📜
१८. धम्महदयविभङ्गो
१. सब्बसङ्गाहिकवारवण्णना
९७८. धातुसम्भव…पे… ¶ ¶ सङ्गहितत्ताति एत्थ खन्धादीनं कामधातुआदिधातूसु सम्भवभेदभिन्नानं निरवसेसतो सङ्गहितत्ताति विभागेन योजना, तथा सेसेसुपि परियापन्नपभेदभिन्नानन्तिआदिना. तत्थ ‘‘निरवसेसतो सङ्गहितत्ता’’ति इमिना ‘‘सब्बसङ्गाहिकवारो’’ति अयमस्स अत्थानुगता समञ्ञाति दस्सेति. यस्मा चेत्थ खन्धादीनं द्वादसन्नं कोट्ठासानं अनवसेससङ्गहो, तस्मा एवं दुतियवारादीनञ्चेत्थ अनुप्पवेसो वेदितब्बो. खन्धादीनमेव हि तेसं सम्भवादिविचारो उप्पत्तानुप्पत्तिदस्सनवारोति वत्तुं युत्तोति योजना. अनुप्पत्तिदस्सनञ्चेत्थ अत्थापत्तिसिद्धं वेदितब्बं. न हि तत्थ ‘‘कति खन्धा न पातुभवन्ती’’तिआदिपाळि अत्थि.
९७९. पुच्छानुरूपन्ति येनाधिप्पायेन पुच्छा कता, तदनुरूपं. अवितथब्याकरणं नाम बुद्धानं एव आवेणिकं, अञ्ञेसं तं यादिच्छिकं सुतक्खरसदिसन्ति आह ‘‘सब्बञ्ञुवचनं विञ्ञाय कतत्ता’’ति.
सब्बसङ्गाहिकवारवण्णना निट्ठिता.
२. उप्पत्तानुप्पत्तिवारवण्णना
९९१. ‘‘कामभवे’’ति ¶ इदं ओकासवसेन वत्वा पुन सत्तसन्तानवसेन वत्तुं ‘‘कामधातुसम्भूतानञ्चा’’ति वुत्तन्ति तमत्थविसेसं दस्सेन्तो ‘‘इद्धिया…पे… अत्थो’’ति आह. ‘‘न वत्तब्बं सिया’’ति कस्मा वुत्तं, यदिपि असञ्ञसत्तानं अचक्खुकत्ता रूपायतनं अच्चन्तसुखुमत्ता हेट्ठिमभूमिकानञ्च अगोचरो, समानभूमिकानं पन वेहप्फलानं, उपरिभूमिकानञ्च सुद्धावासानं चक्खायतनस्स गोचरो होतीति आयतनादिकिच्चं करोतियेवाति सक्का वत्तुं. यं पनेत्थ वित्थारतो वत्तब्बं, तं हेट्ठा वुत्तमेव. ‘‘हेट्ठतो अवीचिनिरयं परियन्तं कत्वा उपरितो परनिम्मितवसवत्तिदेवे ¶ अन्तोकरित्वा यं एतस्मि’’न्तिआदिना (ध. स. १२८७) वुत्तपदेसा कामावचरादिओकासा. ते सत्तनिकाया च धातूति वुच्चन्ति समुदायस्स अवयवाधारभावतो यथा ‘‘मासपुञ्जो मासो’’ति. सत्ता उप्पज्जन्ति एत्थाति सत्तुप्पत्ति, उप्पज्जनट्ठेन सत्ताव उप्पत्ति सत्तुप्पत्तीति एवं ओकाससत्तलोकद्वयस्स सत्तुप्पत्तिपरियायो वेदितब्बो. सत्तभावेन उप्पत्ति, न अनुपादिन्नक्खन्धा विय सङ्खारभावेनेवाति अधिप्पायो. के पन तेति आह ‘‘सत्तावासवसेन…पे… उपादिन्नकक्खन्धा’’ति. तंतंपरियापन्नानन्ति तंतंसत्तावासपरियापन्नानं सत्तानं, सङ्खारानमेव वा. सदिसाधिट्ठानभावेनाति सदिसाकारेन पवत्तमानानं खन्धानं पतिट्ठानभावेन. येभुय्येन हि तस्मिं सत्तावासे धम्मा समानाकारेन पवत्तन्ति.
