानि चक्खायतनुपचयादीनि.
अञ्ञमञ्ञचतुक्कवण्णना निट्ठिता.
सङ्खारादिमूलकनयमातिकावण्णना
२४७. यदिपि सामञ्ञतो गतविसेसो, तथापि सामञ्ञग्गहणेन नयगतो विसेसो सरूपतो दस्सितो होतीति ‘‘नामपच्चया अविज्जा’’ति वत्वापि नामविसेसानं तस्सा पच्चयभावो दस्सेतब्बोति आह ‘‘नामविसेसानं…पे… वुत्ता’’ति. ‘‘यदेव पन नाम’’न्तिआदि कस्मा वुत्तं, ननु नामग्गहणेन अग्गहितोपि जातिआदि भवग्गहणेन गहितोति दस्सितोवायमत्थोति चोदनं सन्धायाह ‘‘भवग्गहणेन चा’’तिआदि. इधापीति ‘‘भवपच्चया अविज्जा’’ति इधापि. न ¶ सियाति ‘‘अविज्जापच्चया अविज्जा’’ति वुत्तं न सिया. तस्माति यस्मा सामञ्ञचोदितं विसेसचोदितमेव न होति, तस्मा. सोति भवो. तेनाति सभावासभावधम्मसङ्गहणेन.
उपादानस्सपि भवेकदेसत्ता वुत्तं ‘‘उपादानपच्चया…पे… अग्गहिते’’ति. ‘‘भवपच्चया ¶ जाती’’ति इदं वचनं सन्धायाह ‘‘भवसद्दो…पे… वुच्चमानो’’ति. ‘‘नामपच्चया अविज्जा’’ति एत्थ पच्चयुप्पन्नं ठपेत्वा पच्चयस्स गहणतो अविज्जाविनिमुत्ता एव चत्तारो खन्धा नामसद्देन वुच्चन्तीति आह ‘‘न नामसद्दो निरवसेसबोधको’’ति. न चेत्थ एकंसतो कारणं मग्गितब्बं. येन भव-सद्दो निरवसेसबोधको, न नाम-सद्दोति आह ‘‘एवंसभावा हि एता निरुत्तियो’’ति. इमिना अधिप्पायेनाति भवसद्दो निरवसेसबोधको उपादिन्नचतुक्खन्धविसयत्ताति इमिना अधिप्पायेन. जायमानादिधम्मविकारभावतो जायमानादिक्खन्धपटिबद्धा जातिआदयो वुच्चेय्युं, न पन जातिआदिपटिबद्धा जायमानादिक्खन्धाति न एकचित्तक्खणे जातिआदीनं अविज्जाय पच्चयभावो सम्भवतीति इममत्थमाह ‘‘जायमानानं पना’’तिआदिना. नानाचित्तक्खणे पन जातिआदयो अविज्जाय उपनिस्सयपच्चयो होन्तीति ‘‘एकचित्तक्खणे’’ति विसेसितं. तेनेवाति असम्भवेनेव.
मातिकावण्णना निट्ठिता.
अकुसलनिद्देसवण्णना
२४८-९. तन्ति दिट्ठुपादानं. इतरस्साति कामुपादानस्स. तण्हागहणेनाति ‘‘तण्हापच्चया’’ति एत्थ तण्हागहणेन गहितत्ता. यदि एवं नामग्गहणेन गहिता तण्हा कस्मा पुन वुत्ताति आह ‘‘नामे विय विसेसपच्चयत्ताभावा’’ति. ‘‘नामपच्चया छट्ठायतन’’न्ति एत्थ हि कामतण्हापि नामे सङ्गहिताति नामस्स यथारहं छट्ठायतनस्स पच्चयभावो वुत्तोति अत्थि तत्थ विसेसपच्चयत्तं, उपादानस्स पन भवसङ्गहोपि अत्थीति ‘‘तण्हापच्चया उपादान’’न्ति एतेन ‘‘कामुपादानपच्चया भवो’’ति एतस्स नत्थेव विसेसोति वुत्तं ‘‘नामे विय विसेसपच्चयत्ताभावा’’ति. तण्हा एतिस्सा पच्चयोति तण्हापच्चया, दिट्ठि ¶ . भवस्स पच्चयभूताति दुविधस्सपि भवस्स कारणभूता. उभयेनपि उपादानस्स भवनिद्देसे ठपेतब्बतंयेव विभावेति. पच्चयुप्पन्नं पच्चयो च एकमेवाति ‘‘तण्हापच्चया उपादान’’न्ति एत्थ वुत्तपच्चयुप्पन्नं, ‘‘उपादानपच्चया भवो’’ति एत्थ वुत्तपच्चयो च एको एवत्थो, तस्मा पच्चयो विसुं पच्चयुप्पन्नतो भिन्नं कत्वा न विभत्तो.
२५२. उपत्थम्भकसमुट्ठापनपच्छाजातपच्चयवसेनाति ¶ उपत्थम्भकस्स चित्तसमुट्ठानरूपस्स समुट्ठापनवसेन, पच्छाजातपच्चयवसेन च.
२५४. पञ्चन्नन्ति चक्खायतनादीनं पञ्चन्नं. सहजातादिपच्चयोति सहजातनिस्सयअत्थिअविगतादिपच्चयो. वत्थुसङ्खातं रूपं. पुरेजातादिपच्चयोति पुरेजातनिस्सयविप्पयुत्तअत्थिअविगतपच्चयो. पच्छाजातादिपच्चयोति पच्छाजातविप्पयुत्तअत्थिअविगतपच्चयो. छट्ठस्स सहजातादीति आदि-सद्देन अञ्ञमञ्ञनिस्सयसम्पयुत्तअत्थिअविगतादयो गहिता.
