📜

७. सतिपट्ठानविभङ्गो

१. सुत्तन्तभाजनीयं

उद्देसवारवण्णना

३५५. समानसद्दवचनीयानं अत्थानं उद्धरणं अत्थुद्धारो. सो यस्मा सद्दत्थविचारो न होति, तस्मा वुत्तं ‘‘न इध…पे… अत्थदस्सन’’न्ति. प-सद्दो पधानत्थदीपको ‘‘पणीता धम्मा’’तिआदीसु (ध. स. तिकमातिका १४) विय.

अनवस्सुतता अनुपकिलिट्ठता. तेनाह ‘‘तदुभयवीतिवत्तता’’ति.

भुसत्थं पक्खन्दनन्ति भुसत्थविसिट्ठं पक्खन्दनं अनुपविसनं.

अस्सादस्साति तण्हाय. ‘‘निच्चं अत्ता’’ति अभिनिवेसवत्थुताय दिट्ठिया विसेसकारणानं चित्तधम्मानं तण्हायपि वत्थुभावतो विसेसग्गहणं, तथा कायवेदनानं दिट्ठियापि वत्थुभावसम्भवतो ‘‘विसेसेना’’ति वुत्तं. सरागवीतरागादिविभागद्वयवसेनेव चित्तानुपस्सनाय वुत्तत्ता तं ‘‘नातिपभेदगत’’न्ति वुत्तं. धम्माति इध सञ्ञासङ्खारक्खन्धा अधिप्पेता, सङ्खारक्खन्धो च फस्सादिवसेन अनेकभेदोति धम्मानुपस्सना ‘‘अतिपभेदगता’’ति वुत्ता. सरागादिविभागवसेन सोळसभेदत्ता वा चित्तानुपस्सना नातिपभेदगता वुत्ता, सुत्ते आगतनयेन नीवरणादिवसेन अनेकभेदत्ता धम्मानुपस्सना अतिपभेदगता वुत्ता. ‘‘विसुद्धिमग्गोति वुत्तानी’’ति आनेत्वा योजेतब्बं. ता अनुपस्सना एतेसन्ति तदनुपस्सना, चित्तधम्मानुपस्सिनो पुग्गला, तेसं.

तत्थ ‘‘असुभभावदस्सनेना’’ति यथाठितवसेनापि योजना लब्भतेव. भवोघस्स वेदना वत्थु भवस्सादभावतो. निच्चग्गहणवसेनाति अत्ताभिनिवेसविसिट्ठस्स निच्चग्गहणस्स वसेन. तथा हि वुत्तं ‘‘सस्सतस्स अत्तनो’’ति. ओघेसु वुत्तनया एव योगासवेसुपि योजना अत्थतो अभिन्नत्ताति ते न गहिता. निच्चग्गहणवसेनाति अत्ताभिनिवेसविसिट्ठस्स निच्चग्गहणस्स वसेन. पठमोघततियचतुत्थगन्थयोजनायं वुत्तनयेनेव कायचित्तधम्मानं इतरुपादानवत्थुता गहेतब्बाति वेदनाय दिट्ठुपादानवत्थुता दस्सिता. तथा कायवेदनानं छन्ददोसागतिवत्थुता कामोघब्यापादकायगन्थवत्थुतावचनेन वुत्ताति. तेनाह ‘‘अवुत्तानं वुत्तनयेन वत्थुभावो योजेतब्बो’’ति.

धारणता असम्मुस्सनता, अनुस्सरणमेव वा. एकत्तेति एकसभावे निस्सरणादिवसेन. समागमो सच्छिकिरिया. सतिपट्ठानसभावो सम्मासतिता निय्यानसतिता समानभागता एकजातिता सभागता. पुरिमस्मिन्ति ‘‘एकत्ते निब्बाने समागमो एकत्तसमोसरण’’न्ति एतस्मिं अत्थे. विसुन्ति नानाअत्थद्वयभावेन. तदेव गमनं समोसरणन्ति सतिसद्दत्थन्तराभावा…पे… एकभावस्साति योजेतब्बं. सतिसद्दत्थवसेन अवुच्चमानेति ‘‘एको सतिपट्ठानसभावो एकत्त’’न्तिआदिना अवुच्चमाने, ‘‘एकत्ते निब्बाने समागमो एकत्तसमोसरण’’न्ति एवं वुच्चमानेति अत्थो. धारणताव सतीति ‘‘सरणता’’ति (ध. स. १४) वुत्तधारणता एव सतीति कत्वा. सतिसद्दत्थन्तराभावाति सतिसङ्खातस्स सरणेकत्तसमोसरणसद्दत्थतो अञ्ञस्स अत्थस्स अभावा. पुरिमन्ति सरणपदं. निब्बानसमोसरणेपीति यथावुत्ते दुतिये अत्थे सरणेकत्तसमोसरणपदानि सहितानेव सतिपट्ठानेकभावस्स ञापकानि, एवं निब्बानसमोसरणेपि ‘‘एकत्ते निब्बाने समागमो एकत्तसमोसरण’’न्ति एतस्मिम्पि अत्थे सति…पे… कारणानि.