उप्पत्तानुप्पत्तिवारवण्णना निट्ठिता.
३. परियापन्नापरियापन्नवारवण्णना
९९९. तत्थ, अञ्ञत्थ चाति तस्मिं, अञ्ञस्मिञ्च भवे, ओकासे च. परिच्छेदकारिकाय कामादितण्हाय परिच्छिज्ज आपन्ना गहिताति परियापन्नाति तंतंभवादिअन्तोगधा तंतंपरियापन्ना.
परियापन्नापरियापन्नवारवण्णना निट्ठिता.
६. उप्पादककम्मआयुप्पमाणवारो
१. उप्पादककम्मवण्णना
१०२१. धातुत्तयभूतदेववसेनाति ¶ कामादिधातुत्तये निब्बत्तदेवानं वसेन.
उप्पादककम्मवण्णना निट्ठिता.
२. आयुप्पमाणवण्णना
१०२६. सुपरिमज्जितकञ्चनादासं ¶ विय सोभति विज्जोततीति सुभो, सरीरोभासो, तेन सुभेन किण्णा विकिण्णाति सुभकिण्णा.
१०२७. तंतंमनसिकारन्ति परित्तपथवीकसिणादिगतमनसिकारं. अप्पनाक्खणेपीति पि-सद्देन पुब्बभागं सम्पिण्डेति. छन्दनं आरम्मणपरियेसनं छन्दो, कत्तुकम्यताछन्दो. पणिधानं चित्तट्ठपना पणिधि, सञ्ञाविरागादीहि आरम्मणस्स विसेसनं तथापवत्ताय भावनाय आरम्मणकरणमेव.
विपुलं वुच्चति महन्तं, सन्तभावोपि महनीयताय महन्तमेवाति आह ‘‘विपुला फलाति विपुलसन्तसुखायुवण्णादिफला’’ति.
१०२८. यं चातुमहाराजिकानं आयुप्पमाणं, सञ्जीवे एसो एको रत्तिदिवो, ताय रत्तिया तिंस रत्तियो मासो, तेन मासेन द्वादसमासिको संवच्छरो, तेन संवच्छरेन पञ्च वस्ससतानि सञ्जीवे आयुप्पमाणं. यं तावतिंसानं आयुप्पमाणं, एसो काळसुत्ते एको रत्तिदिवो…पे… तेन संवच्छरेन वस्ससहस्सं काळसुत्ते आयुप्पमाणं. यं यामानं आयुप्पमाणं, एसो सङ्घाते एको रत्तिदिवो…पे… तेन संवच्छरेन द्वे वस्ससहस्सानि सङ्घाते ¶ आयुप्पमाणं. यं तुसितानं आयुप्पमाणं, रोरुवे एसो एको रत्तिदिवो…पे… तेन संवच्छरेन चत्तारि वस्ससहस्सानि रोरुवे आयुप्पमाणं. यं निम्मानरतीनं आयुप्पमाणं, महारोरुवे एसो एको रत्तिदिवो…पे… तेन संवच्छरेन अट्ठ वस्ससहस्सानि महारोरुवे आयुप्पमाणं. यं परनिम्मितवसवत्तीनं देवानं आयुप्पमाणं, तापने एसो एको रत्तिदिवो…पे… तेन संवच्छरेन सोळस वस्ससहस्सानि तापने आयुप्पमाणं. महातापने उपड्ढन्तरकप्पो. अवीचियं एको अन्तरकप्पो च आयुप्पमाणन्ति वदन्ति. देवानं अधिमुत्तकालकिरिया विय तादिसेन पुञ्ञबलेन अन्तरापि मरणं होतीति ‘‘कम्ममेव पमाण’’न्ति वुत्तन्ति वेदितब्बं. एवञ्च कत्वा अब्बुदादिआयुपरिच्छेदोपि युत्ततरो होतीति.
