📜
६. पटिच्चसमुप्पादविभङ्गो
१. सुत्तन्तभाजनीयं
उद्देसवारवण्णना
२२५. ‘‘‘किंवादी ¶ ¶ भन्ते सम्मासम्बुद्धो’ति? ‘विभज्जवादी महाराजा’’’ति (पारा. अट्ठ. १.ततियसङ्गीतिकथा) मोग्गलिपुत्ततिस्सत्थेरेन वुत्तत्ता सम्मासम्बुद्धसावका विभज्जवादिनो. ते हि वेनयिकादिभावं विभज्ज वदन्ति, चीवरादीनं सेवितब्बासेवितब्बभावं वा सस्सतुच्छेदवादे वा विभज्ज वदन्ति ‘‘सस्सतो अत्ता च लोको चा’’तिआदीनं ठपनीयानं ठपनतो रागादिक्खयस्स सस्सतस्स रागादिकायदुच्चरितादिउच्छेदस्स च वचनतो, न पन एकंसब्याकरणीयादयो तयो पञ्हे अपनेत्वा विभज्जब्याकरणीयमेव वदन्तीति. विभज्जवादीनं मण्डलं समूहो विभज्जवादिमण्डलं, विभज्जवादिनो वा भगवतो परिसा विभज्जवादिमण्डलन्तिपि वदन्ति. आचरियेहि वुत्तअविपरीतत्थदीपनेन ते अनब्भाचिक्खन्तेन. ‘‘अविज्जा पुञ्ञानेञ्जाभिसङ्खारानं हेतुपच्चयो होती’’तिआदिं वदन्तो कथावत्थुम्हि पटिक्खित्ते पुग्गलवादादिके च वदन्तो सकसमयं वोक्कमति नाम, तथा अवोक्कमन्तेन. परसमयं दोसारोपनब्यापारविरहेन अनायूहन्तेन. ‘‘इदम्पि युत्तं गहेतब्ब’’न्ति परसमयं असम्पिण्डेन्तेनाति केचि वदन्ति.
‘‘तथाहं भगवता धम्मं देसितं आजानामि, यथा तदेविदं विञ्ञाणं सन्धावति संसरति अनञ्ञ’’न्तिआदिं (म. नि. १.३९६) वदन्तो सुत्तं पटिबाहति नाम, तथा अप्पटिबाहन्तेन. ‘‘तथाहं भगवता धम्मं देसितं आजानामि, यथा येमे अन्तरायिका धम्मा वुत्ता ¶ भगवता, ते पटिसेवतो नालं अन्तरायाया’’ति (म. नि. १.२३४; पाचि. ४१८, ४२९), ‘‘सुपिनन्ते कतो वीतिक्कमो आपत्तिकरो होती’’ति च एवमादिं वदन्तो विनयं पटिलोमेति नाम, तब्बिपरियायेन तं अनुलोमेन्तेन. पटिलोमेन्तो हि कम्मन्तरं भिन्दन्तो धम्मतञ्च विलोमेति. सुत्तन्ते वुत्ते चत्तारो महापदेसे, अट्ठकथायञ्च वुत्ते सुत्तसुत्तानुलोमआचरियवादअत्तनोमतिमहापदेसे ओलोकेन्तेन. तंओलोकनेन हि सुत्ते ¶ विनये च सन्तिट्ठति नातिधावति. धम्मन्ति पटिच्चसमुप्पादपाळिं. अत्थन्ति तदत्थं. हेतुहेतुफलानि इध नाधिप्पेतानि. ‘‘दुक्खादीसु अञ्ञाणं अविज्जा’’ति वुत्तमत्थं परिवत्तित्वा पुन ‘‘पुब्बन्ते अञ्ञाण’’न्तिआदीहि अपरेहिपि परियायेहि निद्दिसन्तेन. ‘‘सङ्खारा इमिना परियायेन भवोति वुच्चन्ति, तण्हा इमिना परियायेन उपादान’’न्तिआदिना निद्दिसन्तेनाति वदन्ति.
सत्तोति सत्तसुञ्ञताति वदन्ति, सत्तसुञ्ञेसु वा सङ्खारेसु सत्तवोहारो. पच्चयाकारमेव चाति पच्चयाकारो एव च, म-कारो पदसन्धिकरो.
तस्माति वुत्तनयेन अत्थवण्णनाय कातब्बत्ता दुक्करत्ता च.
पतिट्ठं नाधिगच्छामीति यत्थ ठितस्स वण्णना सुकरा होति, तं नयं अत्तनोयेव ञाणबलेन नाधिगच्छामीति अत्थो. निस्सयं पन आचिक्खन्तो आह ‘‘सासनं पनिद’’न्तिआदि. इध सासनन्ति पाळिधम्ममाह, पटिच्चसमुप्पादमेव वा. सो हि अनुलोमपटिलोमादिनानादेसनानयमण्डितो अब्बोच्छिन्नो अज्जापि पवत्ततीति निस्सयो होति. तदट्ठकथासङ्खातो च पुब्बाचरियमग्गोति.
‘‘तं सुणाथ समाहिता’’ति आदरजनने किं पयोजनन्ति तं दस्सेन्तो आह ‘‘वुत्तञ्हेत’’न्तिआदि. अट्ठिं कत्वाति अत्थं कत्वा, यथा वा न नस्सति, एवं अट्ठिगतं विय करोन्तो अट्ठिं कत्वा. पुब्बकालतो अपरकाले भवं पुब्बापरियं. पठमारम्भादितो पभुति खणे खणे ञाणविसेसं किलेसक्खयविसेसञ्च लभतीति अत्थो.
कम्मविपाककिलेसवट्टानं मूलकारणत्ता आदितो वुत्तत्ता च अविज्जा पटिच्चसमुप्पादस्स मूलं. तत्थ वल्लिया मूले दिट्ठे ततो पभुति वल्लिया हरणं विय पटिच्चसमुप्पादस्स ¶ मूले दिट्ठे ततो पभुति पटिच्चसमुप्पाददेसनाति उपमासंसन्दना न कातब्बा. न हि भगवतो ‘‘इदमेव दिट्ठं, इतरं अदिट्ठ’’न्ति विभजनीयं अत्थि सब्बस्स दिट्ठत्ता. मूलतो पभुति पन वल्लिया हरणं विय मूलतो पभुति पटिच्चसमुप्पाददेसना कताति इदमेत्थ सामञ्ञमधिप्पेतं, बोधनेय्यज्झासयवसेन वा बोधेतब्बभावेन मूलादिदस्सनसामञ्ञञ्च योजेतब्बं.
तस्साति ¶ –
‘‘स खो सो, भिक्खवे, कुमारो वुद्धिमन्वाय इन्द्रियानं परिपाकमन्वाय पञ्चहि कामगुणेहि समप्पितो…पे… रजनीयेहि, सो चक्खुना रूपं दिस्वा पियरूपे रूपे सारज्जति, अपियरूपे रूपे ब्यापज्जति, अनुपट्ठितकायसती च विहरति परित्तचेतसो. सो तञ्च चेतोविमुत्तिं पञ्ञाविमुत्तिं यथाभूतं नप्पजानाति. यत्थस्स ते उप्पन्ना पापका अकुसला धम्मा अपरिसेसा निरुज्झन्ति, सो एवं अनुरोधविरोधं समापन्नो यं किञ्चि वेदनं वेदेति सुखं वा दुक्खं वा अदुक्खमसुखं वा, सो तं वेदनं अभिनन्दति अभिवदति अज्झोसाय तिट्ठती’’ति (म. नि. १.४०८) –
एवं वुत्तस्स. एवं सोतद्वारादीसुपि. अभिवदतोति ‘‘अहो सुखं, अहो सुख’’न्ति वचीभेदकरप्पत्ताय बलवतण्हाय ‘‘अहं ममा’’ति अभिवदतो. ततो बलवतिया मोचेतुं असक्कुणेय्यभावेन अज्झोसाय तिट्ठतो. ततोपि बलवती उपादानभूता तण्हा नन्दी. एत्थ च अभिनन्दनादिना तण्हा वुत्ता, नन्दीवचनेन तप्पच्चयं उपादानं चतुब्बिधम्पि नन्दितातदविप्पयोगताहि तण्हादिट्ठाभिनन्दनभावेहि चाति वेदितब्बं. ‘‘जातिपच्चया जरामरण’’न्तिआदिकञ्च तत्थेव महातण्हासङ्खयविमुत्तिसुत्ते (म. नि. १.४०२-४०३) वुत्तं.
विपाकवट्टभूते पटिसन्धिपवत्तिफस्सादयो कम्मसमुट्ठानञ्च ओजं सन्धाय ‘‘चत्तारो आहारा तण्हानिदाना’’तिआदि वुत्तं, वट्टूपत्थम्भका पन इतरेपि आहारा तण्हापभवे तस्मिं अविज्जमाने न विज्जन्तीति ‘‘तण्हानिदाना’’ति वत्तुं वट्टन्ति.
ततो ततोति चतुब्बिधासु देसनासु ततो ततो देसनातो. ञायप्पटिवेधाय संवत्ततीति ञायोति ¶ मग्गो, सोयेव वा पटिच्चसमुप्पादो ‘‘अरियो चस्स ञायो पञ्ञाय सुदिट्ठो होती’’ति (सं. नि. २.४१) वचनतो. सयमेव हि समन्तभद्रकत्ता तथा तथा पटिविज्झितब्बत्ता ताय ताय देसनाय अत्तनो पटिवेधाय संवत्ततीति. समन्तभद्रकत्तं देसनाविलासप्पत्ति च चतुन्नम्पि देसनानं समानं कारणन्ति विसेसकारणं ¶ वत्तुकामो आह ‘‘विसेसतो’’ति. अस्स भगवतो देसना, अस्स वा पटिच्चसमुप्पादस्स देसनाति योजेतब्बं. पवत्तिकारणविभागो अविज्जादिकोव, कारणन्ति वा गहितानं पकतिआदीनं अविज्जादीनञ्च अकारणता कारणता च. तत्थ सम्मूळ्हा केचि अकारणं ‘‘कारण’’न्ति गण्हन्ति, केचि न किञ्चि कारणं बुज्झन्तीति तेसं यथासकेहि अनुरूपेहि कारणेहि सङ्खारादिपवत्तिसन्दस्सनत्थं अनुलोमदेसना पवत्ता, इतरासं तदत्थतासम्भवेपि न तासं तदत्थमेव पवत्ति अत्थन्तरसब्भावतो. अयं पन तदत्था एवाति एतिस्सा तदत्थता वुत्ता. पवत्तिआदीनवपटिच्छादिका अविज्जा आदि, ततो सङ्खारा उप्पज्जन्ति ततो विञ्ञाणन्ति एवं पवत्तिया उप्पत्तिक्कमसन्दस्सनत्थञ्च.
अनुविलोकयतो यो सम्बोधितो पुब्बभागे तंतंफलपटिवेधो पवत्तो, तदनुसारेन तदनुगमेन जरामरणादिकस्स जातिआदिकारणं यं अधिगतं, तस्स सन्दस्सनत्थं अस्स पटिलोमदेसना पवत्ता, अनुविलोकयतो पटिलोमदेसना पवत्ताति वा सम्बन्धो. देसेन्तोपि हि भगवा किच्छापन्नं लोकं अनुविलोकेत्वा पुब्बभाग…पे… सन्दस्सनत्थं देसेतीति. आहारतण्हादयो पच्चुप्पन्नद्धा, सङ्खाराविज्जा अतीतद्धाति इमिना अधिप्पायेनाह ‘‘याव अतीतं अद्धानं अतिहरित्वा’’ति, आहारा वा तण्हाय पभावेतब्बा अनागतो अद्धा, तण्हादयो पच्चुप्पन्नो, सङ्खाराविज्जा अतीतोति. पच्चक्खं पन फलं दस्सेत्वा तंनिदानदस्सनवसेन फलकारणपरम्पराय दस्सनं युज्जतीति आहारा पुरिमतण्हाय उप्पादिता पच्चुप्पन्नो अद्धा, तण्हादयो अतीतो, सङ्खाराविज्जा ततोपि अतीततरो संसारस्स अनादिभावदस्सनत्थं वुत्तोति याव अतीतं अद्धानन्ति याव अतीततरं अद्धानन्ति अत्थो युत्तो.
आयतिं पुनब्भवाभिनिब्बत्तिआहारका वा चत्तारो आहारा –
‘‘आहारेतीति अहं न वदामि, आहारेतीति चाहं वदेय्युं, तत्रस्स कल्लो पञ्हो ¶ ‘को नु खो, भन्ते, आहारेती’ति. एवं चाहं न वदामि, एवं पन अवदन्तं मं यो एवं पुच्छेय्य ‘किस्स नु खो, भन्ते, विञ्ञाणाहारो’ति. एस कल्लो ¶ पञ्हो, तत्र कल्लं वेय्याकरणं, विञ्ञाणाहारो आयतिं पुनब्भवाभिनिब्बत्तिया’’ति (सं. नि. २.१२) –
वचनतो तंसम्पयुत्तत्ता फस्सचेतनानं तप्पवत्तिहेतुत्ता च कबळीकाराहारस्स. तेन हि उपत्थम्भितरूपकायस्स, तञ्च इच्छन्तस्स कम्मविञ्ञाणायूहनं होति. भोजनञ्हि सद्धादीनं रागादीनञ्च उपनिस्सयोति वुत्तन्ति. तस्मा ‘‘ते कम्मवट्टसङ्गहिता आहारा पच्चुप्पन्नो अद्धा’’ति इमस्मिं परियाये पुरिमोयेवत्थो युत्तो. अतीतद्धुतो पभुति ‘‘इति खो, भिक्खवे, अविज्जापच्चया सङ्खारा’’तिआदिना (सं. नि. २.३) अतीते ततो परञ्च हेतुफलपटिपाटिं पच्चक्खानं आहारानं निदानदस्सनवसेन आरोहित्वा निवत्तनेन विना अबुज्झन्तानं तंसन्दस्सनत्थं सा अयं देसना पवत्ताति अत्थो. अनागतद्धुनो सन्दस्सनत्थन्ति अनागतद्धुनो दुप्पटिविज्झन्तानं अपस्सन्तानं पच्चक्खं पच्चुप्पन्नं हेतुं दस्सेत्वा हेतुफलपरम्पराय तस्स सन्दस्सनत्थन्ति अत्थो.
मूलकारणसद्दं अपेक्खित्वा ‘‘न अकारण’’न्ति नपुंसकनिद्देसो कतो. अकारणं यदि सिया, सुत्तं पटिबाहितं सियाति दस्सेन्तो सुत्तं आहरति. वट्टकथाय सीसभावो वट्टहेतुनो कम्मस्सपि हेतुभावो. तत्थ भवतण्हायपि हेतुभूता अविज्जा, ताय पटिच्छादितादीनवे भवे तण्हुप्पत्तितोति अविज्जा विसेसेन सीसभूताति ‘‘मूलकारण’’न्ति वुत्ता. पुरिमाय कोटिया अपञ्ञायमानाय उप्पादविरहतो निच्चतं गण्हेय्याति आह ‘‘एवञ्चेतं, भिक्खवे, वुच्चती’’तिआदि. तेन इतो पुब्बे उप्पन्नपुब्बता नत्थीति अपञ्ञायनतो पुरिमकोटिअपञ्ञायनं वुत्तन्ति इममत्थं दस्सेति.
अविज्जातण्हाहेतुक्कमेन फलेसु वत्तब्बेसु ‘‘सुगतिदुग्गतिगामिनो’’ति वचनं सद्दलक्खणाविरोधनत्थं. द्वन्दे हि पूजितस्स पुब्बनिपातोति. सवरा किर मंसस्स अट्ठिना अलग्गनत्थं पुनप्पुनं तापेत्वा कोट्टेत्वा उण्होदकं पायेत्वा विरित्तं सूनं अट्ठितो मुत्तमंसं गाविं मारेन्ति. तेनाह ‘‘अग्गिसन्तापि’’च्चादि. तत्थ यथा वज्झा गावी च अविज्जाभिभूतताय यथावुत्तं उण्होदकपानं आरभति, एवं पुथुज्जनो यथावुत्तं दुग्गतिगामिकम्मं. यथा पन सा उण्होदकपाने ¶ आदीनवं दिस्वा ¶ तण्हावसेन सीतुदकपानं आरभति, एवमयं अविज्जाय मन्दत्ता दुग्गतिगामिकम्मे आदीनवं दिस्वा तण्हावसेन सुगतिगामिकम्मं आरभति. दुक्खे हि अविज्जं तण्हा अनुवत्तति, सुखे तण्हं अविज्जाति.
एवन्ति अविज्जाय निवुतत्ता तण्हाय संयुत्तत्ता च. अयं कायोति सविञ्ञाणककायो खन्धपञ्चकं, ‘‘सळायतनपच्चया फस्सो’’ति वचनतो फस्सकारणञ्चेतं वुच्चतीति आयतनछक्कं वा. समुदागतोति उप्पन्नो. बहिद्धा च नामरूपन्ति बहिद्धा सविञ्ञाणककायो खन्धपञ्चकं, सळायतनानि वा. इत्थेतन्ति इत्थं एतं. अत्तनो च परेसञ्च पञ्चक्खन्धा द्वादसायतनानि च द्वारारम्मणभावेन ववत्थितानि द्वयनामानीति अत्थो. ‘‘द्वयं पटिच्च फस्सोति अञ्ञत्थ चक्खुरूपादीनि द्वयानि पटिच्च चक्खुसम्फस्सादयो वुत्ता, इध पन अज्झत्तिकबाहिरानि आयतनानि. महाद्वयं नाम किरेत’’न्ति (सं. नि. अट्ठ. २.२.१९) वुत्तं. अयमेत्थ अधिप्पायो – अञ्ञत्थ ‘‘चक्खुञ्च पटिच्च रूपे च उप्पज्जति चक्खुविञ्ञाणं, तिण्णं सङ्गति फस्सो’’तिआदिना (सं. नि. २.४३) ‘‘चक्खु चेव रूपा च…पे… मनो चेव धम्मा चा’’ति वुत्तानि द्वयानि पटिच्च चक्खुसम्फस्सादयो वुत्ता, इध पन ‘‘अयञ्चेव कायो’’ति चक्खादिनिस्सये सेसधम्मे चक्खादिनिस्सिते एव कत्वा वुत्तं, चक्खादिकायं एकत्तेन ‘‘अज्झत्तिकायतन’’न्ति गहेत्वा ‘‘बहिद्धा नामरूप’’न्ति वुत्तं, रूपादिआरम्मणं एकत्तेनेव बाहिरायतनन्ति तानि अज्झत्तिकबाहिरानि आयतनानि पटिच्च फस्सो वुत्तो, तस्मा महाद्वयं नामेतन्ति. एवञ्च कत्वा ‘‘अत्तनो च परस्स च पञ्चहि खन्धेहि छहायतनेहि चापि अयमत्थो दीपेतब्बोवा’’ति (सं. नि. अट्ठ. २.२.१९) वुत्तं. ‘‘अयं कायो’’ति हि वुत्तानि सनिस्सयानि चक्खादीनि अत्तनो पञ्चक्खन्धा, ‘‘बहिद्धा नामरूप’’न्ति वुत्तानि रूपादीनि परेसं. तथा अयं कायो अत्तनोव अज्झत्तिकानि आयतनानि, बहिद्धा नामरूपं परेसं बाहिरानीति. अञ्ञथा अज्झत्तिकायतनमत्ते एव ‘‘अयं कायो’’ति वुत्ते न अज्झत्तिकायतनानेव अत्तनो पञ्चक्खन्धा होन्तीति अत्तनो च परेसञ्च पञ्चक्खन्धेहि दीपना न सम्भवेय्याति. सळेवायतनानीति सळेव सम्फस्सकारणानि, येहि कारणभूतेहि आयतनेहि उप्पन्नेन फस्सेन फुट्ठो बालो सुखदुक्खं पटिसंवेदेति.
आदि-सद्देन ¶ ‘‘एतेसं वा अञ्ञतरेन अविज्जानीवरणस्स, भिक्खवे, पण्डितस्स तण्हाय ¶ संयुत्तस्सा’’तिआदि योजेतब्बं. तस्मिञ्हि सुत्ते सङ्खारे अविज्जातण्हानिस्सिते एव कत्वा कायग्गहणेन विञ्ञाणनामरूपसळायतनानि गहेत्वा एतस्मिञ्च काये सळायतनानं फस्सं तंनिस्सितमेव कत्वा वेदनाय विसेसपच्चयभावं दस्सेन्तेन भगवता बालपण्डितानं अतीतद्धाविज्जातण्हामूलको वेदनान्तो पटिच्चसमुप्पादो दस्सितो. पुन च बालपण्डितानं विसेसं दस्सेन्तेन –
‘‘याय च, भिक्खवे, अविज्जाय निवुतस्स बालस्स याय च तण्हाय संयुत्तस्स अयं कायो समुदागतो, सा चेव अविज्जा बालस्स अप्पहीना, सा च तण्हा अपरिक्खीणा. तं किस्स हेतु? न, भिक्खवे, बालो अचरि ब्रह्मचरियं सम्मा दुक्खक्खयाय, तस्मा बालो कायस्स भेदा कायूपगो होति, सो कायूपगो समानो न परिमुच्चति जातिया…पे… दुक्खस्माति वदामी’’ति (सं. नि. २.१९) –
वेदनापभवं साविज्जं तण्हं दस्सेत्वा उपादानभवे च तंनिस्सिते कत्वा ‘‘कायूपगो होती’’तिआदिना जातिआदिके दस्सेन्तेन पच्चुप्पन्नहेतुसमुट्ठानतो पभुति उभयमूलोव पटिच्चसमुप्पादो वुत्तो, तब्बिपरियायेन च पण्डितस्स पच्चुप्पन्नहेतुपरिक्खयतो पभुति उभयमूलको पटिलोमपटिच्चसमुप्पादोति.
