📜
१७. खुद्दकवत्थुविभङ्गो
१. एककनिद्देसवण्णना
८४३-४. अत्थिपटिच्चं ¶ ¶ नामाति अत्थिता पटिच्चत्थो नाम, असतिपि सहजातपुरेजातादिभावे यस्मिं सति यं होति, सो तस्स पच्चयोति कत्वा यथा तथा अत्थितामत्तं इध पटिच्चत्थोति अत्थो. तं पन पटिच्चत्थं ब्यतिरेकमुखेन पाकटतरं कातुं ‘‘यथा’’तिआदिमाह. तत्थ निस्सयादिपच्चयभावेन पटिच्चाति वुत्तन्ति निस्सयादिपच्चयभावतो पच्चयभूतं चक्खादि ‘‘पटिच्चा’’ति वुत्तं. एकिस्सा सेणियाति अट्ठारससु सेणीसु मयं अमुकाय सेणिया जाताम्ह, न अञ्ञे विय अप्पञ्ञाताति एवमेत्थ अत्थं वदन्ति.
पुरतो करणं पमुखभावकरणं. निधानरासीति निदहित्वा ठपितधननिचयो. यसोति इस्सरियं. तं पन येसु वत्तति, तेसु पट्ठापकआणाकरणेहि पाकटो होतीति ‘‘पट्ठापकमदो, आणाकरणमदो’’ति च वुत्तं.
८४५. वत्थुनाति जातिआदिपवत्तिहेतुना.
८४६. पतिट्ठाभावोति कुसलकम्मेसु पतिट्ठानाभावो, सो पन यस्मा कुसलकिरियाय ठानं न होति, तस्मा ‘‘कुसलकरणे अट्ठान’’न्ति आह. पमादसङ्खातस्स अत्थस्स एवमादिको परियायोति योजना. आदि-सद्देन ‘‘वचीदुच्चरिते, मनोदुच्चरिते चित्तस्स वोस्सग्गो, मक्खो, पळासो’’ति च एवमादिकस्स सङ्गहो दट्ठब्बो. ‘‘पमादो पमज्जनादी’’तिआदिको तदत्थप्पकासको, ‘‘चित्तस्स वोस्सग्गो वोस्सग्गानुप्पादन’’न्तिआदिको तप्परियायप्पकासको ब्यञ्जनपरियायो ¶ च अपरियन्तोति सम्बन्धो. ‘‘चत्तारो खन्धे दस्सेती’’ति इमिना सतिवोस्सग्गाकारप्पवत्ता चत्तारो अकुसलक्खन्धा पमादोति वदति.
८४७. अनिवातवुत्तिताय हेतुभूतो चित्तसम्पग्गहो मानविसेसो.
८४८. उत्तरभावो उत्तरियं, करणेन उत्तरियं करणुत्तरियं, सारम्भेन परस्स किरियतो उत्तरिकिरिया.
८४९. नेरुत्तिकविधानेनाति ¶ इ-कारच्च-कारानञ्च र-कारतापादनेन.
अत्तहितं अत्ताति उत्तरपदलोपेन निद्देसमाह यथा ‘‘रूपभवो रूपं, भीमसेनो भीमो’’ति च. आदिन्नो, पत्तो वा अत्थो अत्ताति निरुत्तिनयेन पदसिद्धि वेदितब्बा.
मुद्दितस्साति अङ्कितस्स.
८५०. जानन्तस्सेव महाजनस्स. उपादानादिपच्चयेति इन्धनुदकचीवरादिके पारिपूरिहेतुके.
८५१. गण्ठिका सयं गण्ठिकरणतो. पतिरूपवचनतो, अञ्ञेसं गण्ठिभेदतो च गण्ठिभूता.
८५२. अभेज्जन्तरताय समासेवितताय सुट्ठु आसेवितताय.
८५३. चिरकालपरिभावितत्तेन तेमनकरणं अल्लभावकरणं, लोभवसेन अवस्सवनन्ति अत्थो.
