📜

४. सच्चविभङ्गो

१. सुत्तन्तभाजनीयं

उद्देसवण्णना

१८९. सासनक्कमोति अरियसच्चानि वुच्चन्ति अरियसच्चदेसना वा. सकलञ्हि सासनं भगवतो वचनं सच्चविनिमुत्तं नत्थीति सच्चेसु कमति, सीलसमाधिपञ्ञासङ्खातं वा सासनं एतेसु कमति, तस्मा कमति एत्थाति कमो, किं कमति? सासनं, सासनस्स कमो सासनक्कमोति सच्चानि सासनपवत्तिट्ठानानि वुच्चन्ति, तंदेसना च तब्बोहारेनाति.

तथाति तंसभावाव. अवितथाति अमुसासभावा. अनञ्ञथाति अञ्ञाकाररहिता. दुक्खदुक्खतातंनिमित्तताहि अनिट्ठता पीळनट्ठो, द्विधापि परिदहनं, किलेसदाहसमायोगो वा सन्तापट्ठोति अयमेतेसं विसेसो. पुग्गलहिंसनं वा पीळनं, अत्तनो एव तिखिणभावो सन्तापनं सन्तापोति. एत्थ च पीळनट्ठो दुक्खस्स सरसेनेव आविभवनाकारो, इतरे यथाक्कमं समुदयमग्गनिरोधदस्सनेहि आविभवनाकाराति अयं चतुन्नम्पि विसेसो. तत्रतत्राभिनन्दनवसेन ब्यापेत्वा ऊहनं रासिकरणं दुक्खनिब्बत्तनं आयूहनं, समुदयतो आगच्छतीति वा आयं, दुक्खं. तस्स ऊहनं पवत्तनं आयूहनं, सरसाविभावनाकारो एसो. निददाति दुक्खन्ति निदानं, ‘‘इदं तं दुक्ख’’न्ति सम्पटिच्छापेन्तं विय समुट्ठापेतीति अत्थो. दुक्खदस्सनेन चायं निदानट्ठो आवि भवति. संयोगपलिबोधट्ठा निरोधमग्गदस्सनेहि, ते च संसारसंयोजनमग्गनिवारणाकारा दट्ठब्बा.

निस्सरन्ति एत्थ सत्ता, सयमेव वा निस्सटं विसंयुत्तं सब्बसङ्खतेहि सब्बुपधिपटिनिस्सग्गभावतोति निस्सरणं. अयमस्स सभावेन आविभवनाकारो. विवेकासङ्खतामतट्ठा समुदयमग्गदुक्खदस्सनाविभवनाकारा, समुदयक्खयअप्पच्चयअविनासिता वा. संसारतो निग्गमनं निय्यानं. अयमस्स सरसेन पकासनाकारो, इतरे समुदयनिरोधदुक्खदस्सनेहि. तत्थ पलिबोधुपच्छेदवसेन निब्बानाधिगमोव निब्बाननिमित्तता हेत्वट्ठो. पञ्ञापधानत्ता मग्गस्स निब्बानदस्सनं, चतुसच्चदस्सनं वा दस्सनट्ठो. चतुसच्चदस्सने किलेसदुक्खसन्तापवूपसमने च आधिपच्चं करोन्ति मग्गङ्गधम्मा सम्पयुत्तधम्मेसूति सो मग्गस्स अधिपतेय्यट्ठोति. विसेसतो वा आरम्मणाधिपतिभूता मग्गङ्गधम्मा होन्ति ‘‘मग्गाधिपतिनो धम्मा’’ति वचनतोति सो तेसं आकारो अधिपतेय्यट्ठो. एवमादि आहाति सम्बन्धो. तत्थ अभिसमयट्ठोति अभिसमेतब्बट्ठो, अभिसमयस्स वा विसयभूतो अत्थो अभिसमयट्ठो, अभिसमयस्सेव वा पवत्तिआकारो अभिसमयट्ठो, सो चेत्थ अभिसमेतब्बेन पीळनादिना दस्सितोति दट्ठब्बो.

कुच्छितं खं दुक्खं. ‘‘समागमो समेत’’न्तिआदीसु केवलस्स आगम-सद्दस्स एत-सद्दस्स च पयोगे संयोगत्थस्स अनुपलब्भनतो सं-सद्दस्स च पयोगे उपलब्भनतो ‘‘संयोगं दीपेती’’ति आह, एवं ‘‘उप्पन्नं उदित’’न्ति एत्थापि. अय-सद्दो गतिअत्थसिद्धो हेतु-सद्दो विय कारणं दीपेति अत्तनो फलनिप्फादनेन अयति पवत्तति, एति वा एतस्मा फलन्ति अयोति, संयोगे उप्पत्तिकारणं समुदयोति एत्थ विसुं पयुज्जमानापि उपसग्ग-सद्दा सधातुकं संयोगत्थं उप्पादत्थञ्च दीपेन्ति किरियाविसेसकत्ताति वेदितब्बा.

अभावो एत्थ रोधस्साति निरोधोति एतेन निब्बानस्स दुक्खविवेकभावं दस्सेति. समधिगते तस्मिं तदधिगमवतो पुग्गलस्स रोधाभावो पवत्तिसङ्खातस्स रोधस्स पटिपक्खभूताय निवत्तिया अधिगतत्ताति एतस्मिञ्चत्थे अभावो एतस्मिं रोधस्साति निरोधोइच्चेव पदसमासो. दुक्खाभावो पनेत्थ पुग्गलस्स, न निब्बानस्सेव. अनुप्पादो एव निरोधो अनुप्पादनिरोधो. आयतिभवादीसु अप्पवत्ति, न पन भङ्गोति भङ्गवाचकं निरोध-सद्दं निवत्तेत्वा अनुप्पादवाचकं गण्हाति. एतस्मिं अत्थे कारणे फलोपचारं कत्वा निरोधपच्चयो निरोधोति वुत्तो. पटिपदा च होति पुग्गलस्स दुक्खनिरोधप्पत्तिया. ननु सा एव दुक्खनिरोधप्पत्तीति तस्सा एव सा पटिपदाति न युज्जतीति? न, पुग्गलाधिगमस्स येहि सो अधिगच्छति, तेसं कारणभूतधम्मानञ्च पत्तिभावेन पटिपदाभावेन च वुत्तत्ता. सच्छिकिरियासच्छिकरणधम्मानं अञ्ञत्ताभावेपि हि पुग्गलसच्छिकिरियधम्मभावेहि नानत्तं कत्वा निद्देसो कतो. अथ वा दुक्खनिरोधप्पत्तिया निट्ठानं फलन्ति तस्सा दुक्खनिरोधप्पत्तिया पटिपदता दट्ठब्बा.

बुद्धादयो अरिया पटिविज्झन्तीति एत्थ पटिविद्धकाले पवत्तं बुद्धादिवोहारं ‘‘अगमा राजगहं बुद्धो’’तिआदीसु (सु. नि. ४१०) विय पुरिमकालेपि आरोपेत्वा ‘‘बुद्धादयो’’ति वुत्तं. ते हि बुद्धादयो चतूहि मग्गेहि पटिविज्झन्तीति. अरियपटिविज्झितब्बानि सच्चानि अरियसच्चानीति चेत्थ पुरिमपदे उत्तरपदलोपो दट्ठब्बो. अरिया इमन्ति पटिविज्झितब्बट्ठेन एकत्तं उपनेत्वा ‘‘इम’’न्ति वुत्तं. तस्माति तथागतस्स अरियत्ता तस्स सच्चानीति अरियसच्चानीति वुच्चन्तीति अत्थो. तथागतेन हि सयं अधिगतत्ता, तेनेव पकासितत्ता, ततो एव च अञ्ञेहि अधिगमनीयत्ता तानि तस्स होन्तीति. अरियभावसिद्धितोपीति एत्थ अरियसाधकानि सच्चानि अरियसच्चानीति पुब्बे विय उत्तरपदलोपो दट्ठब्बो. अरियानि सच्चानीतिपीति एत्थ अवितथभावेन अरणीयत्ता अधिगन्तब्बत्ता अरियानि, अरियवोहारो वा अयं अविसंवादको अवितथरूपो दट्ठब्बो.

बाधनलक्खणन्ति एत्थ दुक्खदुक्खतन्निमित्तभावो बाधना, उदयब्बयपीळितता वा. भवादीसु जातिआदिवसेन चक्खुरोगादिवसेन च अनेकधा दुक्खस्स पवत्तनमेव पुग्गलस्स सन्तापनं, तदस्स किच्चं रसो. पवत्तिनिवत्तीसु संसारमोक्खेसु पवत्ति हुत्वा गय्हतीति पवत्तिपच्चुपट्ठानं. पभवति एतस्मा दुक्खं पटिसन्धियं निब्बत्तति पुरिमभवेन पच्छिमभवो घटितो संयुत्तो हुत्वा पवत्ततीति पभवो. ‘‘एवम्पि तण्हानुसये अनूहते निब्बत्तती दुक्खमिदं पुनप्पुन’’न्ति (ध. प. ३३८) एवं पुनप्पुनं उप्पादनं अनुपच्छेदकरणं. भवनिस्सरणनिवारणं पलिबोधो. रागक्खयादिभावेन सब्बदुक्खसन्तता सन्ति. अच्चुतिरसन्ति अच्चुतिसम्पत्तिकं. चवनं वा किच्चन्ति तदभावं किच्चमिव वोहरित्वा अच्चुतिकिच्चन्ति अत्थो. अचवनञ्च सभावस्सापरिच्चजनं अविकारता दट्ठब्बा. पञ्चक्खन्धनिमित्तसुञ्ञताय अविग्गहं हुत्वा गय्हतीति अनिमित्तपच्चुपट्ठानं. अनुसयुपच्छेदनवसेन संसारचारकतो निग्गमनूपायभावो निय्यानं. निमित्ततो पवत्ततो च चित्तस्स वुट्ठानं हुत्वा गय्हतीति वुट्ठानपच्चुपट्ठानं.

असुवण्णादि सुवण्णादि विय दिस्समानं मायाति वत्थुसब्भावा तस्सा विपरीतता वुत्ता. उदकं विय दिस्समाना पन मरीचि उपगतानं तुच्छा होति, वत्थुमत्तम्पि तस्सा न दिस्सतीति विसंवादिका वुत्ता. मरीचिमायाअत्तानं विपक्खो भावो तच्छाविपरीतभूतभावो. अरियञाणस्साति अवितथगाहकस्स ञाणस्स, तेन पटिवेधपच्चवेक्खणानि गय्हन्ति, तेसञ्च गोचरभावो पटिविज्झितब्बताआरम्मणभावो च दट्ठब्बो. अग्गिलक्खणं उण्हत्तं. तञ्हि कत्थचि कट्ठादिउपादानभेदेपि विसंवादकं विपरीतं अभूतं वा कदाचि न होति. ‘‘ब्याधिधम्मा जराधम्मा, अथो मरणधम्मिनो’’ति (अ. नि. ३.३९; ५.५७) एत्थ वुत्ता जातिआदिका लोकपकति. मनुस्सानं उद्धं दीघता, एकच्चानं तिरच्छानानं तिरियं दीघता, वुद्धिनिट्ठं पत्तानं पुन अवड्ढनं एवमादिका चाति वदन्ति. तच्छाविपरीतभूतभावेसु पच्छिमो तथता, पठमो अवितथता, मज्झिमो अनञ्ञथताति अयमेतेसं विसेसो.