दुग्गतिगामिकम्मस्स विसेसपच्चयत्ता अविज्जा ‘‘अविन्दियं विन्दती’’ति वुत्ता, तथा विसेसपच्चयो विन्दियस्स न होतीति ‘‘विन्दियं न विन्दती’ति च. अत्तनि निस्सितानं चक्खुविञ्ञाणादीनं पवत्तनं उप्पादनं आयतनं. सम्मोहभावेनेव अनभिसमयभूतत्ता अविदितं अञ्ञातं करोति. अन्तविरहिते जवापेतीति च वण्णागमविपरियायविकारविनासधातुअत्थविसेसयोगेहि पञ्चविधस्स निरुत्तिलक्खणस्स वसेन तीसुपि पदेसु अ-कार वि-कार ज-कारे गहेत्वा अञ्ञेसं वण्णानं लोपं कत्वा ज-कारस्स च दुतियस्स आगमं कत्वा ‘‘अविज्जा’’ति वुत्ता. ब्यञ्जनत्थं दस्सेत्वा सभावत्थं दस्सेतुं ‘‘अपिचा’’तिआदिमाह. चक्खुविञ्ञाणादीनं वत्थारम्मणानि ‘‘इदं वत्थु, इदमारम्मण’’न्ति अविज्जाय ञातुं ¶ न सक्काति अविज्जा तप्पटिच्छादिका वुत्ता. वत्थारम्मणसभावच्छादनतो एव अविज्जादीनं पटिच्चसमुप्पादभावस्स, जरामरणादीनं पटिच्चसमुप्पन्नभावस्स च छादनतो पटिच्चसमुप्पादपटिच्चसमुप्पन्नछादनं वेदितब्बं.
सङ्खार-सद्दग्गहणेन ¶ आगता सङ्खारा सङ्खार-सद्देन आगतसङ्खारा. यदिपि अविज्जापच्चया सङ्खारापि सङ्खार-सद्देन आगता, ते पन इमिस्सा देसनाय पधानाति विसुं वुत्ता. तस्मा ‘‘दुविधा’’ति एत्थ अभिसङ्खरणकसङ्खारं सङ्खार-सद्देनागतं सन्धाय तत्थ वुत्तम्पि वज्जेत्वा सङ्खारसद्देन आगतसङ्खारा योजेतब्बा. ‘‘सङ्खार-सद्देनागतसङ्खारा’’ति वा समुदायो वुत्तो, तदेकदेसो च इध वण्णितब्बभावेन ‘‘अविज्जापच्चया सङ्खारा’’ति, तस्मा वण्णितब्बसब्बसङ्गहणवसेन दुविधता वुत्ताति वेदितब्बा. पठमं निरुज्झति वचीसङ्खारोतिआदिना वितक्कविचारअस्सासपस्साससञ्ञावेदनावचीसङ्खारादयो वुत्ता, न अविज्जासङ्खारेसु वुत्ता कायसञ्चेतनादयो.
परितस्सतीति पिपासति. भवतीति उपपत्तिभवं सन्धाय वुत्तं, भावयतीति कम्मभवं. चुति खन्धानं मरणन्ति ‘‘मरन्ति एतेना’’ति वुत्तं. ‘‘दुक्खा वेदना उप्पाददुक्खा ठितिदुक्खा’’ति (म. नि. १.४६५) वचनतो द्वेधा खणति. आयासोति परिस्समो विसादो. केवल-सद्दो असम्मिस्सवाचको होति ‘‘केवला सालयो’’ति, निरवसेसवाचको च ‘‘केवला अङ्गमगधा’’ति, तस्मा द्वेधापि अत्थं वदति. तत्थ असम्मिस्सस्साति सुखरहितस्स. न हि एत्थ किञ्चि उप्पादवयरहितं अत्थीति.
तंसम्पयुत्ते, पुग्गलं वा सम्मोहयतीति सम्मोहनरसा. आरम्मणसभावस्स छादनं हुत्वा गय्हतीति छादनपच्चुपट्ठाना. ‘‘आसवसमुदया अविज्जासमुदयो’’ति (म. नि. १.१०३) वचनतो आसवपदट्ठाना. पटिसन्धिजननत्थं आयूहन्ति ब्यापारं करोन्तीति आयूहनरसा, रासिकरणं वा आयूहनं. नामरूपस्स पुरेचारिकभावेन पवत्ततीति पुब्बङ्गमरसं. पुरिमभवेन सद्धिं घटनं हुत्वा गय्हतीति पटिसन्धिपच्चुपट्ठानं. विञ्ञाणेन सह सम्पयुज्जतीति सम्पयोगरसं. अञ्ञमञ्ञं सम्पयोगाभावतो रूपं विकिरतीति विकिरणरसं. एवञ्च कत्वा पिसियमाना तण्डुलादयो विकिरन्ति चुण्णी भवन्तीति. नामस्स कदाचि कुसलादिभावो च अत्थीति ततो ¶ विसेसनत्थं ‘‘अब्याकतपच्चुपट्ठान’’न्ति आह. ‘‘अचेतना अब्याकता’’ति एत्थ विय अनारम्मणता वा अब्याकतता दट्ठब्बा. आयतनलक्खणन्ति घटनलक्खणं, आयानं तननलक्खणं वा. दस्सनादीनं कारणभावो दस्सनादिरसता. अकुसलविपाकुपेक्खाय अनिट्ठभावतो दुक्खेन इतराय च इट्ठभावतो सुखेन सङ्गहितत्ता ‘‘सुखदुक्खपच्चुपट्ठाना’’ति आह. दुक्खसमुदयत्ता हेतुलक्खणा तण्हा. ‘‘तत्रतत्राभिनन्दिनी’’ति (दी. नि. २.४००; म. नि. १.१३३, ४६०; विभ. २०३) वचनतो ¶ अभिनन्दनरसा. चित्तस्स, पुग्गलस्स वा रूपादीसु अतित्तभावो हुत्वा गय्हतीति अतित्तभावपच्चुपट्ठाना. तण्हादळ्हत्तं हुत्वा कामुपादानं, सेसानि दिट्ठि हुत्वा उपट्ठहन्तीति तण्हादळ्हत्तदिट्ठिपच्चुपट्ठाना. कम्मुपपत्तिभववसेन भवस्स लक्खणादयो योजेतब्बा.
आदि-सद्देन अनुबोधादिभावग्गहणं. दुक्खादीसु अञ्ञाणं अप्पटिपत्ति, असुभादीसु सुभादिविपल्लासा मिच्छापटिपत्ति. दिट्ठिविप्पयुत्ता वा अप्पटिपत्ति, दिट्ठिसम्पयुत्ता मिच्छापटिपत्ति. न अविज्जाय एव छद्वारिकता छळारम्मणता च, अथ खो अञ्ञेसुपि पटिच्चसमुप्पादङ्गेसु अरूपधम्मानन्ति आह ‘‘सब्बेसुपी’’ति. नोभयगोचरन्ति मनायतनमाह. न हि अरूपधम्मानं देसवसेन आसन्नता दूरता च अत्थि असण्ठानत्ता, तस्मा मनायतनस्स गोचरो न मनायतनं सम्पत्तो असम्पत्तो वाति वुच्चतीति.
सोकादीनं सब्भावा अङ्गबहुत्तप्पसङ्गे ‘‘द्वादसेवा’’ति अङ्गानं ववत्थानं वेदितब्बं. न हि सोकादयो अङ्गभावेन वुत्ता, फलेन पन कारणं अविज्जं मूलङ्गं दस्सेतुं ते वुत्ताति. जरामरणब्भाहतस्स हि बालस्स ते सम्भवन्तीति सोकादीनं जरामरणकारणता वुत्ता. ‘‘सारीरिकाय दुक्खाय वेदनाय फुट्ठो’’ति (सं. नि. ४.२५२) च सुत्ते जरामरणनिमित्तञ्च दुक्खं सङ्गहितन्ति तंतंनिमित्तानं साधकभावेन वुत्तं. यस्मा पन जरामरणेनेव सोकादीनं एकसङ्खेपो कतो, तस्मा तेसं जातिपच्चयता युज्जति. जरामरणपच्चयभावे हि अविज्जाय एकसङ्खेपो कातब्बो सिया, जातिपच्चया पन जरामरणं सोकादयो च सम्भवन्तीति. तत्थ जरामरणं एकन्तिकं अङ्गभावेनेव गहितं, सोकादयो ¶ पन रूपभवादीसु अभावतो अनेकन्तिका केवलं पाकटेन फलेन अविज्जानिदस्सनत्थं गहिता. तेन अनागते जातिया सति ततो पराय पटिसन्धिया हेतुहेतुभूता अविज्जा दस्सिताति भवचक्कस्स अविच्छेदो दस्सितो होतीति. सुत्तञ्च सोकादीनं अविज्जा कारणन्ति एतस्सेवत्थस्स साधकं दट्ठब्बं, न सोकादीनं बालस्स जरामरणनिमित्ततामत्तस्स. ‘‘अस्सुतवा पुथुज्जनो’’ति (सं. नि. ४.२५२) हि वचनेन अविज्जा सोकादीनं कारणन्ति दस्सिता, न च जरामरणनिमित्तमेव दुक्खं दुक्खन्ति.
उद्देसवारवण्णना निट्ठिता.
अविज्जापदनिद्देसवण्णना
२२६. ‘‘अविज्जापच्चया ९२ सङ्खारा’’ति हि वुत्तन्ति एतेन अविज्जाय विसेसनभावेन सङ्खारानञ्च पधानभावेन वुत्तत्ता सङ्खारानं निद्दिसितब्बभावस्स कारणं दस्सेति. पिता कथीयति ‘‘दीघो सामो, मित्तो रस्सो, ओदातो दत्तो’’ति.
रसितब्बो पटिविज्झितब्बो सभावो रसो, अत्तनो रसो सरसो, याथावो सरसो याथावसरसो, सो एव लक्खितब्बत्ता लक्खणन्ति याथावसरसलक्खणं. ‘‘कतमा च, भिक्खवे, अविज्जा? दुक्खे अञ्ञाण’’न्तिआदिना (सं. नि. २.२; म. नि. १.१०३) सुत्ते चत्तारेव वुत्तानीति ‘‘सुत्तन्तिकपरियायेना’’ति आह. निक्खेपकण्डे पनातिआदिना इध चतूसु ठानेसु कथिताय एव अविज्जाय निक्खेपकण्डे अट्ठसु ठानेसु किच्चजातितो पञ्चवीसतिया पदेहि लक्खणतो च कथितत्ता तदत्थसंवण्णनावसेन विभावनं करोति. अहापेत्वा विभजितब्बविभजनञ्हि अभिधम्मपरियायो.
जायति एत्थाति जाति, उप्पत्तिट्ठानं. यदिपि निरोधमग्गे अविज्जा आरम्मणं न करोति, ते पन जानितुकामस्स तप्पटिच्छादनवसेन अनिरोधमग्गेसु निरोधमग्गग्गहणकआरणवसेन च पवत्तमाना तत्थ उप्पज्जतीति वुच्चतीति तेसम्पि अविज्जाय उप्पत्तिट्ठानता होति, इतरेसं आरम्मणभावेन ¶ चाति. सङ्घिकबलदेवगोणादीनं सङ्घाटिनङ्गलादीनि विय अञ्ञसेतादीनं अविज्जाय दुक्खादिविसयानं अन्धत्तकरानं लोभादीनं निवत्तको अञ्ञाणादिसभावो लक्खणन्ति दट्ठब्बं.
अत्थत्थन्ति फलफलं. आमेडितवचनञ्हि सब्बेसं अत्थानं विसुं विसुं पाकटकरणभावप्पकासनत्थं. अत्थो एव वा अत्थो अत्थत्थोति अत्थस्स अविपरीततादस्सनत्थं अत्थेनेवत्थं विसेसयति. न हि ञाणं अनत्थं अत्थोति गण्हातीति. एवं कारणकारणन्ति एत्थापि दट्ठब्बं. तं आकारन्ति अत्थत्थादिआकारं. गहेत्वाति चित्ते पवेसेत्वा, चित्तेन पुग्गलेन वा गहितं कत्वा. पटिविद्धस्स पुन अवेक्खणा पच्चवेक्खणा. दुच्चिन्तितचिन्तितादिलक्खणस्स बालस्स भावो बाल्यं. पजानातीति पकारेहि जानाति. बलवमोहनं पमोहो. समन्ततो मोहनं सम्मोहो.
दुक्खारम्मणताति ¶ दुक्खारम्मणताय, याय वा अविज्जाय छादेन्तिया दुक्खारम्मणा तंसम्पयुत्तधम्मा, सा तेसं भावोति दुक्खारम्मणता, आरम्मणमेव वा आरम्मणता, दुक्खं आरम्मणता एतिस्साति दुक्खारम्मणता.
दुद्दसत्ता गम्भीरा न सभावतो, तस्मा तदारम्मणता अविज्जा उप्पज्जति, इतरेसं सभावतो गम्भीरत्ता तदारम्मणता नुप्पज्जतीति अधिप्पायो. अपिच खो पनाति मग्गस्स सङ्खतसभावत्ता ततोपि निरोधस्स गम्भीरतरतं दस्सेति.
अविज्जापदनिद्देसवण्णना निट्ठिता.
सङ्खारपदनिद्देसवण्णना
पुनातीति सोधेति अपुञ्ञफलतो दुक्खसंकिलेसतो च, हितसुखज्झासयेन पुञ्ञं करोतीति तंनिप्फादनेन कारकस्सज्झासयं पूरेतीति पुञ्ञो, पूरको पुज्जनिब्बत्तको च निरुत्तिलक्खणेन ‘‘पुञ्ञो’’ति वेदितब्बो. समाधिपच्चनीकानं अतिदूरताय न इञ्जति न चलतीति अत्थो. कायस्साति द्वारस्स सामिभावेन निद्देसो कतो.
पुञ्ञुपगन्ति ¶ भवसम्पत्तुपगं. तत्थाति विभङ्गसुत्ते (सं. नि. २.२). तञ्हि पधानभावेन गहितन्ति. सम्मादिट्ठिसुत्ते (म. नि. १.१०२) पन ‘‘तयोमे, आवुसो, सङ्खारा’’ति आगतन्ति. सब्बञ्ञुजिनभासितो पन अयं, न पच्चेकजिनभासितो, इमस्सत्थस्स दीपनत्थं एतेसं सुत्तानं वसेन ते गहिता. कथं पनेतेन गहणेनायमत्थो दीपितो होतीति तंदस्सनत्थमाह ‘‘अभिधम्मेपि हि सुत्तेपि एकसदिसाव तन्ति निद्दिट्ठा’’ति. सब्बञ्ञुभासितोति पाकटेन सुत्तन्तेन सदिसत्ता अयम्पि सब्बञ्ञुभासितोति ञायतीति वुत्तं होतीति.
‘‘तेरसापी’’ति वुत्तं, तत्थ ञाणविप्पयुत्तानं न भावनामयता पाकटाति ‘‘यथा ही’’तिआदिमाह ¶ . पथवी पथवीतिआदिभावना च कसिणपरिकम्मकरणं मण्डलकरणञ्च भावनं भजापेन्ति.
दानवसेन पवत्ता चित्तचेतसिका धम्मा दानं. तत्थ ब्यापारभूता आयूहनचेतना दानं आरब्भ दानं अधिकिच्च उप्पज्जतीति वुच्चति, एवं इतरेसु. सोमनस्सचित्तेनाति अनुमोदनापवत्तिनिदस्सनमत्तमेतं दट्ठब्बं. उपेक्खासहगतेनपि हि अनुस्सरति एवाति.
असरिक्खकम्पि सरिक्खकेन चतुत्थज्झानविपाकेन वेहप्फलादीसु विनापि असञ्ञेसु कटत्तारूपं. रूपमेव सफन्दनत्ता ‘‘सइञ्जन’’न्ति वुत्तं इञ्जनकरनीवरणादीनं अविक्खम्भनतो, रूपतण्हासङ्खातस्स इञ्जनकस्स कारणत्ता वा. तेनेव रूपारम्मणं निमित्तारम्मणञ्च सब्बम्पि चतुत्थज्झानं निप्परियायेन ‘‘अनिञ्जन’’न्ति न वुच्चतीति. महातुलाय धारयमानो नाळिया मिनमानो च समुदायमेव धारेति मिनति च, न एकेकं गुञ्जं, एकेकं तण्डुलं वा, एवं भगवापि अपरिमाणा पठमकुसलचेतनायो समुदायवसेनेव गहेत्वा एकजातिकत्ता एकमेव कत्वा दस्सेति. एवं दुतियादयोपीति.
‘‘कायद्वारे पवत्ता’’ति अवत्वा ‘‘आदानग्गहणचोपनं पापयमाना उप्पन्ना’’तिपि वत्तुं वट्टतीति वचनविसेसमत्तमेव दस्सेति. कायद्वारे पवत्ति एव हि आदानादिपापनाति. पुरिमेन वा द्वारस्स उपलक्खणभावो वुत्तो, पच्छिमेन चेतनाय सविञ्ञत्तिरूपसमुट्ठापनं. तत्थ आकड्ढित्वा गहणं आदानं, सम्पयुत्तस्स गहणं गहणं, फन्दनं चोपनं.
एत्थाति ¶ कायवचीसङ्खारग्गहणे, कायवचीसञ्चेतनागहणे वा. अट्ठकथायं अभिञ्ञाचेतना न गहिता विञ्ञाणस्स पच्चयो न होतीति. कस्मा पन न होति, ननु सापि कुसला विपाकधम्मा चाति? सच्चं, अनुपच्छिन्नतण्हाविज्जामाने पन सन्ताने सब्यापारप्पवत्तिया तस्सा कुसलता विपाकधम्मता च वुत्ता, न विपाकुप्पादनेन, सा पन विपाकं उप्पादयन्ती रूपावचरमेव उप्पादेय्य. न हि अञ्ञभूमिकं कम्मं अञ्ञभूमिकं विपाकं उप्पादेतीति. अत्तना सदिसारम्मणञ्च तिट्ठानिकं तं उप्पादेय्य चित्तुप्पादकण्डे रूपावचरविपाकस्स कम्मसदिसारम्मणस्सेव वुत्तत्ता, न च रूपावचरविपाको परित्तादिआरम्मणो अत्थि, अभिञ्ञाचेतना च परित्तादिआरम्मणाव होति, तस्मा विपाकं न उप्पादेतीति ¶ विञ्ञायति. कसिणेसु च उप्पादितस्स चतुत्थज्झानसमाधिस्स आनिसंसभूता अभिञ्ञा. यथाह ‘‘सो एवं समाहिते चित्ते’’तिआदि (दी. नि. १.२४४-२४५; म. नि. १.३८४-३८६). तस्मा समाधिफलसदिसा सा, न च फलं देतीति दानसीलानिसंसो तस्मिं भवे पच्चयलाभो विय सापि विपाकं न उप्पादेति. यथा च अभिञ्ञाचेतना, एवं उद्धच्चचेतनापि न होतीति इदं उद्धच्चसहगते धम्मे विसुं उद्धरित्वा ‘‘तेसं विपाके ञाणं अत्थपटिसम्भिदा’’ति (विभ. ७२५) वुत्तत्ता विचारेतब्बं.
अयं पनेत्थ अमतग्गपथानुगतो विनिच्छयो – दस्सनभावनानं अभावेपि येसं पुथुज्जनानं सेक्खानञ्च दस्सनभावनाहि भवितब्बं, तेसं तदुप्पत्तिकाले तेहि पहातुं सक्कुणेय्या अकुसला ‘‘दस्सनेन पहातब्बा भावनाय पहातब्बा’’ति च वुच्चन्ति, पुथुज्जनानं पन भावनाय अभावा भावनाय पहातब्बचिन्ता नत्थि. तेन तेसं पवत्तमाना ते दस्सनेन पहातुं असक्कुणेय्यापि ‘‘भावनाय पहातब्बा’’ति न वुच्चन्ति. यदि वुच्चेय्युं, दस्सनेन पहातब्बा भावनाय पहातब्बानं केसञ्चि केचि कदाचि आरम्मणारम्मणाधिपतिउपनिस्सयपच्चयेहि पच्चयो भवेय्युं, न च पट्ठाने ‘‘दस्सनेन पहातब्बा भावनाय पहातब्बानं केसञ्चि केनचि पच्चयेन पच्चयो’’ति वुत्ता. सेक्खानं पन विज्जमाना भावनाय पहातुं सक्कुणेय्या भावनाय पहातब्बा. तेनेव सेक्खानं दस्सनेन पहातब्बा चत्तत्ता वन्तत्ता मुत्तत्ता पहीनत्ता पटिनिस्सट्ठत्ता उक्खेटितत्ता समुक्खेटितत्ता अस्सादितब्बा अभिनन्दितब्बा ¶ च न होन्ति, पहीनताय एव सोमनस्सहेतुभूता अविक्खेपहेतुभूता च न दोमनस्सं उद्धच्चञ्च उप्पादेन्तीति न ते तेसं आरम्मणारम्मणाधिपतिभावं पकतूपनिस्सयभावञ्च गच्छन्ति. न हि पहीने उपनिस्साय अरियो रागादिकिलेसे उप्पादेति.