एवं सन्ते कथं खीयनन्ति निद्देसोति आह ‘‘खीयनन्ति चा’’तिआदि.
८५४. चीवरमण्डनादीनन्ति ¶ चीवरमण्डना पत्तमण्डना सेनासनमण्डनाति इमेसं. इदानि तं विसेसनभावं योजेत्वा दस्सेतुं ‘‘चीवरेन ही’’तिआदि वुत्तं.
८५५. सभागरहितो, सभागपटिपक्खो वा असभागो, अननुकूलानं पटिक्कूलता वा. तेनाह ‘‘मानथद्धता, विरोधो वा’’ति.
८५६. सङ्कम्पना उक्कण्ठनावसेन अनवट्ठानं, अनवधानं वा. तस्स तस्स आरम्मणस्स तण्हायना.
८५७. कायस्साति नामकायस्स. तस्मिञ्हि अविप्फारिके रूपकायोपि अविप्फारिको होति.
८६०. रागादीनन्ति ¶ रागमोहअहिरिकानोत्तप्पविचिकिच्छादीनं.
८६१. तिविधम्पि कुहनवत्थुं दस्सेतुन्ति सम्बन्धो. तत्थाति महानिद्देसे. ‘‘तत्थ कतमा कुहना लाभसक्कारसिलोकसन्निस्सितस्सा’’तिआदिना (विभ. ८६१) इध खुद्दकविभङ्गे आगतं देसनानयं निस्साय महानिद्देसदेसना पवत्ताति आह ‘‘निस्सयभूताय इमाय पाळिया’’ति.
अन्तरहितानीति अन्तविकलानि छिन्दन्तानि.
लाभसक्कारसिलोकहेतु सम्भावनाधिप्पायेन संयताकारदस्सनं कोहञ्ञन्ति आह ‘‘पापिच्छताय निरत्थककायवचीविप्फन्दनिग्गहणं कोरज’’न्ति. यो संवेगबहुलो कुक्कुच्चको पुब्बेनापरं अत्तनोपि किरियं परिसङ्कन्तो पच्चवेक्खमानो तिट्ठति, तादिसं विय अत्तानं दस्सेन्तो ‘‘अतिपरिसङ्कितो’’ति वुत्तो.
८६४. पसंसामुखेन निन्दनन्ति पसंसावत्थुतो खिपनं बहि छड्डनं यथा ‘‘अदायकं अहो दानपती’’ति.
८६५. गवेसनकम्मन्ति ¶ अप्पकेन लाभेन महन्तस्स परियेसनकब्यापारो.
८६६. पोक्खरं वुच्चति सुन्दरं, वण्णस्स सुन्दरभावो वण्णपारिपूरी होतीति आह ‘‘वण्णपारिपूरी वा वण्णपोक्खरता’’ति.
८७९. सेय्यमानादिनिद्देसेसूति ‘‘तत्थ कतमो सेय्यस्स ‘सेय्योहमस्मी’ति मानो’’तिआदिना (विभ. ८६९) निद्दिट्ठेसु नवसु माननिद्देसेसु. ‘‘सेय्यादिपुग्गलो’’ति इदं तत्थ पाळियं सेय्यादीनं नवन्नं पुग्गलानं आमट्ठत्ता वुत्तं. इध पन पुग्गलामसने सति सेय्यपुग्गलो च आमसितब्बो सिया. तेनेवाह ‘‘सेय्यमानभावेपी’’ति. सेय्यमानभावेपीति पि-सद्दो आकड्ढको असेय्यमाननिद्देसेपि पुग्गलामसनस्स कतत्ता. यस्स कस्सचीति सेय्यादीसु यस्स कस्सचि पुग्गलस्स.
८८०. पुरिममानस्साति ¶ पुब्बे पवत्तस्स सदिसमानस्स, हीनमानस्स वा, सदिसमानवसेनेव पन पाळि आगता.
