📜
१६. ञाणविभङ्गो
१. एककमातिकादिवण्णना
७५१. सम्पयुत्तानं ¶ ¶ निस्सयपच्चयताय, आरम्मणस्स पवत्तिट्ठानताय ओकासट्ठो वेदितब्बो. नहेतादीति आदि-सद्देन ‘‘अहेतुका’’तिआदिकं सब्बं एकविधेन ञाणवत्थुं सङ्गण्हाति. एकं नहेतूति नहेतुताय एकं पञ्चविञ्ञाणं नहेतूति वुत्ता तेसं नहेतुता. एकन्ताहेतुभावेन हि ते एकप्पकारावाति. अञ्ञम्पीति अहेतुकादि. अवितथसामञ्ञयुत्तन्ति तेनेव अहेतुकतादिना यथाभूतेन समानभावेन युत्तं. ञाणारम्मणन्ति ञाणस्स आरम्मणं यथावुत्तपञ्चविञ्ञाणादि. वत्थुविभावनाति पञ्चविञ्ञाणादिकस्स ञाणवत्थुस्स यथावुत्तविसेसेन विभावना पकासना पञ्ञा.
ओसानदुकस्साति ‘‘अत्थजापिका पञ्ञा, जापितत्था पञ्ञा’’ति इमस्स दुकस्स. दुकमातिका धम्मसङ्गणियं वुत्तदुकमातिकाति आह ‘‘दुकमातिकं अनिस्साया’’ति.
‘‘चिन्तामया पञ्ञा’’तिआदिका तिकमातिकं अनिस्साय वुत्ताति आह ‘‘एवं तिकानुरूपेहीति एत्थापि दट्ठब्ब’’न्ति. यदिपि जाप-सद्दो ब्यत्तवचने, मानसे च पवत्तति, जननत्थेपि पन दट्ठब्बोति दस्सेन्तो आह ‘‘अनेकत्थत्ता धातुसद्दान’’न्तिआदि. कुसलपञ्ञा विपाकसङ्खातस्स, किरियपञ्ञा परिकम्मादिभूता अत्तना निब्बत्तेतब्बफलसङ्खातस्स अत्थस्स निब्बत्तनतो अत्थजापिकाति वुत्ताति आह ‘‘अत्थजापिका कारणगता पञ्ञा’’ति. विपाकपञ्ञा, किरियपञ्ञा च सहजातादिपच्चयवसेन तंतंविपाकादिअत्थं जापेति जनेतीति आह ‘‘जापितो जनितो अत्थो एतिस्साति जापितत्था’’ति. सतिपि सहजातानं पच्चयभावे विपाककिरियपञ्ञा ¶ न कुसला विय विपाकानं निप्परियायेन कारणवोहारं लभतीति आह ‘‘कारणपञ्ञासदिसी’’ति. विभावनत्थेन पञ्ञा आरम्मणं विय सम्पयुत्तेपि पकासेतियेवाति वुत्तं ‘‘फलप्पकासनभूता’’ति. यतो सा आलोकोभासपज्जोतपरियायेहि विभाविता.
१०. दसकमातिकावण्णना
७६०. ‘‘जातिपच्चया ¶ जरामरणन्ति ञाणं, असति जातिया नत्थि जरामरणन्ति ञाणं. अतीतम्पि अद्धानं जातिपच्चया जरामरणन्ति ञाणं, असति जातिया नत्थि जरामरणन्ति ञाणं. अनागतम्पि अद्धानं जातिपच्चया जरामरणन्ति ञाणं, असति जातिया नत्थि जरामरणन्ति ञाणं. यम्पिस्स तं धम्मट्ठितिञाणं, तम्पि खयधम्मं वयधम्मं विरागधम्मं निरोधधम्मन्ति ञाणं. भवपच्चया…पे… अविज्जापच्चया सङ्खारा…पे… निरोधधम्म’’न्ति (सं. नि. २.३४) एवमागतानि सत्तसत्तति ञाणानि. ‘‘जरामरणे ञाणं, जरामरणसमुदये ञाणं, जरामरणनिरोधे ञाणं, जरामरणनिरोधगामिनिया पटिपदाय ञाणं. जातिया ञाणं…पे… सङ्खारेसु ञाणं…पे… पटिपदाय ञाण’’न्ति (सं. नि. २.३३) एवमागतानि चतुचत्तारीसं ञाणानि. सुतमयञाणादीनि अनावरणञाणपरियोसानानि पटिसम्भिदामग्गे (पटि. म. मातिका १.१ आदयो) आगतानि तेसत्तति ञाणानि. तेनाह ‘‘तेसत्तति पन…पे… न संयुत्तके’’ति. ‘‘संयुत्तके’’ति वा इदं ‘‘सत्तसत्तति ञाणानी’’ति इमिना सम्बन्धितब्बं, न ‘‘तेसत्तती’’ति इमिना. अञ्ञत्थ निक्खेपकण्डादीसु. यथा सम्मापटिवेधाभावतो मिच्छाञाणादि थुसरासिम्हि निखातखाणुको विय आरम्मणे चञ्चलं होति, न एवं होति यथाभूतावबोधकं ञाणन्ति आह ‘‘याथावपटिवेधतो सयञ्च अकम्पिय’’न्ति. अधिबलकरणं उपत्थम्भनन्ति तं पुग्गले आरोपेन्तो आह ‘‘पुग्गलञ्च…पे… करोती’’ति. विसभागधम्मेसु वा अकम्पियत्थो, सभागधम्मेसु उपत्थम्भनत्थो वेदितब्बो.
अभिमुखं गच्छन्तीति ‘‘उपगच्छन्ती’’ति पदस्स अत्थवचनं. उपगमनञ्चेत्थ सब्बञ्ञुताय पटिजाननमेवाति वुत्तं ‘‘पटिजाननवसेना’’ति. अट्ठ वा परिसा उपसङ्कमन्तीति एत्थापि पटिजाननवसेन सब्बञ्ञुतन्ति योजेतब्बं. अट्ठसु परिसासु दस्सितअकम्पियञाणयुत्तोति सम्बन्धो.