दुक्खा अञ्ञं न बाधकन्ति कस्मा वुत्तं, ननु तण्हापि जाति विय दुक्खनिमित्तताय बाधिकाति? न, बाधकपभवभावेन विसुं गहितत्ता. जातिआदीनं विय वा दुक्खस्स अधिट्ठानभावो दुक्खदुक्खता च बाधकता, न दुक्खस्स पभवकताति नत्थि तण्हाय पभवकभावेन गहिताय बाधकत्तप्पसङ्गो. तेनाह ‘‘दुक्खा अञ्ञं न बाधक’’न्ति. बाधकत्तनियामेनाति दुक्खं बाधकमेव, दुक्खमेव बाधकन्ति एवं द्विधापि बाधकत्तावधारणेनाति अत्थो. तं विना नाञ्ञतोति सतिपि अवसेसकिलेसअवसेसाकुसलसासवकुसलमूलावसेससासवकुसलधम्मानं दुक्खहेतुभावे न तण्हाय विना तेसं दुक्खहेतुभावो अत्थि, तेहि पन विनापि तण्हाय दुक्खहेतुभावो अत्थि कुसलेहि विना अकुसलेहि, रूपावचरादीहि विना कामावचरादीहि च तण्हाय दुक्खनिब्बत्तकत्ता. तच्छनिय्यानभावत्ताति द्विधापि नियमेन तच्छो निय्यानभावो एतस्स, न मिच्छामग्गस्स विय विपरीतताय, लोकियमग्गस्स विय वा अनेकन्तिकताय अतच्छोति तच्छनिय्यानभावो, मग्गो. तस्स भावो तच्छनिय्यानभावत्तं, तस्मा तच्छनिय्यानभावत्ता. सब्बत्थ द्विधापि नियमेन तच्छाविपरीतभूतभावो वुत्तोति आह ‘‘इति तच्छाविपल्लासा’’तिआदि.

सच्च-सद्दस्स सम्भवन्तानं अत्थानं उद्धरणं, सम्भवन्ते वा अत्थे वत्वा अधिप्पेतत्थस्स उद्धरणं अत्थुद्धारो. विरतिसच्चेति मुसावादविरतियं. न हि अञ्ञविरतीसु सच्च-सद्दो निरुळ्होति. ‘‘इदमेव सच्चं, मोघमञ्ञ’’न्ति गहिता दिट्ठि दिट्ठिसच्चं. ‘‘अमोसधम्मं निब्बानं , तदरिया सच्चतो विदू’’ति (सु. नि. ७६३) अमोसधम्मत्ता निब्बानं परमत्थसच्चं वुत्तं. तस्स पन तंसम्पापकस्स च मग्गस्स पजानना पटिवेधो अविवादकारणन्ति द्वयम्पि ‘‘एकञ्हि सच्चं न दुतियमत्थि, यस्मिं पजा नो विवदे पजान’’न्ति (सु. नि. ८९०; महानि. ११९) मिस्सा गाथाय सच्चन्ति वुत्तं.

नेतं दुक्खं अरियसच्चन्ति आगच्छेय्य, नेतं ठानं विज्जतीति एतेन जातिआदीनं दुक्खअरियसच्चभावे अविपरीततं दस्सेति, अञ्ञं दुक्खं अरियसच्चन्ति आगच्छेय्य, नेतं ठानं विज्जतीति इमिना दुक्खअरियसच्चभावस्स जातिआदीसु नियततं. सचेपि कथञ्चि कोचि एवंचित्तो आगच्छेय्य, पञ्ञापने पन सहधम्मेन पञ्ञापने अत्तनो वादस्स च पञ्ञापने समत्थो नत्थीति दस्सेतुं ‘‘अहमेतं…पे… पञ्ञापेस्सामीति आगच्छेय्य, नेतं ठानं विज्जती’’ति वुत्तं. जातिआदीनं अनञ्ञथता अञ्ञस्स च तथाभूतस्स अभावोयेवेत्थ ठानाभावो. सचेपि कोचि आगच्छेय्य, आगच्छतु, ठानं पन नत्थीति अयमेत्थ सुत्तत्थो. एस नयो दुतियसुत्तेपि. तत्थ पन सम्पत्तता पच्चक्खता च पठमता, तंनिमित्तता दुतियता, तदुपसमता ततियता, तंसम्पापकता चतुत्थताति दट्ठब्बा.

निब्बुतिकामेन परिजाननादीहि अञ्ञं किञ्चि किच्चं कातब्बं नत्थि, धम्मञाणकिच्चं वा इतो अञ्ञं नत्थि, परिञ्ञेय्यादीनि च एतप्परमानेवाति चत्तारेव वुत्तानि. तण्हाय आदीनवदस्सावीनं वसेन ‘‘तण्हावत्थुआदीनं एतंपरमताया’’ति वुत्तं. तथा आलये पञ्चकामगुणसङ्खाते, सकलवत्थुकामसङ्खाते, भवत्तयसङ्खाते वा दुक्खे दोसदस्सावीनं वसेन ‘‘आलयादीनं एतंपरमताया’’ति वुत्तं.

सहेतुकेन दुक्खेनाति एतेन दुक्खस्स अब्बोच्छिन्नतादस्सनेन अतिसंवेगवत्थुतं दस्सेति.

पटिवेधञाणं विय सकिदेव बुज्झति, अथ खो अनु अनु बुज्झनतो अनुबोधो, अनुस्सवाकारपरिवितक्कदिट्ठिनिज्झानक्खन्तिअनुगतो वा बोधो अनुबोधो. न हि सो पच्चक्खतो बुज्झति, अनुस्सवादिवसेन पन कप्पेत्वा गण्हातीति. किच्चतोति परिजाननादितो. तंकिच्चकरणेनेव हि तानि तस्स पाकटानि. विवट्टानुपस्सनाय हि सङ्खारेहि पतिलीयमानमानसस्स उप्पज्जमानं मग्गञाणं विसङ्खारं दुक्खनिस्सरणं आरम्मणं कत्वा दुक्खं परिच्छिन्दति, दुक्खगतञ्च तण्हं पजहति, निरोधञ्च फुसति आदिच्चो विय पभाय, सम्मासङ्कप्पादीहि सह उप्पन्नं तं मग्गं भावेति, न च सङ्खारे अमुञ्चित्वा पवत्तमानेन ञाणेन एतं सब्बं सक्का कातुं निमित्तपवत्तेहि अवुट्ठितत्ता, तस्मा एतानि किच्चानि करोन्तं तं ञाणं दुक्खादीनि विभावेति तत्थ सम्मोहनिवत्तनेनाति ‘‘चत्तारिपि सच्चानि पस्सती’’ति वुत्तं.

दुक्खसमुदयम्पि सो पस्सतीति कालन्तरदस्सनं सन्धाय वुत्तन्ति चे? न, ‘‘यो नु खो, आवुसो, दुक्खं पस्सति, दुक्खसमुदयम्पि सो पस्सती’’तिआदिना (सं. नि. ५.११००) एकदस्सिनो अञ्ञत्तयदस्सिताविचारणाय तस्सा साधनत्थं गवंपतित्थेरेन इमस्स सुत्तस्स आहरितत्ता पच्चेकञ्च सच्चेसु दिस्समानेसु अञ्ञत्तयदस्सनस्स योजितत्ता. अञ्ञथा अनुपुब्बाभिसमये पुरिमदिट्ठस्स पच्छा अदस्सनतो समुदयादिदस्सिनो दुक्खादिदस्सनता न योजेतब्बा सियाति. सुद्धसङ्खारपुञ्जमत्तदस्सनतो सक्कायदिट्ठिपरियुट्ठानं निवारेति. ‘‘लोकसमुदयं खो, कच्चान, यथाभूतं सम्मप्पञ्ञाय पस्सतो या लोके नत्थिता, सा न होती’’ति वचनतो समुदयदस्सनं हेतुफलप्पबन्धाविच्छेददस्सनवसेन उच्छेददिट्ठिपरियुट्ठानं निवत्तेति. ‘‘लोकनिरोधं खो…पे… पस्सतो या लोके अत्थिता, सा न होती’’ति (सं. नि. २.१५) वचनतो निरोधदस्सनं हेतुनिरोधा फलनिरोधदस्सनवसेन सस्सतदिट्ठिपरियुट्ठानं निवारेति. अत्तकारस्स पच्चक्खदस्सनतो मग्गदस्सनेन ‘‘नत्थि अत्तकारे, नत्थि परकारे, नत्थि पुरिसकारे’’तिआदिकं (दी. नि. १.१६८) अकिरियदिट्ठिपरियुट्ठानं पजहति. ‘‘नत्थि हेतु, नत्थि पच्चयो सत्तानं संकिलेसाय, अहेतू अप्पच्चया सत्ता संकिलिस्सन्ति. नत्थि हेतु…पे… विसुद्धिया, अहेतू अप्पच्चया सत्ता विसुज्झन्ती’’तिआदिका अहेतुकदिट्ठि च इध अकिरियदिट्ठिग्गहणेन गहिताति दट्ठब्बा. सापि हि विसुद्धिमग्गदस्सनेन पहीयतीति.

दुक्खञाणं समुदयफलस्स दुक्खस्स अधुवादिभावं पस्सतीति फले विप्पटिपत्तिं निवत्तेति. ‘‘इस्सरो लोकं पवत्तेति निवत्तेति चा’’ति इस्सरकारणिनो वदन्ति, पधानतो आवि भवति, तत्थेव च पतिलीयतीति पधानकारणिनो. ‘‘कालवसेनेव पवत्तति निवत्तति चा’’ति कालवादिनो. ‘‘सभावेनेव सम्भोति विभोति चा’’ति सभाववादिनो. आदि-सद्देन अणूहि लोको पवत्तति, सब्बं पुब्बेकतहेतूति एवमादि अकारणपरिग्गहो दट्ठब्बो. रामुदकाळारादीनं विय अरूपलोके, निगण्ठादीनं विय लोकथुपिकाय अपवग्गो मोक्खोति गहणं . आदि-सद्देन पधानस्स अप्पवत्ति, गुणवियुत्तस्स अत्तनो सकत्तनि अवट्ठानं, ब्रह्मुना सलोकता, दिट्ठधम्मनिब्बानवादाति एवमादिग्गहणञ्च दट्ठब्बं. एत्थ गुणवियुत्तस्साति बुद्धिसुखदुक्खइच्छादोसपयत्तधम्माधम्मसङ्खारेहि नवहि अत्तगुणेहि विप्पयुत्तस्साति कणादभक्खवादो. इन्द्रियतप्पनपुत्तमुखदस्सनादीहि विना अपवग्गो नत्थीति गहेत्वा तथापवत्तनं कामसुखल्लिकानुयोगो.