वुत्तञ्च ‘‘सोतापत्तिमग्गेन ये किलेसा पहीना, ते किलेसे न पुनेति न पच्चेति न पच्चागच्छति…पे… अरहत्तमग्गेन…पे… न पच्चागच्छती’’ति (महानि. ८०; चूळनि. मेत्तगूमाणवपुच्छानिद्देस २७), न च पुथुज्जनानं दस्सनेन पहातुं सक्कुणेय्या इतरेसं न केनचि पच्चयेन पच्चयो होन्तीति सक्का वत्तुं ‘‘दिट्ठिं अस्सादेति अभिनन्दति, तं आरब्भ रागो उप्पज्जति, दिट्ठि विचिकिच्छा उद्धच्चं उप्पज्जति. विचिकिच्छं आरब्भ विचिकिच्छा दिट्ठि उद्धच्चं उप्पज्जती’’ति दिट्ठिविचिकिच्छानं उद्धच्चारम्मणपच्चयभावस्स वुत्तत्ता. एत्थ हि उद्धच्चन्ति उद्धच्चसहगतं चित्तुप्पादं सन्धाय वुत्तं. एवञ्च कत्वा अधिपतिपच्चयनिद्देसे ‘‘दिट्ठिं गरुं ¶ कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जती’’ति (पट्ठा. १.१.४०९) एत्तकमेव वुत्तं, न वुत्तं ‘‘उद्धच्चं उप्पज्जती’’ति. तस्मा दस्सनभावनाहि पहातब्बानं अतीतादिभावेन नवत्तब्बत्तेपि यादिसानं ताहि अनुप्पत्तिधम्मता आपादेतब्बा, तेसु पुथुज्जनेसु वत्तमाना दस्सनं अपेक्खित्वा तेन पहातुं सक्कुणेय्या दस्सनेन पहातब्बा, सेक्खेसु वत्तमाना भावनं अपेक्खित्वा ताय पहातुं सक्कुणेय्या भावनाय पहातब्बा. तेसु भावनाय पहातब्बा सहायविरहा विपाकं न जनयन्तीति भावनाय पहातब्बचेतनाय नानाक्खणिककम्मपच्चयभावो न वुत्तो, अपेक्खितब्बदस्सनभावनारहितानं पन पुथुज्जनेसु उप्पज्जमानानं सकभण्डे छन्दरागादीनं उद्धच्चसहगतचित्तुप्पादस्स च संयोजनत्तयतदेकट्ठकिलेसानं अनुपच्छिन्नताय अपरिक्खीणसहायानं विपाकुप्पादनं न सक्का पटिक्खिपितुन्ति उद्धच्चसहगतधम्मानं विपाको विभङ्गे वुत्तोति.
यदि एवं, अपेक्खितब्बदस्सनभावनारहितानं अकुसलानं नेवदस्सनेननभावनायपहातब्बता आपज्जतीति? नापज्जति, अप्पहातब्बानं ‘‘नेव दस्सनेन न भावनाय पहातब्बा’’ति (ध. स. तिकमातिका ८) वुत्तत्ता, अप्पहातब्बविरुद्धसभावत्ता च अकुसलानं. एवम्पि तेसं इमस्मिं तिके नवत्तब्बता आपज्जतीति? नापज्जति चित्तुप्पादकण्डे दस्सितानं द्वादसअकुसलचित्तुप्पादानं द्वीहि पदेहि सङ्गहितत्ता. यथा हि धम्मवसेन सङ्खतधम्मा ¶ सब्बे सङ्गहिताति उप्पन्नत्तिके कालवसेन असङ्गहितापि अतीता नवत्तब्बाति न वुत्ता चित्तुप्पादरूपभावेन गहितेसु नवत्तब्बस्स अभावा, एवमिधापि चित्तुप्पादभावेन गहितेसु नवत्तब्बस्स अभावा नवत्तब्बता न वुत्ताति वेदितब्बा. यत्थ हि चित्तुप्पादो कोचि नियोगतो नवत्तब्बो अत्थि, तत्थ तेसं चतुत्थो कोट्ठासो अत्थीति यथावुत्तपदेसु विय तत्थापि भिन्दित्वा भजापेतब्बे चित्तुप्पादे भिन्दित्वा भजापेति ‘‘सिया नवत्तब्बा परित्तारम्मणा’’तिआदिना. तदभावा उप्पन्नत्तिके इध च तथा न वुत्ता.
अथ वा यथा सप्पटिघेहि समानसभावत्ता रूपधातुयं तयो महाभूता ‘‘सप्पटिघा’’ति वुत्ता. यथाह ‘‘असञ्ञसत्तानं अनिदस्सनं सप्पटिघं एकं महाभूतं पटिच्च द्वे महाभूता, द्वे महाभूते पटिच्च एकं महाभूत’’न्ति (पट्ठा. २.२२.९). एवं पुथुज्जनानं पवत्तमाना भावनाय पहातब्बसमानसभावा ‘‘भावनाय पहातब्बा’’ति वुच्चेय्युन्ति नत्थि नवत्तब्बतापसङ्गो. एवञ्च सति पुथुज्जनानं पवत्तमानापि भावनाय पहातब्बा सकभण्डे छन्दरागादयो ¶ परभण्डे छन्दरागादीनं उपनिस्सयपच्चयो, रागो च रागदिट्ठीनं अधिपतिपच्चयोति अयमत्थो लद्धो होति. यथा पन अफोट्ठब्बत्ता रूपधातुयं तयो महाभूता न परमत्थतो सप्पटिघा, एवं अपेक्खितब्बभावनारहिता पुथुज्जनेसु पवत्तमाना सकभण्डे छन्दरागादयो न परमत्थतो भावनाय पहातब्बाति भावनाय पहातब्बानं नानाक्खणिककम्मपच्चयता न वुत्ता, न च ‘‘दस्सनेन पहातब्बा भावनाय पहातब्बानं केनचि पच्चयेन पच्चयो’’ति वुत्ता. ये हि दस्सनेन पहातब्बपच्चया किलेसा, न ते दस्सनतो उद्धं पवत्तन्ति, दस्सनेन पहातब्बपच्चयस्सपि पन उद्धच्चसहगतस्स सहायवेकल्लमत्तमेव दस्सनेन कतं, न तस्स कोचि भावो दस्सनेन अनुप्पत्तिधम्मतं आपादितोति तस्स एकन्तभावनाय पहातब्बता वुत्ता. तस्मा तस्स तादिसस्सेव सति सहाये विपाकुप्पादनवचनं, असति च विपाकानुप्पादनवचनं न विरुज्झतीति.
सापि विञ्ञाणपच्चयभावे यदि अपनेतब्बा, कस्मा ‘‘समवीसति चेतना’’ति वुत्तन्ति तस्स कारणं दस्सेन्तो आह ‘‘अविज्जापच्चया पन ¶ सब्बापेता होन्ती’’ति. यदि एवं, अभिञ्ञाचेतनाय सह ‘‘एकवीसती’’ति वत्तब्बन्ति? न, अवचनस्स वुत्तकारणत्ता, तं पन इतरावचनस्सपि कारणन्ति समानचेतनावचनकारणवचनेन यं कारणं अपेक्खित्वा एका वुत्ता, तेन कारणेन इतरायपि वत्तब्बतं, यञ्च कारणं अपेक्खित्वा इतरा न वुत्ता, तेन कारणेन वुत्तायपि अवत्तब्बतं दस्सेति. आनेञ्जाभिसङ्खारो चित्तसङ्खारो एवाति भेदाभावा पाकटोति न तस्स संयोगो दस्सितो.
सुखसञ्ञाय गहेत्वाति एतेन तण्हापवत्तिं दस्सेति. तण्हापरिक्खारेति तण्हाय परिवारे, तण्हाय ‘‘सुखं सुभ’’न्तिआदिना सङ्खते वा अलङ्कतेति अत्थो. तण्हा हि दुक्खस्स समुदयोति अजानन्तो ‘‘अहो वताहं कायस्स भेदा परं मरणा खत्तियमहासालानं वा सहब्यतं उपपज्जेय्य’’न्ति सङ्खारे परिक्खरोतीति. अमरणत्थाति गहिता दुक्करकिरिया अमरतपो, देवभावत्थं तपो वा, दुक्खत्ता वा मरो मारको तपो अमरतपो. दिट्ठे अदिट्ठ-सद्दो विय मरेसु अमर-सद्दो दट्ठब्बो.
जातिआदिपपातदुक्खजननतो मरुपपातसदिसता पुञ्ञाभिसङ्खारस्स वुत्ता. रमणीयभावेन ¶ च अस्सादभावेन च गय्हमानं पुञ्ञफलं दीपसिखामधुलित्तसत्थधारासदिसं, तदत्थो च पुञ्ञाभिसङ्खारो तंनिपातलेहनसदिसो.
‘‘सुखो इमिस्सा परिब्बाजिकाय तरुणाय मुदुकाय लोमसाय बाहाय सम्फस्सो’’तिआदिना (म. नि. १.४६९) सुखसञ्ञाय बालो विय गूथकीळनं किलेसाभिभूतताय कोधारतिअभिभूतो असवसो मरितुकामो विय विसखादनं करणफलक्खणेसु जिगुच्छनीयं दुक्खञ्च अपुञ्ञाभिसङ्खारं आरभति. लोभसहगतस्स वा गूथकीळनसदिसता, दोससहगतस्स विसखादनसदिसता योजेतब्बा. कामगुणसमिद्धिया सभयस्सपि पिसाचनगरस्स सुखविपल्लासहेतुभावो विय अरूपविपाकानं निरन्तरताय अनुपलक्खियमानउप्पादवयानं, दीघसन्तानताय अगय्हमानविपरिणामानं, सङ्खारविपरिणामदुक्खभूतानम्पि निच्चादिविपल्लासहेतुभावोति तेसं पिसाचनगरसदिसता, तदभिमुखगमनसदिसता च आनेञ्जाभिसङ्खारस्स योजेतब्बा.
तावाति ¶ वत्तब्बन्तरापेक्खो निपातो, तस्मा अविज्जा सङ्खारानं पच्चयोति इदं ताव सिद्धं, इदं पन अपरं वत्तब्बन्ति अत्थो. अविज्जापच्चया पन सब्बापेता होन्तीति वुत्तन्ति अभिञ्ञाचेतनानं पच्चयभावं दस्सेति. चेतोपरियपुब्बेनिवासअनागतंसञाणेहि परेसं अत्तनो च समोहचित्तजाननकालेति योजेतब्बा.
अविज्जासम्मूळ्हत्ताति भवादीनवपटिच्छादिकाय अविज्जाय सम्मूळ्हत्ता. रागादीनन्ति रागदिट्ठिविचिकिच्छुद्धच्चदोमनस्सानं अविज्जासम्पयुत्तरागादिअस्सादनकालेसु अविज्जं आरब्भ उप्पत्ति वेदितब्बा. गरुं कत्वा अस्सादनं रागदिट्ठिसम्पयुत्ताय एव अविज्जाय योजेतब्बं, अस्सादनञ्च रागो, तदविप्पयुत्ता च दिट्ठीति अस्सादनवचनेनेव यथावुत्तं अविज्जं गरुं करोन्ती दिट्ठि च वुत्ताति वेदितब्बा. रागादीहि च पाळियं सरूपेन वुत्तेहि तंसम्पयुत्तसङ्खारस्स अविज्जारम्मणादितं दस्सेति. अनविज्जारम्मणस्स पठमजवनस्स आरम्मणाधिपतिअनन्तरादिपच्चयवचनेसु अवुत्तस्स वुत्तस्स च सब्बस्स सङ्गण्हनत्थं ‘‘यं किञ्ची’’ति आह. वुत्तनयेनाति समतिक्कमभवपत्थनावसेन वुत्तनयेन.
एककारणवादो आपज्जतीति दोसप्पसङ्गो वुत्तो. अनिट्ठो हि एककारणवादो सब्बस्स सब्बकाले ¶ सम्भवापत्तितो एकसदिससभावापत्तितो च. यस्मा तीसु पकारेसु अविज्जमानेसु पारिसेसेन चतुत्थे एव च विज्जमाने एकहेतुफलदीपने अत्थो अत्थि, तस्मा न नुपपज्जति.
यथाफस्सं वेदनाववत्थानतोति ‘‘सुखवेदनीयं, भिक्खवे, फस्सं पटिच्च उप्पज्जति सुखा वेदना’’तिआदिना (सं. नि. २.६२), ‘‘चक्खुञ्च पटिच्च…पे… तिण्णं सङ्गति फस्सो, फस्सपच्चया वेदना’’तिआदिना (सं. नि. २.४३) च सुखवेदनीयादिचक्खुसम्फस्सादिअनुरूपेन सुखवेदनादिचक्खुसम्फस्सजावेदनादीनं ववत्थानतो, समानेसु चक्खुरूपादीसु फस्सवसेन सुखादिविपरियायाभावतो, समानेसु च रूपमनसिकारादीसु चक्खादिसङ्घट्टनवसेन चक्खुसम्फस्सजादिविपरियायाभावतो, अञ्ञपच्चयसामञ्ञेपि फस्सवसेन सुखादिचक्खुसम्फस्सजादीनं ओळारिकसुखुमादिसङ्कराभावतो चाति अत्थो. सुखादीनं यथावुत्तसम्फस्सस्स अविपरीतो पच्चयभावो ¶ एव यथावेदनं फस्सववत्थानं, कारणफलविसेसेन वा फलकारणविसेसनिच्छयो होतीति उभयत्थापि निच्छयो ववत्थानन्ति वुत्तो. कम्मादयोति कम्माहारउतुआदयो अपाकटा सेम्हपटिकारेन रोगवूपसमतो.
‘‘अस्सादानुपस्सिनो तण्हा पवड्ढती’’ति वचनतोति ‘‘संयोजनीयेसु, भिक्खवे, धम्मेसु अस्सादानुपस्सिनो विहरतो तण्हा पवड्ढति, तण्हापच्चया उपादानं, उपादानपच्चया भवो’’ति (सं. नि. २.५३-५४) इमिना सुत्तेन तण्हाय सङ्खारकारणभावस्स वुत्तत्ताति अत्थो. पुन तस्सापि अविज्जा कारणन्ति दस्सनत्थं ‘‘अविज्जासमुदया आसवसमुदयोति वचनतो’’ति आह. तण्हा वा चतुरुपादानभूता कामभवदिट्ठासवा च सङ्खारस्स कारणन्ति पाकटाति सुत्तद्वयेनपि अविज्जाय सङ्खारकारणभावमेव दस्सेति. अस्सादानुपस्सिनोति हि वचनेन आदीनवपटिच्छादनकिच्चा अविज्जा तण्हाय कारणन्ति दस्सिता होतीति. यस्मा अविद्वा, तस्मा पुञ्ञाभिसङ्खारादिके अभिसङ्खरोतीति अविज्जाय सङ्खारकारणभावस्स पाकटत्ता अविद्दसुभावो सङ्खारकारणभावेन वुत्तो खीणासवस्स सङ्खाराभावतो असाधारणत्ता च. पुञ्ञाभिसङ्खारादीनं साधारणानि वत्थारम्मणादीनीति पुञ्ञभवादिआदीनवपटिच्छादिका अविज्जा पुञ्ञाभिसङ्खारादीनं असाधारणं कारणन्ति वा अत्थो दट्ठब्बो. ठानविरुद्धोति अत्थिताविरुद्धो. केचि पन ‘‘पटिसन्धिआदीनि ठानानी’’ति वदन्ति, एवं सति पुरिमचित्तं पच्छिमचित्तस्स ठानविरुद्धो पच्चयोति न इदं एकन्तिकं सिया. भवङ्गम्पि ¶ हि भवङ्गस्स अनन्तरपच्चयो, जवनं जवनस्साति, न च सिप्पादीनं पटिसन्धिआदिठानं अत्थीति न तं इध अधिप्पेतं. कम्मं रूपस्स नमनरुप्पनविरोधा सारम्मणानारम्मणविरोधा च सभावविरुद्धो पच्चयो, खीरादीनि दधिआदीनं मधुरम्बिलरसादिसभावविरोधा. अविजाननकिच्चो आलोको विजाननकिच्चस्स विञ्ञाणस्स, अमदनकिच्चा च गुळादयो मदनकिच्चस्स आसवस्स.
गोलोमाविलोमानि दब्बाय पच्चयो, दधिआदीनि भूतिणकस्स. एत्थ च अवीति रत्ता एळका वुच्चन्ति. विपाकायेव ते च न, तस्मा दुक्खविपाकायपि ¶ अविज्जाय तदविपाकानं पुञ्ञानेञ्जाभिसङ्खारानं पच्चयत्तं न न युज्जतीति अत्थो. तदविपाकत्तेपि सावज्जताय तदविरुद्धानं तंसदिसानञ्च अपुञ्ञाभिसङ्खारानमेव पच्चयो, न इतरेसन्ति एतस्स पसङ्गस्स निवारणत्थं ‘‘विरुद्धो चाविरुद्धो च, सदिसासदिसो तथा. धम्मानं पच्चयो सिद्धो’’ति वुत्तं, तस्मा तमत्थं पाकटं करोन्तो ‘‘इति अयं अविज्जा’’तिआदिमाह.
अच्छेज्जसुत्तावुताभेज्जमणीनं विय पुब्बापरियववत्थानं नियति, नियतिया, नियति एव वा सङ्गति समागमो नियतिसङ्गति, ताय भावेसु परिणता मनुस्सदेवविहङ्गादिभावं पत्ता नियतिसङ्गतिभावपरिणता. नियतिया सङ्गतिया भावेन च परिणता नानप्पकारतं पत्ता नियतिसङ्गतिभावपरिणताति च अत्थं वदन्ति. एतेहि च विकप्पनेहि अविज्जा अकुसलं चित्तं कत्वा पुञ्ञादीसु यत्थ कत्थचि पवत्ततीति इममत्थं दस्सेन्तो आह ‘‘सो एवं अविज्जाया’’तिआदि.
अपरिणायको बालोति अरहत्तमग्गसम्पटिपादककल्याणमित्तरहितोति अत्थो. अरहत्तमग्गावसानं वा ञाणं समविसमं दस्सेत्वा निब्बानं नयतीति परिणायकन्ति वुत्तं, तेन रहितो अपरिणायको. धम्मं ञत्वाति सप्पुरिसूपनिस्सयेन चतुसच्चप्पकासकसुत्तादिधम्मं ञत्वा, मग्गञाणेनेव वा सब्बधम्मपवरं निब्बानं ञत्वा, तंजाननायत्तत्ता पन सेससच्चाभिसमयस्स समानकालम्पि तं पुरिमकालं विय कत्वा वुत्तं.
सङ्खारपदनिद्देसवण्णना निट्ठिता.
विञ्ञाणपदनिद्देसवण्णना
२२७. यथावुत्तसङ्खारपच्चया ¶ उप्पज्जमानं तंकम्मनिब्बत्तमेव विञ्ञाणं भवितुं अरहतीति ‘‘बात्तिंस लोकियविपाकविञ्ञाणानि सङ्गहितानि होन्ती’’ति आह. धातुकथायं (धातु. ४६६) पन विप्पयुत्तेनसङ्गहितासङ्गहितपदनिद्देसे –
‘‘सङ्खारपच्चया ¶ विञ्ञाणेन ये धम्मा…पे… सळायतनपच्चया फस्सेन, फस्सपच्चया वेदनाय ये धम्मा विप्पयुत्ता, ते धम्मा कतिहि खन्धेहि…पे… सङ्गहिता? ते धम्मा असङ्खतं खन्धतो ठपेत्वा एकेन खन्धेन एकादसहायतनेहि एकादसहि धातूहि सङ्गहिता. कतिहि असङ्गहिता? चतूहि खन्धेहि एकेनायतनेन सत्तहि धातूहि असङ्गहिता’’ति –
वचनतो सब्बविञ्ञाणफस्सवेदनापरिग्गहो कतो. यदि हि एत्थ विञ्ञाणफस्सवेदना सप्पदेसा सियुं, ‘‘विपाका धम्मा’’ति इमस्स विय विस्सज्जनं सिया, तस्मा तत्थ अभिधम्मभाजनीयवसेन सङ्खारपच्चया विञ्ञाणादयो गहिताति वेदितब्बा. अविज्जापच्चया सङ्खारा च अभिधम्मभाजनीये चतुभूमककुसलसङ्खारो अकुसलसङ्खारो च वुत्तोति सो एव धातुकथायं गहितोति दट्ठब्बो. भवो पन धातुकथायं कम्मुपपत्तिभवविसेसदस्सनत्थं न अभिधम्मभाजनीयवसेन गहितो. एवञ्च कत्वा तत्थ ‘‘उपादानपच्चया भवो’’ति अनुद्धरित्वा ‘‘कम्मभवो’’तिआदिनाव नयेन भवो उद्धटो. विपाकञ्हेतन्ति विञ्ञाणस्स विपाकत्ता सङ्खारपच्चयत्तं साधेति, तस्स पन साधनत्थं ‘‘उपचितकम्माभावे विपाकाभावतो’’ति वुत्तन्ति तं विवरन्तो ‘‘विपाकञ्चा’’तिआदिमाह.