किं ¶ झानन्ति अट्ठसु झानेसु कतरं झानं. भवसीसानीति भवग्गानि, पुथुज्जनभवग्गं अरियभवग्गं सब्बभवग्गन्ति वेहप्फलादीनं समञ्ञा. कस्सचि सत्ताति पुथुज्जनस्स, कस्सचि पञ्चाति सोतापन्नस्स, सकदागामिनो च, कस्सचि तयोति अनागामिनो वसेन वुत्तं. तस्मा सो ब्रह्मकायिकादीहि चुतो अरूपं उपपज्जन्तो वेदितब्बो. ‘‘नवसु ब्रह्मलोकेसु निब्बत्तअरियसावकानं तत्रूपपत्तियेव होति, न हेट्ठूपपत्ती’’ति (विभ. अट्ठ. १०२८) अयं अट्ठकथापाठोति अधिप्पायेन ‘‘यं पना’’तिआदि वुत्तं. ‘‘तत्रूपपत्तिपि होति उपरूपपत्तिपि, न हेट्ठूपपत्ती’’ति पन पाठोति तेन ‘‘हेट्ठूपपत्तियेव निवारिता’’तिआदिवचनेन पयोजनं नत्थि. अरूपधातूपपत्ति च न निवारिताति सम्बन्धो. अरूपधातूपपत्ति न निवारिता ‘‘मत्थके ठितोव परिनिब्बाती’’ति नियमस्स अनिच्छितत्ता.
अञ्ञत्थाति कामलोके. तत्थाति रूपलोके. अयं अट्ठकथाति ‘‘पठमज्झानभूमियं निब्बत्तो…पे… परिनिब्बाती’’ति एवं पवत्ता अट्ठकथा. तेनेवाति यस्मा रूपधातुयं उपपन्नो अधिप्पेतो, न उपपज्जनारहो, तेनेव कारणेन. तस्साति यथावुत्तस्स रूपधातुयं उपपन्नस्स अरियसावकस्स. येन रूपरागेन तत्थ रूपभवे उपपन्नो, तस्मिं अरूपज्झानेन विक्खम्भिते सम्मदेव दिट्ठादीनवेसु यथा कामरूपभवेसु आयतिं भवाभिलासो न भविस्सति, एवं अरूपभवेपीति दस्सेन्तो आह ‘‘पुन…पे… भविस्सतियेवा’’ति. तत्थ निब्बत्तोति रूपधातुयं उपपन्नो. अरियमग्गं भावेत्वाति हेट्ठिमं अरियमग्गं सम्पादेत्वा. निब्बत्तभवादीनवदस्सनवसेनाति तस्मिं रूपभवे निब्बत्तोपि तत्थेव आदीनवदस्सनवसेन. अनिवत्तितभवाभिलासोति उपरि अरूपभवे अविस्सट्ठभवपत्थनो, यतो अरूपधातुयं उपपज्जनारहो. तस्स वसेनाति तादिसस्स अरियसावकस्स ¶ वसेन. ‘‘कस्सचि पञ्च, कस्सचि तयो अनुसया अनुसेन्ती’’ति अयं यमकपाळि (यम. २.अनुसययमक.३१२) पवत्ता.
आयुप्पमाणवण्णना निट्ठिता.
७. अभिञ्ञेय्यादिवारवण्णना
१०३०. ‘‘रुप्पनलक्खणं ¶ रूपं, अनुभवनलक्खणा वेदना’’तिआदिना सामञ्ञलक्खणपरिग्गाहिका. ‘‘फुसनलक्खणो फस्सो, सातलक्खणं सुख’’न्तिआदिना विसेसलक्खणपरिग्गाहिका.
‘‘चत्तारो खन्धा सिया कुसला’’तिआदीसु इध यं वत्तब्बं, तं खन्धविभङ्गादीसु वुत्तं, तस्मा तत्थ वुत्तनयेनेव गहेतब्बन्ति अधिप्पायो. सेसं यदेत्थ न वुत्तं, तं सुविञ्ञेय्यमेवाति.
अभिञ्ञेय्यादिवारवण्णना निट्ठिता.
धम्महदयविभङ्गवण्णना निट्ठिता.
इति सम्मोहविनोदनिया टीकाय लीनत्थवण्णना
विभङ्ग-अनुटीका समत्ता.