आनापानपब्बादीनन्ति आनापानपब्बइरियापथचतुसम्पजञ्ञ कोट्ठास धातुमनसिकारनवसिवथिकपब्बानीति एतेसं. इमेसु पन यस्मा केसुचि देवानं कम्मट्ठानं न इज्झति, तस्मा तानि अनामसित्वा यदिपि कोट्ठासधातुमनसिकारवसेनेवेत्थ देसना पवत्ता, देसनन्तरे पन आगतं अनवसेसं कायानुपस्सनाविभागं दस्सेतुं ‘‘चुद्दसविधेन कायानुपस्सनं भावेत्वा’’ति (विभ. अट्ठ. ३५५) वुत्तं. तेनाह ‘‘महासतिपट्ठानसुत्ते वुत्तान’’न्ति. ‘‘तथा’’ति इमिना ‘‘महासतिपट्ठानसुत्ते (दी. नि. २.३८२) वुत्तान’’न्ति इममेव उपसंहरति. पञ्चविधेनाति नीवरणउपादानक्खन्धायतनबोज्झङ्गअरियसच्चानं वसेन पञ्चधा. भावनानुभावो अरियमग्गग्गहणसमत्थता.

तंनियमतोति तस्सा कायानुपस्सनादिपटिपत्तिया नियमतो. तस्सा भिक्खुभावे नियते सापि भिक्खुभावे नियतायेव नाम होति.

कायानुपस्सनाउद्देसवण्णना

एत्थाति काये. अवयवा अस्स अत्थीति अवयवी, समुदायो, समूहोति अत्थो, सो पन अवयवविनिमुत्तं द्रब्यन्तरन्ति गाहो लद्धि अवयवीगाहो. हत्थपादादिअङ्गुलिनखादिअङ्गपच्चङ्गे सन्निवेसविसिट्ठे उपादाय यायं अङ्गपच्चङ्गसमञ्ञा चेव कायसमञ्ञा च, तं अतिक्कमित्वा इत्थिपुरिसरथघटादिद्रब्यन्तिपरिकप्पनं समञ्ञातिधावनं. अथ वा यथावुत्तसमञ्ञं अतिक्कमित्वा पकतिआदिद्रब्यादिजीवादिकायादिपदत्थन्तरपरिकप्पनं समञ्ञातिधावनं. निच्चसारादिगाहभूतो अभिनिवेसो सारादानाभिनिवेसो.

न तं दिट्ठन्ति तं इत्थिपुरिसादि दिट्ठं न होति. दिट्ठं वा इत्थिपुरिसादि न होतीति योजना. यथावुत्तन्ति केसादिभूतुपादायसमूहसङ्खातं.

केसादिपथविन्ति केसादिसञ्ञितं ससम्भारपथविं. पुब्बापरियभावेनाति सन्तानवसेन. अञ्ञत्थाति ‘‘आपोकाय’’न्ति एवमादीसु.

अज्झत्तबहिद्धाति सपरसन्ताने कायो वुत्तोति. ‘‘कायो’’ति चेत्थ सम्मसनुपगा रूपधम्मा अधिप्पेताति आह ‘‘अज्झत्तबहिद्धाधम्मान’’न्ति. घटितं एकाबद्धं आरम्मणं घटितारम्मणं, एकारम्मणभूतन्ति अत्थो. तेनाह ‘‘एकतो आरम्मणभावो नत्थी’’ति.

अन्तोओलीयना अन्तोसङ्कोचो अन्तरावोसानं.