८८१. ‘‘मिगानं कोत्थुको अन्तो, पक्खीनं पन वायसो’’ति (जा. १.३.१३५) वचनतो आह ‘‘पक्खिजातीसु वायसो अन्तो लामको’’ति.
८८३. मानसम्पयुत्तच्छन्दो तण्हाछन्दो. मानसभावं अनुगतो सेय्यादितो सम्पग्गण्हनवसेन पवत्तो मानसम्पयुत्तकत्तुकम्यताछन्दो वा मानच्छन्दो.
८८४. तत्थाति तस्मिं विलम्बने निप्फादेतब्बे. युत्तं अनुच्छविकं. मुत्तं विस्सट्ठं. सिलिट्ठं सहितं, अत्थद्वयविभावकं वा.
८८८. अनुद्दयस्सेवाति मेत्तायन्तस्स विय अनुकम्पन्तस्स विय विकप्पनाति आह ‘‘सहनन्दितादिकस्सा’’ति, मेत्तादिपतिरूपेन पवत्तगेहसितसिनेहस्साति अत्थो. तेनाह ‘‘तादिसो ¶ रागो’’ति. अत्थो युज्जतीति एवम्पि ‘‘तत्था’’ति पाळिपदस्स अत्थो युज्जति. परानुद्दयताहेतुको हि परानुद्दयतासहितो सो वितक्कोति.
८९०. कामगुणपारिपूरिया येभुय्येन लोको सम्भावेतीति आह ‘‘अनवञ्ञत्तत्थमेव कामगुणे च पत्थेती’’ति.
एककनिद्देसवण्णना निट्ठिता.
२. दुकनिद्देसवण्णना
८९१. बन्धतीति कुज्झनाकारं बन्धति घटेति. उपनाहो हि आघातवत्थुना चित्तं बन्धन्तो विय होति, यतो अञ्ञथा पवत्तित्वापि अविदिते उपनाहे आघातवत्थुसन्निस्सितोव होति.
८९२. दन्तेहि ¶ छिन्दित्वाति दन्तेहि छिन्दित्वा विय एकदेसं अपनेत्वा एकदेसं गहेत्वाति अधिप्पायो.
८९४. अच्चयं कत्वाति वीतिक्कमं कत्वा. पटिच्छादनेति अत्तना कतस्स अच्चयस्स पटिच्छादने. वोच्छिन्दनं वीतिक्कमकिरियाय अप्पटिजानवसेन उपच्छिन्दनं, वोच्छिन्दनेन छादना वोच्छिन्दनछादना.
असम्माभासने सठ-सद्दो लोके निरुळ्होति आह ‘‘यो न सम्मा भासति, सो सठो’’ति. सठस्स यक्खसूकरसदिसतं दस्सेन्तो ‘‘कुच्छि वा पिठि वा जानितुं न सक्का’’ति आह, इन्दजालसदिसो वा एसो दट्ठब्बो.
यो सब्बथा विपन्नज्झासयोपि समानो कायवचीभेदमत्तेन अत्तानं सम्पन्नं विय दस्सेत्वा ¶ लोकं वञ्चेन्तो अञ्ञथा सन्तं अञ्ञथा पवेदेति. तेनाह ‘‘तेनेतं साठेय्यं मायातो बलवतरा वञ्चनाति दट्ठब्ब’’न्ति. सन्तदोसपटिच्छादनमेव हि माया. तेनेवाति बलवतरवञ्चनाभावेनेव. दळ्हकेराटियञ्हि ‘‘परिक्खतता’’ति वुत्तं.