२६४. यस्साति ‘‘यस्स च होती’’ति एत्थ वुत्तं ‘‘यस्सा’’ति पदं सन्धाय वुत्तं. तेनाह ‘‘होतीति योजेतब्ब’’न्ति.
२८०. तस्साति ‘‘बलवकिलेसभूताय विचिकिच्छाया’’ति (विभ. अट्ठ. २८०) पदस्स. तेनाति ‘‘तण्हाट्ठाने’’ति पदेन. चित्तुप्पादकण्डादीसूति आदि-सद्देन इमस्मिं पटिच्चसमुप्पादविभङ्गे सुत्तन्तभाजनीयादिं सङ्गण्हाति.
अकुसलनिद्देसवण्णना निट्ठिता.
कुसलाब्याकतनिद्देसवण्णना
३०६. सब्यापारानीति सउस्साहानि, विपाकधम्मानीति अत्थो. परिहीनं अविज्जाट्ठानं एतेसन्ति परिहीनाविज्जाट्ठाना.
सन्धायाति अधिप्पायं विभावेन्तो विय वदति, सरूपेनेव पन ‘‘न च चक्खुविञ्ञाणादीनि रूपं समुट्ठापेन्ती’’ति (विभ. अट्ठ. ३०६) अट्ठकथायं वुत्तं. नामरूपं न न लब्भतीति योजना.
कुसलाब्याकतनिद्देसवण्णना निट्ठिता.
अविज्जामूलककुसलनिद्देसवण्णना
३३४. कुसलफलेति ¶ ¶ कुसलविपाकपटिसन्धिविञ्ञाणस्स गहितत्ता तस्स सादुरसविसरुक्खबीजसदिसता वुत्ता.
यदिपि ‘‘सङ्खारहेतुक’’न्तिआदिना योजना लब्भति, अविगतचतुक्कादीनि पन न लब्भन्ति यथालाभयोजनाय दस्सितत्ता.
अविज्जामूलककुसलनिद्देसवण्णना निट्ठिता.
कुसलमूलकविपाकनिद्देसवण्णना
३४३. कम्मं विय पच्चयो होति विपाकभावतोति अधिप्पायो. विपाकस्स कम्मं पच्चयो होन्तं सातिसयं होतीति तस्स निप्परियायता, तंसम्पयुत्तानं परियायता सियाति अधिप्पायेन ‘‘परियायेन उपनिस्सयपच्चयोति वुत्तानी’’ति आह. ‘‘कुसलो धम्मो अब्याकतस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो (पट्ठा. १.१.४२३), अकुसलो धम्मो अब्याकतस्स धम्मस्स (पट्ठा. १.१.४२३), विपाकधम्मधम्मो नेवविपाकनविपाकधम्मधम्मस्स उपनिस्सयपच्चयेन पच्चयो’’ति (पट्ठा. १.३.१०३) पन वचनतो निप्परियायेन सब्बेपि कुसलाकुसला धम्मा विपाकस्स उपनिस्सयपच्चयो होतीति अयमत्थो दिस्सति. ‘‘कुसलमूलं अकुसलमूल’’न्ति इमेसं अन्वादेसोपि पच्चयसद्दापेक्खाय ‘‘एसा’’ति पुल्लिङ्गवसेन वुत्तोति दस्सेन्तो आह ‘‘एसाति…पे… योजेतब्ब’’न्ति.
‘‘मनसिकारोपी’’तिआदिना अप्पहीनाविज्जानम्पि किरियाय कुसलाकुसलमूलानि, अविज्जा च उपनिस्सया न होन्तीति दस्सेति. कम्मवट्टविपाकवट्टभूतानियेव सङ्खारविञ्ञाणानि पच्छिमनये अधिप्पेतानीति वुत्तं ‘‘किरियानि पन…पे… गच्छन्ती’’ति. तेसं पच्चयानं वसेन अनेकप्पकारतोति अधिप्पायोति योजना.
नवादिभेदानन्ति ¶ नवअट्ठसत्तछाति एवंपभेदानं. चतुन्नं चतुक्कानन्ति पुरिमनये पच्छिमनये च आगतानं यथालाभं चतुन्नं चतुन्नं चतुक्कानं. ‘‘कुसलाकुसलानं ¶ पन विपाके चा’’ति च-सद्देन कुसलाकुसले चाति समुच्चेतब्बोति आह ‘‘कुसल…पे… वत्तब्ब’’न्ति. मूलपदेकपच्चयतावसेनाति मूलपदस्स एकपच्चयभाववसेन उपनिस्सयपच्चयतावसेन. एकस्सेव नयस्साति कुसलाकुसलेसु अविज्जामूलकस्स, विपाकेसु कुसलाकुसलमूलकस्साति एवं एकस्सेव नयस्स वसेन. धम्मपच्चयभेदेति धम्मस्स पच्चयभूतस्स, पच्चयुप्पन्नस्स वा पच्चयभावेन भेदेति इममत्थं दस्सेन्तो ‘‘अविज्जादीन’’न्तिआदिं वत्वा पुन तमेव ‘‘तंतंचित्तुप्पादा’’तिआदिना पकारन्तरेन विभावेति.
कुसलमूलकविपाकनिद्देसवण्णना निट्ठिता.
अभिधम्मभाजनीयवण्णना निट्ठिता.
पटिच्चसमुप्पादविभङ्गवण्णना निट्ठिता.