द्वीहीति अभिज्झाविनयदोमनस्सविनयेहि.

सति च सम्पजञ्ञञ्च सतिसम्पजञ्ञं, तेन. एतेन करणभूतेन. विपक्खधम्मेहि अनन्तरितत्ता अविच्छिन्नस्स. तस्स सब्बत्थिककम्मट्ठानस्स.

कायानुपस्सनाउद्देसवण्णना निट्ठिता.

वेदनानुपस्सनादिउद्देसवण्णना

सुखादीनन्ति सुखदुक्खादुक्खमसुखानं.

रूपादिआरम्मणनानत्तभेदानं वसेन योजेतब्बन्ति सम्बन्धो. तथा च सेसेसुपि. सवत्थुकावत्थुकादीति आदि-सद्देन हीनादियोनिआदिभेदं सङ्गण्हाति. विसुं विसुं न वत्तब्बन्ति चोदनं दस्सेतीति योजना. एकत्थाति कायादीसु एकस्मिं. पुरिमचोदनायाति ‘‘पुब्बे पहीनत्ता पुन पहानं न वत्तब्ब’’न्ति चोदनाय. पहीनन्ति विक्खम्भितं. पटिपक्खभावनायाति मग्गभावनाय. उभयत्थाति उभयचोदनाय. उभयन्ति परिहारद्वयं. यस्मा पुरिमचोदनाय नानापुग्गलपरिहारो, नानाचित्तक्खणिकपरिहारो च सम्भवति, दुतियचोदनाय पन नानाचित्तक्खणिकपरिहारोयेव, तस्मा वुत्तं ‘‘सम्भवतो योजेतब्ब’’न्ति. मग्गसतिपट्ठानभावनं सन्धाय वुत्तं. सब्बत्थाति सब्बेसु कायादीसु.

वेदनानुपस्सनादिउद्देसवण्णना निट्ठिता.

उद्देसवारवण्णना निट्ठिता.

कायानुपस्सनानिद्देसवण्णना

३५६. अज्झत्तादीति आदि-सद्देन इध वुत्ता बहिद्धाअज्झत्तबहिद्धाअनुपस्सनप्पकारा विय महासतिपट्ठानसुत्ते वुत्ता समुदयधम्मानुपस्सिआदिअनुपस्सनप्पकारापि कायानुपस्सनाभावतो गहिता इच्चेव वेदितब्बं. तत्थाति अज्झत्तादिअनुपस्सनायं. चुद्दस पकारा महासतिपट्ठानसुत्ते आगतचुद्दसप्पकारादिके अपेक्खित्वा इध वुत्ता. अज्झत्तादिप्पकारो एको पकारोति आह ‘‘एकप्पकारनिद्देसेना’’ति. बाहिरेसूति एकच्चेसु अञ्ञतित्थियेसु. तेसम्पि हि आनापानादिवसेन समथपक्खिका कायानुपस्सना सम्भवति. तेनाह ‘‘एकदेससम्भवतो’’ति.

तचस्स च अतचपरिच्छिन्नता तचेन अपरिच्छिन्नता अत्थीति योजना. ‘‘दीघबाहु नच्चतू’’तिआदीसु विय अञ्ञपदत्थेपि समासे अवयवपदत्थसङ्गहो लब्भतेवाति वुत्तं ‘‘कायेकदेसभूतो तचो गहितो एवा’’ति. तचपटिबद्धानं नखदन्तन्हारुमंसानं, तचपटिबद्धानं तदनुप्पविट्ठमूलानं केसलोमानं, तप्पटिबद्धपटिबद्धानं इतरेसं समूहभूतो सब्बो कायो ‘‘तचपरियन्तो’’त्वेव वुत्तोति दस्सेन्तो ‘‘तप्पटिबद्धा’’तिआदिमाह. अत्थि केसा, अत्थि लोमाति सम्बन्धो. तत्थ अत्थीति पुथुत्तवाची एकं निपातपदं, न किरियापदं. किरियापदत्ते हि सन्तीति वत्तब्बं सिया, वचनविपल्लासेन वा वुत्तन्ति.

कम्मट्ठानस्स वाचुग्गतकरणादिना उग्गण्हनं उग्गहो. कोट्ठासपाळिया हि वाचुग्गतकरणं, मनसिकिरियाय केसादीनं वण्णादितो उपधारणस्स च पगुणभावापादनं इध उग्गहो. येन पन नयेन योगावचरो तत्थ कुसलो होति, सो विधीति वुत्तो.