९०८. अभावेपीति पि-सद्देन ‘‘को पन वादो भावे’’ति दस्सेति. यदिपि हि पुथुज्जनानं, एकच्चानञ्च सेक्खानं यथारहं अत्ताभिनिवेसादीहि कतूपकारं रूपरागादिसंयोजनकिच्चं साधेति, एकच्चानं पन विना एव तेहीति कस्सचिपि किलेसस्स अविक्खम्भितत्ता कथञ्चिपि अविमुत्तो कामभवो अज्झत्तग्गहणस्स विसेसपच्चयोति ‘‘अज्झत्त’’न्ति वुच्चति, तदभावतो ‘‘बहिद्धा’’ति लद्धवोहारे रूपारूपभवे केवलम्पि संयोजनकिच्चं साधेन्तं पवत्ततीति, ततो एव रूपारूपावचरसत्तानं बहिद्धासंयोजनभावहेतजातन्ति च ‘‘बहिद्धासंयोजन’’न्ति वुच्चतीति इममत्थमाह ‘‘सक्कायदिट्ठादीनं…पे… योजनं नामा’’ति.
दुकनिद्देसवण्णना निट्ठिता.
३. तिकनिद्देसवण्णना
९०९. अविज्जाभवतण्हाहि ¶ विय इस्सामच्छरियदोमनस्सादिसहायभूतेन दोसेनपि भवाभिसङ्खरणं होतीति ‘‘अकुसलमूलानेव वट्टमूलानी’’ति. तेनाह ‘‘तीहि…पे… कथितो’’ति.
९१९. रूपारूपावचरविपाकानं सन्तपणीतभावेन उळारतमत्ता तत्थ सातिसयो भवरागो वुत्तो.
९२०. मानेन ठपनाति मानेन सेय्यादिवसेन अत्तनो ठपना. ठपनाति च दहना, पग्गण्हना वा.
९२१. तंसम्पयुत्ताति ¶ दोससम्पयुत्ता.
९२२. तेसं वण्णभेदन्ति तेसं जीवानं वण्णविसेसं, तेसं वा तथा कथेन्तानं सुत्वा. ब्यापीति सकललोकब्यापी, सकलसरीरब्यापी वा. परिमण्डलोति परमाणुप्पमाणो हुत्वा परिमण्डलो. आदि-सद्देन अङ्गुट्ठप्पमाणो वयप्पमाणोतिआदिकं सङ्गण्हाति.
९२३. उतुविपरिणामजो सीतादिउतुविपरिवत्तजातो. ओपक्कमिको अत्तनो, परस्स वा तादिसउपक्कमनिब्बत्तो. विसमपरिहारजो चिरासनचिरट्ठानादिना कायस्स विसमपरिहरणतो जातो. सन्निपातजो सञ्चयतो पट्ठाय पच्चेकं विसमाकारतो दोसत्तयसमोधानतो जातो. कम्मसमुट्ठानो उतुविपरिणामादीहि विना कम्मतो समुट्ठितो. पित्तसेम्हवातसमुट्ठाना पन पित्तादीनं अधिकभावेनेव वुत्ता. सब्बस्सापि हि रोगस्स दोसत्तयं आसन्नकारणं दोसप्पकोपेन विना अभावतो. कम्मं पधानकारणं कतोकासे एव तस्मिं उप्पज्जनतो, इतरं पन तस्स सहकारिकारणं दट्ठब्बं. तयिदं पुब्बेकतहेतुवादिनो पटिक्खिपन्ति. उपपज्जवेदनीयफलम्पि पुब्बेकतहेतुकपक्खिकमेव अतीतद्धिकत्ता कम्मस्साति अरुचिसूचनत्थं किर-सद्दग्गहणं करोति ‘‘उपपज्जवेदनीयञ्च किर पटिक्खिपन्ती’’ति.
९२४. दाहकारणतायाति रागादिदसविधग्गिदाहस्स, नरकग्गिदाहस्स च कारणताय.
९२६. पुथुनिमित्तसभावेसूति ¶ पुथु नानाकिलेसादीनं कारणसभावेसु.
९३१. अद्दनं अद्दा मद्दवो, अनेकत्थत्ता धातूनं तप्पटिक्खेपेन अनद्दाति आह ‘‘अमुदुता वा अनद्दा’’ति.
९३६. अयोनिसोमनसिकारहेतुकत्ता आवज्जनाय अकुसलानुकूलकिच्चता दट्ठब्बा.
