📜
५. इन्द्रियविभङ्गो
१. अभिधम्मभाजनीयवण्णना
२१९. चक्खुद्वारे ¶ ¶ इन्दट्ठं कारेतीति चक्खुद्वारभावे तंद्वारिकेहि अत्तनो इन्दभावं परमिस्सरभावं कारयतीति अत्थो. तञ्हि ते रूपग्गहणे अत्तानं अनुवत्तेति, ते च तं अनुवत्तन्तीति. एस नयो इतरेसुपि. येन तंसमङ्गीपुग्गलो तंसम्पयुत्तधम्मा वा अञ्ञाताविनो होन्ति, सो अञ्ञाताविभावो परिनिट्ठितकिच्चजाननं.
कत्थचि द्वेति ‘‘द्विन्नं खो, भिक्खवे, इन्द्रियानं भावितत्ता बहुलीकतत्ता खीणासवो भिक्खु अञ्ञं ब्याकरोति…पे… अरियाय च पञ्ञाय अरियाय च विमुत्तिया. या हिस्स, भिक्खवे, अरिया पञ्ञा, तदस्स पञ्ञिन्द्रियं. या हिस्स अरिया विमुत्ति, तदस्स समाधिन्द्रिय’’न्तिआदीसु (सं. नि. ५.५१६) द्वे, ‘‘तिण्णं खो, भिक्खवे, इन्द्रियानं भावितत्ता बहुलीकतत्ता पिण्डोलभारद्वाजेन भिक्खुना अञ्ञा ब्याकता…पे… सतिन्द्रियस्स समाधिन्द्रियस्स पञ्ञिन्द्रियस्सा’’ति (सं. नि. ५.५१९), ‘‘तीणिमानि, भिक्खवे, इन्द्रियानि. कतमानि तीणि? अनञ्ञातञ्ञस्सामीतिन्द्रियं अञ्ञिन्द्रियं अञ्ञाताविन्द्रिय’’न्ति (सं. नि. ५.४९३), ‘‘तीणिमानि…पे… इत्थिन्द्रियं पुरिसिन्द्रियं जीवितिन्द्रिय’’न्ति (सं. नि. ५.४९२) च एवमादीसु तीणि, ‘‘पञ्चिमानि, ब्राह्मण, इन्द्रियानि नानाविसयानि…पे… चक्खुन्द्रियं…पे… कायिन्द्रिय’’न्ति (सं. नि. ५.५१२), ‘‘पञ्चि…पे… सुखिन्द्रियं…पे… उपेक्खिन्द्रिय’’न्ति (सं. नि. ५.५०१ आदयो), ‘‘पञ्चि…पे… सद्धिन्द्रियं…पे… पञ्ञिन्द्रिय’’न्ति (सं. नि. ५.४८६ आदयो) च एवमादीसु पञ्च. तत्थ सुत्तन्ते दुकादिवचनं निस्सरणुपायादिभावतो दुकादीनं. सब्बानि पन ¶ इन्द्रियानि अभिञ्ञेय्यानि, अभिञ्ञेय्यधम्मदेसना च अभिधम्मोति इध सब्बानि एकतो वुत्तानि.
खीणासवस्स भावभूतो हुत्वा उप्पत्तितो ‘‘खीणासवस्सेव उप्पज्जनतो’’ति वुत्तं.
लिङ्गेति गमेति ञापेतीति लिङ्गं, लिङ्गीयति वा एतेनाति लिङ्गं, किं लिङ्गेति, किञ्च वा लिङ्गीयतीति? इन्दं इन्दो वा, इन्दस्स लिङ्गं इन्दलिङ्गं, इन्दलिङ्गस्स अत्थो तंसभावो इन्दलिङ्गट्ठो, इन्दलिङ्गमेव वा ¶ इन्द्रिय-सद्दस्स अत्थो इन्दलिङ्गट्ठो. सज्जितं उप्पादितन्ति सिट्ठं, इन्देन सिट्ठं इन्दसिट्ठं. जुट्ठं सेवितं. कम्मसङ्खातस्स इन्दस्स लिङ्गानि, तेन च सिट्ठानीति कम्मजानेव योजेतब्बानि, न अञ्ञानि. ते च द्वे अत्था कम्मे एव योजेतब्बा, इतरे च भगवति एवाति ‘‘यथायोग’’न्ति आह. तेनाति भगवतो कम्मस्स च इन्दत्ता. एत्थाति एतेसु इन्द्रियेसु. उल्लिङ्गेन्ति पकासेन्ति फलसम्पत्तिविपत्तीहि कारणसम्पत्तिविपत्तिअवबोधतो. ‘‘सो तं निमित्तं आसेवती’’तिआदीसु (अ. नि. ९.३५) गोचरकरणम्पि आसेवनाति वुत्ताति आह ‘‘कानिचि गोचरासेवनाया’’ति. तत्थ सब्बेसं गोचरीकातब्बत्तेपि ‘‘कानिची’’ति वचनं अविपस्सितब्बानं बहुलीमनसिकरणेन अनासेवनीयत्ता. पच्चवेक्खणामत्तमेव हि तेसु होतीति. ‘‘तस्स तं मग्गं आसेवतो’’तिआदीसु (अ. नि. ४.१७०) भावना ‘‘आसेवना’’ति वुत्ताति भावेतब्बानि सद्धादीनि सन्धायाह ‘‘कानिचि भावनासेवनाया’’ति. आधिपच्चं इन्द्रियपच्चयभावो, असति च इन्द्रियपच्चयभावे इत्थिपुरिसिन्द्रियानं अत्तनो पच्चयवसेन पवत्तमानेहि तंसहितसन्ताने अञ्ञाकारेन अनुप्पज्जमानेहि लिङ्गादीहि अनुवत्तनीयभावो, इमस्मिञ्चत्थे इन्दन्ति परमिस्सरियं करोन्तिच्चेव इन्द्रियानि. चक्खादीसु दस्सितेन नयेन अञ्ञेसञ्च तदनुवत्तीसु आधिपच्चं यथारहं योजेतब्बं.