पुरिमेहीति पुरिमपुरिमेहि पञ्चकछक्केहि सम्बन्धो वुत्तो. ‘‘मंसं…पे… वक्क’’न्ति हि अनुलोमतो वक्कपञ्चकस्स पुन ‘‘वक्कं…पे… केसा’’ति वक्कपञ्चकस्स, तचपञ्चकस्स च पटिलोमतो सज्झायक्कमो सम्बन्धो दस्सितो. स्वायं सज्झायोति सम्बन्धो. विसुं तिपञ्चाहन्ति अनुलोमतो पञ्चाहं, पटिलोमतो पञ्चाहं, अनुलोमपटिलोमतो पञ्चाहन्ति एवं पञ्चकछक्केसु पच्चेकं तिपञ्चाहं. पुरिमेहि एकतो तिपञ्चाहन्ति तचपञ्चकादीहि सद्धिं अनुलोमतो वक्कपञ्चकादीनि एकज्झं कत्वा वुत्तनयेनेव तिपञ्चाहं . आदिअन्तदस्सनवसेनातिआदिभूतस्स अनुलोमतो सज्झायस्स, अनुलोमपटिलोमतो सज्झाये अन्तभूतस्स पटिलोमतो सज्झायस्स दस्सनवसेन. तेनाह ‘‘अनुलोम…पे… अन्तिमो’’ति. एतम्पीति यदिदं पुरिमेहि सद्धिं पच्छिमस्स पञ्चकादिनो एकतो सज्झायकरणं, पञ्चकादीनं पच्चेकं अनुलोमादिना सज्झायप्पकारतो अञ्ञो सज्झायप्पकारो एसोति अत्थो. द्विन्नं हत्थानं एकमुखा अञ्ञमञ्ञसम्बन्धा ठपिता अङ्गुलियो इध हत्थसङ्खलिकाति अधिप्पेताति आह ‘‘अङ्गुलिपन्ती’’ति. असुभलक्खणं केसादीनं पटिक्कूलभावो. थद्धादिभावो धातुलक्खणं.

अत्तनो कोट्ठासो, समानो वा कोट्ठासो सकोट्ठासो, तत्थ भवो सकोट्ठासिको, कम्मट्ठानं.

कायानुपस्सनं हित्वाति असुभतो वा धातुतो अनुपस्सनं मनसिकारं अकत्वा. पुब्बे विय परियन्ततालञ्च आदितालञ्च अगन्त्वा.

समाधानादिविसेसयोगेन अधिकं चित्तन्ति अधिचित्तं. तेन वुत्तं ‘‘समथविपस्सनाचित्त’’न्ति. मनसिकरणं चित्तन्ति एकन्तं समाधिनिमित्तस्सेव समन्नाहारकं चित्तं. विक्खेपवसेन चित्तस्स नानारम्मणे विसटप्पवत्ति इध पभञ्जनं, समाधानेन तदभावतो न च पभञ्जनसभावं.

सक्खिभवनता पच्चक्खकारिता. पुब्बहेतादिकेति आदि-सद्देन तदनुरूपमनसिकारानुयोगादिं सङ्गण्हाति.

समप्पवत्तन्ति लीनुद्धच्चरहितं. तथापवत्तियाति मज्झिमसमथनिमित्तं पटिपत्तिया, तत्थ च पक्खन्दनेन सिद्धाय यथावुत्तसमप्पवत्तिया. पञ्ञाय तोसेतीति यायं तत्थ जातानं धम्मानं अनतिवत्तना, इन्द्रियानं एकरसता, तदुपगवीरियवाहना, आसेवनाति इमासं साधिका भावनापञ्ञा, ताय अधिचित्तं तोसेति पहट्ठं करोति. यथावुत्तविसेससिद्धियाव हि तंसाधिकाय पञ्ञाय तं चित्तं सम्पहंसितं नाम होति. एवं सम्पहंसन्तो च यस्मा सब्बसो परिबन्धविसोधनेन पञ्ञाय चित्तं वोदापेतीति च वुच्चति, तस्मा ‘‘समुत्तेजेति चा’’ति वुत्तं. निरस्सादन्ति पुब्बेनापरं विसेसालाभेन भावनारसविरहितं. सम्पहंसेतीति भावनाय चित्तं सम्मा पहासेति पमोदेति. समुत्तेजेतीति सम्मा तत्थ उत्तेजेति.