अज्झत्तिकबाहिरेसु द्वादससु आयतनेसु कामभवविभवतण्हावसेन द्वादस तिका छत्तिंस तण्हाविचरितानि. खुद्दकवत्थुविभङ्गे वा आगतनयेन कालविभागं अनामसित्वा वुत्तानि. वीमंसिद्धिपादादयो बोधिपक्खिया किच्चनानत्तेन वुत्ता, अत्थतो एकत्ता सम्मादिट्ठिमुखेन तत्थ अन्तोगधा. तयो नेक्खम्मवितक्कादयोति लोकियक्खणे अलोभमेत्ताकरुणासम्पयोगवसेन भिन्ना मग्गक्खणे लोभब्यापादविहिंसासमुच्छेदवसेन तयोति एकोपि वुत्तो. एस नयो सम्मावाचादीसु. अप्पिच्छतासन्तुट्ठितानं पन भावे सम्माआजीवसम्भवतो तेन तेसं सङ्गहो दट्ठब्बो. भवन्तरेपि जीवितहेतुपि अरियेहि अवीतिक्कमनीयत्ता अरियकन्तानं सम्मावाचादिसीलानं गहणेन येन सद्धाहत्थेन तानि परिग्गहेतब्बानि, सो सद्धाहत्थो गहितोयेव होतीति ततो अनञ्ञानि सद्धिन्द्रियसद्धाबलानि तत्थ अन्तोगधानि होन्ति. तेसं अत्थितायाति सद्धिन्द्रियसद्धाबलछन्दिद्धिपादानं अत्थिताय सीलस्स अत्थिभावतो तिविधेनपि सीलेन ते तयोपि गहिताति तत्थ अन्तोगधा. चित्तसमाधीति चित्तिद्धिपादं वदति. ‘‘चित्तं पञ्ञञ्च भावय’’न्ति (सं. नि. १.२३, १९२) हि चित्तमुखेन समाधि वुत्तोति समाधिमुखेन चित्तम्पि वत्तब्बतं अरहति. चित्तिद्धिपादभावनाय पन समाधिपि अधिमत्तो होतीति वीमंसिद्धिपादादिवचनं विय चित्तिद्धिपादवचनं अवत्वा इध ‘‘चित्तसमाधी’’ति वुत्तं. ‘‘पीतिमनस्स कायो पस्सम्भति, पस्सद्धकायो सुखं वेदेति, सुखिनो चित्तं समाधियती’’ति (दी. नि. ३.३५९; सं. नि. ५.३७६; अ. नि. ३.९६; ११.१२) वचनतो समाधिउपकारा पीतिपस्सद्धियो, तस्मा समाधिग्गहणेन गहिता, उपेक्खा पन समाधिउपकारकतो तंसदिसकिच्चतो च, तस्मा सम्मासमाधिवसेन एतेसं अन्तोगधता दट्ठब्बा.

भारो विय विघातकत्ता. दुब्भिक्खमिव बाधकत्ता. ‘‘निब्बानपरमं सुख’’न्ति (म. नि. २.२१५, २१७; ध. प. २०३, २०४) सुखभावतो सुभिक्खमिव. अनिट्ठभावतो सासङ्कसप्पटिभयतो च दुक्खं वेरीविसरुक्खभयओरिमतीरूपमं.

तथत्थेनाति तथसभावेन, परिञ्ञेय्यभावेनाति अत्थो. एतेन अरियसच्चद्वयं सिया दुक्खं, न अरियसच्चं, सिया अरियसच्चं, न दुक्खन्ति इममत्थं दस्सेति. अरियसच्च-सद्दपरा हि दुक्खादिसद्दा परिञ्ञेय्यादिभावं वदन्ति. तेनेव अरियसच्च-सद्दानपेक्खं दुक्ख-सद्दं सन्धाय मग्गसम्पयुत्तसामञ्ञफलधम्मानं आदिपदसङ्गहो वुत्तो, तदपेक्खं सन्धाय चतुत्थपदसङ्गहो. समुदयादीसु अवसेसकिलेसादयो समुदयो, न अरियसच्चं, सङ्खारनिरोधो निरोधसमापत्ति च निरोधो, न अरियसच्चं, अरियमग्गतो अञ्ञानि मग्गङ्गानि मग्गो, न अरियसच्चन्ति इमिना नयेन योजना कातब्बा. दुक्खं वेदनीयम्पि सन्तं वेदकरहितं, केवलं पन तस्मिं अत्तनो पच्चयेहि पवत्तमाने दुक्खं वेदेतीति वोहारमत्तं होति. एवं इतरेसुपि.

किरियाव विज्जतीति समुदयमेव वदति, तस्स वा दुक्खपच्चयभावं. मग्गो अत्थीति वत्तब्बे ‘‘मग्गमत्थी’’ति ओकारस्स अभावो कतोति दट्ठब्बो. गमकोति गन्ता. सासवता असुभताति कत्वा निरोधमग्गा सुभा एव. दुक्खादीनं परियायेन समुदयादिभावो च अत्थि, न पन निरोधभावो, निरोधस्स वा दुक्खादिभावोति न अञ्ञमञ्ञसमङ्गिताति आह ‘‘निरोधसुञ्ञानि वा’’तिआदि. समुदये दुक्खस्साभावतोति पोनोब्भविकाय तण्हाय पुनब्भवस्स अभावतो. यथा वा पकतिवादीनं विकाराविभावतो पुब्बे पटिप्पलीना च पकतिभावेनेव तिट्ठन्ति, न एवं समुदयसम्पयुत्तम्पि दुक्खं समुदयभावेन तिट्ठतीति आह ‘‘समुदये दुक्खस्साभावतो’’ति. यथा अविभत्तेहि विकारेहि महन्ता विसेसिन्द्रियभूतविसेसेहि पकतिभावेनेव ठितेहि पकति सगब्भा पकतिवादीनं, एवं न फलेन सगब्भो हेतूति अत्थो. दुक्खसमुदयानं निरोधमग्गानञ्च असमवायाति एतं विवरन्तो आह ‘‘न हेतुसमवेतं हेतुफल’’न्तिआदि. तत्थ इध तन्तूसु पटो, कपालेसु घटो, बिरणेसु कटो, द्वीसु अणूसु द्विअणुकन्तिआदिना इध बुद्धिवोहारजनको अविसुं सिद्धानं सम्बन्धो समवायो, तेन समवायेन कारणेसु द्वीसु अणूसु द्विअणुकं फलं समवेतं एकीभूतमिव सम्बन्धं, तीसु अणूसु तिअणुकन्ति एवं महापथविमहाउदकमहाअग्गिमहावातक्खन्धपरियन्तं फलं अत्तनो कारणेसु समवेतन्ति समवायवादिनो वदन्ति. एवं पन वदन्तेहि अपरिमाणेसु कारणेसु महापरिमाणं एकं फलं समवेतं अत्तनो अन्तोगधेहि कारणेहि सगब्भं असुञ्ञन्ति वुत्तं होति, एवमिध समवायाभावा फले हेतु नत्थीति हेतुसुञ्ञं फलन्ति अत्थो.

पवत्तिभावतोति संसारस्स पवत्तिभावतो. चतुआहारभेदतोति इमिना चत्तारो आहारभेदे तेहि भिन्ने तप्पच्चयधम्मभेदे च सङ्गण्हाति. रूपाभिनन्दनादिभेदो रूपादिखन्धवसेन, आरम्मणवसेन वा. उपादानेहि उपादीयतीति उपादि, उपादानक्खन्धपञ्चकं. निब्बानञ्च तंनिस्सरणभूतं तस्स वूपसमो तंसन्तीति कत्वा तस्स याव पच्छिमं चित्तं, ताव सेसतं, ततो परञ्च अनवसेसतं उपादाय ‘‘सउपादिसेसनिब्बानधातु अनुपादिसेसनिब्बानधातू’’ति द्विधा वोहरीयतीति. ‘‘सम्मादिट्ठि सम्मासङ्कप्पो विपस्सना, इतरे समथो’’ति वदन्ति. सीलम्पि हि समथस्स उपकारकत्ता समथग्गहणेन गय्हतीति तेसं अधिप्पायो. अथ वा यानद्वयवसेन लद्धो मग्गो समथो विपस्सनाति आगमनवसेन वुत्तोति दट्ठब्बो. सप्पदेसत्ताति सीलक्खन्धादीनं एकदेसत्ताति अत्थो. सीलक्खन्धादयो हि सब्बलोकियलोकुत्तरसीलादिसङ्गाहका, अरियमग्गो लोकुत्तरोयेवाति तदेकदेसो होति.

ओनतसहायो विय वायामो पग्गहकिच्चसामञ्ञतो. अंसकूटं दत्वा ठितसहायो विय सति अपिलापनवसेन निच्चलभावकरणसामञ्ञतो. सजातितोति सवितक्कसविचारादिभेदेसु समानाय समाधिजातियाति अत्थो. किरियतोति समाधिअनुरूपकिरियतो. ततो एव हि ‘‘चत्तारो सतिपट्ठाना समाधिनिमित्ता, चत्तारो सम्मप्पधाना समाधिपरिक्खारा’’ति (म. नि. १.४६२) सतिवायामानं समाधिस्स निमित्तपरिक्खारभावो वुत्तोति.

आकोटेन्तेन वियाति ‘‘अनिच्चं अनिच्च’’न्तिआदिना पञ्ञासदिसेन किच्चेन समन्ततो आकोटेन्तेन विय ‘‘अनिच्चं खयट्ठेन, दुक्खं भयट्ठेना’’तिआदिना परिवत्तन्तेन विय च आदाय ऊहित्वा दिन्नमेव पञ्ञा पटिविज्झति. द्विन्नं समानकालत्तेपि पच्चयभावेन सङ्कप्पस्स पुरिमकालस्स विय निद्देसो कतो. सजातितोति ‘‘दुक्खे ञाण’’न्तिआदीसु समानाय पञ्ञाजातिया. किरियतोति एत्थ पञ्ञासदिसकिच्चं किरियाति वुत्तं, पुब्बे पन समाधिउपकारकं तदनुरूपं किच्चन्ति अयमेत्थ विसेसो. ‘‘सब्बं, भिक्खवे, अभिञ्ञेय्य’’न्ति (सं. नि. ४.४६) वचनतो चत्तारिपि अभिमुखं पच्चक्खतो ञातब्बानि, अभिविसिट्ठेन वा ञाणेन ञातब्बानीति अभिञ्ञेय्यानि.

दुरभिसम्भवतरन्ति अभिसम्भवितुं साधेतुं असक्कुणेय्यतरं, सत्तिविघातेन दुरधिगमन्ति अत्थो. बाधकपभवसन्तिनिय्यानलक्खणेहि ववत्थानं सलक्खणववत्थानं. दुरवगाहत्थेन गम्भीरत्ताति ओळारिका दुक्खसमुदया. तिरच्छानगतानम्पि हि दुक्खं आहारादीसु च अभिलासो पाकटो, पीळनादिआयूहनादिवसेन पन ‘‘इदं दुक्खं, इदमस्स कारण’’न्ति याथावतो ओगाहितुं असक्कुणेय्यत्ता गम्भीरा, सण्हसुखुमधम्मत्ता निरोधमग्गा सभावतो एव गम्भीरत्ता दुरवगाहा, तेनेव उप्पन्ने मग्गे नत्थि निरोधमग्गानं याथावतो अनवगाहोति. निब्बानम्पि मग्गेन अधिगन्तब्बत्ता तस्स फलन्ति अपदिस्सतीति आह ‘‘फलापदेसतो’’ति. वुत्तञ्हि ‘‘दुक्खनिरोधे ञाणं अत्थपटिसम्भिदा’’ति (विभ. ७१९). मग्गोपि निरोधस्स सम्पापकभावतो हेतूति अपदिस्सतीति आह ‘‘हेतुअपदेसतो’’ति. वुत्तम्पि चेतं ‘‘दुक्खनिरोधगामिनिया पटिपदाय ञाणं धम्मपटिसम्भिदा’’ति (विभ. ७१९). इति विजञ्ञाति इति-सद्देन विजाननक्कमं दस्सेति. एवं पकारेहीति एवं-सद्देन विजाननकारणभूते नये.