हेट्ठाति अट्ठसालिनियं. अमोहो एव, न विसुं चत्तारो धम्मा, तस्मा अमोहस्स पञ्ञिन्द्रियपदे विभावितानि लक्खणादीनि तेसञ्च वेदितब्बानीति अधिप्पायो. सेसानि अट्ठसालिनियं लक्खणादीहि सरूपेनेव आगतानि. ननु च सुखिन्द्रियदुक्खिन्द्रियानं तत्थ लक्खणादीनि न वुत्तानीति? किञ्चापि न वुत्तानि, सोमनस्सदोमनस्सिन्द्रियानं पन वुत्तलक्खणादिवसेन विञ्ञेय्यतो एतेसम्पि वुत्तानेव होन्ति. कथं? इट्ठफोट्ठब्बानुभवनलक्खणं सुखिन्द्रियं, इट्ठाकारसम्भोगरसं, कायिकस्सादपच्चुपट्ठानं, कायिन्द्रियपदट्ठानं ¶ . अनिट्ठफोट्ठब्बानुभवनलक्खणं दुक्खिन्द्रियं, अनिट्ठाकारसम्भोगरसं, कायिकाबाधपच्चुपट्ठानं, कायिन्द्रियपदट्ठानन्ति. एत्थ च इट्ठानिट्ठाकारानमेव आरम्मणानं सम्भोगरसता वेदितब्बा, न विपरीतेपि इट्ठाकारेन अनिट्ठाकारेन च सम्भोगरसताति.
सत्तानं ¶ अरियभूमिपटिलाभो भगवतो देसनाय साधारणं पधानञ्च पयोजनन्ति आह ‘‘अज्झत्तधम्मं परिञ्ञाया’’तिआदि. अट्ठकथायं इत्थिपुरिसिन्द्रियानन्तरं जीवितिन्द्रियदेसनक्कमो वुत्तो, सो इन्द्रिययमकदेसनाय समेति. इध पन इन्द्रियविभङ्गे मनिन्द्रियानन्तरं जीवितिन्द्रियं वुत्तं, तं पुरिमपच्छिमानं अज्झत्तिकबाहिरानं अनुपालकत्तेन तेसं मज्झे वुत्तन्ति वेदितब्बं. यञ्च किञ्चि वेदयितं, सब्बं तं दुक्खं. याव च दुविधत्तभावानुपालकस्स जीवितिन्द्रियस्स पवत्ति, ताव दुक्खभूतानं एतेसं वेदयितानं अनिवत्तीति ञापनत्थं. तेन च चक्खादीनं दुक्खानुबन्धताय परिञ्ञेय्यतं ञापेति. ततो अनन्तरं भावेतब्बत्ताति भावनामग्गसम्पयुत्तं अञ्ञिन्द्रियं सन्धाय वुत्तं. दस्सनानन्तरा हि भावनाति.
सतिपि पुरेजातादिपच्चयभावे इन्द्रियपच्चयभावेन साधेतब्बमेव किच्चं ‘‘किच्च’’न्ति आह तस्स अनञ्ञसाधारणत्ता इन्द्रियकथाय च पवत्तत्ता. पुब्बङ्गमभावेन मनिन्द्रियस्स वसवत्तापनं होति, नाञ्ञेसं. तंसम्पयुत्तानिपि हि इन्द्रियानि साधेतब्बभूतानेव अत्तनो अत्तनो इन्द्रियकिच्चं साधेन्ति चेतसिकत्ताति. ‘‘सब्बत्थ च इन्द्रियपच्चयभावेन साधेतब्ब’’न्ति अयं अधिकारो अनुवत्ततीति दट्ठब्बो. अनुप्पादने अनुपत्थम्भे च तप्पच्चयानं तप्पवत्तने निमित्तभावो अनुविधानं. छादेत्वा फरित्वा उप्पज्जमाना सुखदुक्खवेदना सहजाते अभिभवित्वा सयमेव पाकटा होति, सहजाता च तब्बसेन सुखदुक्खभावप्पत्ता वियाति आह ‘‘यथासकं ओळारिकाकारानुपापन’’न्ति. असन्तस्स अपणीतस्सपि अकुसलतब्बिपाकादिसम्पयुत्तस्स मज्झत्ताकारानुपापनं योजेतब्बं, समानजातियं वा सुखदुक्खेहि सन्तपणीताकारानुपापनञ्च. पसन्नपग्गहितउपट्ठितसमाहितदस्सनाकारानुपापनं यथाक्कमं सद्धादीनं. आदि-सद्देन उद्धम्भागियसंयोजनानि गहितानि, मग्गसम्पयुत्तस्सेव च इन्द्रियस्स किच्चं दस्सितं, तेनेव फलसम्पयुत्तस्स तंतंसंयोजनानंयेव पटिप्पस्सद्धिपहानकिच्चता दस्सिता होतीति. सब्बकतकिच्चं अञ्ञाताविन्द्रियं अञ्ञस्स कातब्बस्स अभावा अमताभिमुखमेव तब्भावपच्चयो च होति, न इतरानि विय किच्चन्तरपसुतञ्च. तेनाह ‘‘अमताभिमुखभावपच्चयता चा’’ति.