आसयो पवत्तिट्ठानं.

ववत्थिततन्ति असंकिण्णतं.

अन्तोति अब्भन्तरे कोट्ठासे. सुखुमन्ति सुखुमन्हारुआदिं सन्धाय वदति.

तालपट्टिका तालपत्तविलिवेहि कतकटसारको.

गणनाय मत्ता-सद्दो कतिपयेहि ऊनभावदीपनत्थं वुच्चति. दन्तट्ठिवज्जितानि तीहि ऊनानि तीणि अट्ठिसतानि. तस्मा ‘‘तिमत्तानी’’ति वुत्तं. यं पन विसुद्धिमग्गे ‘‘अतिरेकतिसतअट्ठिकसमुस्सय’’न्ति (विसुद्धि. १.१२२) वुत्तं, तं दन्तट्ठीनिपि गहेत्वा सब्बसङ्गाहिकनयेन वुत्तं. ‘‘गोप्फकट्ठिकादीनि अवुत्तानी’’ति न वत्तब्बं ‘‘एकेकस्मिं पादे द्वे गोप्फकट्ठीनी’’ति वुत्तत्ता, ‘‘आनिसदट्ठिआदीनी’’ति पन वत्तब्बं.

तेन अट्ठिनाति ऊरुट्ठिना.

मरुम्पेहीति मरुम्पचुण्णेहि.

सुसमाहितचित्तेन हेतुभूतेन. नानारम्मणविप्फन्दनविरहेनाति नानारम्मणभावेन विप्फन्दनं नानारम्मणविप्फन्दनं, तेन विरहेन. अनतिक्कन्तपीतिसुखस्स झानचित्तस्स. तंसमङ्गीपुग्गलस्स वा.

पटिक्कूलधातुवण्णविसेसन्ति पटिक्कूलविसेसं, धातुविसेसं, वण्णकसिणविसेसं. वक्कपञ्चकादीसु पञ्चसु विसुं, हेट्ठिमेहि एकतो च सज्झाये छन्नं छन्नं पञ्चाहानं वसेन पञ्च मासा परिपुण्णा लब्भन्ति, तचपञ्चके पन विसुं तिपञ्चाहमेवाति आह ‘‘अद्धमासे ऊनेपी’’ति. मासन्तरगमनं सज्झायस्स सत्तमादिमासगमनं.

यमेन्तन्ति बन्धेन्तं.

‘‘नीलं पीत’’न्तिआदिना सङ्घाटे नीलादिववत्थानं तंनिस्सयत्ता महाभूते उपादायाति आह ‘‘महाभूतं…पे… दुग्गन्धन्तिआदिना’’ति. उपादायरूपं महाभूतेन परिच्छिन्नन्ति योजना. तस्साति उपादारूपस्स. ततोति महाभूततो. छायाय आतपपच्चयभावो आतपो पच्चयो एतिस्साति, आतपस्स छायाय उप्पादकभावो छायातपानं आतपपच्चयछायुप्पादकभावो. तेन उप्पादेतब्बउप्पादकभावो अञ्ञमञ्ञपरिच्छेदकताति दस्सेति. आयतनानि च द्वारानि चाति द्वादसायतनानि, तदेकदेसभूतानि द्वारानि च.

सप्पच्चयभावाति सप्पच्चयत्ता.

यथावुत्तेन आकारेनाति ‘‘इति इदं सत्तविधं उग्गहकोसल्लं सुग्गहितं कत्वा’’तिआदिना (विभ. अट्ठ. ३५६), ‘‘इमं पन कम्मट्ठानं भावेत्वा अरहत्तं पापुणितुकामेना’’तिआदिना (विभ. अट्ठ. ३५६) वा वुत्तप्पकारेन विधिना. ‘‘अविसेसतो पन साधारणवसेन एवं वेदितब्बा’’ति, ‘‘इतो पट्ठाया’’ति च वदन्ति. वण्णादिमुखेनाति वण्णपटिक्कूलसुञ्ञतामुखेन. उपट्ठानन्ति कम्मट्ठानस्स उपट्ठानं, यो उग्गहोति वुत्तो. एत्थाति चतुक्कपञ्चकज्झानपठमज्झानविपस्सनासु एकस्मिं सन्धीयति. केन? कम्मट्ठानमनसिकारेनेव, तस्मा उग्गहोव सन्धि उग्गहसन्धीति वेदितब्बं.