उद्देसवण्णना निट्ठिता.

१. दुक्खसच्चनिद्देसो

जातिनिद्देसवण्णना

१९०. तत्थ…पे… अयं मातिकाति निद्देसवारआदिम्हि वुत्ते जातिआदिनिद्देसे तेसं जातिआदीनं निद्देसवसेन दुक्खस्स अरियसच्चस्स कथनत्थाय, तेसु वा जातिआदीसु तेसञ्च दुक्खट्ठे वेदितब्बे जातिआदीनं निद्देसवसेन दुक्खस्स अरियसच्चस्स कथनत्थाय दुक्खदुक्खन्तिआदिका दुक्खमातिका वेदितब्बाति अत्थो. अथ वा तत्थाति तस्मिं निद्देसवारे. ‘‘जातिपि दुक्खा…पे… संखित्तेन पञ्चुपादानक्खन्धा दुक्खा’’ति अयं दुक्खस्स अरियसच्चस्स कथनत्थाय मातिकाति यथादस्सितस्स जातिआदिनिद्देसस्स मातिकाभावं दीपेति. तं दीपेत्वा पुन यस्मिं पदद्वये ठत्वा दुक्खं अरियसच्चं कथेतब्बं, तस्स निद्धारणत्थं सब्बं दुक्खं सङ्कड्ढेन्तो आह ‘‘इदञ्हि दुक्खं नामा’’तिआदि.

सभावतोति दुक्खवेदयितसभावतो. नामतोति तेनेव सभावेन लद्धनामतो. तेन न अञ्ञेन परियायेन इदं दुक्खं नाम, अथ खो दुक्खत्तायेवाति सभावेन नामं विसेसेति. अथ वा नामतोति उदयब्बयवन्तताय लद्धनामतो. यथा अञ्ञे उदयब्बयवन्तो धम्मा न सभावतो दुक्खा, न एवं इदं, अथ खो सभावतो दुक्खा, भूतमेवेदं दुक्खन्ति पुरिमेन दुक्ख-सद्देन पच्छिमं विसेसेति. विपरिणामवन्तताय सुखं अनिट्ठमेव होतीति दुक्खं नाम जातं. तेनेवाह ‘‘दुक्खुप्पत्तिहेतुतो’’ति. कण्णसूलादीहि अभिभूतस्स नित्थुननादीहि दुक्खाभिभूतताय विञ्ञायमानायपि किं तव रुज्जतीति पुच्छित्वाव कण्णसूलादिदुक्खं जानितब्बं होतीति पटिच्छन्नदुक्खता तस्स वुत्ता. उपक्कमस्स च पाकटभावतोति कारणावसेन दुक्खविसेसस्स पाकटभावं दस्सेति.

सभावं मुञ्चित्वा पकारन्तरेन दुक्खन्ति वुच्चमानं परियायदुक्खं. कथेतब्बत्ता पटिञ्ञातं यथा कथेतब्बं, तंपकारदस्सनत्थं ‘‘अरियसच्चञ्च नामेत’’न्तिआदिमाह. सङ्खेपो सामञ्ञं, सामञ्ञञ्च विसेसे अन्तोकरित्वा पवत्ततीति तत्थ उभयथापि कथेतुं वट्टति. वित्थारो पन विसेसो जातिआदिको, विसेसो च विसेसन्तरनिवत्तकोति जातिआदीसु जरादीनं सङ्खिपनं न सक्का कातुन्ति तत्थ वित्थारेनेव कथेतब्बं.

१९१. ‘‘अपरस्स अपरस्सा’’ति दीपनं अपरत्थदीपनं. सामिअत्थेपि हि अपरत्थ-सद्दो सिज्झतीति. तेसं तेसन्ति वा सामिवसेन वुत्तं अत्थं भुम्मवसेन वत्तुकामताय आह ‘‘अपरत्थदीपन’’न्ति, अपरस्मिं अपरस्मिं दीपनन्ति अत्थो. अपरस्स अपरस्स वा जातिसङ्खातस्स अत्थस्स दीपनं अपरत्थदीपनं. पञ्चगतिवसेन एकेकायपि गतिया खत्तियादिभुम्मदेवादिहत्थिआदिजातिवसेन चाति गतिजातिवसेन.

तिणाकारो तिणजाति, सो च उपादापञ्ञत्तीति ‘‘पञ्ञत्तिय’’न्ति आह. तदुपादायाति तं पठमं विञ्ञाणं उपादाय अयं जाति, नास्स कुतोचि निग्गमनं उपादाय. यस्मा च एवं, तस्मा सावस्स जाति पठमविञ्ञाणसङ्खाताति अत्थो. अथ वा तदुपादाय सजातोति वुच्चतीति सावस्स जाति पठमविञ्ञाणसङ्खाताति अत्थो. विञ्ञाणमुखेन च पञ्चपि खन्धा वुत्ता होन्तीति ‘‘पटिसन्धिय’’न्ति आह. अरियभावकरणत्ता अरियसीलन्ति पातिमोक्खसंवरो वुच्चति. जातिआदीनिपि लक्खणानि धम्मानं आकारविकाराति कत्वा सहुप्पादका सहविकारकाति वुत्ता. जायनट्ठेनातिआदि आयतनवसेन योनिवसेन च द्वीहि द्वीहि पदेहि सब्बसत्ते परियादियित्वा जातिं दस्सेतुं वुत्तं. पुरिमनये पन एकेकेनेव पदेन सब्बसत्ते परियादियित्वा जाति दस्सिताति अयं विसेसो. केचि पन ‘‘पुरिमनये कत्तुनिद्देसो, पच्छिमनये भावनिद्देसो कतो’’ति वदन्ति, ‘‘तेसं तेसं सत्तानं जाती’’ति पन कत्तरि सामिनिद्देसस्स कतत्ता उभयत्थापि भावनिद्देसोव युत्तो. सम्पुण्णा जाति सञ्जाति. पाकटा निब्बत्ति अभिनिब्बत्ति. ‘‘तेसं तेसं सत्तानं…पे… अभिनिब्बत्ती’’ति सत्तवसेन पवत्तत्ता सम्मुतिकथा.

तत्र तत्राति एकचतुवोकारभवेसु द्विन्नं द्विन्नं, सेसे रूपधातुयं पटिसन्धिक्खणे उप्पज्जमानानं पञ्चन्नं, कामधातुयं विकलाविकलिन्द्रियानं वसेन सत्तन्नं नवन्नं दसन्नं पुन दसन्नं एकादसन्नञ्च आयतनानं वसेन सङ्गहो वेदितब्बो. एकभवपरियापन्नस्स खन्धसन्तानस्स पठमाभिनिब्बत्तिभूता पटिसन्धिक्खन्धाति आह ‘‘पठमाभिनिब्बत्तिलक्खणा’’ति. तमेव सन्तानं निय्यातेन्तं विय ‘‘हन्द गण्हथा’’ति पटिच्छापेन्तं विय पवत्ततीति निय्यातनरसा. सन्ततिया एव उम्मुज्जनं हुत्वा गय्हतीति उम्मुज्जनपच्चुपट्ठाना. दुक्खरासिस्स विचित्तता दुक्खविचित्तता, दुक्खविसेसा वा तदवयवा, तं पच्चुपट्ठापेति फलतीति दुक्खविचित्ततापच्चुपट्ठाना.

परियायनिप्परियायदुक्खेसु यं दुक्खं जाति होति, तं दुक्खभावोयेव तस्सा दुक्खट्ठो. यदि अक्खानेन पापुणितब्बं सिया, भगवा आचिक्खेय्य. भगवतापि –

‘‘तं किं मञ्ञथ, भिक्खवे, कतमो नु खो महन्ततरो? यो चायं मया परित्तो पाणिमत्तो पासाणो गहितो, यो च हिमवा पब्बतराजाति. अप्पम…पे… गहितो, हिमवन्तं पब्बतराजानं उपनिधाय सङ्खम्पि न उपेति, कलभागम्पि न उपेति, उपनिधम्पि न उपेति. एवमेव खो, भिक्खवे, यं सो पुरिसो तीहि सत्तिसतेहि हञ्ञमानो ततोनिदानं दुक्खं दोमनस्सं पटिसंवेदेति, तं नेरयिकस्स दुक्खस्स उपनिधाय सङ्खम्पि…पे… उपनिधम्पि न उपेती’’ति (म. नि. ३.२५०) –

उपमावसेन पकासितं आपायिकदुक्खं. सुखुप्पत्तिकारणानि सुचीनि उप्पलादीनीति कत्वा तत्थ निब्बत्तिनिवारणेन जातिया दुक्खवत्थुभावं दस्सेति ‘‘अथ खो’’तिआदिना. दुक्खुप्पत्तिकारणे निब्बत्तनेन गब्भपरिहरणूपक्कमेन विना मातुकुच्छिसम्भवमेव दुक्खं गब्भोक्कन्तिमूलकं अञ्ञानपेक्खत्ता, उपक्कमनिब्बत्तं पन परिहरणमूलकं ओक्कन्तिमत्तानपेक्खत्ता. अयमेतेसं विसेसो.

अत्तनो अभिमुखं कड्ढनं आकड्ढनं, परितो सब्बतोभागेन कड्ढनं परिकड्ढनं. अधो धुननं ओधुननं, तिरियं, सब्बतो वा धुननं निधुननं. तच्छेत्वा खारपक्खिपनं खारापटिच्छकं.

सकलसरीरन्हापनं न्हापनं, एकदेसधोवनं धोवनं, सूरियाभिमुखपवत्तनेन आतापनं, पञ्चग्गितापेन परितापनं दट्ठब्बं. सब्बोयेव वा तापो द्विधापि वुत्तो.

कुहिं नु पतिट्ठं लभेथ, जातिया विना न तस्स दुक्खस्स पतिट्ठानं अत्थीति अत्थो, जातिया वा विना सो सत्तो कुहिं नु पतिट्ठं, कत्थ नु पतिट्ठन्तो तं दुक्खं लभेथाति अत्थो. तत्थ तिरच्छानेसु कथं दुक्खं भवेय्य तहिं तिरच्छानेसु जातिं विना. न चस्साति न चे अस्स. ननु नेवत्थीति सम्बन्धो कातब्बो, ननु आहाति वा. यदतोति यस्मा नेवत्थि, तस्मा आहाति अत्थो.

जरानिद्देसवण्णना

१९२. जीरणमेव जीरणता, जीरणस्स वा आकारो ता-सद्देन वुत्तो.

यथापुरे असल्लक्खेन्तेति गारवकरणउपट्ठानादीनि असल्लक्खेन्ते तंनिमित्तं दोमनस्सं उप्पज्जतीति अत्थो.

सतादीनन्ति सतिसुतवीरियपञ्ञादीनं विप्पवासनिमित्तं अत्तना अपसादेतब्बेहिपि अत्तनो पुत्तदारेहि अपसादनीयतो. अवसवत्तङ्गपच्चङ्गताय सुचिअसुचिआदिविचारणविरहेन च बालकुमारककालो विय जिण्णकालो होतीति आह ‘‘भिय्यो बालत्तप्पत्तिया’’ति.