फलसम्पत्तिपवत्तीति ¶ सप्पुरिसूपनिस्सयादीनं कारणसम्पत्तीनं फलभूताय पतिरूपदेसवासअत्तसम्मापणिधिआदिसम्पत्तिया पवत्तनं. आदि-सद्देन सुत्तसेसा सङ्गहिता. तत्थ सप्पुरिसूपनिस्सयादिके. कस्मा पनेत्थ समाने अत्थकिच्चे पटिवेधञाणस्स विय देसनाञाणस्सापि याव अरहत्तमग्गा उप्पज्जमानता न वुत्ताति चोदनं सन्धायाह ‘‘पटिवेधनिट्ठत्ता’’तिआदि ¶ . पटिवेधनिट्ठत्ताति पटिवेधस्स परियोसानत्ता. तेनाति पटिवेधपरियोसानभूतेन अरहत्तमग्गञाणेन. तदधिगमेन हि सम्पत्तसकलसब्बञ्ञुगुणो भगवा अनन्तपटिभानो अनुपमाय बुद्धलीळाय धम्मं देसेतुं समत्थो अहोसि. ‘‘पटिलद्धस्सापी’’ति इमिना सब्बथा लभापकस्स पटिवेधानुरूपता देसनाञाणस्स असक्कुणेय्याति दीपेति, तेन च पटिवेधनमत्तेनेत्थ अत्थसिद्धीति दस्सेति. तेनाह ‘‘देसनाञाणस्सा’’तिआदि.
हानभागियधम्मन्ति वा हानभागियभावस्स कारणं. कामसहगतसञ्ञादिधम्मन्ति कामगुणारम्मणं सञ्ञामनसिकारादिं. पुब्बेव कताभिसङ्खारादिन्ति ‘‘चन्दे वा सूरिये वा एत्तकं गते वुट्ठहिस्सामी’’तिआदिना समापज्जनतो पुब्बे पवत्तचित्ताभिसङ्खारपरिकम्मादिं.
तदभावग्गहणेनाति किलेसावरणाभावग्गहणेन. ठितिन्ति अत्थिभावं. तब्बिपरीतायाति ‘‘नत्थि दिन्न’’न्तिआदिकाय मिच्छादिट्ठिया. ठानाभावन्ति अप्पवत्तिं, नत्थिभावं वा. उपरीति इमिस्सा बलानं अनुक्कमकथाय उपरि अनन्तरमेव. विपाकावरणाभावदस्सनादिकस्साति आदि-सद्देन कम्मावरणाभावदस्सनं सङ्गण्हाति. इतरन्ति अधिगमस्स अट्ठानदस्सनं. तंसहितानं धातूनन्ति रागादिसहितानं सभावानं. वेमत्तता च तेसं पच्चयविसेससिद्धेन अवत्थादिविसेसेन वेदितब्बा. चरियाहेतूनन्ति रागादिचरियाकारणभूतानं धम्मानं.
१. एककनिद्देसवण्णना
७६१. अयं विसेसोति समानेपि नयद्वयस्स तेसं अहेतुभावादिदीपने एकस्स हेतुभावादिपटिसेधता, इतरस्स रासन्तरासङ्गहोति इदं नानाकरणं. एकाय जातियाति आदाननिक्खेपपरिच्छिन्नस्स एकस्स भवस्स. तदन्तोगधतायाति गतिअन्तोगधताय. तत्थ तत्थाति तंतंगतिचुतिभवेसु.
७६२. तथाति ¶ अञ्ञद्वारारम्मणताय. खीरादीनं…पे… विलक्खणताति यथा खीरस्स दधिभावेन, दधिनो तक्कभावेन विलक्खणतापत्ति, न एवं पञ्चविञ्ञाणानं नहेतुभावादितो अञ्ञस्स सभावापत्ति अत्थीति अत्थो.
७६३. महत्तेपीति ¶ पुथुत्तेपि. बहुभाववाचको हि अयं महा-सद्दो ‘‘महाजनो’’तिआदीसु विय रूपसङ्घाटस्स अधिप्पेतत्ता. अञ्ञथा सभावधम्मस्स का महन्तता, सुखुमता वा. चक्खुविञ्ञाणस्स वचनं कत्वा वुत्तत्ता आह ‘‘चक्खुपसादे मम वत्थुम्ही’’ति. इस्सरियट्ठानन्ति इस्सरियपवत्तनट्ठानं. तथा हि नं अञ्ञत्थ भावितं विभावेन्तमेव तिट्ठति, अञ्ञविञ्ञाणानि च तेन दिन्ननयानेव तत्थ पवत्तन्ति, अपि दिब्बचक्खुञाणं, यतो तं अन्धस्स न निप्फज्जति.
७६४. ववत्थितानम्पीति अञ्ञमञ्ञं असंकिण्णानम्पि. पटिपाटिनियमो नियतानुपुब्बिकता. तेनाति ‘‘अब्बोकिण्णा’’ति वचनेन.
७६६. आवट्टनभावो आवज्जनकिच्चता.
तेसन्ति रूपादीनं. एतेसञ्हि रूपादीनं पञ्चहि विञ्ञाणेहि समागमो. अभिनिपतितब्बानि आलम्बितब्बानि, विजानितब्बानीति अत्थो. तेनाह ‘‘आरम्मणकरणेन पटिविजानितब्बानी’’ति. कुसलाकुसलचेतनाय, तंसम्पयुत्तानञ्च यथावुत्तानं ‘‘मनोपुब्बङ्गमा…पे… अकुसलं वा’’ति (विभ. अट्ठ. ७६६) एवं वुत्तानं पटिविजानितब्बानं पटिविजाननन्ति सम्बन्धो. कम्मत्थे हि एतं सामिवचनं. सहजपुब्बङ्गमधम्मेनाति दस्सनादीहि सहजातफस्सादिना पुब्बङ्गमेन आवज्जनादिना. किच्चन्तरन्ति दस्सनादिकिच्चतो अञ्ञं सम्पटिच्छनादिकिच्चं.