तिकनिद्देसवण्णना निट्ठिता.
४. चतुक्कनिद्देसवण्णना
९३९. एवं-सद्देनाति ¶ निदस्सनत्थेन एवं-सद्देनाति अधिप्पायो. भवो एव अभिवुद्धो अभवो यथा ‘‘असेक्खा धम्मा’’ति (ध. स. तिकमातिका ११). दुतियस्मिं पक्खे भवाभवसद्देन सम्पत्तिविपत्तियो, वुद्धिहानियो वा वुत्ताति वेदितब्बा.
अगतियाति अयुत्तगतिया, अप्पतिरूपकिरियायाति अत्थो.
कोधूपायास…पे… मातुगामा वा ऊमिआदिभयन्ति योजना. पञ्चकामगुणमातुगामग्गहणेति पञ्चकामगुणग्गहणे, मातुगामग्गहणे च.
‘‘सयंकतं सुखदुक्ख’’न्तिआदिका दिट्ठि यदिपि अञ्ञेसम्पि दिट्ठिगतिकानं अत्थेव, तिम्बरुको पन तथादिट्ठिको भगवन्तं उपसङ्कमित्वा पुच्छीति सा दिट्ठि ‘‘तिम्बरुकदिट्ठी’’ति (सं. नि. २.१८) वुत्ता. तेनाह ‘‘तिम्बरुको…पे… आगतत्ता’’ति.
चतुक्कनिद्देसवण्णना निट्ठिता.
५. पञ्चकनिद्देसवण्णना
९४०. आगमनस्स ¶ पटिसन्धिग्गहणवसेनाति अधिप्पायो.
९४१. उपचयनतोति वड्ढनतो. अञ्ञथाति लाभतो तक्कनतो च अञ्ञप्पकारो गहितोति तं दस्सेन्तो ‘‘सद्धारुचिआदीही’’ति आह. अनुस्सवतो हि सद्दहनं, रुच्चनं पन जातिस्सरञाणतोपि होति. आदि-सद्देन खन्तिआदीनं सङ्गहो.
९४२. अक्खन्ति ¶ मूलं एतेसन्ति अक्खन्तिमूलका. दुक्कटदुब्भासिततादिदोसा तादिसानि कायवचीमनोदुच्चरितानि.
९४३. उदग्गतासङ्खातो अवूपसमो न उद्धच्चसङ्खातोति पीतिया एव सविप्फारिकतासङ्खातं असन्तसभावं आह. अवूपसमहेतुभूतोति विक्खेपहेतुभूतो. पीतिया आकारोति पीतिया पवत्तिआकारो.
पञ्चकनिद्देसवण्णना निट्ठिता.
६. छक्कनिद्देसवण्णना
९४४. तेनाति कोधादीनंयेव विवादमूलत्ता.
९४५. कुसलानुयोगे सातच्चं कुसलानुयोगसातच्चं.
गणेन सत्तसमूहेन सङ्गणि सन्निपतनं येन सद्धिं, तेन सङ्गति गणसङ्गणिका. कस्सचि घासच्छादनादिकस्स.
९४६. उपवितक्केतीति आरम्मणं उपेच्च तक्केति.
९४८. अधिच्चसमुप्पन्निकोति ‘‘अधिच्चसमुप्पन्नो अत्ता च लोको चा’’ति एवंवादी.
छक्कनिद्देसवण्णना निट्ठिता.
८. अट्ठकनिद्देसवण्णना
९५२. ओसीदनाकारेनाति ¶ ¶ कत्तब्बकम्मे अनुस्सहनाकारेन.
९५८. ते अभिनिवेसा असञ्ञीवादा वदन्ति एतेहीति.
अट्ठकनिद्देसवण्णना निट्ठिता.
९. नवकनिद्देसवण्णना
९६०-९६३. दसमस्साति अट्ठानघातस्स.
अज्झत्तन्ति गोचरज्झत्तं अधिप्पेतं. एतस्स गाथावचनस्स. निट्ठपेत्वाति अभिनिविस्स.