२२०. एवं ¶ ¶ सन्तेपीति सतिपि सब्बसङ्गाहकत्ते वीरियिन्द्रियपदादीहि सङ्गहेतब्बानि कुसलाकुसलवीरियादीनि, चक्खुन्द्रियपदादीहि सङ्गहेतब्बानि कालपुग्गलपच्चयादिभेदेन भिन्नानि चक्खादीनि सङ्गण्हन्तिच्चेव सब्बसङ्गाहकानि, न यस्सा भूमिया यानि न विज्जन्ति, तेसं सङ्गाहकत्ताति अत्थो. तेन च अविसेसितत्ता सब्बेसं सब्बभूमिकत्तगहणप्पसङ्गे तंनिवत्तनेन सब्बसङ्गाहकवचनं अविज्जमानस्स सङ्गाहकत्तदीपकं न होतीति दस्सेति.
अभिधम्मभाजनीयवण्णना निट्ठिता.
२. पञ्हपुच्छकवण्णना
२२३. इध अनाभट्ठन्ति एकन्तानारम्मणत्तेन भासितं. ‘‘रूपमिस्सकत्ता अनारम्मणेसु रूपधम्मेसु सङ्गहित’’न्ति कस्मा वुत्तं, ननु मिस्सकत्ता एव जीवितिन्द्रियं अनारम्मणेसु असङ्गहितं. न हि अट्ठिन्द्रिया अनारम्मणाति वुत्ताति? सच्चमेतं, जीवितिन्द्रियएकदेसस्स पन अनारम्मणेसु रूपधम्मेसु सङ्गहिततं सन्धायेतं वुत्तं, अरूपकोट्ठासेन परित्तारम्मणादिता अत्थीति सियापक्खे सङ्गहितन्ति अधिप्पायो. अरूपकोट्ठासेन पन परित्तारम्मणादिता, रूपकोट्ठासेन च नवत्तब्बता अत्थीति मिस्सकस्स समुदायस्सेव वसेन सियापक्खे सङ्गहितं, न एकदेसवसेनाति दट्ठब्बं. न हि अनारम्मणं परित्तारम्मणादिभावेन नवत्तब्बं न होतीति. ‘‘रूपञ्च निब्बानञ्च अनारम्मणा, सत्तिन्द्रिया अनारम्मणा’’तिआदिवचनञ्च अविज्जमानारम्मणानारम्मणेसु नवत्तब्बेसु अनारम्मणत्ता नवत्तब्बतं दस्सेति, न सारम्मणस्सेव नवत्तब्बतं, नवत्तब्बस्स वा सारम्मणतं. न हि नवत्तब्ब-सद्दो सारम्मणे निरुळ्हो. यदिपि सिया, ‘‘तिस्सो च वेदना रूपञ्च निब्बानञ्च इमे धम्मा नवत्तब्बा सुखाय वेदनाय सम्पयुत्ता’’तिआदि न वुच्चेय्य, अथापि परित्तारम्मणादिसम्बन्धो नवत्तब्ब-सद्दो सारम्मणेस्वेव वत्तति, ‘‘द्वायतना सिया परित्तारम्मणा’’तिआदिं अवत्वा ‘‘मनायतनं सिया परित्तारम्मणं…पे… अप्पमाणारम्मण’’न्तिपि, ‘‘धम्मायतनं सिया परित्तारम्मणं…पे… अप्पमाणारम्मण’’न्तिपि, ‘‘सिया अनारम्मण’’न्तिपि वत्तब्बं सिया. न हि पञ्हपुच्छके सावसेसा देसना अत्थीति ¶ . ‘‘अट्ठिन्द्रिया सिया अज्झत्तारम्मणा’’ति एत्थ च जीवितिन्द्रियस्स ¶ आकिञ्चञ्ञायतनकाले अरूपस्स रूपस्स च अनारम्मणत्ता नवत्तब्बता वेदितब्बा.
पञ्हपुच्छकवण्णना निट्ठिता.
इन्द्रियविभङ्गवण्णना निट्ठिता.