अविपाकभावेन कारणेन, तेन वा सद्धिं. अञ्ञन्ति रूपभावादिं. भासनकरणकराति विञ्ञत्तिसमुट्ठापनवसेन पवत्तकुसलाकुसलचित्तुप्पादधम्मा. ते एव कायङ्गवाचङ्गं अचोपेत्वा पवत्ता तंसदिसा. पुब्बङ्गमपटिविजाननन्ति पुब्बङ्गमभावेन विजाननं मनोद्वारिकजवनानं पुरेचरभावेन गहणं. तत्थाति पञ्चद्वारे. ‘‘न पटिसिद्ध’’न्ति वत्वा स्वायमप्पटिसेधो सामत्थियलद्धोति ¶ दस्सेतुं ‘‘न कायकम्मं…पे… अनुञ्ञातत्ता’’ति वुत्तं. ‘‘तथा’’ति इदं यथा कायवचीकम्मपट्ठपनं, एवं कुसलादिधम्मसमादानम्पि नत्थीति उपसंहरणत्थं वेदितब्बं. यदि न भवतो चवति, कथं पञ्चद्वारे चुति वुत्ताति आह ‘‘न पञ्चद्वारिक…पे… अतंद्वारिकत्ता’’ति. तस्सा पाळिया. आपाथमत्तन्ति आपाथगमनमत्तं ¶ आरम्मणपच्चयभावमत्तं. अञ्ञन्ति ‘‘रूपं नील’’न्ति एवमादिधम्मविसेसं. तेनाह ‘‘धम्मसभाव’’न्ति. रूपन्ति च न गण्हातीति रूपारम्मणम्पि समानं ‘‘रूपं नामेत’’न्ति न गण्हाति. तथा चाहु एके ‘‘चक्खुविञ्ञाणसमङ्गी नीलं विजानाति, नो तु नील’’न्ति. रूपनीलादिआकारो रूपारम्मणरूपादानाकारपञ्ञत्ति. तज्जापञ्ञत्ति हेसा यथा अनिच्चतादि. सातिसयं सवितक्कसविचारत्ता. ततो अञ्ञन्ति सद्दारम्मणतो अञ्ञं नामपञ्ञत्तिआरम्मणं, अञ्ञथा सहुप्पत्तिपटिसेधो न सम्भवेय्याति अधिप्पायो.
मनोद्वारेपीति न पञ्चद्वारेयेव दुतिये मोघवारे, अथ खो मनोद्वारेपि. आवज्जनं द्वत्तिक्खत्तुं…पे… दट्ठब्बं एकचित्तक्खणिकस्स आवज्जनस्स उप्पत्तियं तथा असम्भवतो.
तस्साति याथावकवत्थुविभावनाय पञ्ञाय.
एककनिद्देसवण्णना निट्ठिता.
२. दुकनिद्देसवण्णना
७६७. अधिकरणेसूति पदत्थेसु. अञ्ञत्र सभावं गहेत्वाति अत्थसद्दस्स तत्थ पवत्तनाकारदस्सनं, तेन अत्थसद्दस्स सभावत्थतं दस्सेति. अधिकरणवसेन लिङ्गपरिवत्तिं गच्छति. ‘‘अभिधेय्यानुरूपं लिङ्गवचनानी’’ति हि सद्दविदू वदन्ति.
दुकनिद्देसवण्णना निट्ठिता.
३. तिकनिद्देसवण्णना
७६८. परिपाचितेसूति ¶ साधितेसु. ‘‘विहितेसू’’ति एत्थ दुद्धादीसु विय भूतकालता नाधिप्पेताति आह ‘‘विसयविसेसनमत्तमेवा’’ति. ‘‘कम्मं, सिप्प’’न्ति पञ्ञा कारणूपचारेन वुत्ताति आह ‘‘पञ्ञा एव वा…पे… वेदितब्बा’’ति.
कुसलं ¶ कम्मं सकं एकन्तं हितसुखावहत्ता. तप्पटिपक्खत्ता इतरं अकुसलं कम्मं नोसकं. सच्चपटिवेधानुलोमनं सच्चानुलोमनं वुत्तन्ति आह ‘‘तप्पटिवेधपच्चयभावेना’’ति. मग्गसच्चस्स अनुलोमनतो वा सच्चानुलोमिकता, तथा परमत्थसच्चस्स अनुलोमनतो. तेनाह अट्ठकथायं ‘‘मग्गसच्चस्सा’’तिआदि. पञ्ञा वुत्ता पञ्ञाविसये पञ्ञाकिच्चस्स दस्सितत्ता. ‘‘योगविहितेसू’’तिआदिना वुत्तभूमिनिद्देसो, ‘‘कम्मस्सकतं सच्चानुलोमिक’’न्ति वुत्तसरूपनिद्देसो, ‘‘रूपं अनिच्च’’न्तिआदिना वुत्तप्पकारनिद्देसो च यथावुत्ता…पे… निद्देसा. ‘‘योगविहितेसु कम्मायतनेसु खन्तिं, कम्मस्सकतं खन्तिं, ‘रूपं अनिच्च’न्ति खन्ति’’न्तिआदिना खन्तिआदिपदेहि योजेतब्बा. ओलोकनं पच्चक्खकरणं. धम्मा ओलोकनं खमन्तीति पञ्ञाय तदोलोकनसमत्थतमाह.
७६९. मुञ्चतीति पजहति. आरब्भ-किरियाय अधिट्ठानं समङ्गिभावो, अधिकरणं पट्ठपनन्ति आह ‘‘मुञ्च…पे… वत्तुं युत्त’’न्ति.
७७०. पञ्चसीलदससीलानि कम्मवट्टेकदेसभूतानि सन्धाय तेसं धम्मट्ठितियं समवरोधो वुत्तो. सतिपि सवनेति ‘‘इध, भिक्खवे, अरियसावको पाणातिपाता पटिविरतो’’तिआदिना (अ. नि. ८.३९; कता. ४८०) तथागततो सवने सतिपि. भिक्खुआदीनम्पि तं वुत्तं अधिसीलपञ्ञापनं विय न बुद्धावेणिकन्ति.
अधिपञ्ञानिब्बत्तेसूति ठपेत्वा अधिपञ्ञं तदञ्ञेसु मग्गफलधम्मेसु. तदधिट्ठानेसूति तस्सा अधिपञ्ञाय अधिट्ठानेसु विपस्सनाधम्मेसु.
७७१. अपायुप्पादनं अवड्ढिनिब्बत्तनं. तस्मिंयेव ठानेति तस्मिंयेव खणे.
तिकनिद्देसवण्णना निट्ठिता.
४. चतुक्कनिद्देसवण्णना
७९३. परितस्सनं ¶ परित्तासो, चित्तुत्रासो चाति ‘‘न परितस्सती’’ति पदस्स ‘‘न पत्थेति न उत्तसती’’ति अत्थमाह.