येभुय्येन लोभसम्पयुत्तजवनावसानेति जवनेन तदारम्मणनियमे सोमनस्ससहगतानन्तरं सोमनस्ससहगततदारम्मणस्स वुत्तत्ता सोमनस्ससहगतानेव सन्धाय वुत्तन्ति वेदितब्बं. यस्मा पन तिहेतुकजवनावसाने च कदाचि अहेतुकं तदारम्मणं होति, तस्मा ‘‘येभुय्येना’’ति आह. सकिं वाति ‘‘दिरत्ततिरत्ता’’दीसु विय वेदितब्बं. द्विक्खत्तुमेव पन उप्पज्जन्तीति वदन्ति. ‘‘दिरत्ततिरत्त’’न्ति एत्थ पन वा-सद्दस्स अभावा वचनसिलिट्ठतामत्तेन दिरत्तग्गहणं कतन्ति युज्जति, ‘‘निरन्तरतिरत्तदस्सनत्थं वा’’ति. इध पन वा-सद्दो विकप्पनत्थो वुत्तोति सकिं ¶ एव च कदाचि पवत्तिं सन्धाय ‘‘सकिं वा’’ति वुत्तन्ति दट्ठब्बं. तेनेव हि सकिं तदारम्मणप्पवत्तिया विचारेतब्बतं दस्सेन्तो ‘‘चित्तप्पवत्तिगणनायं पना’’तिआदिमाह. तत्थ चित्तप्पवत्तिगणनायन्ति विपाककथायं बलवरूपादिके आरम्मणे वुत्तं चित्तप्पवत्तिगणनं सन्धायाह. तत्थ हि द्वेव तदारम्मणुप्पत्तिवारा आगता. जवनविसयानुभवनञ्हि तदारम्मणं ¶ आसन्नभेदे तस्मिं विसये एकचित्तक्खणावसिट्ठायुके न उप्पज्जेय्याति अधिप्पायो. अनुरूपाय पटिसन्धियाति अकुसलविपाकस्स अपायपटिसन्धि, कामावचरादिकुसलविपाकानं कामरूपारूपसुगतिपटिसन्धियो यथाकम्मं अनुरूपा.
पटिसन्धिकथा महाविसयाति कत्वा पवत्तिमेव ताव दस्सेन्तो ‘‘पवत्तियं पना’’तिआदिमाह. अहेतुकद्वयादीनं द्वारनियमानियमावचनं भवङ्गभूतानं सयमेव द्वारत्ता चुतिपटिसन्धिभूतानञ्च भवङ्गसङ्खातेन अञ्ञेन च द्वारेन अनुप्पत्तितो नियतं अनियतं वा द्वारं एतेसन्ति वत्तुं असक्कुणेय्यत्ता. एकस्स सत्तस्स पवत्तरूपावचरविपाको पथवीकसिणादीसु यस्मिं आरम्मणे पवत्तो, ततो अञ्ञस्मिं तस्स पवत्ति नत्थीति रूपावचरानं नियतारम्मणता वुत्ता. तत्रस्साति पवत्तियं बात्तिंसविधस्स.
इन्द्रियप्पवत्तिआनुभावतो एव चक्खुसोतद्वारभेदेन, तस्स च विञ्ञाणवीथिभेदायत्तत्ता वीथिभेदेन च भवितब्बं, तस्मिञ्च सति ‘‘आवज्जनानन्तरं दस्सनं सवनं वा तदनन्तरं सम्पटिच्छन’’न्तिआदिना चित्तनियमेन भवितब्बं. तथा च सति सम्पटिच्छनसन्तीरणानम्पि भावो सिद्धो होति, न इन्द्रियप्पवत्तिआनुभावेन दस्सनसवनमत्तस्सेव, नापि इन्द्रियानं एव दस्सनसवनकिच्चताति इममत्थं दस्सेन्तो आह ‘‘द्वारवीथिभेदे चित्तनियमतो चा’’ति. पठमकुसलेन चे तदारम्मणस्स उप्पत्ति होति, तं पठमकुसलानन्तरं उप्पज्जमानं जनकं अनुबन्धति नाम, दुतियकुसलादिअनन्तरं उप्पज्जमानं जनकसदिसं अनुबन्धति नाम, अकुसलानन्तरं उप्पज्जमानञ्च कामावचरताय जनकसदिसन्ति.
एकादस तदारम्मणचित्तानि…पे… तदारम्मणं न गण्हन्तीति तदारम्मणभावताय ‘‘तदारम्मण’’न्ति लद्धनामानि तदारम्मणभावं न गण्हन्ति, तदारम्मणभावेन नप्पवत्तन्तीति अत्थो. अथ वा नामगोत्तं आरब्भ जवने जविते तदारम्मणं तस्स जवनस्स आरम्मणं न गण्हन्ति, नालम्बन्तीति अत्थो. रूपारूपधम्मेति रूपारूपावचरे धम्मे. इदं पन वत्वा ‘‘अभिञ्ञाञाणं ¶ आरब्भा’’ति विसेसनं परित्तादिआरम्मणताय कामावचरसदिसेसु चेव तदारम्मणानुप्पत्तिदस्सनत्थं. मिच्छत्तनियता धम्मा मग्गो विय भावनाय सिद्धा महाबला चाति तत्थ जवनेन पवत्तमानेन सानुबन्धनेन न भवितब्बन्ति तेसु तदारम्मणं पटिक्खित्तं. लोकुत्तरधम्मे ¶ आरब्भाति एतेनेव सिद्धे ‘‘सम्मत्तनियतधम्मेसू’’ति विसुं उद्धरणं सम्मत्तमिच्छत्तनियतधम्मानं अञ्ञमञ्ञपटिपक्खाति बलवभावेन तदारम्मणस्स अवत्थुभावदस्सनत्थं.
एवं पवत्तियं विञ्ञाणप्पवत्तिं दस्सेत्वा पटिसन्धियं दस्सेतुं ‘‘यं पन वुत्त’’न्तिआदिमाह. केन कत्थाति केन चित्तेन कस्मिं भवे. एकूनवीसति पटिसन्धियो तेन तेन चित्तेन पवत्तमाना पटिसन्धिक्खणे रूपारूपधम्माति तेन तेन चित्तेन सा सा तत्थ तत्थ पटिसन्धि होतीति वुत्ता. तस्साति चित्तस्स.
आगन्त्वाति आगतं विय हुत्वा. गोपकसीवलीति रञ्ञो हितारक्खे गोपककुले जातो सीवलिनामको. कम्मादिअनुस्सरणब्यापाररहितत्ता ‘‘सम्मूळ्हकालकिरिया’’ति वुत्ता. अब्यापारेनेव हि तत्थ कम्मादिउपट्ठानं होतीति. ‘‘पिसियमानाय मक्खिकाय पठमं कायद्वारावज्जनं भवङ्गं नावट्टेति अत्तना चिन्तियमानस्स कस्सचि अत्थिताया’’ति केचि कारणं वदन्ति, तदेतं अकारणं भवङ्गविसयतो अञ्ञस्स चिन्तियमानस्स अभावा अञ्ञचित्तप्पवत्तकाले च भवङ्गावट्टनस्सेव असम्भवतो. इदं पनेत्थ कारणं सिया – ‘‘तानिस्स तम्हि समये ओलम्बन्ति अज्झोलम्बन्ति अभिप्पलम्बन्ती’’ति (म. नि. ३.२४८) वचनतो तीसु जवनवारेसु अप्पवत्तेस्वेव कम्मादिउपट्ठानेन भवितब्बं. अनेकजवनवारप्पवत्तिया हि अज्झोलम्बनं अभिप्पलम्बनञ्च होतीति. तस्मा कायद्वारावज्जनं अनावट्टेत्वा मनोद्वारावज्जनमेव कम्मादिआलम्बणं पठमं भवङ्गं आवट्टेति, ततो फोट्ठब्बस्स बलवत्ता दुतियवारे कायविञ्ञाणवीथि पच्चुप्पन्ने फोट्ठब्बे पवत्तति, ततो पुरिमजवनवारगहितेस्वेव कम्मादीसु कमेन मनोद्वारजवनं जवित्वा मूलभवङ्गसङ्खातं आगन्तुकभवङ्गसङ्खातं वा तदारम्मणं भवङ्गं ओतरति, तदारम्मणाभावे वा भवङ्गमेव. एतस्मिं ठाने कालं करोतीति तदारम्मणानन्तरेन चुतिचित्तेन, तदारम्मणाभावे वा भवङ्गसङ्खातेनेव चुतिचित्तेन चवतीति अत्थो. भवङ्गमेव हि चुतिचित्तं हुत्वा पवत्ततीति चुतिचित्तं इध ‘‘भवङ्ग’’न्ति वुत्तन्ति. मनोद्वारविसयो लहुकोति लहुकपच्चुपट्ठानं सन्धाय वुत्तं ‘‘अरूपधम्मानं…पे… लहुको’’ति. अरूपधम्मस्स ¶ हि मनोद्वारस्स विसयो लहुकपच्चुपट्ठानोति. बलवति च रूपधम्मस्स कायद्वारस्स ¶ विसये अप्पवत्तित्वा मनोद्वारविसये कम्मादिम्हि पठमं चित्तप्पवत्तिदस्सनेन अरूपधम्मानं विसयस्स लहुकता दीपिताति. रूपानं विसयाभावेपि वा ‘‘अरूपधम्मान’’न्ति वचनं येसं विसयो अत्थि, तंदस्सनत्थमेवाति दट्ठब्बं. तेन लहुकम्मादीसु चित्तप्पवत्तितो लहुगहणीयता विसयस्स लहुकता.
कम्मादीनं भूमिचित्तुपादादिवसेन वित्थारतो अनन्तो पभेदोति ‘‘सङ्खेपतो’’ति आह.
अविज्जातण्हादिकिलेसेसु अनुपच्छिन्नेस्वेव कम्मादिनो उपट्ठानं, तञ्चारब्भ चित्तसन्तानस्स भवन्तरनिन्नपोणपब्भारता होतीति आह ‘‘अनुपच्छिन्नकिलेसबलविनामित’’न्ति. सन्ताने हि विनामिते तदेकदेसभूतं पटिसन्धिचित्तञ्च विनामितमेव होति, न च एकदेसविनामितभावेन विना सन्तानविनामितता अत्थीति. सब्बत्थ पन ‘‘दुग्गतिपटिसन्धिनिन्नाय चुतिया पुरिमजवनानि अकुसलानि, इतराय च कुसलानी’’ति निच्छिनन्ति. ‘‘निमित्तस्सादगधितं वा, भिक्खवे, विञ्ञाणं तिट्ठमानं तिट्ठति अनुब्यञ्जनस्सादगधितं वा. तस्मिं चे समये कालं करोति, ठानमेतं विज्जति, यं द्विन्नं गतीनं अञ्ञतरं गतिं उपपज्जेय्य निरयं वा तिरच्छानयोनिं वा’’ति (सं. नि. ४.२३५) वुत्तं. तस्मा आसन्नं अकुसलं दुग्गतियं, कुसलञ्च सुगतियं पटिसन्धिया उपनिस्सयो होतीति.
रागादिहेतुभूतं हीनमारम्मणन्ति अकुसलविपाकस्स आरम्मणं भवितुं युत्तं अनिट्ठारम्मणं आह. तम्पि हि सङ्कप्पवसेन रागस्सपि हेतु होतीति. अकुसलविपाकजनककम्मसहजातानं वा तंसदिसासन्नचुतिजवनचेतनासहजातानञ्च रागादीनं हेतुभावो एव हीनता. तञ्हि पच्छानुतापजनककम्मानमारम्मणं कम्मवसेन अनिट्ठं अकुसलविपाकस्स आरम्मणं भवेय्य, अञ्ञथा च इट्ठारम्मणे पवत्तस्स अकुसलकम्मस्स विपाको कम्मनिमित्तारम्मणो न भवेय्य. न हि अकुसलविपाको इट्ठारम्मणो भवितुमरहतीति. पञ्चद्वारे च आपाथमागच्छन्तं पच्चुप्पन्नं कम्मनिमित्तं आसन्नकतकम्मारम्मणसन्ततियं उप्पन्नं तंसदिसञ्च दट्ठब्बं, अञ्ञथा तदेव पटिसन्धिआरम्मणूपट्ठापकं तदेव च पटिसन्धिजनकं भवेय्य, न च पटिसन्धिया उपचारभूतानि विय ‘‘एतस्मिं तया ¶ पवत्तितब्ब’’न्ति पटिसन्धिया आरम्मणं अनुपादेन्तानि विय ¶ च पवत्तानि चुतिआसन्नानि जवनानि पटिसन्धिजनकानि भवेय्युं. ‘‘कतत्ता उपचितत्ता’’ति (ध. स. ४३१) हि वुत्तं. तदा च तंसमानवीथियं विय पवत्तमानानि कथं कतूपचितानि सियुं, न च अस्सादितानि तदा, न च लोकियानि लोकुत्तरानि विय समानवीथिफलानि होन्ति.
‘‘पुब्बे वास्स तं कतं होति पापकम्मं दुक्खवेदनीयं, पच्छा वास्स तं कतं होति पापकम्मं दुक्खवेदनीयं, मरणकाले वास्स होति मिच्छादिट्ठि समत्ता समादिन्ना, तेन सो कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जती’’ति (म. नि. ३.३०३) –
आदिना सुत्ते मरणकाले समत्ताय समादिन्नाय मिच्छादिट्ठिया सम्मादिट्ठिया च सहजातचेतनाय पटिसन्धिदानं वुत्तं, न च दुब्बलेहि पञ्चद्वारिकजवनेहि मिच्छादिट्ठि सम्मादिट्ठि वा समत्ता होति समादिन्ना. वक्खति च –
‘‘सब्बम्पि हेतं कुसलाकुसलधम्मपटिविजाननादिचवनपरियोसानं किच्चं मनोद्वारिकचित्तेनेव होति, न पञ्चद्वारिकेनाति सब्बस्सपेतस्स किच्चस्स करणे सहजवनकानि वीथिचित्तानि पटिक्खित्तानी’’ति (विभ. अट्ठ. ७६६).
तत्थ हि ‘‘न किञ्चि धम्मं पटिविजानातीति ‘मनोपुब्बङ्गमा धम्मा’ति (ध. प. १-२) एवं वुत्तं एकम्पि कुसलं वा अकुसलं वा न पटिविजानाती’’ति (विभ. अट्ठ. ७६६) च वुत्तं. येसं पटिविभावनप्पवत्तिया सुखं वा दुक्खं वा अन्वेति, तेसं सा पवत्ति पञ्चद्वारे पटिक्खित्ता, कुसलाकुसलकम्मसमादानञ्च तादिसमेवाति. तदारम्मणानन्तरं पन चवनं, तदनन्तरा च उपपत्ति मनोद्वारिका एव होति, न सहजवनकवीथिचित्ते परियापन्नाति इमिना अधिप्पायेन इध पञ्चद्वारिकतदारम्मणानन्तरं चुति, तदनन्तरं पटिसन्धि च वुत्ताति दट्ठब्बं. तत्थ अवसेसपञ्चचित्तक्खणायुके रूपादिम्हि उप्पन्नं पटिसन्धिं सन्धायेव ‘‘पच्चुप्पन्नारम्मणं उपपत्तिचित्तं पच्चुप्पन्नारम्मणस्स भवङ्गस्स अनन्तरपच्चयेन पच्चयो’’ति, अवसेसेकचित्तक्खणायुके च उप्पन्नं सन्धाय ‘‘पच्चुप्पन्नारम्मणं ¶ उपपत्तिचित्तं अतीतारम्मणस्स ¶ भवङ्गस्स अनन्तरपच्चयेन पच्चयो’’ति (पट्ठा. २.१९.२८) वुत्तन्ति वेदितब्बं.
सुद्धाय वाति महग्गतकम्मनिमित्तारम्मणाय जवनवीथिया तदारम्मणरहितायाति अत्थो. सा पन जवनवीथि महग्गतविपाकस्स उपचारो विय दट्ठब्बा. केचि पन तं वीथिं महग्गतावसानं वदन्ति. अतीतारम्मणा एकादसविधा, नवत्तब्बारम्मणा सत्तविधा.
एतेनानुसारेन आरुप्पचुतियापि अनन्तरा पटिसन्धि वेदितब्बाति इदं कस्मा वुत्तं, ननु ‘‘पथवीकसिणज्झानादिवसेन पटिलद्धमहग्गतसुगतियं ठितस्सा’’ति एवमादिके एव नये अयम्पि पटिसन्धि अवरुद्धाति? न, तत्थ रूपावचरचुतिअनन्तराय एव पटिसन्धिया वुत्तत्ता. तत्थ हि ‘‘पथवीकसिणादिकं वा निमित्तं महग्गतचित्तं वा मनोद्वारे आपाथमागच्छति. चक्खुसोतानं वा’’तिआदिकेन रूपावचरचुतिया एव अनन्तरा पटिसन्धि वुत्ताति विञ्ञायति. अथापि यथासम्भवयोजनाय अयम्पि पटिसन्धि तत्थेव अवरुद्धा, अरूपावचरचुतिअनन्तरा पन रूपावचरपटिसन्धि नत्थि, अरूपावचरे च उपरूपरिचुतिया हेट्ठिमा हेट्ठिमा पटिसन्धीति चतुत्थारुप्पचुतिया नवत्तब्बारम्मणा पटिसन्धि नत्थि. तेन ततो तत्थेव अतीतारम्मणा कामावचरे च अतीतपच्चुप्पन्नारम्मणा पटिसन्धि इतराहि च यथासम्भवं अतीतनवत्तब्बारम्मणा आरुप्पपटिसन्धि, अतीतपच्चुप्पन्नारम्मणा च कामावचरपटिसन्धि योजेतब्बाति इमस्स विसेसस्स दस्सनत्थं विसुं उद्धरणं कतं.
एवं आरम्मणवसेन एकविधाय कामावचरसुगतिचुतिया दुविधा दुग्गतिपटिसन्धि, दुग्गतिचुतिया दुविधा सुगतिपटिसन्धि, कामावचरसुगतिचुतिया द्विएकद्विप्पकारानं कामरूपारुप्पानं वसेन पञ्चविधा सुगतिपटिसन्धि, रूपावचरचुतिया च तथेव पञ्चविधा, दुविधाय आरुप्पचुतिया पच्चेकं द्विन्नं द्विन्नं कामारुप्पानं वसेन अट्ठविधा च पटिसन्धि दस्सिता, दुग्गतिचुतिया पन एकविधाय दुग्गतिपटिसन्धि दुविधा न दस्सिता, तं दस्सेतुं ‘‘दुग्गतियं ठितस्स पना’’तिआदिमाह. यथावुत्ता पन –
द्विद्विपञ्चप्पकारा च, पञ्चाट्ठदुविधापि च;
चतुवीसति सब्बापि, ता होन्ति पटिसन्धियो.
‘‘कामावचरस्स ¶ ¶ कुसलस्स कम्मस्स कतत्ता’’तिआदिना (ध. स. ४३१, ४५५, ४९८) नानाक्खणिककम्मपच्चयभावो दस्सितप्पकारोति उपनिस्सयपच्चयभावमेव दस्सेन्तो ‘‘वुत्तञ्हेत’’न्तिआदिमाह.
आदिना सहातिआदिना विमिस्सविञ्ञाणेन सह. ओमतो द्वे वा तयो वा दसका उप्पज्जन्तीति गब्भसेय्यकानं वसेन वुत्तं. अञ्ञत्थ हि अनेके कलापा सह उप्पज्जन्ति. ब्रह्मत्तभावेपि हि अनेकगावुतप्पमाणे अनेके कलापा सहुप्पज्जन्तीति तिंसतो अधिकानेव रूपानि होन्ति गन्धरसाहारानं पटिक्खित्तत्ता चक्खुसोतवत्थुसत्तकजीवितछक्कभावेपि तेसं बहुत्ता. अट्ठकथायं पन तत्थपि चक्खुसोतवत्थुदसकानं जीवितनवकस्स च उप्पत्ति वुत्ता, पाळियं पन ‘‘रूपधातुया उपपत्तिक्खणे ठपेत्वा असञ्ञसत्तानं देवानं पञ्चायतनानि पातुभवन्ति, पञ्च धातुयो पातुभवन्ती’’ति वुत्तं, तथा ‘‘रूपधातुया छ आयतनानि नव धातुयो’’ति सब्बसङ्गहवसेन तत्थ विज्जमानायतनधातुयो दस्सेतुं वुत्तं. कथावत्थुम्हि च घानायतनादीनं विय गन्धायतनादीनञ्च तत्थ भावो पटिक्खित्तो ‘‘अत्थि तत्थ घानायतनन्ति? आमन्ता, अत्थि तत्थ गन्धायतनन्ति? न हेवं वत्तब्बे’’तिआदिना (कथा. ५१९), न च अफोट्ठब्बायतनानं पथवीधातुआदीनं विय अगन्धरसायतनानं गन्धरसानं तत्थ भावो सक्का वत्तुं फुसितुं असक्कुणेय्यताविनिमुत्तस्स पथवीआदिसभावस्स विय गन्धरसभावविनिमुत्तस्स गन्धरससभावस्स अभावा.