९६४. अञ्ञेसं फस्सादीनं सङ्खतभावे यथासकंपच्चयेहि. येनाकारेन मानस्स सातिसया पवत्ति, तं दस्सेतुं ‘‘अहन्ति, अस्मीति चा’’ति वुत्तं. अत्तनोति दिट्ठिगतपरिकप्पितस्स अत्तनो. यथा मानस्स सम्पग्गहवसेन, एवं तण्हाय ममत्तवसेन, दिट्ठिया निच्चादिवसेन पवत्ति विसेसवती समानेपि अनागतकालामसनेति आह ‘‘भविस्सन्ती…पे… वुत्तो’’ति. ‘‘अहमस्मी’’ति पन पवत्तमानस्सेव भवतीति सब्बपदसाधारणस्स मानस्सेव वसेन इञ्जितादिता अट्ठकथायं वुत्ता.
नवकनिद्देसवण्णना निट्ठिता.
१०. दसकनिद्देसवण्णना
९७०. सङ्कप्पनन्ति ¶ ‘‘कुसलता’’ति वुत्तपदस्स अत्थवचनं. तस्सा उपायचिन्ताय. मिच्छाभावो सावज्जभावो. तदाकारो मोहोति यथावुत्ताकारेन पवत्ते चित्तुप्पादे मोहो. तस्सापि यथावुत्तपच्चवेक्खणायपि यथाकतपापेपि. अधिमानसम्पयुत्तं सञ्जाननं पकतिपुरिसन्तरदस्सनादिवसेन पवत्तं दिट्ठिसम्पयुत्तचित्तं फलं विय विमुत्तन्ति गहितं दट्ठब्बं.
दसकनिद्देसवण्णना निट्ठिता.
तण्हाविचरितनिद्देसवण्णना
९७३. विसेसं ¶ अकत्वाति अनुपनिधानं, समतो च असमतो च उपनिधानन्ति इमं विभागं अकत्वा, यो ‘‘इत्थं, एवं, अञ्ञथा’’ति पदेहि पकासितो.
विसेसस्साति ‘‘इत्थं, एवं, अञ्ञथा’’ति यथावुत्तस्सेव विसेसस्स. दिट्ठियाति दिट्ठिया गहिताय तदविनाभाविनी तण्हा दस्सिता. सीससीसमूलकेहीति चतूहि सीसेहि, द्वादसहि च सीसमूलकेहि. सयमेव च तण्हा दस्सिताति योजना. यदि दिट्ठिमानगाहोपि इधाधिप्पेतो, यतो ‘‘तण्हामानदिट्ठिवसेन समूहगाहतो’’ति (विभ. अट्ठ. ९७३) अट्ठकथायं वुत्तं, कथं ‘‘तण्हाविचरितानी’’ति वचनन्ति आह ‘‘दिट्ठिमानेसू’’तिआदि. तंमूलकत्ताति तण्हामूलकत्ता.
९७४. न अवक्करीयतीति अनवकारी, तं अनवकारिं कत्वा, तं पदन्तरेन विभावेन्तो ‘‘अनवक्करि, तं कत्वा’’ति आह. विक्खेपनं अवयवतो विभागो. अत्ततो अविनिब्भुजित्वाति य्वायं दिट्ठिगतिकपरिकप्पितो अत्ता, ततो अविसुं कत्वा.
९७६. बहिकतानि रूपादीनि उपगन्त्वा पवत्ता तण्हा उपादायाति वुत्ताति योजना.
एकच्चस्स ¶ पुग्गलस्स एकस्मिं अत्तभावे कस्सचि तण्हाविचरितस्स असम्भवो, कस्सचिदेव सम्भवोति आह ‘‘कस्सचि सम्भवदस्सनत्थं वुत्त’’न्ति.
तण्हाविचरितनिद्देसवण्णना निट्ठिता.
खुद्दकवत्थुविभङ्गवण्णना निट्ठिता.