मरणनिद्देसवण्णना

१९३. ‘‘कालस्स अन्तकस्स किरिया’’ति या लोके वुच्चति, सा चुति, मरणन्ति अत्थो. चवनकालोयेव वा अनतिक्कमनीयत्ता विसेसेन कालोति वुत्तो, तस्स किरिया चुतिक्खन्धानं भेदप्पत्तियेव. मच्चु मरणन्ति एत्थापि समासं अकत्वा यो मच्चु वुच्चति भेदो, यञ्च मरणं पाणचागो, इदं वुच्चति मरणन्ति विसुं सम्बन्धो न न युज्जति.

यस्स खन्धभेदस्स पवत्तत्ता ‘‘तिस्सो मतो, फुस्सो मतो’’ति वोहारो होति, सो खन्धप्पबन्धस्स अनुपच्छिन्नताय ‘‘सम्मुतिमरण’’न्ति वुत्तो, पबन्धसमुच्छेदो च ‘‘समुच्छेदमरण’’न्ति. मरणम्पि दुक्खन्ति इमस्मिं पनत्थे दुक्खसच्चकथा वट्टकथाति कत्वा ‘‘सम्मुतिमरणं अधिप्पेत’’न्ति आह. तस्सेव नामन्ति तब्भावतो तदेकदेसभावतो च मरण-सद्दबहुत्ते असम्मोहत्थं वुत्तं. चुतिलक्खणन्ति ‘‘चवनता’’ति निदस्सितचवनलक्खणमेव वदति. सम्पत्तिभवखन्धेहि वियोजेतीति वियोगरसं, वियोगकिरियाभूतताय वा ‘‘वियोगरस’’न्ति वुत्तं. सत्तस्स पुरिमभवतो विप्पवासो हुत्वा उपट्ठातीति विप्पवासपच्चुपट्ठानं.

मरणन्तिकाति मरणस्स आसन्ना. यदि मरणं न भविस्सति, यथावुत्तं कायिकं चेतसिकञ्च दुक्खं न भविस्सतीति आह ‘‘द्विन्नम्पि दुक्खानं वत्थुभावेना’’ति.

पापकम्मादिनिमित्तन्ति पापकम्मनिमित्तं पापगतिनिमित्तञ्चाति अत्थो, कम्मम्पि वा एत्थ ‘‘निमित्त’’न्ति वुत्तं उपपत्तिनिमित्तभावेन उपट्ठानतो. तदुपट्ठानेपि हि ‘‘अकतं वत मे कल्याण’’न्तिआदिना अनप्पकं दोमनस्सं उप्पज्जतीति. भद्दस्साति कल्याणकम्मस्साति अत्थो. अविसेसतोति ‘‘सब्बेस’’न्ति एतेन योजेतब्बं. सब्बेसन्ति च येसं कायिकं दुक्खं उप्पज्जति, तेयेव सब्बे गहिता ‘‘वितुज्जमानमम्मान’’न्ति विसेसितत्ता. सन्धीनं बन्धनानि सन्धिबन्धनानि , तेसं छेदनेन निब्बत्तं दुक्खं ‘‘सन्धिबन्धनच्छेदन’’न्ति वुत्तं. आदि-सद्दो वा कारणत्थो, सन्धिबन्धनच्छेदनमूलकन्ति अत्थो.

अनयब्यसनापादनं वियाति अनयब्यसनापत्ति वियाति अत्थो. वाळादीहि कते हि अनयब्यसनापादने अन्तोगधा अनयब्यसनापत्ति एत्थ निदस्सनन्ति.

सोकनिद्देसवण्णना

१९४. सुखकारणं हितं, तस्स फलं सुखं. ञातिक्खयोति भोगादीहि ञातीनं परिहानि मरणञ्च. अयं पन विसेसोति भोगब्यसनादिपदत्थविसेसं रोगब्यसनादीसु समासविसेसञ्च सन्धायाह. ञातिभोगा पञ्ञत्तिमत्ता तब्बिनासावाति इमिना अधिप्पायेन अपरिनिप्फन्नतं सन्धाय ‘‘अनिप्फन्नानी’’ति आह. अपरिनिप्फन्नतंयेव हि सन्धाय विसुद्धिमग्गे (विसुद्धि. २.४४७ आदयो) च ‘‘दस रूपानि अनिप्फन्नानी’’ति वुत्तं. रूपकण्डवण्णनायञ्हि (ध. स. अट्ठ. ९७५ पकिण्णककथा) नि ‘‘अपरिनिप्फन्नानी’’ति वुत्तानि. खन्धविभङ्गे च निप्फादेतब्बस्स निरोधसमापत्तिआदिकस्स निप्फन्नता वुत्ताति असभावधम्मस्स च निप्फन्नता, निब्बानस्सेव अनिप्फन्नताति.

धम्म-सद्दो हेतुअत्थोति आह ‘‘दुक्खस्स उप्पत्तिहेतुना’’ति. झामन्ति दड्ढं. पुब्बे वुत्तलक्खणादिका दोमनस्सवेदना सोकोति तस्स पुन लक्खणादयो न वत्तब्बा सियुं, तथापि दोमनस्सविसेसत्ता सोकस्स च विसिट्ठा लक्खणादयो वत्तब्बाति ‘‘किञ्चापी’’तिआदिमाह. विसाररहितं अन्तो एव सङ्कुचितं चिन्तनं, सुक्खनं वा अन्तोनिज्झानं. परिनिज्झायनं दहनं. ञातिब्यसनादिअनुरूपं सोचनं अनुसोचनं, तं तं वा गुणं दोसञ्च अनुगन्त्वा सोचनं तप्पनं अनुसोचनं.

जवनक्खणेति मनोद्वारजवनक्खणे. तथा हि तं दस्सेन्तो ‘‘एत्तका मे’’तिआदिमाह. कायविञ्ञाणादिवीथियम्पि पन जवनक्खणे दोमनस्सस्स पच्चयो होति एव. तेनेव ‘‘जवनक्खणे चा’’ति आह. अञ्ञथा कायिकचेतसिकदुक्खानं कायवत्थुकमनोद्वारप्पवत्तानमेव पच्चयोति गण्हेय्य तत्थ विसेसेन कायिकचेतसिकसद्दप्पवत्तितो.

तुज्जतीति ‘‘तुदती’’ति वत्तब्बे ब्यत्तयवसेन वुत्तन्ति वेदितब्बं.

परिदेवनिद्देसवण्णना

१९५. आदेवन्ति एतेनाति आदेवोति आदेवन-सद्दं कत्वा अस्सुविमोचनादिविकारं आपज्जन्तानं तब्बिकारापत्तिया सो सद्दो करणभावेन वुत्तोति. वीहिपलापादयो विय तुच्छं वचनं पलापो. गुणदोसे कित्तेति बोधेतीति गुणदोसकित्तनरसो लालप्प-सद्दो. अत्थानत्थे हिरियितब्बजने च अविचारेत्वा पुग्गलस्स सम्भमभावो हुत्वा परिदेवन-सद्दो उपट्ठातीति ‘‘सम्भमपच्चुपट्ठानो’’ति वुत्तो, सोकवत्थुअविघातेन वा सम्भमो, न उत्ताससम्भमो, सो च परिदेवन-सद्देन पाकटो होतीति परिदेवो ‘‘सम्भमपच्चुपट्ठानो’’ति वुत्तो.

सोकाभिभूतो परिदेवननिमित्तं मुट्ठिपोथनादीनि करोति, परिदेवननिमित्तमेव च ञातिअब्भत्थङ्गमनादीनि चिन्तेतीति परिदेवस्स दुक्खदोमनस्सानं वत्थुभावो वुत्तो.

भिय्योति येन विना न होति, ततो परिदेवसमुट्ठापकदोमनस्सतो, पुब्बे वुत्तदुक्खतो वा भिय्यो, कण्ठोट्ठतालुआदिसोसजतोपि वा भिय्योति अञ्ञञ्च कायिकं चेतसिकं तंनिदानदुक्खं सङ्गण्हाति.

दुक्खदोमनस्सनिद्देसवण्णना

१९६-७. कायिकं दुक्खं कायिकस्स दुक्खस्स उपनिस्सयपच्चयोति ‘‘दुक्खितस्स दुक्खं उप्पज्जती’’ति वुत्तं. एतेन दुक्खेन अभिभूतत्ता नक्खत्तं कीळितुं न लभामीति बलवदोमनस्सं उप्पज्जतीति दुक्खस्स दोमनस्सवत्थुता होति.

अत्तनो पवत्तिक्खणं सन्धाय ‘‘पीळेती’’ति वुत्तं कायिकदुक्खं, तदुपनिस्सयतो वा.

आवट्टन्तीति परिवट्टन्ति. विवट्टन्तीति पब्भारे खित्तत्थम्भो विय लुधन्ति. मूलच्छिन्नरुक्खो विय छिन्नपपातं पपतन्ति, परिदय्हमानचित्ता पुरिमदोमनस्सुपनिस्सयवसेन चिन्तेन्ति, विगते दोमनस्से तथाचिन्तनं नत्थीति.

उपायासनिद्देसवण्णना

१९८. सब्बविसयप्पटिपत्तिनिवारणवसेन समन्ततो सीदनं संसीदनं, उट्ठेतुम्पि असक्कुणेय्यताकरणवसेन अतिबलवं, विरूपं वा सीदनं विसीदनं. अञ्ञं विसयं अगन्त्वा ञातिब्यसनादीसु विरूपो आसङ्गो तत्थेव अवबन्धता ब्यासत्ति. नित्थुननकरणतो नित्थुननरसो. विसीदनं विसादो.

सयं न दुक्खो दोसत्ता सङ्खारक्खन्धपरियापन्नधम्मन्तरत्ता वा. ये पन दोमनस्समेव उपायासोति वदेय्युं, ते ‘‘उपायासो तीहि खन्धेहि एकेनायतनेन एकाय धातुया सम्पयुत्तो, एकेन खन्धेन एकेनायतनेन एकाय धातुया केहिचि सम्पयुत्तो’’ति (धातु. २४९) इमाय पाळिया पटिक्खिपितब्बा. विसादप्पत्तिया सुखदुक्खकारणं अगणयित्वा दुक्खट्ठानादीनि करोन्तानं उपायासो कायिकदुक्खस्स वत्थु होति, विसादनवसेनेव ञातिविनासादीनि चिन्तेन्तानं दोमनस्सस्स. अत्तनो पवत्तिक्खणेयेव उपायासो दोमनस्ससम्पयोगतो चित्तं परिदहति, अविप्फारिकताकरणवसेन कायं विसादेति, तदुभयकरणेनेव ततो परं तंनिमित्तं कायिकं चेतसिकञ्च अधिमत्तं दुक्खं जनयतीति दुक्खो वुत्तो.

अप्पियसम्पयोगनिद्देसवण्णना

१९९. न अप्पियन्तीति न गमियन्ति, न पवेसीयन्तीति अत्थो. अनत्थन्ति ब्यसनं, दुक्खं वा. अहितन्ति तस्स हेतुं. दुतिये अत्थविकप्पे अत्थं न कामेन्तीति अनत्थकामातिआदि असमत्थसमासोपि योजितो. ‘‘असूरियपस्सानि मुखानी’’तिआदीसु विय हि येन समासो, न तस्सायं पटिसेधको -कारोति. यस्मिं किस्मिञ्चि निब्भये योगक्खेम-सद्दो निरुळ्हो दुक्खयोगतो खेमत्ता.