उट्ठानकं उप्पज्जनकं. सातिरेकानि छ अम्बणानि कुम्भं. ततोति मुखधोवनखादनभोजनकिच्चतो. निवत्ततीति अरहत्ताधिगमेन अच्चन्तनिवत्तिवसेन निवत्तति.

कम्ममेवाति मनसिकारकम्ममेव. आरम्मणन्ति पुब्बभागभावनारम्मणं.

तथाति वनमक्कटो विय.

एकन्ति एकं कोट्ठासं.

सत्तगहणरहितेति सत्तपञ्ञत्तिम्पि अनामसित्वा देसितत्ता वुत्तं. ससन्तानताय अहंकारवत्थुम्हि अप्पहीनमानस्स पहीनाकारं सन्धायाह ‘‘विद्धस्ताहंकारे’’ति. तत्थाति परस्स काये.

३५७. आदिम्हि सेवना मनसिकारस्स उप्पादना आरम्भो.

३६२. गमिताति विगमिता.

कायानुपस्सनानिद्देसवण्णना निट्ठिता.

वेदनानुपस्सनानिद्देसवण्णना

३६३. सम्पजानस्साति सम्मा पकारेहि जानन्तस्स, वत्थारम्मणेहि सद्धिं सुखसामिसादिप्पकारेहि अविपरीतं वेदनं जानन्तस्साति अत्थो. पुब्बभागभावना वोहारानुसारेनेव पवत्ततीति आह ‘‘वोहारमत्तेना’’ति. वेदयामीति ‘‘अहं वेदयामी’’ति अत्तुपनायिका वुत्ताति, परिञ्ञातवेदनोपि वा उप्पन्नाय सुखवेदनाय लोकवोहारेन ‘‘सुखं वेदनं वेदयामी’’ति जानाति, वोहरति च, पगेव इतरो. तेनाह ‘‘वोहारमत्तेन वुत्त’’न्ति.

उभयन्ति वीरियसमाधिं. सह योजेत्वाति समधुरकिच्चतो अनूनाधिकं कत्वा. अत्थधम्मादीसु सम्मोहविद्धंसनवसेन पवत्ता मग्गपञ्ञा एव लोकुत्तरपटिसम्भिदा.

वण्णमुखादीसु तीसुपि मुखेसु. परिग्गहस्साति अरूपपरिग्गहस्स. ‘‘वत्थु नाम करजकायो’’ति वचनेन निवत्तितं दस्सेन्तो ‘‘न चक्खादीनि छ वत्थूनी’’ति आह. अञ्ञमञ्ञुपत्थम्भेन ठितेसु द्वीसु नळकलापेसु एकस्स इतरपटिबद्धट्ठितिता विय नामकायस्स रूपकायपटिबद्धवुत्तितादस्सनञ्हेतं निस्सयपच्चयविसेसदस्सनन्ति.

तेसन्ति येसं फस्सविञ्ञाणानि पाकटानि, तेसं. अञ्ञेसन्ति ततो अञ्ञेसं, येसं फस्सविञ्ञाणानि न पाकटानि. सुखदुक्खवेदनानं सुविभूतवुत्तिताय वुत्तं ‘‘सब्बेसं विनेय्यानं वेदना पाकटा’’ति. विलापेत्वा विलापेत्वाति सुविसुद्धं नवनीतं विलापेत्वा सीतिभूतं अतिसीतले उदके पक्खिपित्वा पत्थिन्नं ठितं मत्थेत्वा परिपिण्डेत्वा पुन विलापेत्वाति सतवारं एवं कत्वा.

तत्थापीति यत्थ अरूपकम्मट्ठानं एव…पे… दस्सितं, तत्थापि. येसु सुत्तेसु तदन्तोगधं रूपकम्मट्ठानन्ति योजना.

वेदनानुपस्सनानिद्देसवण्णना निट्ठिता.