७९६. अरियसच्चेसु ¶ धम्मसद्दो ‘‘दिट्ठधम्मो’’तिआदीसु विय. अरियमग्गो, तस्स च फलं धम्मो यथानुसिट्ठं पटिपन्ने अपायेसु अपतमाने धारेतीति. तत्थ पञ्ञाति तस्मिं अरियमग्गफले निस्सयभूते पञ्ञा. तेनाह ‘‘तंसहगता’’ति. अविदितं विदितं विय नेति ञापेतीति नयो, अनुमानं, तस्स नयनं पवत्तनं, तं पन विसुंयेवेकं ञाणुप्पादनन्ति आसङ्काय निवत्तनत्थमाह ‘‘न अञ्ञ…पे… विसेसो’’ति. अत्तनो हि अधिगमानुसारेन पराधिगतानं कालत्तये मग्गादीनं पवत्तिआकारानुमानं नयनयनं. अनुमिननाकारमेव हिस्स सन्धाय वुत्तं ‘‘ञाणस्सेव पवत्तिविसेसो’’ति. कारणञ्च नयनयनस्स सच्चेसु पच्चक्खपवत्तनतो. ‘‘तथा’’ति इमिना यथा मग्गञाणतो अञ्ञापि ‘‘इमिना धम्मेना’’ति वत्तुं युत्तं, तथा पकारन्तरेनपि ‘‘इमिना धम्मेन ञाणेना’’ति एत्थ अत्थो युज्जतीति इममत्थं उपसंहरति. तेनाति तस्मा ञाणेन ञाततो सम्पयोगेहि नयनयनतो. ञाणविसयभावेनाति पटिवेधञाणस्स विसयभावेन. ञातेन पटिविद्धेन चतुसच्चधम्मेन, ञाणसम्पयोगेन वा ञातेन जानित्वा ठितेन मग्गफलधम्मेन.
सब्बेन सब्बन्ति सब्बप्पकारेन सब्बं, अनवसेसन्ति अत्थो. अद्धत्तयपरियापन्नञ्हि सब्बं तेभूमकसङ्खारगतं सम्मसीयति. नयनतोति नयग्गाहतो. अनुरूपत्थवाचको वा कारणसद्दो ‘‘कारणं वदती’’तिआदीसु विय.
अन्वयञाणस्सपि परियोगाहेत्वा पवत्तनतो सविसेसो विसयावबोधोति वुत्तं ‘‘धम्मे ञाण…पे… अभावा’’ति. विसयोभासनमत्तजाननसामञ्ञेनाति असतिपि अभिसमेच्च गहणे विसयविभावनसङ्खातअवबोधसामञ्ञमत्तेन. ‘‘ञाण’’न्ति सम्मतेसूति ‘‘ञाण’’न्ति वोहरितेसु लद्धञाणवोहारेसु. सम्मुतिवसेनाति धम्मञाणादि विय समुखेन विसये अप्पवत्तित्वा पञ्ञत्तिमुखेन पवत्तं. अवसेसन्ति सम्मुतिञाणमेवाह. इतरञाणत्तयविसभागन्ति धम्मञाणादिञाणत्तयविधुरं.
७९७. कामभवधम्मेति ¶ कामभवसङ्खाते धम्मे.
७९८. साति ¶ पठमज्झानपञ्ञा. वीतरागभावनावत्थस्साति ‘‘वीतरागो होती’’ति एवं वुत्तस्स. तन्ति छट्ठाभिञ्ञं. मग्गञाणञ्हि किच्चतो मग्गसच्चम्पि पटिविज्झति. इतराति हेट्ठिममग्गपञ्ञा. तदुपनिस्सयत्ताति तस्सा छट्ठाभिञ्ञाय, तस्स वा पटिविज्झनस्स उपनिस्सयत्ता पटिविज्झति नाम. यथानुरूपन्ति दिट्ठासवादीनं यथानुरूपं. आसवक्खयेति आसवक्खयपरियाये कारणूपचारेन. तंनिब्बत्तनतोति तस्स आसवक्खयसङ्खातस्स फलस्स निब्बत्तनतो. इदञ्च ‘‘आसवानं खये ञाणं छट्ठाभिञ्ञा’’ति सुत्ते आगतत्ता वुत्तं.
८०१. अभिविसिट्ठेन वा ञाणेन पाकटं करोन्तस्साति अधिगमवसेन पकासं विभूतं करोन्तस्स.
८०२. वसितापञ्चकरहितं वसिभावं अपापितं पटिलद्धमत्तं. पटिपदारम्मणसहगता पञ्ञा पटिपदारम्मणसम्बन्धिनीति आह ‘‘पञ्ञाय पटिपदारम्मणुद्देसेना’’ति.
चतुक्कनिद्देसवण्णना निट्ठिता.
५. पञ्चकनिद्देसवण्णना
८०४. तमेव पञ्ञं ‘‘द्वीसु झानेसु पञ्ञा पीतिफरणेना’’तिआदिना विभजति. अभिसन्दनपरिसन्दनपरिपूरणानिपि परिप्फरणं विय फरणापीतिया, तंसहगतसुखस्स च किच्चविसेसभूतानि अधिप्पेतानीति आह ‘‘अभिसन्देतीति…पे… वेदितब्ब’’न्ति. आदिना नयेनाति ‘‘अभिसन्देती’’तिआदिना (दी. नि. १.२२६; म. नि. १.४२७) सुत्ते आगतनयेन. फरणञ्चेत्थ पीतिसुखसमुट्ठितपणीतरूपेहि कायस्स अभिब्यापनं दट्ठब्बं. आरम्मणेति पीतिफरणतासुखफरणतासीसेन वुत्तानं तिकदुकझानानं आरम्मणे. ताति पीतिफरणतासुखफरणता.
समाधिमुखेनाति ¶ समाधिं मुखं पमुखं कत्वा, समाधिसीसेनाति अत्थो, समाधिपमुखेन वा उद्देसनिद्देसेन. अञ्ञे किलेसा दिट्ठिमानादयो ¶ . अप्पयोगेनाति झानविमोक्खादीनं विय उप्पादनीयपरिकम्मपयोगेन विना. आवज्जनासदिसो हि फलसमापत्तिअत्थो सम्मसनचारो. ठपितत्ताति पवत्तितत्ता. सतिबहुलतायाति सतिया अभिण्हुप्पत्तिया. परिच्छिन्दनसतिया कालस्स सतोति दस्सेतीति योजना.