सङ्गतिआदीसु सङ्खारवसेन यं लब्भति, तं गहेतब्बं. न हि सङ्खारानं ठाननिसज्जादयो भोजनादिकिच्चेसु वा सहकरणं विज्जतीति पच्छिमद्वयं तदत्थवसेन लब्भतीति न सक्का वत्तुन्ति. यं लब्भतीति वा यं अत्थजातं लब्भतीति अत्थो. तेन यथा लब्भति सङ्गतिआदीसु अत्थो, तथा योजेतब्बो. पुग्गलस्स हि सङ्गति गन्त्वा सङ्खारेहि संयोगो होति, आगतेहि च तेहि, पुग्गलस्स च अत्तनो ठानादीसु सङ्खारेहि सहभावो होति, सब्बकिरियासु च मिस्सीभावोति. अनत्थभावो उपद्दवभावो.

अनिट्ठानं आपाथगमनमत्तं तंगहणमत्तञ्च अप्पियसम्पयोगो, न पन पथविफस्सादयो विय अप्पियसम्पयोगो नाम एको धम्मो अत्थीति आह ‘‘सो अत्थतो एको धम्मो नाम नत्थी’’ति. अनिट्ठानि कण्टकादीनि अमित्ता च उसुआदीहि विज्झनादिदुक्खं उप्पादेन्ति.

इधाति इमस्मिं लोके दुक्खं होतीति वा इध इमस्मिं दुक्खसच्चनिद्देसे दुक्खो वुत्तोति वा योजेतब्बं.

पियविप्पयोगनिद्देसवण्णना

२००. मिनन्तीति नाळियादीसु धञ्ञं विय अन्तो पक्खिपन्ति, न बहि करोन्तीति अत्थो. अमा-सद्दो सहभावदीपको. ञायन्ति वा अज्झत्तिकाइच्चेव. ञातिब्यसनादिको हुत्वा उपट्ठातीति ब्यसनपच्चुपट्ठानो. सोकुप्पादनेनेव सरीरं सोसेन्ति, किसं करोन्ति, अकिसम्पि निरोजताकरणेन मिलापेन्ति, ततो च कायिकं दुक्खं उप्पज्जतीति तदुप्पादकता वुत्ता.

सोकसरसमप्पिताति एतेन चेतसिकदुक्खं दस्सेति, वितुज्जन्तीति एतेन कायिकं दुक्खं.

इच्छानिद्देसवण्णना

२०१. यस्मिं काले जातिया न आगन्तब्बं, तं कालं गहेत्वा आह ‘‘परिनिब्बुतेसु च विज्जमानं जातिया अनागमन’’न्ति. यम्पीति येनपीति अत्थो वुत्तो. यदापि पन यं-सद्दो ‘‘इच्छ’’न्ति एतं अपेक्खति, तदापि अलाभविसिट्ठा इच्छा वुत्ता होति. यदा ‘‘न लभती’’ति एतं अपेक्खति, तदा इच्छाविसिट्ठो अलाभो वुत्तो होति. सो पनत्थतो अञ्ञो धम्मो नत्थि, तथापि अलब्भनेय्यइच्छाव वुत्ता होति. अपापुणितब्बेसु पवत्तत्ता एव ‘‘अप्पत्तिपच्चुपट्ठाना’’ति वुत्ता. यत्थ हि सा इच्छा पवत्ता, तं वत्थुं अपापुणन्ती हुत्वा गय्हतीति.

छिन्नभिन्नगणेनाति निल्लज्जेन धुत्तगणेन, कप्पटिकगणेन वा.

विघातमयन्ति चित्तविघातमयं दोमनस्सं चित्तविघाततो एव उप्पन्नं उब्बन्धनजरातिसारादिकायिकं दुक्खञ्च. इच्छितालाभन्ति अलब्भनेय्यइच्छमेव वदति.

उपादानक्खन्धनिद्देसवण्णना

२०२. वित्थिण्णस्स दुक्खस्स एत्तकन्ति दस्सनं दुक्खस्स सङ्खेपो, तं कातुं न सक्का वित्थारस्स अनन्तत्ता. दुक्खवित्थारगतं पन देसनावित्थारं पहाय यत्थ सब्बो दुक्खवित्थारो समोधानं गच्छति, तत्थ देसनाय ववत्थानं सङ्खेपो, तं कातुं सक्का तादिसस्स वत्थुनो सब्भावा.

देसं जानन्तो मग्गक्खायिकपुरिसो देसको. भगवापि दुक्खस्स देसको. ‘‘दुक्खन्तदेसकेना’’ति वा पाठो, दुक्खन्तक्खायिकोति अत्थो.

पावकादयो यथा इन्धनादीनि बाधेन्ति, एवं बाधयमाना. मारणन्तिकदुक्खाभिघातेनाति इमिना अतिपाकटेन जातिजरादुक्खविघातजसोकादयो दस्सेति. ततोति परिदेवतो उद्धं. कण्ठ सोसादि सन्धि बन्धच्छेदनादि जनक धातुक्खोभ समायोगतो कायस्स आबाधनदुक्खं दुक्खं. येसु केसुचीति तिस्सस्स वा फुस्सस्स वा उपादानक्खन्धेसु सब्बम्पि चक्खुरोगादिदुक्खं सब्बसत्तगतं एवंपकारमेवाति सङ्खिपित्वा दस्सेन्तोति अत्थो.

दुक्खसच्चनिद्देसवण्णना निट्ठिता.

२. समुदयसच्चनिद्देसवण्णना

२०३. उत्तरपदलोपं कत्वा ‘‘पुनब्भवकरणं पुनोब्भवो’’तिआह. ‘‘मनोसम्फस्सो’’ति एत्थ मनो विय च पुरिमपदस्स ओकारन्तता दट्ठब्बा. अथ वा सीलट्ठेन इक-सद्देन गमियत्थत्ता किरियावाचकस्स सद्दस्स अदस्सनं दट्ठब्बं यथा ‘‘अपूपभक्खनसीलो आपूपिको’’ति. ‘‘तद्धिता’’इति बहुवचननिद्देसा विचित्तत्ता वा तद्धितानं अभिधानलक्खणत्ता वा ‘‘पुनब्भवं देती’’तिआदीसु अत्थेसु पोनोब्भविकसद्दसिद्धि दट्ठब्बा. तत्थ कम्मसहजाता पुनब्भवं देति, कम्मसहायभूता तदसहजाता पुनब्भवाय संवत्तति, दुविधापि पुनप्पुनं भवे निब्बत्तेति. तेनेवाह ‘‘पुनब्भवस्स दायिकापी’’तिआदि. पोनोब्भविकायेवाति नामं लभतीति पुनब्भवं दायिकापि अदायिकापि पुनब्भवं देतिच्चेव पोनोब्भविकाति समानविपाकाति नामं लभति समानसभावत्ता तदानुभावत्ता च. एवं इतरेसु दट्ठब्बं. तत्थ उपधिम्हि यथानिब्बत्ते अत्तभावे विपच्चनकम्मं एतिस्साति उपधिवेपक्का. नन्दनट्ठेन नन्दी, रञ्जनट्ठेन रागो. यो च नन्दिरागो, या च तण्हा, उभयमेतं एकत्थं, ब्यञ्जनमेव नानन्ति तण्हा ‘‘नन्दिरागेन सद्धिं अत्थतो एकत्तं गता’’ति वुत्ता. रागसम्बन्धेन ‘‘उप्पन्नस्सा’’ति वुत्तं. रूपारूपभवरागो विसुं वक्खतीति कामभवे एव भवपत्थनाउप्पत्ति वुत्ताति वेदितब्बा.

तस्मिं तस्मिं पियरूपे पठमुप्पत्तिवसेन ‘‘उप्पज्जती’’ति वुत्ता, पुनप्पुनं पवत्तिवसेन ‘‘निविसती’’ति, परियुट्ठानानुसयवसेन वा उप्पत्तिनिवेसा योजेतब्बा. सम्पत्तियन्ति मनुस्ससोभग्गे देवत्ते च. अत्तनो चक्खुन्ति सवत्थुकं चक्खुमाह, सपसादं वा मंसपिण्डं. विप्पसन्नपञ्चपसादन्ति परिसुद्धनीलपीतलोहितकण्हओदातवण्णपसादं. रजतपनाळिकं विय छिद्दं अब्भन्तरे ओदातत्ता. पामङ्गसुत्तं विय लम्बकण्णबद्धं. तुङ्गा उच्चा दीघा नासिका तुङ्गनासिका, एवं लद्धवोहारं अत्तनो घानं. ‘‘लद्धवोहारा’’ति वा पाठो. तस्मिं सति तुङ्गा नासिका येसं, ते तुङ्गनासिका. एवं लद्धवोहारा सत्ता अत्तनो घानन्ति योजना कातब्बा. जिव्हं…पे… मञ्ञन्ति वण्णा सण्ठानतो किच्चतो च. मनं…पे… उळारं मञ्ञन्ति अतीतादिअत्थविचिननसमत्थं. अत्तना पटिलद्धानीति अज्झत्तञ्च सरीरगन्धादीनि बहिद्धा च विलेपनगन्धादीनि. उप्पज्जमाना उप्पज्जतीति यदा उप्पज्जमाना होति, तदा एत्थ उप्पज्जतीति सामञ्ञेन गहिता उप्पादकिरिया लक्खणभावेन वुत्ता, विसयविसिट्ठा लक्खितब्बभावेन. न हि सामञ्ञविसेसेहि नानत्तवोहारो न होतीति. उप्पज्जमानाति वा अनिच्छितो उप्पादो हेतुभावेन वुत्तो. उप्पज्जतीति निच्छितो फलभावेन ‘‘यदि उप्पज्जमाना होति, एत्थ उप्पज्जती’’ति. सो हि तेन उपयोजितो विय होति.

समुदयसच्चनिद्देसवण्णना निट्ठिता.

३. निरोधसच्चनिद्देसवण्णना

२०४. अनूहतेति अनुद्धते, अप्पहीनेति अत्थो.

सीहो वेधके पटिपज्जति, न उसुम्हि, सुवानो लेड्डुम्हि पटिपज्जति, न पहारके. खयगमनवसेन विरज्जति, अप्पवत्तिगमनवसेन निरुज्झति. अनपेक्खताय चजनवसेन हानिवसेन च चजीयति, पुन यथा न पवत्तति, तथा दूरखिपनवसेन पटिनिस्सज्जीयति, बन्धनभूताय मोचनवसेन मुच्चति, असंकिलेसवसेन न अल्लीयति. आयूहनं समुदयो, तप्पटिपक्खवसेन अनायूहनं.

अपञ्ञत्तिन्ति अपञ्ञापनं, ‘‘तित्तअलाबु अत्थी’’ति वोहाराभावं वा. तित्तअलाबुवल्लिया अप्पवत्तिं इच्छन्तो पुरिसो विय मग्गो दट्ठब्बो, तस्स तस्सा अप्पवत्तिनिन्नचित्तस्स मूलच्छेदनं विय मग्गस्स निब्बानारम्मणस्स तण्हापहानं. तदाप्पवत्ति विय तण्हाय अप्पवत्तिभूतं निब्बानं दट्ठब्बं. दुतियूपमाय दक्खिणद्वारं विय निब्बानं, चोरघातका विय मग्गो दट्ठब्बो, पुरिमा वा उपमा मग्गेन निरुद्धाय पियरूपसातरूपेसु निरुद्धाति वत्तब्बतादस्सनत्थं वुत्ता, पच्छिमा निब्बानं आगम्म निरुद्धायपि.