चित्तानुपस्सनानिद्देसवण्णना

३६५. किलेससम्पयुत्तानं न विसुद्धता होतीति सम्बन्धो. इतरेहिपीति अत्तना सम्पयुत्तकिलेसतो इतरेहिपि असम्पयुत्तेहि. विसुं वचनन्ति अञ्ञाकुसलतो विसुं कत्वा वचनं. विसिट्ठग्गहणन्ति विसिट्ठतागहणं, आवेणिकसमोहतादस्सनन्ति अत्थो, यतो तदुभयं मोमूहचित्तन्ति वुच्चति.

चित्तानुपस्सनानिद्देसवण्णना निट्ठिता.

धम्मानुपस्सनानिद्देसो

क. नीवरणपब्बवण्णना

३६७. एकस्मिं युगे बद्धगोणानं विय एकतो पवत्ति युगनद्धता.

गहणाकारेनाति असुभेपि आरम्मणे ‘‘सुभ’’न्ति गहणाकारेन. निमित्तन्ति चाति सुभनिमित्तन्ति च वुच्चतीति योजना. एकंसेन सत्ता अत्तनो अत्तनो हितसुखमेव आसीसन्तीति कत्वा वुत्तं ‘‘आकङ्खितस्स हितसुखस्सा’’ति. अनुपायो एव च हितविसिट्ठस्स सुखस्स अयोनिसोमनसिकारो, आकङ्खितस्स वा यथाधिप्पेतस्स हितसुखस्स अनुपायभूतो. अविज्जन्धा हि तादिसेपि पवत्तन्तीति. निप्फादेतब्बेति अयोनिसोमनसिकारेन निब्बत्तेतब्बे कामच्छन्देति अत्थो.

तदनुकूलत्ताति तेसं असुभे ‘‘सुभ’’न्ति, ‘‘असुभ’’न्ति च पवत्तानं अयोनिसोमनसिकारयोनिसोमनसिकारानं अनुकूलत्ता. रूपादीसु अनिच्चादिअभिनिवेसस्स, अनिच्चसञ्ञादीनञ्च यथावुत्तमनसिकारूपनिस्सयता तदनुकूलता.

आहारे पटिक्कूलसञ्ञं सो उप्पादेतीति सम्बन्धो. तब्बिपरिणामस्साति भोजनपरिणामस्स निस्सन्दादिकस्स. तदाधारस्साति उदरस्स, कायस्सेव वा. सोति भोजनेमत्तञ्ञू. सुत्तन्तपरियायेन कामरागो ‘‘कामच्छन्दनीवरण’’न्ति वुच्चतीति आह ‘‘अभिधम्मपरियायेना’’ति. अभिधम्मे हि ‘‘नीवरणं धम्मं पटिच्च नीवरणो धम्मो उप्पज्जति नपुरेजातपच्चया’’ति (पट्ठा. ३.८.८) एतस्स विभङ्गे ‘‘अरूपे कामच्छन्दनीवरणं पटिच्च थिनमिद्धनीवरणं उद्धच्चनीवरणं अविज्जानीवरणं उप्पज्जती’’तिआदिवचनतो भवरागोपि कामच्छन्दनीवरणं वुत्तन्ति विञ्ञायति. तेनाह ‘‘सब्बोपि लोभो कामच्छन्दनीवरण’’न्ति.

सीमाभेदे कतेति अत्तादिमरियादाय भिन्नाय, अत्तादीसु सब्बत्थ एकरूपाय मेत्ताभावनायाति अत्थो. विहारादिउद्देसरहितन्ति विहारादिपदेसपरिच्छेदरहितं. उग्गहिताय मेत्ताय. अट्ठवीसतिविधाति इत्थिआदिवसेन सत्तविधा पच्चेकं अवेरादीहि योजनावसेन अट्ठवीसतिविधा. सत्तादिइत्थिआदिअवेरादियोगेनाति एत्थ सत्तादिअवेरादियोगेन वीसति, इत्थिआदिअवेरादियोगेन अट्ठवीसतीति अट्ठचत्तारीसं एकिस्सा दिसाय. तथा सेसदिसासुपीति सब्बा सङ्गहेत्वा आह ‘‘असीताधिकचतुसतप्पभेदा’’ति.

कताकतानुसोचनञ्च न होतीति योजना. ‘‘बहुकं सुतं होति सुत्तं गेय्य’’न्तिआदिवचनतो (अ. नि. ४.६) बहुस्सुतता नवङ्गस्स सासनस्स वसेन वेदितब्बा, न विनयमत्तस्सेवाति वुड्ढतं पन अनपेक्खित्वा इच्चेव वुत्तं, न बहुस्सुततञ्चाति.