यदि च घानसम्फस्सादीनं कारणभावो नत्थीति आयतनानीति तेन वुच्चेय्युं, धातु-सद्दो पन निस्सत्तनिज्जीववाचकोति गन्धधातुरसधातूति अवचने नत्थि कारणं, धम्मभावो च तेसं एकन्तेन इच्छितब्बो सभावधारणादिलक्खणतो अञ्ञस्स अभावा, धम्मानञ्च आयतनभावो एकन्ततो यमके (यम. १. आयतनयमक.१३) वुत्तो ‘‘धम्मो आयतनन्ति? आमन्ता’’ति. तस्मा तेसं गन्धरसायतनभावाभावेपि कोचि आयतनसभावो वत्तब्बो. यदि च फोट्ठब्बभावतो अञ्ञो पथवीधातुआदिभावो विय गन्धरसभावतो अञ्ञो तेसं कोचि सभावो सिया, तेसं धम्मायतने सङ्गहो. गन्धरसभावे पन आयतनभावे च सति गन्धो च सो आयतनञ्च गन्धायतनं, रसो ¶ च सो आयतनञ्च रसायतनन्ति इदमापन्नमेवाति गन्धरसायतनभावो च न सक्का निवारेतुं, ‘‘तयो आहारा’’ति (विभ. ९९३) च वचनतो ¶ कबळीकाराहारस्स तत्थ अभावो विञ्ञायति. तस्मा यथा पाळिया अविरोधो होति, तथा रूपगणना कातब्बा. एवञ्हि धम्मता न विलोमिता होतीति.
जातिउण्णायाति गब्भं फालेत्वा गहितउण्णायातिपि वदन्ति. सम्भवभेदोति अत्थिताभेदो. निज्झामतण्हिका किर निच्चं दुक्खातुरताय कामं सेवित्वा गब्भं न गण्हन्ति.
रूपीब्रह्मेसु ताव ओपपातिकयोनिकेसूति ओपपातिकयोनिकेहि रूपीब्रह्मे निद्धारेति. ‘‘संसेदजोपपातीसु अवकंसतो तिंसा’’ति एतं विवरन्तो आह ‘‘अवकंसतो पना’’तिआदि, तं पनेतं पाळिया न समेति. न हि पाळियं कामावचरानं संसेदजोपपातिकानं अघानकानं उपपत्ति वुत्ता. धम्महदयविभङ्गे (विभ. १००७) हि –
‘‘कामधातुया उपपत्तिक्खणे कस्सचि एकादसायतनानि पातुभवन्ति, कस्सचि दसायतनानि, कस्सचि अपरानि दसायतनानि, कस्सचि नवायतनानि, कस्सचि सत्तायतनानि पातुभवन्ती’’ति –
वुत्तं, न वुत्तं ‘‘अट्ठायतनानि पातुभवन्ती’’ति. तथा ‘‘दसायतनानि पातुभवन्ती’’ति तिक्खत्तुं वत्तब्बं सिया, अघानकउपपत्तिया विज्जमानाय तिक्खत्तुञ्च ‘‘नवायतनानि पातुभवन्ती’’ति, न च तं वुत्तं. एवं धातुपातुभावादिपञ्हेसु यमकेपि घानजिव्हाकायानं सहचारिता वुत्ताति.
चुतिपटिसन्धीनं खन्धादीहि अञ्ञमञ्ञं समानता अभेदो, असमानता भेदो. नयमुखमत्तं दस्सेत्वा वुत्तं अवुत्तञ्च सब्बं सङ्गण्हित्वा आह ‘‘अयं ताव अरूपभूमीसुयेव नयो’’ति. रूपारूपावचरानं उपचारस्स बलवताय ततो चवित्वा दुग्गतियं उपपत्ति नत्थीति ‘‘एकच्चसुगतिचुतिया’’ति आह. एकच्चदुग्गतिपटिसन्धीति एत्थ एकच्चग्गहणस्स पयोजनं मग्गितब्बं. अयं पनेत्थाधिप्पायो सिया – नानत्तकायनानत्तसञ्ञीसु वुत्ता एकच्चे विनिपातिका तिहेतुकादिपटिसन्धिका, तेसं तं पटिसन्धिं विनिपातभावेन दुग्गतिपटिसन्धीति गहेत्वा सब्बसुगतिचुतियाव सा ¶ पटिसन्धि होति, न एकच्चसुगतिचुतिया एवाति तंनिवत्तनत्थं एकच्चदुग्गतिग्गहणं कतं. अपायपटिसन्धि एव हि एकच्चसुगतिचुतिया होति, न ¶ सब्बसुगतिचुतिया. अथ वा दुग्गतिपटिसन्धि दुविधा एकच्चसुगतिचुतिया अनन्तरा दुग्गतिचुतिया चाति. तत्थ पच्छिमं वज्जेत्वा पुरिमं एव गण्हितुं आह ‘‘एकच्चदुग्गतिपटिसन्धी’’ति. अहेतुकचुतिया सहेतुकपटिसन्धीति दुहेतुका तिहेतुका च योजेतब्बा. मण्डूकदेवपुत्तादीनं विय हि अहेतुकचुतिया तिहेतुकपटिसन्धिपि होतीति.
तस्स तस्स विपरीततो च यथायोगं योजेतब्बन्ति ‘‘एकच्चसुगतिचुतिया एकच्चदुग्गतिपटिसन्धी’’तिआदीसु भेदविसेसेसु ‘‘एकच्चदुग्गतिचुतिया एकच्चसुगतिपटिसन्धी’’तिआदिना यं यं युज्जति, तं तं योजेतब्बन्ति अत्थो. युज्जमानमत्तापेक्खनवसेन नपुंसकनिद्देसो कतो, योजेतब्बन्ति वा भावत्थो दट्ठब्बो. अमहग्गतबहिद्धारम्मणाय महग्गतअज्झत्तारम्मणातिआदीसु पन विपरीतयोजना न कातब्बा. न हि महग्गतअज्झत्तारम्मणाय चुतिया अरूपभूमीसु अमहग्गतबहिद्धारम्मणा पटिसन्धि अत्थि. चतुक्खन्धाय अरूपचुतिया पञ्चक्खन्धा कामावचरपटिसन्धीति एतस्स विपरियायो सयमेव योजितो. अतीतारम्मणचुतिया पच्चुप्पन्नारम्मणा पटिसन्धीति एतस्स च विपरियायो नत्थि एवाति. भेदविसेसो एव च एवं वित्थारेन दस्सितो, अभेदविसेसो पन एकेकस्मिं भेदे तत्थ तत्थेव चुतिपटिसन्धियोजनावसेन योजेतब्बो ‘‘पञ्चक्खन्धाय कामावचराय पञ्चक्खन्धा कामावचरा…पे… अवितक्कअविचाराय अवितक्कअविचारा’’ति, चतुक्खन्धाय पन चतुक्खन्धा सयमेव योजिता. एतेनेव नयेन सक्का ञातुन्ति पञ्चक्खन्धादीसु अभेदविसेसो न दस्सितोति. ततो हेतुं विनाति तत्थ हेतुं विना.
अङ्गपच्चङ्गसन्धीनं बन्धनानि अङ्गपच्चङ्गसन्धिबन्धनानि, तेसं छेदकानं. निरुद्धेसु चक्खादीसूति अतिमन्दभावूपगमनं सन्धाय वुत्तन्ति वेदितब्बं. पञ्चद्वारिकविञ्ञाणानन्तरम्पि हि पुब्बे चुति दस्सिता. यमके च (यम. १.आयतनयमक.१२०) –
‘‘यस्स ¶ चक्खायतनं निरुज्झति, तस्स मनायतनं निरुज्झतीति? आमन्ता. यस्स वा पन मनायतनं निरुज्झति, तस्स चक्खायतनं निरुज्झतीति? सचित्तकानं अचक्खुकानं चवन्तानं तेसं मनायतनं निरुज्झति, नो च तेसं चक्खायतनं निरुज्झति. सचक्खुकानं चवन्तानं तेसं मनायतनञ्च निरुज्झति, चक्खायतनञ्च निरुज्झती’’ति –
आदिना ¶ चक्खायतनादीनं चुतिचित्तेन सह निरोधो वुत्तोति. लद्धो अवसेसो अविज्जादिको विञ्ञाणस्स पच्चयो एतेनाति लद्धावसेसपच्चयो, सङ्खारो. अविज्जापटिच्छादितादीनवे तस्मिं कम्मादिविसये पटिसन्धिविञ्ञाणस्स आरम्मणभावेन उप्पत्तिट्ठानभूते तण्हाय अप्पहीनत्ता एव पुरिमुप्पन्नाय च सन्ततिया परिणतत्ता पटिसन्धिट्ठानाभिमुखं विञ्ञाणं निन्नपोणपब्भारं हुत्वा पवत्ततीति आह ‘‘तण्हा नामेती’’ति. सहजातसङ्खाराति चुतिआसन्नजवनविञ्ञाणसहजातचेतना, सब्बेपि वा फस्सादयो. तस्मिं पटिसन्धिट्ठाने कम्मादिविसये विञ्ञाणं खिपन्ति, खिपन्ता विय तस्मिं विसये पटिसन्धिवसेन विञ्ञाणपतिट्ठानस्स हेतुभावेन पवत्तन्तीति अत्थो.
तन्ति तं विञ्ञाणं, चुतिपटिसन्धितदासन्नविञ्ञाणानं सन्ततिवसेन विञ्ञाणन्ति उपनीतेकत्तं. तण्हाय नामियमानं…पे… पवत्ततीति नमनखिपनपुरिमनिस्सयजहनापरनिस्सयस्सादननिस्सयरहितपवत्तनानि सन्ततिवसेन तस्सेवेकस्स विञ्ञाणस्स होन्ति, न अञ्ञस्साति दस्सेति. सन्ततिवसेनाति च वदन्तो ‘‘तदेविदं विञ्ञाणं सन्धावति संसरति अनञ्ञ’’न्ति (म. नि. १.३९६) इदञ्च मिच्छागाहं पटिक्खिपति. सति हि नानत्तनये सन्ततिवसेन एकत्तनयो होतीति. ओरिमतीररुक्खविनिबद्धरज्जु विय पुरिमभवत्तभावविनिबन्धं कम्मादिआरम्मणं दट्ठब्बं, पुरिसो विय विञ्ञाणं, तस्स मातिकातिक्कमनिच्छा विय तण्हा, अतिक्कमनपयोगो विय खिपनकसङ्खारा. यथा च सो पुरिसो परतीरे पतिट्ठहमानो परतीररुक्खविनिबद्धं किञ्चि अस्सादयमानो अनस्सादयमानो वा केवलं पथवियं सबलपयोगेहेव पतिट्ठाति, एवमिदम्पि भवन्तरत्तभावविनिबद्धं हदयवत्थुनिस्सयं पञ्चवोकारभवे अस्सादयमानं चतुवोकारभवे अनस्सादयमानं वा केवलं आरम्मणसम्पयुत्तकम्मेहेव पवत्तति. तत्थ अस्सादयमानन्ति पापुणन्तं, पटिलभमानन्ति अत्थो.
भवन्तरादिपटिसन्धानतोति ¶ भवन्तरस्स आदिसम्बन्धनतो, भवन्तरादयो वा भवयोनिगतिविञ्ञाणट्ठितिसत्तावासन्तरा, तेसं पटिसन्धानतोति अत्थो. कम्मन्ति पटिसन्धिजनकं कम्मं. सङ्खाराति चुतिआसन्नजवनविञ्ञाणसहगता खिपनकसङ्खारा.
सद्दादिहेतुकाति एत्थ पटिघोसो सद्दहेतुको, पदीपो पदीपन्तरादिहेतुको, मुद्दा लञ्छनहेतुका, छाया आदासादिगतमुखादिहेतुका. अञ्ञत्र अगन्त्वा होन्तीति सद्दादिपच्चयदेसं ¶ अगन्त्वा सद्दादिहेतुका होन्ति ततो पुब्बे अभावा, एवमिदम्पि पटिसन्धिविञ्ञाणं न हेतुदेसं गन्त्वा तंहेतुकं होति ततो पुब्बे अभावा, तस्मा न इदं हेतुदेसतो पुरिमभवतो आगतं पटिघोसादयो विय सद्दादिदेसतो, नापि तत्थ हेतुना विना उप्पन्नं सद्दादीहि विना पटिघोसादयो वियाति अत्थो. अथ वा अञ्ञत्र अगन्त्वा होन्तीति पुब्बे पच्चयदेसे सन्निहिता हुत्वा ततो अञ्ञत्र गन्त्वा तप्पच्चया न होन्ति उप्पत्तितो पुब्बे अभावा, नापि सद्दादिपच्चया न होन्ति, एवमिदम्पीति वुत्तनयेन योजेतब्बं. एस नयोति बीजङ्कुरादीसु सब्बहेतुहेतुसमुप्पन्नेसु यथासम्भवं योजना कातब्बाति दस्सेति. इधापि हि हेतुहेतुसमुप्पन्नविञ्ञाणानं एकन्तमेकत्ते सति न मनुस्सगतिको देवगतिभूतो सिया, एकन्तनानत्ते न कम्मवतो फलं सिया. ततो ‘‘रत्तस्स बीजं, रत्तस्स फल’’न्तिआदिकस्स विय ‘‘भूतपुब्बाहं, भन्ते, रोहितस्सो नाम इसी’’तिआदिकस्स (सं. नि. १.१०७) वोहारस्स लोपो सिया, तस्मा एत्थ सन्तानबन्धे सति हेतुहेतुसमुप्पन्नेसु न एकन्तमेव एकता वा नानता वा उपगन्तब्बा. एत्थ च एकन्तएकतापटिसेधेन ‘‘सयंकतं सुखं दुक्ख’’न्ति इमं दिट्ठिं निवारेति, एकन्तनानतापटिसेधेन ‘‘परंकतं सुखं दुक्ख’’न्ति, हेतुहेतुसमुप्पन्नभाववचनेन ‘‘अधिच्चसमुप्पन्न’’न्ति. एत्थाति एकसन्ताने.
चतुमधुरअलत्तकरसादिभावना अम्बमातुलुङ्गादिबीजानं अभिसङ्खारो. एत्थ बीजं विय कम्मवा सत्तो, अभिसङ्खारो विय कम्मं, बीजस्स अङ्कुरादिप्पबन्धो विय सत्तस्स पटिसन्धिविञ्ञाणादिप्पबन्धो, तत्थुप्पन्नस्स मधुरस्स रत्तकेसरस्स वा फलस्स वा तस्सेव बीजस्स, ततो एव च अभिसङ्खारतो भावो विय कम्मकारकस्सेव सत्तस्स, तंकम्मतो एव ¶ च फलस्स भावो वेदितब्बो. बालसरीरे कतं विज्जापरियापुणनं सिप्पसिक्खनं ओसधप्पयोगो च न वुड्ढसरीरं गच्छन्ति. अथ च तंनिमित्तं विज्जापाटवं सिप्पजाननं अनामयता च वुड्ढसरीरे होति, न च तं अञ्ञस्स होति तंसन्ततिपरियापन्ने एव वुड्ढसरीरे उप्पज्जनतो, न च यथापयुत्तेन विज्जापरियापुणनादिना विना अञ्ञतो होति तदभावे अभावतो. एवमिधापि सन्ताने यं फलं, एतं नाञ्ञस्स, न च अञ्ञतोति योजेतब्बं. न अञ्ञतोति एतेन च सङ्खाराभावे फलाभावमेव दस्सेति, नाञ्ञपच्चयनिवारणं करोति.
यम्पि वुत्तं, तत्थ वदामाति वचनसेसो. तत्थ वा उपभुञ्जके असति सिद्धा भुञ्जकसम्मुतीति सम्बन्धो. फलतीति सम्मुति फलतिसम्मुति.
एवं ¶ सन्तेपीति असङ्कन्तिपातुभावे, तत्थ च यथावुत्तदोसपरिहरणे सति सिद्धेति अत्थो. पवत्तितो पुब्बेति कम्मायूहनक्खणतो पुब्बे. पच्छा चाति विपच्चनपवत्तितो पच्छा च. अविपक्कविपाका कतत्ता चे पच्चया, विपक्कविपाकानम्पि कतत्तं समानन्ति तेसम्पि फलावहता सियाति आसङ्कानिवत्तनत्थं आह ‘‘न च निच्चं फलावहा’’ति. न विज्जमानत्ता वा अविज्जमानत्ता वाति एतेन विज्जमानत्तं अविज्जमानत्तञ्च निस्साय वुत्तदोसेव परिहरति.
तस्सा पाटिभोगकिरियाय, भण्डकीणनकिरियाय, इणगहणादिकिरियाय वा करणमत्तं तंकिरियाकरणमत्तं. तदेव तदत्थनिय्यातने पटिभण्डदाने इणदाने च पच्चयो होति, अफलितनिय्यातनादिफलन्ति अत्थो.
अविसेसेनाति ‘‘तिहेतुको तिहेतुकस्सा’’तिआदिकं भेदं अकत्वाव सामञ्ञतो, पिण्डवसेनाति अत्थो. सब्बत्थ उपनिस्सयपच्चयो बलवकम्मस्स वसेन योजेतब्बो. ‘‘दुब्बलञ्हि उपनिस्सयपच्चयो न होती’’ति वक्खमानमेवेतं पट्ठानवण्णनायन्ति. अविसेसेनाति सब्बपुञ्ञाभिसङ्खारं सह सङ्गण्हाति. द्वादसाकुसलचेतनाभेदोति एत्थ उद्धच्चसहगता कस्मा गहिताति विचारेतब्बमेतं. एकस्स विञ्ञाणस्स तथेव पच्चयो पटिसन्धियं, नो पवत्तेति एकस्सेव पच्चयभावनियमो पटिसन्धियं, नो पवत्ते. पवत्ते हि सत्तन्नम्पि पच्चयोति अधिप्पायो. ‘‘तथा कामावचरदेवलोकेपि अनिट्ठा रूपादयो नत्थी’’ति ¶ वुत्तं, देवानं पन पुब्बनिमित्तपातुभावकाले मिलातमालादीनं अनिट्ठता कथं न सिया.
स्वेव द्वीसु भवेसूति एत्थ एकूनतिंसचेतनाभेदम्पि चित्तसङ्खारं चित्तसङ्खारभावेन एकत्तं उपनेत्वा ‘‘स्वेवा’’ति वुत्तं. तदेकदेसो पन कामावचरचित्तसङ्खारोव तेरसन्नं नवन्नञ्च पच्चयो दट्ठब्बो. एकदेसपच्चयभावेन हि समुदायो वुत्तोति.
यत्थ च वित्थारप्पकासनं कतं, ततो भवतो पट्ठाय मुखमत्तप्पकासनं कातुकामो आह ‘‘आदितो पट्ठाया’’ति. तेन ‘‘द्वीसु भवेसू’’तिआदि वुत्तं. ततियज्झानभूमिवसेनाति एतेन एकत्तकायएकत्तसञ्ञीसामञ्ञेन चतुत्थज्झानभूमि च असञ्ञारुप्पवज्जा गहिताति वेदितब्बा. यथासम्भवन्ति एकवीसतिया कामावचररूपावचरकुसलविपाकेसु चुद्दसन्नं पटिसन्धियं पवत्ते च, सत्तन्नं पवत्ते एव. अयं यथासम्भवो.
चतुन्नं ¶ विञ्ञाणानन्ति भवादयो अपेक्खित्वा वुत्तं, चतूसु अन्तोगधानं पन तिण्णं विञ्ञाणानं तीसु विञ्ञाणट्ठितीसु च पच्चयभावो योजेतब्बो, अविञ्ञाणके सत्तावासे सङ्खारपच्चया विञ्ञाणे अविज्जमानेपि तस्स सङ्खारहेतुकत्तं दस्सेतुं ‘‘अपिचा’’तिआदिमाह. एतस्मिञ्च मुखमत्तप्पकासने पुञ्ञाभिसङ्खारादीनं दुग्गतिआदीसु पवत्तियं कुसलविपाकादिविञ्ञाणानं पच्चयभावो भवेसु वुत्तनयेनेव विञ्ञायतीति न वुत्तोति वेदितब्बो.
विञ्ञाणपदनिद्देसवण्णना निट्ठिता.
नामरूपपदनिद्देसवण्णना
२२८. सुत्तन्ताभिधम्मेसु नामरूपदेसनाविसेसो देसनाभेदो. तयो खन्धाति एतं यदिपि पाळियं नत्थि, अत्थतो पन वुत्तमेव होतीति कत्वा वुत्तन्ति वेदितब्बं.
अण्डजानञ्च अभावकानन्ति योजेतब्बं. सन्ततिसीसानीति कलापसन्तानमूलानि. यदिपि विकाररूपानि पटिसन्धिक्खणे न सन्ति, लक्खणपरिच्छेदरूपानि ¶ पन सन्तीति तानि अपरिनिप्फन्नानि परमत्थतो विवज्जेन्तो आह ‘‘रूपरूपतो’’ति.
कामभवे पन यस्मा सेसओपपातिकानन्ति एत्थ किञ्चापि कामभवे ‘‘ओपपातिका’’ति वुत्ता न सन्ति, येन सेसग्गहणं सात्थकं भवेय्य, अण्डजगब्भसेय्यकेहि पन ओपपातिकसंसेदजा सेसा होन्तीति सेसग्गहणं कतन्ति वेदितब्बं. अथ वा ब्रह्मकायिकादिकेहि ओपपातिकेहि वुत्तेहि सेसे सन्धाय ‘‘सेसओपपातिकान’’न्ति आह. ते पन अरूपिनोपि सन्तीति ‘‘कामभवे’’ति वुत्तं, अपरिपुण्णायतनानं पन नामरूपं यथासम्भवं रूपमिस्सकविञ्ञाणनिद्देसे वुत्तनयेन सक्का धम्मगणनातो विञ्ञातुन्ति न वुत्तन्ति दट्ठब्बं.