निरोधसच्चनिद्देसवण्णना निट्ठिता.

४. मग्गसच्चनिद्देसवण्णना

२०५. अञ्ञमग्गपटिक्खेपनत्थन्ति तित्थियेहि कप्पितस्स मग्गस्स दुक्खनिरोधगामिनिपटिपदाभावं पटिक्खेपेतुन्ति अत्थो, अञ्ञस्स वा मग्गभावपटिक्खेपो अञ्ञमग्गपटिक्खेपो. पुग्गलस्स अरियभावकरत्ता अरियं करोतीति अरियो, अरियफलपटिलाभकरत्ता अरियं लभापेति जनेतीति अरियो. अत्तनो किच्चवसेन फलवसेन च अरियनामलाभो एव वुत्तोति दट्ठब्बो. अट्ठ अङ्गानि अस्साति अञ्ञपदत्थसमासं अकत्वा ‘‘अट्ठङ्गानि अस्स सन्तीति अट्ठङ्गिको’’ति पदसिद्धि दट्ठब्बा.

चतुरङ्गसमन्नागता वाचा जनं सङ्गण्हातीति तब्बिपक्खविरतिसभावा सम्मावाचा भेदकरमिच्छावाचापहानेन जने सम्पयुत्ते च परिग्गण्हनकिच्चवती होतीति ‘‘परिग्गहलक्खणा’’ति वुत्ता. यथा चीवरकम्मादिको कम्मन्तो एकं कातब्बं समुट्ठापेति निप्फादेति, तंतंकिरियानिप्फादको वा चेतनासङ्खातो कम्मन्तो हत्थपादचलनादिकं किरियं समुट्ठापेति, एवं सावज्जकत्तब्बकिरियासमुट्ठापकमिच्छाकम्मन्तप्पहानेन सम्माकम्मन्तो निरवज्जसमुट्ठापनकिच्चवा होति, सम्पयुत्तधम्मे च समुट्ठापेन्तो एव पवत्ततीति ‘‘समुट्ठापनलक्खणो’’ति वुत्तो. कायवाचानं खन्धसन्तानस्स च संकिलेसभूतमिच्छाआजीवप्पहानेन सम्माआजीवो ‘‘वोदापनलक्खणो’’ति वुत्तो.

अत्तनो पच्चनीककिलेसा दिट्ठेकट्ठा अविज्जादयो. पस्सतीति पकासेतीति अत्थो. तेनेव हि अङ्गेन तत्थ पच्चवेक्खणा पवत्ततीति. तथेवाति अत्तनो पच्चनीककिलेसेहि सद्धिन्ति अत्थो.

किच्चतोति पुब्बभागेहि दुक्खादिञाणेहि कत्तब्बकिच्चस्स इध निप्फत्तितो, इमस्सेव वा ञाणस्स दुक्खादिप्पकासनकिच्चतो. तीणि नामानि लभति कामसङ्कप्पादिप्पहानकिच्चनिप्फत्तितो. सिक्खापदविभङ्गे (विभ. ७०३ आदयो) ‘‘विरतिचेतना सब्बे सम्पयुत्तधम्मा च सिक्खापदानी’’ति वुत्ताति तत्थ पधानानं विरतिचेतनानं वसेन ‘‘विरतियोपि होन्ति चेतनायोपी’’ति आह. मुसावादादीहि विरमणकाले वा विरतियो सुभासितादिवाचाभासनादिकाले च चेतनायो योजेतब्बा, मग्गक्खणे विरतियोव चेतनानं अमग्गङ्गत्ता एकस्स ञाणस्स दुक्खादिञाणता विय एकाय विरतिया मुसावादादिविरतिभावो विय च एकाय चेतनाय सम्मावाचादिकिच्चत्तयसाधनसभावाभावा सम्मावाचादिभावासिद्धितो, तंसिद्धियञ्च अङ्गत्तयत्तासिद्धितो च.

पुब्बभागेपि मग्गक्खणेपि सम्मासमाधि एवाति यदिपि समाधिउपकारकानं अभिनिरोपनानुमज्जनसम्पियायनब्रूहनसन्तसुखानं वितक्कादीनं वसेन चतूहि झानेहि सम्मासमाधि विभत्तो, तथापि वायामो विय अनुप्पन्नाकुसलानुप्पादनादिचतुवायामकिच्चं, सति विय च असुभासुखानिच्चानत्तेसु कायादीसु सुभादिसञ्ञापहानचतुसतिकिच्चं, एको समाधि चतुक्कज्झानसमाधिकिच्चं न साधेतीति पुब्बभागेपि पठमज्झानसमाधिचित्ते झानसमाधि पठमज्झानसमाधि एव मग्गक्खणेपि, तथा पुब्बभागेपि चतुत्थज्झानसमाधिचित्ते झानसमाधि चतुत्थज्झानसमाधि एव मग्गक्खणेपीति अत्थो.

वचीभेदस्स उपकारको वितक्को सावज्जानवज्जवचीभेदनिवत्तनपवत्तनकराय सम्मावाचायपि उपकारको एवाति ‘‘स्वाय’’न्तिआदिमाह. वचीभेदनियामिका वाचा कायिककिरियानियामकस्स सम्माकम्मन्तस्स उपकारिका. इदं वीरियन्ति चतुसम्मप्पधानवीरियं. गतियोति निप्फत्तियो, किच्चादिसभावे वा. समन्वेसित्वाति उपधारेत्वा.

पुरिमानि द्वे सच्चानि उग्गण्हित्वाति सम्बन्धो. इट्ठं कन्तन्ति निरोधमग्गेसु निन्नभावं दस्सेति, न अभिनन्दनं, तन्निन्नभावोयेव च तत्थ कम्मकरणं दट्ठब्बं.

किच्चतोति परिञ्ञादितो. आरम्मणपटिवेधोति सच्छिकिरियापटिवेधमाह. सब्बम्पि पटिवेधञाणं लोकुत्तरन्ति कस्मा वुत्तं, ननु उग्गहादिपटिवेधो च पटिवेधोव, न च सो लोकुत्तरोति? न, केवलेन पटिवेध-सद्देन उग्गहादिपटिवेधानं अवचनीयत्ता, पटिवेधनिमित्तत्ता वा उग्गहादिवसेन पवत्तं दुक्खादीसु पुब्बभागे ञाणं ‘‘पटिवेधो’’ति वुत्तं, न पटिवेधत्ता, पटिवेधभूतमेव पन ञाणं सन्धायाह ‘‘सब्बम्पि पटिवेधञाणं लोकुत्तर’’न्ति. उग्गहपरिपुच्छाञाणानिपि सवनञाणे एव अवरोधं गच्छन्तीति ‘‘सवनधारणसम्मसनञाणं लोकिय’’न्ति तिविधमेव ञाणमाह. उग्गहादीहि सच्चपरिग्गण्हनं परिग्गहो.

पयोगोति किरिया, वायामो वा. तस्स महन्ततरस्स इच्छितब्बतं दुक्करतरतञ्च उपमाहि दस्सेति ‘‘भवग्गगहणत्थ’’न्तिआदिना.

पदघातन्ति एत्थ गतमग्गो ‘‘पद’’न्ति वुच्चति. येन चुपायेन कारणेन कामवितक्को उप्पज्जति, सो तस्स गतमग्गोति तस्स घातो पदघातो. उस्सुक्कापेत्वाति उद्धं उद्धं सन्तिविसेसयुत्तं कत्वा, वड्ढेत्वाति अत्थो.

पाळियं विभत्तेसूति कतरपाळियं? धम्मसङ्गहे ताव अट्ठ कसिणानि दस असुभा चत्तारो ब्रह्मविहारा चत्तारि आरुप्पानि विभत्तानि, आगमेसु दस अनुस्सतियो आहारे पटिकूलसञ्ञा चतुधातुववत्थानन्ति इमानि चाति तत्थ तत्थ विभत्तं. इमेसु तीसूति कामादीसु तीसु ठानेसु.

मिच्छावाचासङ्खातायाति एतेन एकाय चेतनाय पहातब्बएकत्तं दस्सेति. इध अरियसावको सकल्याणपुथुज्जनको सेक्खो. कायद्वारवीतिक्कमाति आजीवहेतुकतो पाणातिपातादितो विसुं विसुं विरमणं योजेतब्बं.

अयं पनस्साति मग्गभावेन चतुब्बिधम्पि एकत्तेन गहेत्वा अस्स मग्गस्स अयं झानवसेन सब्बसदिससब्बासदिसएकच्चसदिसता विसेसो. पादकज्झाननियामेन होतीति इध पादकज्झाननियामं धुरं कत्वा आह, अट्ठसालिनियं पन विपस्सनानियामं तत्थ सब्बवादाविरोधतो, इध पन सम्मसितज्झानपुग्गलज्झासयवादनिवत्तनतो पादकज्झाननियामं. विपस्सनानियामो पन साधारणत्ता इधापि न पटिक्खित्तोति दट्ठब्बो. अञ्ञे चाचरियवादा वक्खमाना विभजितब्बाति यथावुत्तमेव ताव पादकज्झाननियामं विभजन्तो आह ‘‘पादकज्झाननियामेन तावा’’ति.

आरुप्पे चतुक्कपञ्चक…पे… वुत्तं अट्ठसालिनियन्ति अधिप्पायो. ननु तत्थ ‘‘आरुप्पे तिकचतुक्कज्झानं उप्पज्जती’’ति वुत्तं, न ‘‘चतुक्कपञ्चकज्झान’’न्ति? सच्चं, येसु पन संसयो अत्थि, तेसं उप्पत्तिदस्सनेन, तेनत्थतो चतुक्कपञ्चकज्झानं उप्पज्जतीति वुत्तमेव होतीति एवमाहाति वेदितब्बं. समुदायञ्च अपेक्खित्वा ‘‘तञ्च लोकुत्तरं, न लोकिय’’न्ति आह. चतुत्थज्झानमेव हि लोकियं तत्थ उप्पज्जति, न चतुक्कं पञ्चकञ्चाति. एत्थकथन्ति पादकज्झानस्स अभावा कथं दट्ठब्बन्ति अत्थो. तंझानिकाव तस्स तत्थ तयो मग्गा उप्पज्जन्ति तज्झानिकं पठमफलादिं पादकं कत्वा उपरिमग्गभावनायाति अधिप्पायो, तिकचतुक्कज्झानिकं पन मग्गं भावेत्वा तत्थुप्पन्नस्स अरूपज्झानं तज्झानिकं फलञ्च पादकं कत्वा उपरिमग्गभावनाय अञ्ञझानिकापि उप्पज्जन्तीति झानङ्गादिनियामिका पुब्बाभिसङ्खारसमापत्ति पादकं, न सम्मसितब्बाति फलस्सपि पादकता दट्ठब्बा.