पञ्चकनिद्देसवण्णना निट्ठिता.
६. छक्कनिद्देसवण्णना
८०५. विसुद्धिभावन्ति विसुद्धिया सब्भावं. ‘‘दिब्बचक्खुञाणेकदेसत्ता’’ति इदं तस्स परिभण्डञाणत्ता वुत्तं. तथा हि पाळियं ‘‘सत्तानं चुतूपपातञाणाय चित्तं अभिनीहरति अभिनिन्नामेती’’ति (दी. नि. १.२४७) आरभित्वा ‘‘सो दिब्बेन चक्खुना विसुद्धेना’’तिआदि (दी. नि. १.२४६) वुत्तं. दिब्बस्स तिरोहितविप्पकट्ठादिभेदस्स, इतरस्स च रूपायतनस्स दस्सनसमत्थस्सापि दिब्बचक्खुञाणस्स सिखापत्ति चवमानोपपज्जमानसत्तदस्सनन्ति आह ‘‘मुद्धप्पत्तेन चा’’तिआदि.
छक्कनिद्देसवण्णना निट्ठिता.
७. सत्तकनिद्देसवण्णना
८०६. छब्बिधम्पि पच्चवेक्खणञाणन्ति ‘‘जातिपच्चया जरामरणन्ति ञाण’’न्तिआदिना (विभ. ८०६) वुत्तं पटिच्चसमुप्पादङ्गानं पच्चवेक्खणवसेन पवत्तञाणं. सह गहेत्वाति एकज्झं गहेत्वा विपस्सनारम्मणभावसामञ्ञेन एकत्तेन गहेत्वा. सङ्खिपित्वा वुत्तेनाति पुब्बे छधा ¶ वुत्तं विय दस्सितं धम्मट्ठितिञाणन्ति एवं सङ्खिपित्वा वुत्तेन. ‘‘खयधम्म’’न्तिआदिना पकारेन दस्सनन्ति सम्बन्धो. पवत्तञाणस्साति ‘‘जातिपच्चया जरामरण’’न्तिआदिना पवत्तस्स ञाणस्स, पवत्ते वा संसारवट्टे ञाणस्स. ञाणारम्मणा विपस्सना ञाणविपस्सना. विपस्सनाति च ‘‘जातिपच्चया जरामरण’’न्तिआदिना ¶ पच्चयपच्चयुप्पन्नधम्मे विभागेन दस्सनतो धम्मट्ठितिञाणं इधाधिप्पेतं. तस्स खयधम्मतादिजाननं पटिविपस्सना. तेनाह ‘‘विपस्सनापटिविपस्सनादस्सनमत्त’’न्ति.
एवमेत्थ अट्ठकथाधिप्पायवसेन पाळिया अत्थं दस्सेत्वा इदानि अत्तनो अधिप्पायवसेन दस्सेतुं ‘‘पाळियं पना’’तिआदिमाह. सब्बत्थाति अद्धत्तये पच्चयविसेसेन पच्चयुप्पन्नविसेसनिद्धारणे. ञाणवचनेनाति ‘‘जातिपच्चया जरामरण’’न्तिआदिना ञाणस्स गहणेन. अङ्गानन्ति सत्तसत्ततिया अङ्गानं. इतिसद्देनाति ‘‘निरोधधम्म’’न्ति एत्थ वुत्तइतिसद्देन. पकासेत्वाति ञाणस्स पवत्तिआकारं जोतेत्वा. तेन धम्मट्ठितिञाणतो अञ्ञंयेव परियोसाने वुत्तं ञाणन्ति दस्सेति. तेनाह ‘‘विपस्सनाञाणं सत्तमं ञाण’’न्ति. अयमेव चेत्थ अत्थो युत्तोति दस्सेन्तो ‘‘न ही’’तिआदिमाह. तत्थ ‘‘तम्पि ञाणन्ति सम्बन्धो न होती’’ति एवं सम्बन्धो न युत्तो अङ्गन्तरभावस्स अविभावनतोति अत्थो. तेन वुत्तं ‘‘तंञाण…पे… अनधिप्पेतत्ता’’ति. न हि विसुं विसुं वुत्तमेव एकज्झं वचनमत्तेन अत्थन्तरं होतीति. ‘‘खयधम्मं…पे… चा’’ति इमिना पुरिमस्मिं पक्खे उपचयेन दोसमाह.
सत्तकनिद्देसवण्णना निट्ठिता.
८. अट्ठकनिद्देसवण्णना
८०८. पच्चनीकधम्मेति नीवरणादिपच्चनीकधम्मे. दुक्खन्ति समापज्जने असति उप्पज्जनकदुक्खं.
अट्ठकनिद्देसवण्णना निट्ठिता.
१०. दसकनिद्देसो
पठमबलनिद्देसवण्णना
८०९. न ¶ ठानन्ति अट्ठानं, अनुपलब्भनत्थो अयमकारोति आह ‘‘अविज्जमानं ठानं अट्ठान’’न्ति. अभावत्थो वा, न अञ्ञपटिपक्खादिअत्थोति आह ‘‘नत्थि ठानन्ति वा अट्ठान’’न्ति. को पनेतस्स अत्थद्वयस्स ¶ विसेसोति? पठमो हेतुपच्चयेहि अनुपलब्भमानतं वदति, दुतियो सब्बेन सब्बं अभावन्ति अयमेतेसं विसेसो. तण्हुपादानादीनम्पि सुखतो उपगमनस्स हेतुभावे दिट्ठिविपल्लासस्स सो सातिसयो असुखेपि दळ्हं पवत्तापनतोति आह ‘‘दिट्ठिविपल्लासोव…पे… अधिप्पेत’’न्ति. ‘‘अत्तदिट्ठिवसेना’’ति कस्मा विसेसेत्वा वुत्तं, ननु अरियसावकस्स सब्बापि दिट्ठियो नत्थीति? सच्चं नत्थि, अत्तदिट्ठिसन्निस्सया पन सब्बदिट्ठियोति दस्सेतुं ‘‘अत्तदिट्ठिवसेनाति पधानदिट्ठिमाहा’’ति वुत्तं. भेदानुरूपस्स वत्थुनो. भेदानुरूपेन ‘‘अधम्मे धम्मो’’तिआदिनयप्पवत्तेन.