अवकंसतो द्वे अट्ठकानेव उतुचित्तसमुट्ठानानि होन्तीति ससद्दकालं सन्धाय ‘‘उक्कंसतो द्विन्नं नवकान’’न्ति वुत्तं. पुब्बेति खन्धविभङ्गेति वदन्ति. तत्थ हि ‘‘एकेकचित्तक्खणे ¶ तिक्खत्तुं उप्पज्जमान’’न्ति वुत्तं. इधेव वा वुत्तं सन्ततिद्वयादिकं सत्तकपरियोसानं सन्धायाह ‘‘पुब्बे वुत्तं कम्मसमुट्ठानं सत्ततिविध’’न्ति, तं पनुप्पज्जमानं एकेकचित्तक्खणे तिक्खत्तुं उप्पज्जतीति इमिनाधिप्पायेन वुत्तं ‘‘एकेकचित्तक्खणे तिक्खत्तुं उप्पज्जमान’’न्ति. चतुद्दिसा ववत्थापिताति अञ्ञमञ्ञसंसट्ठसीसा मूलेन चतूसु दिसासु ववत्थापिता अञ्ञमञ्ञं आलिङ्गेत्वा ठिता भिन्नवाहनिका विय.
पञ्चवोकारभवे च पवत्तियन्ति रूपाजनककम्मजं पञ्चविञ्ञाणप्पवत्तिकालं सहजातविञ्ञाणपच्चयञ्च सन्धायाह. तदा हि ततो नाममेव होतीति, कम्मविञ्ञाणपच्चया पन सदापि उभयं होतीति सक्का वत्तुं, पच्छाजातविञ्ञाणपच्चया च रूपं उपत्थद्धं होतीति. असञ्ञेसूतिआदि कम्मविञ्ञाणपच्चयं सन्धाय वुत्तं, पञ्चवोकारभवे च पवत्तियन्ति भवङ्गादिजनककम्मतो अञ्ञेन रूपुप्पत्तिकालं निरोधसमापत्तिकालं भवङ्गादिउप्पत्तिकालतो अञ्ञकालञ्च सन्धाय वुत्तन्ति युत्तं. भवङ्गादिउप्पत्तिकाले हि तंजनकेनेव कम्मुना उप्पज्जमानं रूपं, सो च विपाको कम्मविञ्ञाणपच्चयो होतीति सक्का वत्तुं. सहजातविञ्ञाणपच्चयानपेक्खम्पि हि पवत्तियं कम्मेन पवत्तमानं रूपं नामञ्च न कम्मविञ्ञाणानपेक्खं होतीति. सब्बत्थाति पटिसन्धियं पवत्ते च. सहजातविञ्ञाणपच्चया नामरूपं, कम्मविञ्ञाणपच्चया च नामरूपञ्च यथासम्भवं योजेतब्बं. नामञ्च ¶ रूपञ्च नामरूपञ्च नामरूपन्ति एत्थ नामरूप-सद्दो अत्तनो एकदेसेन नाम-सद्देन नाम-सद्दस्स सरूपो, रूप-सद्देन च रूप-सद्दस्स, तस्मा ‘‘सरूपानं एकसेसो’’ति नामरूप-सद्दस्स ठानं इतरेसञ्च नामरूप-सद्दानं अदस्सनं दट्ठब्बं.
विपाकतो अञ्ञं अविपाकं. यतो द्विधा मतं, ततो युत्तमेव इदन्ति योजेतब्बं. कुसलादिचित्तक्खणेति आदि-सद्देन अकुसलकिरियचित्तक्खणे विय विपाकचित्तक्खणेपि विपाकाजनककम्मसमुट्ठानं सङ्गहितन्ति वेदितब्बं. विपाकचित्तक्खणे पन अभिसङ्खारविञ्ञाणपच्चया पुब्बे वुत्तनयेन उभयञ्च उपलब्भतीति तादिसविपाकचित्तक्खणवज्जनत्थं ‘‘कुसलादिचित्तक्खणे’’ति वुत्तं.
सुत्तन्तिकपरियायेनाति पट्ठाने रूपानं उपनिस्सयपच्चयस्स अवुत्तत्ता वुत्तं, सुत्तन्ते पन ‘‘यस्मिं सति यं होति, असति च न होति, सो तस्स उपनिस्सयो निदानं हेतु पभवो’’ति ¶ कत्वा ‘‘विञ्ञाणूपनिसं नामरूप’’न्ति रूपस्स च विञ्ञाणूपनिस्सयता वुत्ता. वनपत्थपरियाये च वनसण्डगामनिगमनगरजनपदपुग्गलूपनिस्सयो इरियापथविहारो, ततो च चीवरादीनं जीवितपरिक्खारानं कसिरेन च अप्पकसिरेन च समुदागमनं वुत्तं, न च वनसण्डादयो आरम्मणूपनिस्सयादिभावं इरियापथानं चीवरादिसमुदागमनस्स च भजन्ति, तस्मा विना अभावो एव च सुत्तन्तपरियायतो उपनिस्सयभावो दट्ठब्बो. नामस्स अभिसङ्खारविञ्ञाणं कम्मारम्मणपटिसन्धिआदिकाले आरम्मणपच्चयोव होतीति वत्तब्बमेव नत्थीति रूपस्सेव सुत्तन्तिकपरियायतो एकधा पच्चयभावो वुत्तो. ससंसयस्स हि रूपस्स तंपच्चयो होतीति वुत्ते नामस्स होतीति वत्तब्बमेव नत्थीति.
पवत्तस्स पाकटत्ता अपाकटं पटिसन्धिं गहेत्वा पुच्छति ‘‘कथं पनेत’’न्तिआदिना. सुत्ततो नामं, युत्तितो रूपं विञ्ञाणपच्चया होतीति जानितब्बं. युत्तितो साधेत्वा सुत्तेन तं दळ्हं करोन्तो ‘‘कम्मसमुट्ठानस्सपि ही’’तिआदिमाह. चित्तसमुट्ठानस्सेवाति चित्तसमुट्ठानस्स विय. यस्मा नामरूपमेव पवत्तमानं दिस्सति, तस्मा तदेव वदन्तेन अनुत्तरं धम्मचक्कं पवत्तितं. सुञ्ञतापकासनञ्हि धम्मचक्कप्पवत्तनन्ति अधिप्पायो. नामरूपमत्ततावचनेनेव वा पवत्तिया दुक्खसच्चमत्तता वुत्ता, दुक्खसच्चप्पकासनेन च तस्स समुदयो, तस्स च ¶ निरोधो, निरोधगामी च मग्गो पकासितो एव होति. अहेतुकस्स दुक्खस्स हेतुनिरोधा, अनिरुज्झनकस्स च अभावा, निरोधस्स च उपायेन विना अनधिगन्तब्बत्ताति चतुसच्चप्पकासनं धम्मचक्कप्पवत्तनं योजेतब्बं.
नामरूपपदनिद्देसवण्णना निट्ठिता.
सळायतनपदनिद्देसवण्णना
२२९. नियमतोति च इदं चतुन्नं भूतानं, छन्नं वत्थूनं, जीवितस्स च यथासम्भवं सहजातनिस्सयपुरेजातइन्द्रियादिना एकन्तेन सळायतनस्स पवत्तमानस्स पच्चयभावं सन्धाय वुत्तं. रूपायतनादीनं पन सहजातनिस्सयानुपालनभावो नत्थीति अग्गहणं वेदितब्बं. आरम्मणारम्मणपुरेजातादिभावो ¶ च तेसं न सन्ततिपरियापन्नानमेव, न च चक्खादीनं विय एकप्पकारेनेवाति अनियमतो पच्चयभावो. नियमतो…पे… जीवितिन्द्रियन्ति एवन्ति एत्थ एवं-सद्देन वा रूपायतनादीनम्पि सङ्गहो वेदितब्बो. छट्ठायतनञ्च सळायतनञ्च सळायतनन्ति एत्थ यदिपि छट्ठायतनसळायतन-सद्दानं सद्दतो सरूपता नत्थि, अत्थतो पन सळायतनेकदेसोव छट्ठायतनन्ति एकदेससरूपता अत्थीति एकदेससरूपेकसेसो कतोति वेदितब्बो. अत्थतोपि हि सरूपानं एकदेससरूपेकसेसं इच्छन्ति ‘‘वङ्को च कुटिलो च कुटिला’’ति, तस्मा अत्थतो एकदेससरूपानञ्च एकसेसेन भवितब्बन्ति.
अथ वा छट्ठायतनञ्च मनायतनञ्च छट्ठायतनन्ति वा, मनायतनन्ति वा, छट्ठायतनञ्च छट्ठायतनञ्च छट्ठायतनन्ति वा, मनायतनञ्च मनायतनञ्च मनायतनन्ति वा एकसेसं कत्वा चक्खादीहि सह ‘‘सळायतन’’न्ति वुत्तन्ति तमेव एकसेसं नाममत्तपच्चयस्स, नामरूपपच्चयस्स च मनायतनस्स वसेन कतं अत्थतो दस्सेन्तो आह ‘‘छट्ठायतनञ्च सळायतनञ्च सळायतनन्ति एवं कतेकसेसस्सा’’ति. यथावुत्तोपि हि एकसेसो अत्थतो छट्ठायतनञ्च सळायतनञ्चाति एवं कतो नाम होतीति. सब्बत्थ च एकसेसे कते एकवचननिद्देसो ¶ कतेकसेसानं सळायतनादिसद्दवचनीयतासामञ्ञवसेन कतोति दट्ठब्बो. अब्याकतवारे वक्खतीति किञ्चापि अकुसलवारे कुसलवारे च ‘‘नामपच्चया छट्ठायतन’’न्ति वुत्तं, सुत्तन्तभाजनीये पन विपाकछट्ठायतनमेव गहितन्ति अधिप्पायेन अब्याकतवारमेव साधकभावेन उदाहटन्ति दट्ठब्बं. पच्चयनये पन ‘‘छट्ठा होति तं अवकंसतो’’तिआदिना अविपाकस्सपि पच्चयो उद्धटो, सो निरवसेसं वत्तुकामताय उद्धटोति वेदितब्बो. इध सङ्गहितन्ति इध एकसेसनयेन सङ्गहितं, तत्थ अब्याकतवारे लोकियविपाकभाजनीये विभत्तन्ति वेदितब्बन्ति अधिप्पायो.
नेय्यन्ति ञेय्यं. उक्कंसावकंसोति एत्थ सत्तधा पच्चयभावतो उक्कंसो अट्ठधा पच्चयभावो, ततो पन नवधा ततो वा दसधाति अयं उक्कंसो, अवकंसो पन दसधा पच्चयभावतो नवधा पच्चयभावो, ततो अट्ठधा, ततो सत्तधाति एवं वेदितब्बो, न पन सत्तधा पच्चयभावतो एव द्वेपि उक्कंसावकंसा योजेतब्बा ततो अवकंसाभावतोति.
हदयवत्थुनो सहायं हुत्वाति एतेन अरूपे विय असहायं नामं न होति, हदयवत्थु च ¶ नामेन सह छट्ठायतनस्स पच्चयो होतीति एत्तकमेव दस्सेति, न पन यथा हदयवत्थु पच्चयो होति, तथा नामम्पीति अयमत्थो अधिप्पेतो. वत्थु हि विप्पयुत्तपच्चयो होति, न नामं, नामञ्च विपाकहेतादिपच्चयो होति, न वत्थूति. पवत्ते अरूपधम्मा कम्मजरूपस्स ठितिप्पत्तस्सेव पच्चया होन्ति, न उप्पज्जमानस्साति विप्पयुत्तअत्थिअविगता च पच्छाजातविप्पयुत्तादयो एव चक्खादीनं योजेतब्बा.
अवसेसमनायतनस्साति एत्थ ‘‘पञ्चक्खन्धभवे पना’’ति एतस्स अनुवत्तमानत्ता पञ्चवोकारभवे एव पवत्तमानं पञ्चविञ्ञाणेहि अवसेसमनायतनं वुत्तन्ति दट्ठब्बं. नामरूपस्स सहजातादिसाधारणपच्चयभावो सम्पयुत्तादिअसाधारणपच्चयभावो च यथासम्भवं योजेतब्बो.
सळायतनपदनिद्देसवण्णना निट्ठिता.
फस्सपदनिद्देसवण्णना
२३०. ‘‘छट्ठायतनपच्चया ¶ फस्सो’’ति अभिधम्मभाजनीयपाळि आरुप्पं सन्धाय वुत्ताति ‘‘छट्ठायतनपच्चया फस्सोति पाळिअनुसारतो’’ति आह. अज्झत्तन्ति ससन्ततिपरियापन्नमेव गण्हाति. तञ्हि ससन्ततिपरियापन्नकम्मनिब्बत्तं तादिसस्स फस्सस्स पच्चयो होति, रूपादीनि पन बहिद्धा अनुपादिन्नानि च फस्सस्स आरम्मणं होन्ति, न तानि चक्खादीनि विय ससन्ततिपरियापन्नकम्मकिलेसनिमित्तपवत्तिभावेन फस्सस्स पच्चयोति पठमाचरियवादे न गहितानि, दुतियाचरियवादे पन यथा तथा वा पच्चयभावे सति न सक्का वज्जेतुन्ति गहितानीति.
यदि सब्बायतनेहि एको फस्सो सम्भवेय्य, ‘‘सळायतनपच्चया फस्सो’’ति एकस्स वचनं युज्जेय्य. अथापि एकम्हा आयतना सब्बे फस्सा सम्भवेय्युं, तथापि सब्बायतनेहि सब्बफस्ससम्भवतो आयतनभेदेन फस्सभेदो नत्थीति तदभेदवसेन एकस्स वचनं युज्जेय्य, तथा पन असम्भवतो न युत्तन्ति चोदेति ‘‘न सब्बायतनेही’’तिआदिना. अञ्ञस्सपि वा असम्भवन्तस्स ¶ विधानस्स बोधनत्थमेव ‘‘नापि एकम्हा आयतना सब्बे फस्सा’’ति वुत्तं, ‘‘न सब्बायतनेहि एको फस्सो सम्भोती’’ति इदमेव पन एकफस्सवचनस्स अयुत्तदीपकं कारणन्ति वेदितब्बं. निदस्सनवसेन वा एतं वुत्तं, नापि एकम्हा आयतना सब्बे फस्सा सम्भोन्ति, एवं न सब्बायतनेहि एको फस्सो सम्भोति, तस्मा एकस्स वचनं अयुत्तन्ति. परिहारं पन अनेकायतनेहि एकफस्सस्स सम्भवतोति दस्सेन्तो ‘‘तत्रिदं विस्सज्जन’’न्तिआदिमाह. एकोपि अनेकायतनप्पभवो एकोपनेकायतनप्पभवो. छधापच्चयत्ते पञ्चविभावयेति एवं सेसेसुपि योजना. तथा चाति पच्चुप्पन्नानि रूपादीनि पच्चुप्पन्नञ्च धम्मायतनपरियापन्नं रूपरूपं सन्धाय वुत्तं. आरम्मणपच्चयमत्तेनाति तं सब्बं अपच्चुप्पन्नं अञ्ञञ्च धम्मायतनं सन्धाय वुत्तं.
फस्सपदनिद्देसवण्णना निट्ठिता.
वेदनापदनिद्देसवण्णना
२३१. ‘‘सेसान’’न्ति ¶ एत्थ सम्पटिच्छनस्स चक्खुसम्फस्सादयो पञ्च यदिपि अनन्तरादीहिपि पच्चया होन्ति, अनन्तरादीनं पन उपनिस्सये अन्तोगधत्ता सन्तीरणतदारम्मणानञ्च साधारणस्स तस्स वसेन ‘‘एकधा’’ति वुत्तं.
तेभूमकविपाकवेदनानम्पि सहजातमनोसम्फस्ससङ्खातो सो फस्सो अट्ठधा पच्चयो होतीति योजेतब्बं. पच्चयं अनुपादिन्नम्पि केचि इच्छन्तीति ‘‘या पना’’तिआदिना मनोद्वारावज्जनफस्सस्स पच्चयभावो वुत्तो, तञ्च मुखमत्तदस्सनत्थं दट्ठब्बं. एतेन नयेन सब्बस्स अनन्तरस्स अनानन्तरस्स च फस्सस्स तस्सा तस्सा विपाकवेदनाय उपनिस्सयता योजेतब्बाति.
वेदनापदनिद्देसवण्णना निट्ठिता.
तण्हापदनिद्देसवण्णना
२३२. ममत्तेनाति ¶ सम्पियायमानेन, अस्सादनतण्हायाति वुत्तं होति. तत्थ पुत्तो विय वेदना दट्ठब्बा, खीरादयो विय वेदनाय पच्चयभूता रूपादयो, खीरादिदायिका धाति विय रूपादिछळारम्मणदायका चित्तकारादयो छ. तत्थ वेज्जो रसायनोजावसेन तदुपत्थम्भितजीवितवसेन च धम्मारम्मणस्स दायकोति दट्ठब्बो. आरम्मणपच्चयो उप्पज्जमानस्स आरम्मणमत्तमेव होति, न उपनिस्सयो विय उप्पादकोति उप्पादकस्स उपनिस्सयस्सेव वसेन ‘‘एकधावा’’ति वुत्तं. उपनिस्सयेन वा आरम्मणूपनिस्सयो सङ्गहितो, तेन च आरम्मणभावेन तंसभावो अञ्ञोपि आरम्मणभावो दीपितो होतीति उपनिस्सयवसेनेव पच्चयभावो वुत्तोति वेदितब्बो.
यस्मा वातिआदिना न केवलं विपाकसुखवेदना एव, तिस्सोपि पन वेदना विपाका विसेसेन तण्हाय उपनिस्सयपच्चयो, अविसेसेन इतरा चाति दस्सेति. उपेक्खा पन सन्तत्ता, सुखमिच्चेव भासिताति तस्मा सापि भिय्यो इच्छनवसेन तण्हाय उपनिस्सयोति अधिप्पायो ¶ . उपेक्खा पन अकुसलविपाकभूता अनिट्ठत्ता दुक्खे अवरोधेतब्बा, इतरा इट्ठत्ता सुखेति सा दुक्खं विय सुखं विय च उपनिस्सयो होतीति सक्का वत्तुन्ति. ‘‘वेदनापच्चया तण्हा’’ति वचनेन सब्बस्स वेदनावतो पच्चयस्स अत्थिताय तण्हुप्पत्तिप्पसङ्गे तंनिवारणत्थमाह ‘‘वेदनापच्चया चापी’’तिआदि.
ननु ‘‘अनुसयसहाया वेदना तण्हाय पच्चयो होती’’ति वचनस्स अभावा अतिप्पसङ्गनिवत्तनं न सक्का कातुन्ति? न, वट्टकथाय पवत्तत्ता. वट्टस्स हि अनुसयविरहे अभावतो अनुसयसहितायेव पच्चयोति अत्थतो वुत्तमेतं होतीति. अथ वा ‘‘अविज्जापच्चया’’ति अनुवत्तमानत्ता अनुसयसहिताव पच्चयोति विञ्ञायति. ‘‘वेदनापच्चया तण्हा’’ति च एत्थ वेदनापच्चया एव तण्हा, न वेदनाय विनाति अयं नियमो विञ्ञायति, न वेदनापच्चया तण्हा होति एवाति, तस्मा अतिप्पसङ्गो नत्थि एवाति.
वुसीमतोति वुसितवतो, वुसितब्रह्मचरियवासस्साति अत्थो. वुस्सतीति वा ‘‘वुसी’’ति मग्गो ¶ वुच्चति, सो एतस्स वुत्थो अत्थीति वुसीमा. अग्गफलं वा परिनिट्ठितवासत्ता ‘‘वुसी’’ति वुच्चति, तं एतस्स अत्थीति वुसीमा.
तण्हापदनिद्देसवण्णना निट्ठिता.
उपादानपदनिद्देसवण्णना
२३३. सस्सतो अत्ताति इदं पुरिमदिट्ठिं उपादियमानं उत्तरदिट्ठिं निदस्सेतुं वुत्तं. यथा हि एसा दिट्ठि दळ्हीकरणवसेन पुरिमं उत्तरा उपादियति, एवं ‘‘नत्थि दिन्न’’न्तिआदिकापीति. अत्तग्गहणं पन अत्तवादुपादानन्ति न इदं दिट्ठुपादानदस्सनन्ति दट्ठब्बं. लोको चाति वा अत्तग्गहणविनिमुत्तं गहणं दिट्ठुपादानभूतं इध पुरिमदिट्ठिउत्तरदिट्ठिवचनेहि वुत्तन्ति वेदितब्बं. ‘‘धम्मसङ्खेपवित्थारे पन सङ्खेपतो तण्हादळ्हत्तं, सङ्खेपतो दिट्ठिमत्तमेव, वित्थारतो पना’’ति एवं धम्मसङ्खेपवित्थारतो सङ्खेपं वित्थारञ्च निद्धारेतीति. धम्मसङ्खेपवित्थारेति निद्धारणे भुम्मं दट्ठब्बं.
पकतिअणुआदीनं ¶ सस्सतगाहपुब्बङ्गमो, सरीरस्स उच्छेदग्गाहपुब्बङ्गमो च तेसं सामिभूतो कोचि सस्सतो उच्छिज्जमानो वा अत्ता अत्थीति अत्तग्गाहो कदाचि होतीति ‘‘येभुय्येना’’ति वुत्तं. येभुय्येन पठमं अत्तवादुपादानन्तिआदिना वा सम्बन्धो.
