📜

१४. सिक्खापदविभङ्गो

१. अभिधम्मभाजनीयवण्णना

७०३. सिक्खासङ्खातानं कुसलधम्मानं पञ्च सीलङ्गानि निस्सयभावेन वा पतिट्ठा सियुं, उपनिस्सयभावेन वाति तदुभयं दस्सेन्तो आह ‘‘सम्पयोगवसेन, उपनिस्सयवसेन च ओकासभावेना’’ति.

७०४. ‘‘कम्मपथा एवा’’ति नियमस्स कतत्ता वुत्तं ‘‘असब्बसाधारणेसू’’ति. न हि सक्का इन्द्रियादिसाधारणकोट्ठासवसेन नियमं कातुं. कम्मपथकोट्ठासिका एव, न झानादिकोट्ठासिका. कम्मपथभावेन आगतन्ति वदन्ति, दुग्गतिया, तत्थ उप्पज्जनदुक्खस्स च पवत्तिउपायभावतोति अधिप्पायो. अस्स सुरापानस्स. उपकारकत्तं सब्बेसं. सभागत्तं मिच्छाचारस्स.

तथागहितसङ्खारारम्मणतायाति ‘‘सत्तं अवहरामि, सत्ते विप्पटिपज्जामी’’तिआदिना सत्ताकारेन गहितसङ्खारारम्मणताय, न पन सत्तपञ्ञत्तिआरम्मणतायाति अधिप्पायो. ‘‘पञ्च सिक्खापदा’’तिआदिना तमेवत्थं विवरति.

तस्स तस्साति यस्स यस्स ब्यसनत्थाय. सयं वा उसुआदिं खिपति, ओपातखणनादिं करोति, तादिसं मन्तं परिजप्पति, कम्मजइद्धिं वळञ्जेति, अञ्ञेन वा तं सब्बं कारेतीति आह ‘‘निस्सग्गिय…पे… द्वे एव गहिता’’ति.

यदिपि कोट्ठासवारे विरति सरूपेन नागता ‘‘येवापना’’त्वेव वुत्ता, भजापियमाना पन मग्गभावंयेव भजतीति आह ‘‘विरतिसीलं पन मग्गकोट्ठासिक’’न्ति. सेससीलानन्ति सेसअवीतिक्कन्तसीलानं.

७१२. अभब्बट्ठानाति पाणातिपातादयो. यथा पाणातिपातादयो वेरहेतुताय वेरं, एवं तदञ्ञेपि अकुसलाति वुत्तं ‘‘तंसभागताय वेरभूतान’’न्ति. विरतीनं उप्पत्ति न न भविस्सति सेक्खानन्ति योजना. ‘‘अकुसलसमुट्ठितानि चा’’तिआदिनापि सेक्खानं उभयेन विरतिसब्भावंयेव विभावेति. तस्सत्थो – यानि अकुसलसमुट्ठितानि कायकम्मादीनि, तानि तेसं सेक्खानं कायदुच्चरितादीनीति वेरानियेव , तेहि वेरेहि तेसं सेक्खानं विरतियो सम्भवन्तियेव. यतोति यस्मा पाणातिपातादिविरमितब्बनिप्परियायवेराभावेपि कायदुच्चरितादिवेरमत्ततो सेक्खानं विरतिसम्भवतो. नफलभूतस्सापीति यथा फलस्स मग्गपटिबिम्बभूतत्ता मग्गसदिसं सत्तअट्ठङ्गिकता सिया, एवं अफलभूतस्सापि सकदागामिमग्गादिकस्स यतो विरतिसम्भवतो अट्ठङ्गिकता होति, अञ्ञथा पञ्चङ्गिको एव सियाति अधिप्पायो.

अभिधम्मभाजनीयवण्णना निट्ठिता.

२. पञ्हपुच्छकवण्णना

७१४. यथाविरमितब्बतोति यो यो पाणातिपातादि विरमितब्बो, ततो विरतिवसेन.

पञ्हपुच्छकवण्णना निट्ठिता.

सिक्खापदविभङ्गवण्णना निट्ठिता.