सो एवाति यो लिङ्गे अपरिवत्ते तस्मिं अत्तभावे भवङ्गजीवितिन्द्रियप्पबन्धो, सो एव. तञ्हि उपादाय एकजातिसमञ्ञा, न चेत्थ भावकलापजीवितिन्द्रियस्स वसेन चोदना कातब्बा तदञ्ञस्सेव अधिप्पेतत्ता. तञ्हि तत्थ अविच्छेदवुत्तिया पबन्धवोहारं लभति, इतरम्पि वा भावानुपालनतासामञ्ञेनाति अनोकासाव चोदना.
सपत्तवसेन योजेतब्बन्ति ‘‘सपत्तं मारेमीति अभिसन्धिना सपत्तेन निपन्नट्ठाने निपन्नं मनुस्सभूतो मनुस्सभूतं मातरं पितरं वा मारेन्तो’’तिआदिना योजेतब्बं. सब्बत्थाति चतूसुपि विकप्पेसु. पुरिमं अभिसन्धिचित्तन्ति पुब्बभागियो मरणाधिप्पायो. अप्पमाणं तेन अत्थसिद्धिया अभावतो. पुथुज्जनस्सेव तं दिन्नं होतीति एत्थ यथा अरहत्तं पत्वा परिभुत्तम्पि पुथुज्जनकाले दिन्नं पुथुज्जनदानमेव होति, एवं मरणाधिप्पायेन पुथुज्जनकाले पहारे दिन्ने अरहत्तं पत्वा तेनेव पहारेन मते कस्मा अरहन्तघातोयेव होति, न पुथुज्जनघातोति? विसेससम्भवतो. यथा हि दानं देय्यधम्मस्स परिच्चागमत्तेन होति, न एवं वधो. सो हि पाणो, पाणसञ्ञिता, वधकचेतना, उपक्कमो, तेन मरणन्ति इमेसं पञ्चन्नं अङ्गानं पारिपूरियाव होति, न अपारिपूरिया. तस्मा अरहत्तं पत्तस्सेव मरणन्ति अरहन्तघातोयेव होति ¶ , न पुथुज्जनघातो. यस्मा पन ‘‘इमं मारेमी’’ति यं सन्तानं आरब्भ मारणिच्छा, तस्स पुथुज्जनखीणासवभावेन पयोगमरणक्खणानं वसेन सतिपि सन्तानभेदे अभेदोयेव. यदा च अत्थसिद्धि, तदा खीणासवभावो. तस्मा अरहन्तघातोव ¶ होतीति निच्छितं. कथं पनेत्थ वधकचेतना वत्तमानविसया सियाति आह ‘‘वधकचित्तं पच्चुप्पन्नारम्मणम्पि…पे… पवत्तती’’ति. तत्थ पबन्धविच्छेदवसेनाति येन पबन्धो विच्छिज्जति, तादिसं पयोगं निब्बत्तेतीति अत्थो. तेन यदा पबन्धविच्छेदो, तदा अरहाति यथावुत्तं अरहन्तघातं पतिट्ठापेति. न एवन्ति यथा कालन्तरापेक्खकिच्चसिद्धं वधकचित्तं, न एवं चागचेतना. ‘‘सा ही’’तिआदिना चागचेतनाय कालन्तरानपेक्खकिच्चसिद्धितंयेव विभावेति. अञ्ञसककरणन्ति अत्ततो विनिमोचेत्वा अञ्ञस्स दक्खिणेय्यस्स सन्तकभावकरणं. तस्साति चजितब्बस्स वत्थुनो. यस्साति यस्स पुथुज्जनस्स. तस्सेव तं दिन्नं होति, सचेपि अरहत्तं पत्वा तेन परिभुत्तन्ति अत्थो.
‘‘कप्पविनासे’’ति इदं ‘‘सण्ठहन्ते कप्पे’’ति वुत्तत्ता महाकप्पविनासं सन्धाय वुत्तन्ति आह ‘‘कप्पट्ठकथाय न समेती’’ति एत्थ आयुकप्पस्स अधिप्पेतत्ता. आयुकप्पो चेत्थ अवीचियं निब्बत्तसत्तानं अन्तरकप्पपरिमाणं परमायु वेदितब्बं. तञ्हि सन्धाय ‘‘एकं कप्पं असीतिभागे कत्वा ततो एकभागमत्तं काल’’न्ति (कथा. अट्ठ. ६५४-६५७) वुत्तं. तयिदं ‘‘एकं कप्प’’न्ति यदि एकं महाकप्पन्ति अत्थो, तथा सति वीसतिअन्तरकप्पपरिमाणो एको असङ्ख्येय्यकप्पोति वुत्तं होति. अथ एकं असङ्ख्येय्यकप्पन्ति अत्थो, सब्बथापि ‘‘चतुसट्ठि अन्तरकप्पा’’ति वचनेन विरुज्झतीति वीमंसितब्बं. यथा पन कप्पट्ठकथाय अयं अट्ठकथा समेति, तं दस्सेतुं ‘‘कप्पविनासेयेवाति पना’’तिआदिमाह.
पकतत्तो वा अपाराजिको. समानसंवासको कम्मलद्धीनं वसेन अनानासंवासकोति एवमेत्थ अत्थो वेदितब्बो.
नियतस्स पुग्गलस्स विज्जमानतं पटिसेधेत्वाति योजना. तत्थ पटिसेधेत्वाति ‘‘पुग्गलो पन नियतो नाम नत्थी’’ति एवं पटिसेधेत्वा. तत्थ कारणमाह ‘‘मिच्छत्तसम्मत्तनियतधम्मानं विय सभावतो’’ति. पञ्ञत्तिमत्तञ्हेतं मिच्छत्तसम्मत्तनियतधम्मनिस्सयं, यदिदं नियतो पुग्गलोति ¶ . यथापुच्छितन्ति ‘‘किं पुब्बहेतु नियमेती’’तिआदिना पुच्छितप्पकारं नियामकहेतुं. येनाति येन उपरिमग्गत्तयविपस्सनाञाणेन. नियतानियतभेदन्ति ¶ सोतापन्नादिनियतभेदं, सत्तक्खत्तुपरमादिअनियतभेदञ्च. सोतापन्नो एव हि एको सत्तक्खत्तुपरमो नाम होति, एको कोलंकोलो नाम, एको एकबीजी नामाति सोतापन्नस्स नियतभावो वुत्तोति आह ‘‘सोतापन्नो च नियतो’’ति. ब्यतिरेकत्थो हि अयं च-सद्दो. ततो पुब्बेति सोतापत्तिमग्गतो पुब्बे. ‘‘पुब्बहेतुकिच्चं नत्थी’’ति इदं सोतापन्नस्स नियतताय वुत्तत्ता वक्खमानञ्च दोसं हदये ठपेत्वा वुत्तं. उपरिमग्गानं सउपनिस्सयत्ते पठममग्गस्सापि सउपनिस्सयता सिद्धा एवाति चोदनं सन्धायाह ‘‘यदि ही’’तिआदि. तञ्च नियतत्तं. अस्साति सोतापत्तिमग्गस्स.