यदिपि भवरागजवनवीथि सब्बपठमं पवत्तति गहितप्पटिसन्धिकस्स भवनिकन्तिया पवत्तितब्बत्ता, सो पन भवरागो तण्हादळ्हत्तं न होतीति मञ्ञमानो न कामुपादानस्स पठमुप्पत्तिमाह. तण्हा कामुपादानन्ति पन विभागस्स अकरणे सब्बापि तण्हा कामुपादानन्ति, करणेपि कामरागतो अञ्ञापि तण्हा दळ्हभावं पत्ता कामुपादानन्ति तस्स अरहत्तमग्गवज्झता वुत्ता.
उप्पत्तिट्ठानभूता चित्तुप्पादा विसयो. पञ्चुपादानक्खन्धा आलयो, तत्थ रमतीति आलयरामा ¶ , पजा. तेनेव सा आलयरामता च सकसन्ताने परसन्ताने च पाकटा होतीति. उपनिस्सयवचनेन आरम्मणानन्तरपकतूपनिस्सया वुत्ताति अनन्तरपच्चयादीनम्पि सङ्गहो कतो होति.
उपादानपदनिद्देसवण्णना निट्ठिता.
भवपदनिद्देसवण्णना
२३४. फलवोहारेन कम्मभवो भवोति वुत्तोति उपपत्तिभवनिब्बचनमेव द्वयस्सपि साधारणं कत्वा वदन्तो आह ‘‘भवतीति भवो’’ति. भवं गच्छतीति निप्फादनफलवसेन अत्तनो पवत्तिकाले भवाभिमुखं हुत्वा पवत्ततीति अत्थो, निब्बत्तनमेव वा एत्थ गमनं अधिप्पेतं.
सञ्ञावतं भवो सञ्ञाभवोति एत्थ वन्तु-सद्दस्स लोपो दट्ठब्बो, तस्स वा अत्थे अकारं कत्वा ‘‘सञ्ञभवो’’तिपि पाठो. वोकिरीयति पसारीयति वित्थारीयतीति वोकारो, वोकिरणं वा वोकारो, सो एकस्मिं पवत्तत्ता एको वोकारोति वुत्तो, पदेसपसटुप्पत्तीति अत्थो.
चेतनासम्पयुत्ता ¶ वा…पे… सङ्गहिताति आचयगामिताय कम्मसङ्खाततं दस्सेत्वा कम्मभवे सङ्गहितभावं परियायेन वदति, निप्परियायेन पन चेतनाव कम्मभवो. वुत्तञ्हि ‘‘कम्मभवो तीहि खन्धेहि एकेनायतनेन एकाय धातुया सम्पयुत्तो, एकेन खन्धेन एकेनायतनेन एकाय धातुया केहिचि सम्पयुत्तो’’ति (धातु. २४४). उपपत्तिभवो तीहिपि तिकेहि वुत्ता उपपत्तिक्खन्धाव. यथाह ‘‘उपपत्तिभवो कामभवो सञ्ञाभवो पञ्चवोकारभवो पञ्चहि खन्धेहि एकादसहायतनेहि सत्तरसहि धातूहि सङ्गहितो’’तिआदि (धातु. ६७). यदि हि अनुपादिन्नकानम्पि गहणं सिया, ‘‘द्वादसहायतनेहि अट्ठारसहि धातूही’’ति वत्तब्बं सियाति.
सङ्खारभवानं धम्मभेदतो न सङ्खारा एव पुन वुत्ताति ‘‘सात्थकमेविदं पुनवचन’’न्ति एतं न ¶ युत्तन्ति चे? न, भवेकदेसभावेन सङ्खारानं भवोति पुन वुत्तत्ता. परेन वा धम्मविसेसं अगणेत्वा पुनवचनं चोदितन्ति चोदकाभिलासवसेन ‘‘सात्थकमेविदं पुनवचन’’न्ति वुत्तं.
कामभवादिनिब्बत्तनकस्स कम्मस्स कामभवादिभावो फलवोहारेन अट्ठकथायं वुत्तो. अन्तोगधे विसुं अगणेत्वा अब्भन्तरगते एव कत्वा कामभवादिके कम्मुपपत्तिभववसेन दुगुणे कत्वा आह ‘‘छ भवा’’ति.
अविसेसेनाति उपादानभेदं अकत्वाति अत्थो. उपादानभेदाकरणेनेव च द्वादसप्पभेदस्स सङ्गहवसेन सङ्गहतो ‘‘छ भवा’’ति वुत्तं.
गोसीलेन कुक्कुरसीलेन च समत्तेन समादिन्नेन गुन्नं कुक्कुरानञ्च सहब्यता वुत्ताति सीलब्बतुपादानवतो झानभावना न इज्झतीति मञ्ञमाना तेन रूपारूपभवा न होन्तीति केचि वदन्ति, वक्खमानेन पन पकारेन पच्चयभावतो ‘‘तं न गहेतब्ब’’न्ति आह. असुद्धिमग्गे च सुद्धिमग्गपरामसनं सीलब्बतुपादानन्ति सुद्धिमग्गपरामसनेन रूपारूपावचरज्झानानं निब्बत्तनं न युज्जतीति. पुराणभारतसीताहरणपसुबन्धविधिआदिसवनं असद्धम्मसवनं. आदि-सद्देन असप्पुरिसूपनिस्सयं पुब्बे ¶ च अकतपुञ्ञतं अत्तमिच्छापणिधितञ्च सङ्गण्हाति. तदन्तोगधा एवाति तस्मिं दुच्चरितनिब्बत्ते सुचरितनिब्बत्ते च कामभवे अन्तोगधा एवाति अत्थो.
अन्तोगधाति च सञ्ञाभवपञ्चवोकारभवानं एकदेसेन अन्तोगधत्ता वुत्तं. न हि ते निरवसेसा कामभवे अन्तोगधाति. सप्पभेदस्साति सुगतिदुग्गतिमनुस्सादिप्पभेदवतो. कमेन च अवत्वा सीलब्बतुपादानस्स अन्ते भवपच्चयभाववचनं अत्तवादुपादानं विय अभिण्हं असमुदाचरणतो अत्तवादुपादाननिमित्तत्ता च.
हेतुपच्चयप्पभेदेहीति एत्थ मग्गपच्चयो च वत्तब्बो. दिट्ठुपादानादीनि हि मग्गपच्चया होन्तीति.
भवपदनिद्देसवण्णना निट्ठिता.
जातिजरामरणादिपदनिद्देसवण्णना
२३५. उपपत्तिभवुप्पत्तियेव ¶ जातीति आह ‘‘न उपपत्तिभवो’’ति. जायमानस्स पन जाति जातीति उपपत्तिभवोपि असति अभावा जातिया पच्चयोति सक्का वत्तुं. जायमानरूपपदट्ठानतापि हि रूपजातिया वुत्ता ‘‘उपचितरूपपदट्ठानो (ध. स. अट्ठ. ६४१) उपचयो, अनुप्पबन्धरूपपदट्ठाना सन्तती’’ति.
खन्धानं जातानं उञ्ञाततानुञ्ञातताच हीनपणीतता. आदि-सद्देन सुवण्णदुब्बण्णादिविसेसं सङ्गण्हाति. अज्झत्तसन्तानगततो अञ्ञस्स विसेसकारकस्स कारणस्स अभावा ‘‘अज्झत्तसन्ताने’’ति आह.
तेन तेनाति ञातिब्यसनादिना जरामरणतो अञ्ञेन दुक्खधम्मेन. उपनिस्सयकोटियाति उपनिस्सयंसेन, उपनिस्सयलेसेनाति अत्थो. यो हि पट्ठाने अनागतो सति भावा असति च अभावा सुत्तन्तिकपरियायेन उपनिस्सयो, सो ‘‘उपनिस्सयकोटी’’ति वुच्चति.
जातिजरामरणादिपदनिद्देसवण्णना निट्ठिता.
भवचक्ककथावण्णना
२४२. समितन्ति ¶ सङ्गतं, अब्बोच्छिन्नन्ति अत्थो. कामयानस्साति कामयमानस्स, कामो यानं एतस्साति वा कामयानो, तस्स कामयानस्स. रुप्पतीति सोकेन रुप्पति.
परियुट्ठानताय तिट्ठनसीलो परियुट्ठानट्ठायी. ‘‘परियुट्ठट्ठायिनो’’ति वा पाठो, तत्थ परियुट्ठातीति परियुट्ठं, दिट्ठिपरियुट्ठं, तेन तिट्ठतीति परियुट्ठट्ठायीति अत्थो दट्ठब्बो. पञ्च पुब्बनिमित्तानीति ‘‘माला मिलायन्ति, वत्थानि किलिस्सन्ति, कच्छेहि सेदा मुच्चन्ति, काये वेवण्णियं ओक्कमति, देवो देवासने नाभिरमती’’ति (इतिवु. ८३) वुत्तानि पञ्च मरणपुब्बनिमित्तानीति अत्थो. तानि हि दिस्वा कम्मनिब्बत्तक्खन्धसङ्खाते उपपत्तिभवे भवछन्दबलेन ¶ देवानं बलवसोको उप्पज्जतीति. बालोति अविद्वा. तेन अविज्जाय कारणभावं दस्सेति. तिविधन्ति तस्सारुप्पकथासवनकम्मकारणादस्सनमरणकालकम्मोपट्ठाननिदानं सोकादिदुक्खं. आसवे साधेन्तीति आसवे गमेन्ति बोधेन्तीति अत्थो.
एवं सतीति अविदितादिताय अनादिभावे सति. आदिमत्तकथनन्तिआदि एतस्स अत्थीति आदिमं, भवचक्कं. तस्स भावो आदिमत्तं, तस्स कथनं आदिमत्तकथनं. विसेसनिवत्तिअत्थो वा मत्त-सद्दो, सति अनादिभावे अविज्जा आदिम्हि मज्झे परियोसाने च सब्बत्थ सियाति आदिमत्ताय अविज्जाय कथनं विरुज्झतीति अत्थो. अविज्जाग्गहणेनाति अविज्जाय उप्पादनेन कथनेन, अप्पहानेन वा, अत्तनो सन्ताने सन्निहितभावकरणेनाति अत्थो. कम्मादीनीति कम्मविपाकवट्टानि. वट्टकारणभावेन पधानत्ता ‘‘पधानधम्मो’’ति अविज्जा कथिता. वदतीति वदो. वेदेति, वेदियतीति वा वेदेय्यो, सुखादिं अनुभवति, सब्बविसये वा जानाति, ‘‘सुखितो’’तिआदिना अत्तना परेहि च जानाति ञायति चाति अत्थो. ब्रह्मादिना वा अत्तना वाति वा-सद्दो च-सद्दत्थो. तेनाह ‘‘कारकवेदकरहित’’न्ति च-सद्दत्थसमासं.
द्वादसविधसुञ्ञतासुञ्ञन्ति अविज्जादीनं द्वादसविधानं सुञ्ञताय सुञ्ञं, चतुब्बिधम्पि वा सुञ्ञतं एकं कत्वा द्वादसङ्गताय द्वादसविधाति ताय द्वादसविधाय सुञ्ञताय सुञ्ञन्ति अत्थो.
पुब्बन्ताहरणतोति ¶ पुब्बन्ततो पच्चुप्पन्नविपाकस्स आहरणतो परिच्छिन्नवेदनावसानं एतं भवचक्कन्ति अत्थो. भवचक्केकदेसोपि हि भवचक्कन्ति वुच्चति. वेदना वा तण्हासहायाय अविज्जाय पच्चयो होतीति वेदनातो अविज्जा, ततो सङ्खाराति सम्बज्झनतो वेदनावसानं भवचक्कन्ति युत्तमेतं, एवं तण्हामूलके च योजेतब्बं. द्विन्नम्पि हि अञ्ञमञ्ञं अनुप्पवेसो होतीति. अविज्जा धम्मसभावं पटिच्छादेत्वा विपरीताभिनिवेसं करोन्ती दिट्ठिचरिते संसारे नयति, तेसं वा संसारं सङ्खारादिपवत्तिं नयति पवत्तेतीति ‘‘संसारनायिका’’ति वुत्ता. फलुप्पत्तियाति कत्तुनिद्देसो. विञ्ञाणादिपच्चुप्पन्नफलुप्पत्ति हि इध दिट्ठा, अदिट्ठानञ्च पुरिमभवे अत्तनो हेतूनं अविज्जासङ्खारानं फलं अजनेत्वा अनुपच्छिज्जनं पकासेति. अथ वा पुरिमभवचक्कं दुतियेन सम्बन्धं वुत्तन्ति वेदनासङ्खातस्स फलस्स उप्पत्तिया तण्हादीनं हेतूनं अनुपच्छेदं पकासेति, तस्मा फलुप्पत्तिया कारणभूताय पठमस्स भवचक्कस्स हेतूनं अनुपच्छेदप्पकासनतोति अत्थो. सङ्खारादीनमेव वा फलानं उप्पत्तिया ¶ अविज्जादीनं हेतूनं फलं अजनेत्वा अनुपच्छेदमेव, विञ्ञाणादिहेतूनं वा सङ्खारादीनं अनुबन्धनमेव पकासेति पठमं भवचक्कं, न दुतियं विय परियोसानम्पीति ‘‘फलुप्पत्तिया हेतूनं अनुपच्छेदप्पकासनतो’’ति वुत्तं. ‘‘विञ्ञाणपच्चया नामरूप’’न्ति एत्थ अपरिपुण्णायतनकललरूपं वत्वा ततो उद्धं ‘‘नामरूपपच्चया सळायतन’’न्ति सळायतनप्पवत्ति वुत्ताति आह ‘‘अनुपुब्बपवत्तिदीपनतो’’ति. ‘‘भवपच्चया जाती’’ति एत्थ न आयतनानं कमेन उप्पत्ति वुत्ताति आह ‘‘सहुप्पत्तिदीपनतो’’ति.
हेतुआदिपुब्बका तयो सन्धी एतस्साति हेतुफलहेतुपुब्बकतिसन्धि, भवचक्कं. हेतुफलहेतुफलवसेन चतुप्पभेदो अङ्गानं सङ्गहो एतस्साति चतुभेदसङ्गहं. सरूपतो अवुत्तापि तस्मिं तस्मिं सङ्गहे आकिरीयन्ति अविज्जासङ्खारादिग्गहणेहि पकासीयन्तीति आकारा, अतीतहेतुआदीनं वा पकारा आकारा. किलेसकम्मविपाका विपाककिलेसकम्मेहि सम्बन्धा हुत्वा पुनप्पुनं परिवत्तन्तीति तेसु वट्टनामं आरोपेत्वा ‘‘तिवट्ट’’न्ति वुत्तं, वट्टेकदेसत्ता वा ‘‘वट्टानी’’ति वुत्तानि.
सन्धीनं आदिपरियोसानववत्थिताति सन्धीनं पुब्बापरववत्थिताति अत्थो.
‘‘या ¶ काचि वा पन चेतना भवो, चेतनासम्पयुत्ता आयूहनसङ्खारा’’ति इदं इमिस्सा धम्मट्ठितिञाणभाजनीये वुत्ताय पटिसम्भिदापाळिया (पटि. म. १.४७) वसेन वुत्तं. एत्थ हि ‘‘चेतना भवो’’ति आगताति. भवनिद्देसे पन ‘‘सात्थतो’’ति एत्थ ‘‘चेतनाव सङ्खारा, भवो पन चेतनासम्पयुत्तापी’’ति विभङ्गपाळिया वसेन दस्सितं. ‘‘तत्थ कतमो पुञ्ञाभिसङ्खारो? कुसला चेतना कामावचरा’’तिआदिना हि सङ्खारानं चेतनाभावो विभङ्गपाळियं (विभ. २२६) वुत्तोति. तत्थ पटिसम्भिदापाळियं ‘‘चेतनासम्पयुत्ता विपाकधम्मत्ता सविपाकेन आयूहनसङ्खातेन सङ्खताभिसङ्खरणकिच्चेन सङ्खारा’’ति वुत्ता. विभङ्गपाळियं (विभ. २३४) ‘‘सब्बम्पि भवगामिकम्मं कम्मभवो’’ति भवस्स पच्चयभावेन भवगामिभावतो कम्मसंसट्ठसहायताय कम्मभावतो च उपपत्तिभवं भावेन्तीति भवोति वुत्ता, उपपत्तिभवभावनकिच्चं पन चेतनाय सातिसयन्ति पटिसम्भिदापाळियं चेतना ‘‘भवो’’ति वुत्ता, भवाभिसङ्खरणकिच्चं चेतनाय सातिसयन्ति विभङ्गपाळियं ‘‘कुसला चेतना’’तिआदिना चेतना ‘‘सङ्खारा’’ति वुत्ता, तस्मा तेन तेन परियायेन उभयं उभयत्थ वत्तुं युत्तन्ति नत्थेत्थ विरोधो ¶ . गहणन्ति कामुपादानं किच्चेनाह. परामसनन्ति इतरानि. आयूहनावसानेति तीसुपि अत्थविकप्पेसु वुत्तस्स आयूहनस्स अवसाने.
द्वीसु अत्थविकप्पेसु वुत्ते आयूहनसङ्खारे ‘‘तस्स पुब्बभागा’’ति आह, ततिये वुत्ते ‘‘तंसम्पयुत्ता’’ति. दहरस्स चित्तप्पवत्ति भवङ्गबहुला येभुय्येन भवन्तरजनककम्मायूहनसमत्था न होतीति ‘‘इध परिपक्कत्ता आयतनान’’न्ति वुत्तं. कम्मकरणकाले सम्मोहोति एतेन कम्मस्स पच्चयभूतं सम्मोहं दस्सेति, न कम्मसम्पयुत्तमेव.
कम्मानेव विपाकं सम्भरन्ति वड्ढेन्तीति कम्मसम्भारा, कम्मं वा सङ्खारभवा, तदुपकारकानि अविज्जातण्हुपादानानि कम्मसम्भारा, पटिसन्धिदायको वा भवो कम्मं, तदुपकारका यथावुत्तआयूहनसङ्खारा अविज्जादयो च कम्मसम्भाराति कम्मञ्च कम्मसम्भारा च कम्मसम्भाराति एकसेसं कत्वा ‘‘कम्मसम्भारा’’ति आह. दस धम्मा कम्मन्ति अविज्जादयोपि कम्मसहायताय कम्मसरिक्खका तदुपकारका चाति ‘‘कम्म’’न्ति वुत्ता.
सङ्खिप्पन्ति ¶ एत्थ अविज्जादयो विञ्ञाणादयो चाति सङ्खेपो, कम्मं विपाको च. कम्मं विपाकोति एवं सङ्खिपीयतीति वा सङ्खेपो, अविज्जादयो विञ्ञाणादयो च. सङ्खेपभावसामञ्ञेन पन एकवचनं कतन्ति दट्ठब्बं. सङ्खेपसद्दो वा भागाधिवचनन्ति कम्मभागो कम्मसङ्खेपो.
एवं समुप्पन्नन्ति कम्मतो विपाको. तत्थापि अविज्जातो सङ्खाराति एवं समुप्पन्नं, तिसन्धिआदिवसेन वा समुप्पन्नं इदं भवचक्कन्ति अत्थो. इत्तरन्ति गमनधम्मं, विनस्सधम्मन्ति अत्थो. तेन उप्पादवयवन्ततादीपकेन अनिच्च-सद्देन विकारापत्तिदीपकेन चल-सद्देन च अदीपितं कालन्तरट्ठायितापटिक्खेपं दीपेति, अधुवन्ति एतेन थिरभावपटिक्खेपं निस्सारतं. हेतू एव सम्भारा हेतुसम्भारा. ‘‘ठानसो हेतुसो’’ति एत्थ एवं वुत्तं वा ठानं, अञ्ञम्पि तस्स तस्स साधारणं कारणं सम्भारो, असाधारणं हेतु. एवन्ति एवं हेतुतो धम्ममत्तसम्भवे हेतुनिरोधा च वट्टुपच्छेदे धम्मे च तंनिरोधाय देसिते सतीति अत्थो. ब्रह्मचरियं इध ब्रह्मचरियिध. सत्ते चाति एत्थ च-सद्दो एवं ब्रह्मचरियञ्च विज्जति, सस्सतुच्छेदा च न होन्तीति समुच्चयत्थो. एवञ्हि ¶ हेतुआयत्ते धम्ममत्तसम्भवे सत्तो नुपलब्भति, तस्मिञ्च उपलब्भन्ते सस्सतो उच्छेदो वा सिया, नुपलब्भन्ते तस्मिं नेवुच्छेदो न सस्सतन्ति वुत्तं होति.
सच्चप्पभवतोति सच्चतो, सच्चानं वा पभवतो. कुसलाकुसलं कम्मन्ति वट्टकथाय वत्तमानत्ता सासवन्ति विञ्ञायति. अविसेसेनाति चेतना चेतनासम्पयुत्तकाति विसेसं अकत्वा सब्बम्पि तं कुसलाकुसलं कम्मं ‘‘समुदयसच्च’’न्ति वुत्तन्ति अत्थो. ‘‘तण्हा च…पे… अवसेसा च सासवा कुसला धम्मा’’ति हि चेतनाचेतनासम्पयुत्तविसेसं अकत्वा वुत्तन्ति, अरियसच्चविसेसं वा अकत्वा समुदयसच्चन्ति वुत्तन्ति अत्थो.
