📜

११. मग्गङ्गविभङ्गो

२. अभिधम्मभाजनीयवण्णना

४९०. अभिधम्मेति धम्मसङ्गहे. सो हि निब्बत्तिताभिधम्मदेसना, न विभङ्गदेसना विय सुत्तन्तनयविमिस्सा. अरियोपपदतं न करोति विनापि तेनस्स अरियभावसिद्धितो. तेनाह अट्ठकथायं ‘‘यथा ही’’तिआदि.

४९३. ‘‘लोकियकालेना’’ति इदं पुब्बभागभावनानुभावेन किच्चातिरेकसिद्धीति दस्सनत्थं वुत्तं. एतेसन्ति सम्मादिट्ठिआदीनं. अप्पहाने, पहाने च आदीनवानिसंसविभावनादिना विसेसप्पच्चयत्ता सम्मादिट्ठिआदीनि मिच्छावाचादीनि पजहापेन्तीति वुत्तानि. मिच्छावाचादितो निवत्ति सम्मावाचादिकिरियाति वुत्तं ‘‘सम्मावाचादिकिरिया हि विरती’’ति. सम्मादिट्ठिआदयो विय न कारापकभावेन, तंसमङ्गीपुग्गलो विय न कत्तुभावेन. लोकुत्तरक्खणेपीति न केवलं लोकियक्खणेयेव, अथ खो लोकुत्तरक्खणेपि.

खन्धोपधिं विपच्चतीति पटिसन्धिदायिकं सन्धायाह. तत्थ विपच्चतीति पवत्तिविपाकदायिकं.

एकेकन्ति ‘‘तत्थ कतमा सम्मादिट्ठी’’तिआदिना एकेकं अङ्गं पुच्छित्वा. तस्स तस्सेवाति एकेकअङ्गस्सेव, न अङ्गसमुदायस्स. सह पन पुच्छित्वाति ‘‘तत्थ कतमो पञ्चङ्गिको मग्गो’’ति पुच्छित्वा. एकतो विस्सज्जनपटिनिद्देसत्ताति यदिपि ‘‘तत्थ कतमा सम्मादिट्ठि? या पञ्ञा’’तिआदिना (विभ. ४९५) विस्सज्जनं कतं, ‘‘तत्थ कतमो पञ्चङ्गिको मग्गो’’ति (विभ. ४९४) पन एकतो कताय पुच्छाय विस्सज्जनवसेन पटिनिद्देसभावतो न पाटियेक्कं पुच्छाविस्सज्जनं नाम होति. कस्मा पनेत्थ पञ्चङ्गिकवारे एव पाटियेक्कं पुच्छाविस्सज्जनं कतं, न अट्ठङ्गिकवारेति चोदनं सन्धायाह ‘‘तत्था’’तिआदि. एकेकमुखायाति सम्मादिट्ठिआदिमुखाय. तेन वुत्तं ‘‘अरियं वो, भिक्खवे, सम्मादिट्ठिं देसेस्सामि सउपनिसं सपरिक्खार’’न्तिआदि (सं. नि. ५.२८). पुब्बसुद्धिया सिज्झन्ति. तथा हि वुत्तं ‘‘पुब्बेव खो पनस्स कायकम्मं वचीकम्मं आजीवो सुपरिसुद्धो होती’’ति (म. नि. ३.४३१), तस्मा सम्मावाचादिमुखा भावना नत्थीति अधिप्पायो. तेनाह ‘‘न मग्गस्स उपचारेना’’ति.

अभिधम्मभाजनीयवण्णना निट्ठिता.

मग्गङ्गविभङ्गवण्णना निट्ठिता.