तेनेव खीणाति सोतापत्तिमग्गेनेव खीणा. कारणुपच्छेदेन हि फलुपच्छेदो सिया. ततोति सत्तक्खत्तुपरमादितो. साति सत्तक्खत्तुपरमादिता. पवत्तितोति विपाकप्पबन्धतो. तेनाति सोतापत्तिमग्गेन. वुट्ठानेति वुट्ठाने सति. कारणेन विना फलं नत्थीति आह ‘‘सक्काय…पे… भवितब्ब’’न्ति. ‘‘नामकरणनिमित्ततो’’ति इमिना नामकरणहेतुताय नियामकतं विभावेति एकबीजिआदिसमञ्ञानं अन्वत्थसञ्ञाभावतो. तेनाह ‘‘विपस्सना…पे… सन्धाय वुत्त’’न्ति.
आदि-सद्देन ‘‘एकोम्हि सम्मासम्बुद्धो, सीतीभूतोस्मि निब्बुतो’’तिआदीनि (महाव. ११; कथा. ४०५; म. नि. १.२८५) सङ्गय्हन्ति. एत्थ च ‘‘सदिसो मे न विज्जति, एकोम्हि सम्मासम्बुद्धो (महाव. ११; कथा. ४०५; म. नि. १.२८५). ‘अत्थेतरहि अञ्ञे समणा वा ब्राह्मणा वा भगवता समसमा सम्बोधिय’न्ति एवं पुट्ठो अहं, भन्ते, ‘नो’ति वदेय्य’’न्तिआदि (दी. नि. ३.१६१) वचनेहि इमिस्सा लोकधातुया विय अञ्ञस्स बुद्धस्स अञ्ञिस्सा लोकधातुया उप्पादो निवारितोति दट्ठब्बं. न हि विज्जमाने ‘‘सदिसो मे न विज्जती’’तिआदि सक्का वत्तुं. यं पन वदन्ति ‘‘लोकधातुविसेसापेक्खाय वुत्त’’न्ति, तम्पि नत्थि तथा विसेसनस्स अभावतो, बुद्धानुभावस्स च असमत्थभावविभावनतो. आणाखेत्तकित्तनञ्चेत्थ धम्मतादस्सनत्थं. सक्कोति हि भगवा यत्थ यत्थ इच्छति, तत्थ तत्थ आणं ¶ वत्तेतुं. ‘‘एकिस्सा लोकधातुया’’ति च इदं बुद्धखेत्तभूताय लोकधातुया दस्सनत्थं वुत्तं. तत्थायमत्थो – बुद्धखेत्तभूता एकावायं लोकधातु. तत्थ एकस्मिं काले एको एव सम्मासम्बुद्धो उप्पज्जतीति. तेनाह ‘‘बुद्धखेत्त…पे… अधिप्पायो’’ति.
तस्माति ¶ यस्मा उपसम्पदाधीनं पातिमोक्खं, उपसम्पदा च पब्बज्जाधीना, तस्मा. पातिमोक्खे सिद्धे, सिद्धासु तासु पब्बज्जूपसम्पदासु. ततो परं विनट्ठं नाम होतीति पच्छिमपटिवेधतो परं पटिवेधसासनं, पच्छिमसीलभेदतो च परं पटिपत्तिसासनं विनट्ठं नाम होतीति सासनभावसामञ्ञेन पन उभयं एकज्झं कत्वा दस्सेन्तो ‘‘पच्छिम…पे… एकतो कत्वा’’ति आह.
परिदेवनकारुञ्ञन्ति परिदेवनेन करुणायितब्बता करुणायना.
धम्मानं सभावविसेसो न सक्का धारेतुं, यतो पारमीपविचयादीसु उदकपरियन्तं कत्वा महापथवीकम्पो अहोसि, अभिसम्बोधिदिवसे च ठपेत्वा पुब्बुत्तरदिसाभागे बोधिरुक्खमूले भूमिभागो महापुरिसं धारेतुं नासक्खि, अञ्ञदत्थु एकपस्से पक्खित्तअतिभारभरितनावा विय चक्कवाळगब्भो विपरिवत्तो. ‘‘समुप्पादिका’’ति वत्तब्बे स-कारे अ-कारस्स आ-कारो, एकस्स च प-कारस्स लोपो कतोति दस्सेन्तो आह ‘‘समं उद्धं पज्जतीति सामुपादिका’’ति. समं उपादियतीति वा समुपादा, समुपादा एव सामुपादिका, समुपाहिनीति अत्थो.
सन्ततिखणवसेनाति सन्ततिवसेन आयूहनसमङ्गिता, सपुब्बपच्छाभागस्स गहणवसेन चेतनाक्खणवसेन चेतनासमङ्गिताति योजेतब्बा. एकस्मिं उपट्ठिते पच्चयवसेन तदञ्ञस्स उपट्ठानं परिवत्तनं.
पठमबलनिद्देसवण्णना निट्ठिता.
दुतियबलनिद्देसवण्णना
८१०. भोगे ¶ भुञ्जितुं न जानाति, विनासेतीति योजना.
लहुपरिवत्तिताय जीवितस्साति अधिप्पायो.
न ¶ अदासि पयुत्तवाचाय उप्पन्नन्ति अधिप्पायेन.
सम्मापयोगेनाति सम्मापटिपत्तिया.
दुतियबलनिद्देसवण्णना निट्ठिता.
पञ्चमबलनिद्देसवण्णना
८१३. धातुसभावोति भूतादिसङ्खातधातूनं सभावो. सभागवसेन फलभूतेन. अज्झासयधातुपरिच्छिन्दनतोति अज्झासयसभावस्स ‘‘हीनं, पणीत’’न्ति वा परिच्छिज्ज जाननतो, वुट्ठिनिमित्तेन विय महोघेन उपरिमेघवुट्ठिया.