दुक्खञाणादीनं रूपादिछळारम्मणत्ता नेक्खम्मसङ्कप्पादीनं कसिणादितंतंकुसलारम्मणारम्मणत्ता सम्मावाचादीनं अङ्गानं तंतंविरमितब्बादिआरम्मणत्ता ‘‘यथानुरूप’’न्ति आह. तदनुरूपोति अविप्पटिसारकरसीलं वायामस्स विसेसपच्चयोति सीलानुरूपता वायामस्स वुत्ता सम्पयुत्तस्सपि, सम्पयुत्तस्सेव च वचनतो ‘‘सीलभूमियं पतिट्ठितस्सा’’ति अवत्वा ‘‘पतिट्ठमानस्सा’’ति वुत्तं. चेतसो असम्मोसोति ‘‘एकारक्खो’’ति एत्थ वुत्तेन सतारक्खेन चेतसो रक्खितता. तेनाह ‘‘इति…पे… सुविहितचित्तारक्खस्सा’’ति.

आसवक्खयञाणस्स विज्जाभावो वुत्तोति आसवक्खयसङ्खाते मग्गे तीहि खन्धेहि सङ्गहिते पञ्ञाक्खन्धो विज्जा, सीलस्स चतुन्नञ्च झानानं चरणभावो वुत्तोति इतरे द्वे खन्धा चरणं. यन्ति एतेन निब्बानं गच्छन्तीति यानं, विपस्सनाव यानं विपस्सनायानं. सीलं समाधिस्स विसेसपच्चयो, समाधि विपस्सनायाति समथस्स उपकारत्ता सीलक्खन्धो च समथयानेन सङ्गहितो. विपस्सनायानेन कामेसु आदीनवं विभावेन्तो समथयानेन निरामिसं झानसुखं अपरिच्चजन्तो अन्तद्वयकुम्मग्गं विवज्जेति. पञ्ञा विय मोहस्स, सीलसमाधयो च दोसलोभानं उजुविपच्चनीका अदोसालोभेहि साधेतब्बत्ता. सीलसमाधिपञ्ञायोगतो आदिमज्झपरियोसानकल्याणं. सीलादीनि हि सासनस्स आदिमज्झपरियोसानन्ति. यस्मिं ठितो मग्गट्ठो फलट्ठो च अरियो होति, तं मग्गफलसङ्खातं खन्धत्तयसङ्गहितं सासनं अरियभूमि.

मग्गसच्चनिद्देसवण्णना निट्ठिता.

सुत्तन्तभाजनीयवण्णना निट्ठिता.

२. अभिधम्मभाजनीयवण्णना

२०६-२१४. अरियसच्च-सद्दो समुदये वत्तमानो परिञ्ञेय्यभावरहिते एकन्तपहातब्बे तण्हासङ्खाते समुदये पवत्तति, न पहातब्बपरिञ्ञेय्येसु अवसेसकिलेसावसेसाकुसलेसु अप्पहातब्बेसु च सासवकुसलमूलावसेससासवकुसलेसूति सप्पदेसो तत्थ समुदयो होति, केवलं सच्चसद्दे निप्पदेसोति आह ‘‘निप्पदेसतो समुदयं दस्सेतु’’न्ति. दुक्खनिरोधा पन अरियसच्चदेसनायं धम्मतो निप्पदेसा एव. न हि ततो अञ्ञो धम्मो अत्थि, यो सच्चदेसनायं दुक्खं निरोधोति च वत्तब्बो सिया, मग्गोपि अट्ठङ्गिकपञ्चङ्गिकवारेसु अपुब्बो नत्थि, तस्मा समुदयमेव ‘‘निप्पदेसतो दस्सेतु’’न्ति वदति तस्स सब्बत्थ तीसुपि वारेसु अपुब्बस्स दस्सितत्ता. अपुब्बसमुदयदस्सनत्थायपि हि सच्चदेसनायं ‘‘तत्थ कतमो दुक्खसमुदयो? तण्हा’’ति वचनं केवलाय तण्हाय सच्च-सद्दस्स पवत्तिदस्सनत्थन्ति. देसनावसेन पन तं तं समुदयं ठपेत्वा दुक्खं तस्स तस्स पहानवसेन निरोधो अट्ठङ्गिकपञ्चङ्गिकसब्बलोकुत्तरकुसलवसेन मग्गो च अरियसच्चदेसनायं न वुत्तोति दुक्खादीनि च तत्थ सप्पदेसानि दस्सितानि होन्तीति तानि च निप्पदेसानि दस्सेतुं सच्चदेसना वुत्ताति वत्तुं वट्टति. पच्चयसङ्खातन्ति कम्मकिलेसवसेन जातिआदिदुक्खस्स मूलभूतन्ति अत्थो.

निरोधसच्चं…पे… पञ्चहाकारेहि निद्दिट्ठन्ति अरियसच्चदेसनतो सच्चदेसनाय विसेसं दस्सेति. तत्थ ‘‘तिण्णन्नञ्च कुसलमूलानं अवसेसानञ्च सासवकुसलानं पहान’’न्ति इदं तेसं पच्चयानं अविज्जातण्हाउपादानानं पहानवसेन, अविज्जादीसु वा पहीनेसु तेसं अप्पवत्तिवसेन वुत्तन्ति वेदितब्बं. न हि कुसला पहातब्बाति. पहानन्ति च मग्गकिच्चवसेन तदधिगमनीयं निरोधं दस्सेति, निरोधस्सेव वा तण्हादीनं अप्पवत्तिभावो पहानन्ति दट्ठब्बं.

यदिपि ‘‘पुब्बेव खो पनस्स कायकम्मं वचीकम्मं आजीवो सुपरिसुद्धो होति, एवमस्सायं अरियो अट्ठङ्गिको मग्गो भावनापारिपूरिं गच्छती’’ति (म. नि. ३.४३१) लोकुत्तरमग्गक्खणे अट्ठङ्गिकमग्गपारिपूरिया उपनिस्सयदस्सनत्थं इदं वुत्तं, तथापि ‘‘पुब्बेव खो पना’’ति वचनं कायकम्मादिसुद्धिया दूरतरुपनिस्सयतं, चक्खादीसु असारज्जन्तस्स असंयुत्तस्स असम्मूळ्हस्स आदीनवानुपस्सिनो विहरतो तायेव वुट्ठानगामिनिया विपस्सनाय आयतिं पञ्चुपादानक्खन्धेसु अपचयं गच्छन्तेसु सब्बसङ्खारेसु विवट्टनवसेन, पोनोब्भविकतण्हाय पहीयमानाय किलेसदूरीभावेन, कायिकचेतसिकदरथसन्तापपरिळाहेसु पहीयमानेसु पस्सद्धकायचित्तवसेन कायिकचेतसिकसुखे पटिसंवेदियमाने ‘‘या तथाभूतस्स दिट्ठि, सास्स होति सम्मादिट्ठी’’तिआदिना (म. नि. ३.४३१) वुत्तानं वुट्ठानगामिनिविपस्सनाक्खणे पवत्तानं पञ्चन्नं सम्मादिट्ठादीनं अङ्गानं आसन्नतरुपनिस्सयतञ्च दस्सेतीति आसन्नतरुपनिस्सयवसेन पञ्चङ्गिकं मग्गं सुखं बुज्झन्तानं पुग्गलानं अज्झासयवसेन पञ्चङ्गिकमग्गदेसनाय पवत्ततं दीपेति. तेनाह ‘‘पुब्बेव खो…पे… सुपरिसुद्धो होतीति वचनतो’’तिआदि. एवमिदं वचनतोति निस्सक्कवचनं देसनुपायस्स ञापकनिदस्सनं होति, वचनतोति वा अत्तनो वचनानुरूपं पञ्चङ्गिकोपि मग्गो पटिपदा एवाति भगवता देसितोति अत्थो. कत्थाति? देवपुरे, तस्मा तं देसितनयं दस्सेतुं पञ्चङ्गिकवारोपि निद्दिट्ठो धम्मसङ्गाहकेहि. अथ वा ‘‘पुब्बेव खो पनस्सा’’ति वचनेनेव अज्झासयविसेसकारणनिदस्सकेन पुग्गलज्झासयवसेन पञ्चङ्गिको मग्गोपि पटिपदा एवाति देसितो होतीति आह ‘‘पुब्बेव खो पन…पे… वचनतो पन…पे… देसितो’’ति, तस्मा तं सुत्तन्ते देसितनयं दस्सेतुं पञ्चङ्गिकवारोपि निद्दिट्ठो भगवता देवपुरेति अत्थो.

झानेहि देसनापवेसो, भावनापवेसो वा झानाभिनिवेसो. एकेकस्मिं कोट्ठासे चतुन्नं चतुन्नं नयसहस्सानं दस्सनं गणनासुखत्थन्ति वेदितब्बं. यथा पन पाळि ठिता, तथा एकेकिस्सा पटिपदाय सुञ्ञतादीसु च पञ्च पञ्च कोट्ठासे योजेत्वा पाळिगमनं कतन्ति विञ्ञायति. तत्थ अट्ठङ्गिकवारे दुतियज्झानादीसु तस्मिं समये सत्तङ्गिको मग्गो होतीति योजना कातब्बा, सब्बसङ्गाहिकवारे च यथा विज्जमानधम्मवसेनाति.

अभिधम्मभाजनीयवण्णना निट्ठिता.

३. पञ्हपुच्छकवण्णना

२१५. एवंपुरिमेसुपि द्वीसूति कस्मा वुत्तं, ननु सुत्तन्तभाजनीये दुक्खनिरोधगामिनिपटिपदानिद्देसे लोकियलोकुत्तरमिस्सको मग्गो वुत्तो. तस्स हि अट्ठकथायं (विभ. अट्ठ. २०५) ‘‘चतूसु सच्चेसु उग्गहादिवसेन पुब्बभागञाणुप्पत्तिं सन्धाय इदं ‘दुक्खे ञाण’न्तिआदि वुत्तं, पटिवेधक्खणे पन एकमेव ञाणं होती’’ति सम्मादिट्ठिया, तथा सम्मासङ्कप्पादीनञ्च लोकियलोकुत्तरमिस्सकता दस्सिता ‘‘अपिचेसा सम्मादिट्ठि नाम पुब्बभागे नानाक्खणा नानारम्मणा होति, मग्गक्खणे एकक्खणा एकारम्मणा’’तिआदिना चाति? सच्चमेतं, एवं पन आगमनवसेन तत्थापि चतुसच्चकम्मट्ठानदस्सनादिमुखेन अरियोव अट्ठङ्गिको मग्गो दस्सितो. एवञ्च कत्वा ‘‘पटिवेधक्खणे पन एकमेव ञाणं होती’’ति मग्गञाणस्स एकस्सेव दुक्खञाणादिता, ‘‘मग्गक्खणे पन…पे… एकोव कुसलसङ्कप्पो उप्पज्जति, अयं सम्मासङ्कप्पो नामा’’तिआदिना मग्गसङ्कप्पादीनं सम्मासङ्कप्पादिता च निद्धारिता, पाळियञ्च अट्ठङ्गिकं मग्गं उद्दिसित्वा तमेव निद्दिसितुं ‘‘दुक्खे ञाण’’न्तिआदि वुत्तं. तेन सुत्तन्तभाजनीयेपि द्विन्नं लोकियता, द्विन्नं लोकुत्तरता वुत्ता ‘‘एवं पुरिमेसुपि द्वीसूति एतेनाति.

पञ्हपुच्छकवण्णना निट्ठिता.

सच्चविभङ्गवण्णना निट्ठिता.