तिट्ठति अनुप्पन्ना विचिकिच्छा एत्थ एतेसु ‘‘अहोसिं नु खो अहमतीतमद्धान’’न्तिआदिकाय (म. नि. १.१८; स. नि. २.२०) पवत्तिया अनेकभेदेसु पुरिमुप्पन्नेसु विचिकिच्छाधम्मेसूति ते ठानीया वुत्ता.

अट्ठवत्थुकापीति न केवलं सोळसवत्थुका, नापि रतनत्तयवत्थुका च, अथ खो अट्ठवत्थुकापि. रतनत्तये संसयापन्नस्स सिक्खादीसु कङ्खासम्भवतो, तत्थ निब्बेमतिकस्स तदभावतो च सेसविचिकिच्छानं रतनत्तयविचिकिच्छामूलिकता दट्ठब्बा. अनुपविसनं ‘‘एवमेत’’न्ति सद्दहनवसेन आरम्मणस्स पक्खन्दनं.

नीवरणपब्बवण्णना निट्ठिता.

ख. बोज्झङ्गपब्बवण्णना

तेनाति अत्थसन्निस्सितग्गहणेन.

पच्चयवसेन दुब्बलभावो मन्दता.

पब्बतपदेसवनगहनन्तरितोपि गामो न दूरे, पब्बतं परिक्खिपित्वा गन्तब्बताय आवासो अरञ्ञलक्खणूपेतो, तस्मा मंससोतेनेव अस्सोसीति वदन्ति.

सम्पत्तिहेतुताय पसादो सिनेहपरियायेन वुत्तो.

इन्द्रियानं तिक्खभावापादनं तेजनं. तोसनं पमोदनं.

बोज्झङ्गपब्बवण्णना निट्ठिता.

समथविपस्सनावसेन पठमस्स सतिपट्ठानस्स, सुद्धविपस्सनावसेन इतरेसं. आगमनवसेन वुत्तं अञ्ञथा मग्गसम्मासतिया कथं कायारम्मणता सियाति अधिप्पायो. कायानुपस्सिआदीनं चतुब्बिधानं पुग्गलानं वुत्तानं. तेनाह ‘‘न हि सक्का एकस्स…पे… वत्तु’’न्ति. अनेकसतिसम्भवावबोधपसङ्गाति एकचित्तुप्पादेन अनेकिस्सा सतिया सम्भवस्स, सति च तस्मिं अनेकावबोधस्स च आपज्जनतो. सकिच्चपरिच्छिन्नेति अत्तनो किच्चविसेसविसिट्ठे. धम्मभेदेनाति आरम्मणभेदविसिट्ठेन धम्मविसेसेन. न धम्मस्स धम्मो किच्चन्ति एकस्स धम्मस्स अञ्ञधम्मो किच्चं नाम न होति तदभावतो. धम्मभेदेन धम्मस्स विभागेन. तस्स भेदोति तस्स किच्चस्स भेदो नत्थि. तस्माति यस्मा नयिध धम्मस्स विभागेन किच्चभेदो इच्छितो, किच्चभेदेन पन धम्मविभागो इच्छितो, तस्मा. तेन वुत्तं ‘‘एकावा’’तिआदि.

सुत्तन्तभाजनीयवण्णना निट्ठिता.

२. अभिधम्मभाजनीयवण्णना

३७४. ‘‘काये कायानुपस्सी’’ति इदं पुग्गलाधिट्ठानेन सतिपट्ठानविसेसनं, तञ्च आगमनसिद्धं, अञ्ञथा तस्स असम्भवतोति आह ‘‘आगमनवसेन…पे… देसेत्वा’’ति. पुग्गलं अनामसित्वाति ‘‘काये कायानुपस्सी’’ति एवं पुग्गलं अग्गहेत्वा. तथा अनामसनतो एव आगमनविसेसनं अकत्वा. नयद्वयेति अनुपस्सनानयो, सुद्धिकनयोति एतस्मिं नयद्वये.

अभिधम्मभाजनीयवण्णना निट्ठिता.

सतिपट्ठानविभङ्गवण्णना निट्ठिता.