पञ्चमबलनिद्देसवण्णना निट्ठिता.
छट्ठबलनिद्देसवण्णना
सद्दत्थो सम्भवति समासन्तेनेव तथा सद्दसिद्धितो. तेसन्ति परोपरानं विसदाविसदानं सद्धादिइन्द्रियानं. एवञ्च कत्वाति आसयादितो इन्द्रियपरोपरियत्तस्स, इन्द्रियपरोपरियत्ततो च अधिमुत्तिभेदस्स विसिट्ठसभावत्ता एव.
८१५. ‘‘के पन ते अरियावासा’’ति पुच्छित्वा ते सुत्तेनेव दस्सेन्तो ‘‘इध, भिक्खवे’’तिआदिपाळिं आहरित्वा ‘‘एवं वुत्ता’’ति निगमेत्वा पुन मग्गाधिगमेनेव तेसं अधिगमं दस्सेन्तो ‘‘एतेसू’’तिआदिमाह. तत्थ इतरेति छळङ्गसमन्नागमएकारक्खासङ्खायपटिसेवनादयो.
८१६. आरम्मणसन्तानानुसयनेसूति ¶ आरम्मणानुसयनं, सन्तानानुसयनन्ति द्वीसु अनुसयनेसु. यथा हि मग्गेन असमुच्छिन्नो रागो कारणलाभे ¶ उप्पज्जनारहो थामगतट्ठेन सन्ताने अनुसेतीति वुच्चति, एवं इट्ठारम्मणेपीति तस्स आरम्मणानुसयनं दट्ठब्बं. तं पनस्स अनुसयनं उप्पत्तिया पाकटं होतीति दस्सेतुं अट्ठकथायं ‘‘यथा नामा’’तिआदि (विभ. अट्ठ. ८१६) वुत्तं. ‘‘आचिण्णसमाचिण्णा’’ति एतेन इट्ठारम्मणे रागस्स चिरपरिभावनं विभावेति. यस्मा पन एवं चिरपरिभावितं परिवेठेत्वा विय ठितं होति, तस्मा ‘‘समन्ततो वेठेत्वा विय ठितभावेन अनुसयिततं दस्सेती’’ति वुत्तं. तथा हि उदके निमुग्गसदिसो उदाहटो. ‘‘सब्बेपि तेभूमका धम्मा कामनीयट्ठेन कामा’’तिआदिपाळिवसेन भवरागस्सापि वत्थुकामता वेदितब्बा. रागवसेनाति आरम्मणरज्जनवसेन.
८१८. इन्द्रियविसेसो विनेय्यानं इन्द्रियपरोपरियत्तं.
८१९. पहातब्बेन उपद्दुतनिरोधनत्थं पहायकं परियेसतीति पठमं पहातब्बं, पच्छा पहायकन्ति अयं पहातब्बपजहनक्कमो पहानक्कमपदेन वुत्तो. यस्साति पहातब्बस्स. तन्ति पहातब्बं. पठमं वुच्चतीति पहानविचारणानं पठमं वुच्चति. ततो पच्छा अप्पहातब्बं यथा तं दस्सनत्तिकादीसु.
८२६. तन्ति भवङ्गं. तस्साति लोकुत्तरस्स. पादकन्ति अन्तिमभविकस्स भवङ्गं सन्धायाह.
छट्ठबलनिद्देसवण्णना निट्ठिता.
सत्तमबलनिद्देसवण्णना
८२८. समापन्नोम्हीति मञ्ञतीति अत्थो.
समाधि ¶ वा तस्स आरम्मणभूतं कम्मट्ठानं वा चित्तमञ्जूसाति योजना. ठपेतुन्ति यथापरिच्छिन्नं कालं समापत्तिचित्तं पवत्तेतुं.
तेहीति ¶ सञ्ञामनसिकारेहि. तंसभावताति कामादिदुतियज्झानादिअनुपक्खन्दनसभावता. पगुणवोदानं पगुणभावसिद्धा झानस्स पटिपक्खतो विसुद्धि.
सत्तमबलनिद्देसवण्णना निट्ठिता.
दसमबलनिद्देसवण्णना
८३१. पञ्ञाव विमुत्तीति रागादीहि विमुत्तिभूता पञ्ञाव विमुत्तीति योजना. कम्मन्तरस्स विपाकन्तरमेवाति अत्थो विपाकन्तरजाननस्सेव दुतियबलकिच्चत्ता, कम्मन्तरजाननस्स च ततियबलकिच्चत्ता. बलसदिसतन्ति एकच्चबलसदिसतं. कस्मा पनेत्थ बलञाणकिच्चे वुच्चमाने झानादिअबलञाणं उदाहटन्ति चोदनं सन्धायाह ‘‘यदिपी’’तिआदि. तदन्तोगधन्ति तस्मिं झानादिपच्चवेक्खणासभावे सत्तमबलञाणे अन्तोगधं. एवन्ति झानादिञाणं विय. अप्पेतुं, विकुब्बितुञ्चाति अत्तना वुत्ताकारं सन्धायाह. समुदयप्पहानादिएकच्चञाणकिच्चम्पि अकरोन्तं सब्बञ्ञुतञ्ञाणं कथमप्पनादिकं झानादिकिच्चं करेय्य, बलञाणेहि पन जानितब्बं, ततो उत्तरिञ्च जानन्तम्पि यस्मा एकच्चबलकिच्चं न करोति, तस्मा अञ्ञानेव बलञाणानि, अञ्ञं सब्बञ्ञुतञ्ञाणन्ति दस्सनत्थं ‘‘एतेसं पन किच्चं न सब्बं करोती’’तिआदि (विभ. अट्ठ. ८३१) अट्ठकथायं वुत्तं. तत्थ यथा सब्बञ्ञुतञ्ञाणं अबलकिच्चं एकच्चं न करोति, एवं बलकिच्चम्पीति उदाहरणदस्सनवसेन ‘‘तञ्हि झानं हुत्वा अप्पेतु’’न्तिआदि वुत्तन्ति दस्सेतुं ‘‘अथ वा…पे… दट्ठब्ब’’न्ति वुत्तं.
दसमबलनिद्देसवण्णना निट्ठिता.
ञाणविभङ्गवण्णना निट्ठिता.