वत्थूसूति आरम्मणेसु, चक्खादीसु वा पटिच्छादेतब्बेसु वत्थूसु. सोकादीनं अधिट्ठानत्ताति तेसं कारणत्ता, तेहि सिद्धाय अविज्जाय सहितेहि सङ्खारेहि पच्चयो च होति भवन्तरपातुभावायाति अधिप्पायो. चुतिचित्तं वा पटिसन्धिविञ्ञाणस्स अनन्तरपच्चयो होतीति ‘‘पच्चयो च होति भवन्तरपातुभावाया’’ति वुत्तं ¶ . तं पन चुतिचित्तं अविज्जासङ्खाररहितं भवन्तरस्स पच्चयो न होतीति तस्स सहायदस्सनत्थमाह ‘‘सोकादीनं अधिट्ठानत्ता’’ति. द्विधाति अत्तनोयेव सरसेन धम्मन्तरपच्चयभावेन चाति द्विधा.
अविज्जापच्चया सङ्खाराति एतेन सङ्खारानं पच्चयुप्पन्नतादस्सनेन ‘‘को नु खो अभिसङ्खरोतीति एस नो कल्लो पञ्हो’’ति दस्सेति. तेनेतं कारकदस्सननिवारणन्ति. एवमादिदस्सननिवारणन्ति एतेन ‘‘सोचति परिदेवति दुक्खितो’’तिआदिदस्सननिवारणमाह. सोकादयोपि हि पच्चयायत्ता अवसवत्तिनोति ‘‘जातिपच्चया जरामरणं सोक…पे… सम्भवन्ती’’ति एतेन वुत्तन्ति.
गण्डभेदपीळका वियाति गण्डभेदनत्थं पच्चमाने गण्डे तस्सपि उपरि जायमानखुद्दकपीळका विय, गण्डस्स वा अनेकधाभेदे पीळका विय. गण्डविकारा सूनतासरागपुब्बगहणादयो.
पटलाभिभूतचक्खुको रूपानि न पस्सति, किञ्चिपि पस्सन्तो च विपरीतं पस्सति, एवं अविज्जाभिभूतो दुक्खादीनि न पटिपज्जति न पस्सति, मिच्छा वा पटिपज्जतीति पटलं विय अविज्जा ¶ , किमिना विय अत्तना कतत्ता वट्टस्स अत्तनोयेव परिब्भमनकारणत्ता च कोसप्पदेसा विय सङ्खारा, सङ्खारपरिग्गहं विना पतिट्ठं अलभमानं विञ्ञाणं परिणायकपरिग्गहं विना पतिट्ठं अलभमानो राजकुमारो वियाति परिग्गहेन विना पतिट्ठालाभो एत्थ सामञ्ञं. उपपत्तिनिमित्तन्ति कम्मादिआरम्मणमाह. परिकप्पनतोति आरम्मणकरणतो, सम्पयुत्तेन वा वितक्केन वितक्कनतो. देवमनुस्समिगविहङ्गादिविविधप्पकारताय माया विय नामरूपं, पतिट्ठाविसेसेन वुड्ढिविसेसापत्तितो वनप्पगुम्बो विय सळायतनं. आयतनानं विसयिविसयभूतानं अञ्ञमञ्ञाभिमुखभावतो आयतनघट्टनतो. एत्थ च सङ्खारादीनं कोसप्पदेसपरिणायकादीहि द्वीहि द्वीहि सदिसताय द्वे द्वे उपमा वुत्ताति दट्ठब्बा.
गम्भीरो एव हुत्वा ओभासति पकासति दिस्सतीति गम्भीरावभासो. जातिपच्चयसम्भूतसमुदागतट्ठोति जातिपच्चया सम्भूतं हुत्वा सहितस्स अत्तनो पच्चयानुरूपस्स उद्धं उद्धं आगतभावो, अनुप्पबन्धोति अत्थो. अथ वा सम्भूतट्ठो च समुदागतट्ठो च सम्भूतसमुदागतट्ठो. ‘‘न जातितो जरामरणं न होति, न च जातिं विना ¶ अञ्ञतो होती’’ति हि जातिपच्चयसम्भूतट्ठो वुत्तो. इत्थञ्च जातितो समुदागच्छतीति पच्चयसमुदागतट्ठो, या या जाति यथा यथा पच्चयो होति, तदनुरूपपातुभावोति अत्थो.
अनुलोमपटिलोमतोति इध पन पच्चयुप्पादा पच्चयुप्पन्नुप्पादसङ्खातं अनुलोमं, निरोधा निरोधसङ्खातं पटिलोमञ्चाह. आदितो पन अन्तगमनं अनुलोमं, अन्ततो च आदिगमनं पटिलोममाहाति. ‘‘इमे चत्तारो आहारा किंनिदाना’’तिआदिकाय (सं. नि. २.११) वेमज्झतो पट्ठाय पटिलोमदेसनाय, ‘‘चक्खुं पटिच्च रूपे च उप्पज्जति चक्खुविञ्ञाणं, तिण्णं सङ्गति फस्सो, फस्सपच्चया वेदना’’तिआदिकाय (सं. नि. २.४३-४४; २.४.६०) अनुलोमदेसनाय च द्विसन्धितिसङ्खेपं, ‘‘संयोजनीयेसु, भिक्खवे, धम्मेसु अस्सादानुपस्सिनो विहरतो तण्हा पवड्ढति, तण्हापच्चया उपादान’’न्तिआदीसु (सं. नि. २.५३-५४) एकसन्धिद्विसङ्खेपं.
अविज्जादीनं सभावो पटिविज्झीयतीति पटिवेधो. वुत्तञ्हि ‘‘तेसं तेसं वा तत्थ तत्थ वुत्तधम्मानं पटिविज्झितब्बो सलक्खणसङ्खातो अविपरीतसभावो पटिवेधो’’ति (ध. स. अट्ठ. निदानकथा). अपुञ्ञाभिसङ्खारेकदेसो सरागो, अञ्ञो विरागो, रागस्स वा अपटिपक्खभावतो ¶ रागप्पवड्ढको सब्बोपि अपुञ्ञाभिसङ्खारो सरागो, इतरो पटिपक्खभावतो विरागो. ‘‘दीघरत्तञ्हेतं, भिक्खवे, अस्सुतवतो पुथुज्जनस्स अज्झोसितं ममायितं परामट्ठं ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’ति (सं. नि. २.६२) अत्तपरामासस्स विञ्ञाणं विसिट्ठं वत्थु वुत्तन्ति विञ्ञाणस्स सुञ्ञतट्ठो गम्भीरो, अत्ता विजानाति संसरतीति सब्यापारतासङ्कन्तिअभिनिवेसबलवताय अब्यापारट्ठअसङ्कन्तिपटिसन्धिपातुभावट्ठा च गम्भीरा, नामस्स रूपेन, रूपस्स च नामेन असम्पयोगतो विनिब्भोगो, नामस्स नामेन अविनिब्भोगो योजेतब्बो. एकुप्पादेकनिरोधेहि अविनिब्भोगे अधिप्पेते रूपस्स च रूपेन लब्भति. अथ वा एकचतुवोकारभवेसु नामरूपानं असहवत्तनतो अञ्ञमञ्ञविनिब्भोगो, पञ्चवोकारभवे सहवत्तनतो अविनिब्भोगो च वेदितब्बो.
अधिपतियट्ठो ¶ नाम इन्द्रियपच्चयभावो. ‘‘लोकोपेसो द्वारापेसा खेत्तम्पेत’’न्ति (ध. स. ५९८-५९९) वुत्ता लोकादिअत्था चक्खादीसु पञ्चसु योजेतब्बा. मनायतनस्सपि लुज्जनतो मनोसम्फस्सादीनं द्वारखेत्तभावतो च एते अत्था सम्भवन्तेव. आपाथगतानं रूपादीनं पकासनयोग्यतालक्खणं ओभासनं चक्खादीनं विसयिभावो, मनायतनस्स विजाननं. सङ्घट्टनट्ठो विसेसेन चक्खुसम्फस्सादीनं पञ्चन्नं, इतरे छन्नम्पि योजेतब्बा. फुसनञ्च फस्सस्स सभावो, सङ्घट्टनं रसो, इतरे उपट्ठानाकारा. आरम्मणरसानुभवनट्ठो रसवसेन वुत्तो, वेदयितट्ठो लक्खणवसेन. अत्ता वेदयतीति अभिनिवेसस्स बलवताय निज्जीवट्ठो वेदनाय गम्भीरो. निज्जीवाय वेदनाय वेदयितं निज्जीववेदयितं, निज्जीववेदयितमेव अत्थो निज्जीववेदयितट्ठो.
आदानट्ठो चतुन्नम्पि उपादानानं समानो, गहणट्ठो कामुपादानस्स, इतरेसं तिण्णं अभिनिवेसादिअत्थो. ‘‘दिट्ठिकन्तारो’’ति हि वचनतो दिट्ठीनं दुरतिक्कमनट्ठोपीति. दळ्हगहणत्ता वा चतुन्नम्पि दुरतिक्कमनट्ठो योजेतब्बो. योनिगतिठितिनिवासेसुखिपनन्ति समासे भुम्मवचनस्स अलोपो दट्ठब्बो, तस्मा तेन आयूहनाभिसङ्खरणपदानं समासो होति. जरामरणङ्गं मरणप्पधानन्ति मरणट्ठा एव खयादयो गम्भीरा दस्सिता. नवनवानञ्हि परिक्खयेन खण्डिच्चादिपरिपक्कप्पवत्ति जराति, खयट्ठो वा जराय वुत्तोति दट्ठब्बो. नवभावापगमो हि खयोति वत्तुं युत्तोति. विपरिणामट्ठो द्विन्नम्पि. सन्ततिवसेन वा जराय खयवयभावो, सम्मुतिखणिकवसेन मरणस्स भेदविपरिणामता योजेतब्बा.
अत्थनयाति ¶ अत्थानं नया. अविज्जादिअत्थेहि एकत्तादी सेन भावेन नीयन्ति गम्मेन्तीति एकत्तादयो तेसं नयाति वुत्ता. नीयन्तीति हि नयाति. अत्था एव वा एकत्तादिभावेन नीयमाना ञायमाना ‘‘अत्थनया’’ति वुत्ता. नीयन्ति एतेहीति वा नया, एकत्तादीहि च अत्था ‘‘एक’’न्तिआदिना नीयन्ति, तस्मा एकत्तादयो अत्थानं नयाति अत्थनया. सन्तानानुपच्छेदेन बीजं रुक्खभावं पत्तं रुक्खभावेन पवत्तन्ति एकत्तेन वुच्चतीति सन्तानानुपच्छेदो एकत्तं, एवमिधापि अविज्जादीनं सन्तानानुपच्छेदो एकत्तन्ति दस्सेति.
भिन्नसन्तानस्सेवाति ¶ सम्बन्धरहितस्स नानत्तस्स गहणतो सत्तन्तरो उच्छिन्नो सत्तन्तरो उप्पन्नोति गण्हन्तो उच्छेददिट्ठिमुपादियति.
यतो कुतोचीति यदि अञ्ञस्मा अञ्ञस्सुप्पत्ति सिया, वालिकतो तेलस्स, उच्छुतो खीरस्स कस्मा उप्पत्ति न सिया, तस्मा न कोचि कस्सचि हेतु अत्थीति अहेतुकदिट्ठिं, अविज्जमानेपि हेतुम्हि नियतताय तिलगावीसुक्कसोणितादीहि तेलखीरसरीरादीनि पवत्तन्तीति नियतिवादञ्च उपादियतीति विञ्ञातब्बं यथारहं.
कस्मा? यस्मा इदञ्हि भवचक्कं अपदालेत्वा संसारभयमतीतो न कोचि सुपिनन्तरेपि अत्थीति सम्बन्धो. दुरभियानन्ति दुरतिक्कमं. असनिविचक्कमिवाति असनिमण्डलमिव. तञ्हि निम्मथनमेव, नानिम्मथनं पवत्तमानं अत्थि, एवं भवचक्कम्पि एकन्तं दुक्खुप्पादनतो ‘‘निच्चनिम्मथन’’न्ति वुत्तं.
ञाणासिना अपदालेत्वा संसारभयं अतीतो नत्थीति एतस्स साधकं दस्सेन्तो आह ‘‘वुत्तम्पि चेत’’न्तिआदि. तन्तूनं आकुलकं तन्ताकुलकं, तन्ताकुलकमिव जाता तन्ताकुलकजाता, किलेसकम्मविपाकेहि अतीव जटिताति अत्थो. गुणाय सकुणिया नीडं गुणागुण्डिकं. वड्ढिअभावतो अपायं दुक्खगतिभावतो दुग्गतिं सुखसमुस्सयतो विनिपातत्ता विनिपातञ्च चतुब्बिधं अपायं, ‘‘खन्धानञ्च पटिपाटी’’तिआदिना वुत्तं संसारञ्च नातिवत्तति. संसारो एव वा सब्बो इध वड्ढिअपगमादीहि अत्थेहि अपायादिनामको वुत्तो केवलं दुक्खक्खन्धभावतो.
भवचक्ककथावण्णना निट्ठिता.
सुत्तन्तभाजनीयवण्णना निट्ठिता.
२. अभिधम्मभाजनीयवण्णना
२४३. पथवीआकासा ¶ विय पटिच्चसमुप्पादो महापत्थटवित्थारितानं अत्थानं परिकप्पवसेन कथितो. तञ्हि अपत्थटं अवित्थतञ्च पथविं आकासञ्च पत्थरन्तो वित्थारयन्तो विय च एकेकचित्तावरुद्धं अकत्वा ¶ सब्बसत्तसब्बचित्तसाधारणवसेन पत्थटवित्थतं कत्वा सुत्तन्तभाजनीयेन भगवा दस्सेति. तत्थ नानाचित्तवसेनाति असहजातानं सहजातानञ्च पच्चयपच्चयुप्पन्नानं नानाचित्तगतानं दस्सितभावं सन्धाय वुत्तं. नव मूलपदानि एतेसन्ति नवमूलपदा, नया. ‘‘एकेकेन नयेन चतुन्नं चतुन्नं वारानं सङ्गहितत्ता’’ति वुत्तं, एत्थ ‘‘एकेकेन चतुक्केना’’ति वत्तब्बं. नयचतुक्कवारा हि एत्थ ववत्थिता दस्सितानं चतुक्कानं नयभावाति.
१. पच्चयचतुक्कवण्णना
अविज्जं अङ्गं अग्गहेत्वा ततो परं ‘‘अविज्जापच्चया सङ्खारो’’तिआदीनि पच्चयसहितानि पच्चयुप्पन्नानि अङ्गभावेन वुत्तानीति आह ‘‘न, तस्स अनङ्गत्ता’’ति. एवञ्च कत्वा निद्देसे (विभ. २२६) ‘‘तत्थ कतमा अविज्जा’’ति अविज्जं विसुं विस्सज्जेत्वा ‘‘तत्थ कतमो अविज्जापच्चया सङ्खारो’’तिआदिना तंतंपच्चयवन्तो सङ्खारादयो विस्सज्जिताति. तीसु पकारेसु पठमपठमवारो दुतियवारादीसु पविसन्तो पच्चयविसेसादिसब्बनानत्तसाधारणत्ता ते वारविसेसे गण्हातीति ‘‘सब्बसङ्गाहको’’ति वुत्तो. पठमवारो एव हि न केवलं छट्ठायतनमेव, अथ खो नामञ्च फस्सस्स पच्चयो, नामं वा न केवलं छट्ठायतनस्सेव, अथ खो फस्सस्सापीति पच्चयविसेसदस्सनत्थं, येन अत्थविसेसेन महानिदानसुत्तदेसना पवत्ता, तंदस्सनत्थञ्च छट्ठायतनङ्गं परिहापेत्वा वुत्तोति तस्स दुतियवारे च पवेसो वुत्तो, न सब्बङ्गसमोरोधतो.
यत्थाति वारचतुक्के एकेकवारे च. अञ्ञथाति सुत्तन्तभाजनीयतो अञ्ञथा सङ्खारोति वुत्तं. अवुत्तन्ति ‘‘रूपं सळायतन’’न्ति, तेसुपि च वारेसु चतूसुपि सोकादयो अवुत्ता सुत्तन्तभाजनीयेसु वुत्ता. तत्थ च वुत्तमेव इध ‘‘छट्ठायतन’’न्ति अञ्ञथा वुत्तन्ति दट्ठब्बं.
सब्बट्ठानसाधारणतोति ¶ वुत्तनयेन सब्बवारसाधारणतो, सब्बविञ्ञाणपवत्तिट्ठानभवसाधारणतो वा. विना अभावेन विञ्ञाणस्स खन्धत्तयम्पि समानं फलं पच्चयो चाति आह ‘‘अविसेसेना’’ति. ‘‘तिण्णं सङ्गति फस्सो’’ति (म. नि. १.२०४; सं. नि. २.४३) वचनतो पन विञ्ञाणं फस्सस्स विसेसपच्चयोति तस्स फस्सो विसिट्ठं फलं, सतिपि पच्चयसम्पयुत्तानं आहारपच्चयभावे मनोसञ्चेतनाय विञ्ञाणाहरणं विसिट्ठं किच्चन्ति सङ्खारो चस्स विसिट्ठो पच्चयो. अचित्तक्खणमत्तानीति ¶ चित्तक्खणप्पमाणरहितानि. तस्सत्थोति तस्स वुत्तस्स अविज्जादिकस्स अत्थो सुत्तन्तभाजनीयवण्णनायं वुत्तनयेनेव वेदितब्बो.
हेतुकादीनीति एत्थ यस्मिं चतुक्के हेतुक-सद्दो वुत्तो, तं हेतुक-सद्दसहचरितत्ता ‘‘हेतुक’’न्ति वुत्तन्ति वेदितब्बं. हेतु-सद्दो गतिसूचको अविगतता च विगततानिवारणवसेन गति एव होतीति हेतुकचतुक्कं अविगतपच्चयवसेन वुत्तन्ति वुत्तं.
तिधा चतुधा पञ्चधा वाति वा-सद्दो ‘‘छधा वा’’तिपि विकप्पेतीति दट्ठब्बो. समाधि हि साधारणेहि तीहि झानिन्द्रियमग्गपच्चयेहि च पच्चयोति. उपादानं भवस्स मग्गपच्चयेन चाति सत्तधाति कामुपादानवज्जानं वसेन वदति. कामुपादानं पन यथा भवस्स पच्चयो होति, सो पकारो तण्हायं वुत्तो एवाति न वुत्तो.
इमस्मिं चतुक्के सहजातपच्चयेन पच्चया होन्तीति वचनवसेनाति अधिप्पायो. अत्थो हि न कत्थचि अत्तनो पच्चयुप्पन्नस्स यथासकेहि पच्चयो न होति, सहजातपच्चयवसेनेव पन इमस्स चतुक्कस्स वुत्तत्ता सोयेवेत्थ होतीति वदन्ति. पठमवारोति पठमचतुक्कोति एवं वत्तब्बं. भवादीनं तथा अभावन्ति यदि सहजातपच्चयवसेनेव पठमचतुक्को वुत्तो, भवो जातिया, जाति च मरणस्स सहजातपच्चयो न होतीति यथा अविगतचतुक्कादीसु ‘‘भवपच्चया जाति भवहेतुका’’तिआदि न वुत्तं भवादीनं अविगतादिपच्चयताय अभावतो, एवमिधापि ‘‘भवपच्चया जाती’’तिआदि न वत्तब्बं सिया. पच्चयवचनमेव हि तेसं सहजातसूचकं आपन्नं अविगतचतुक्कादीसु विय इध पच्चयविसेससूचकस्स वचनन्तरस्स अभावा, न च तं न वुत्तं, न च भवादयो सहजातपच्चया होन्ति, तस्मा न सहजातपच्चयवसेनेवायं चतुक्को वुत्तो. सेसपच्चयानञ्च सम्भवन्ति इदं ‘‘भवादीन’’न्ति एतेन ¶ सह अयोजेत्वा सामञ्ञेन अविज्जादीनं सहजातेन सह सेसपच्चयभावानञ्च सम्भवं सन्धाय वुत्तं. अयञ्हेत्थ अत्थो – पच्चयविसेससूचकस्स वचनन्तरस्स अभावा सहजाततो अञ्ञे पच्चयभावा अविज्जादीनं न सम्भवन्तीति सहजातपच्चयवसेनेवायं चतुक्को ¶ आरद्धोति वुच्चेय्य, न च ते न सम्भवन्ति, तस्मा नायं तथा आरद्धोति.
‘‘महानिदानसुत्तन्ते एकादसङ्गिको पटिच्चसमुप्पादो वुत्तो’’ति वुत्तं, तत्थ पन ‘‘नामरूपपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामरूपं, नामपच्चया फस्सो’’तिआदिना (दी. नि. २.९७) द्विक्खत्तुं आगते नामरूपे एकधा गहिते नवङ्गिको, द्विधा गहिते दसङ्गिको वुत्तो, अञ्ञत्थ पन वुत्तेसु अविज्जासङ्खारेसु अद्धत्तयदस्सनत्थं योजियमानेसु एकादसङ्गिको होतीति कत्वा एवं वुत्तन्ति दट्ठब्बं. महानिदानसुत्तन्तदेसनाय परिग्गहत्थन्ति तत्थ हि चक्खायतनादीनि विय रूपे छट्ठायतनञ्च नामे अन्तोगधं कत्वा फस्सस्स निरवसेसरूपपच्चयं विय निरवसेसनामपच्चयञ्च दस्सेतुं ‘‘नामरूपपच्चया फस्सो’’ति वुत्तं, एवमिधापि तत्थ दस्सितविसेसदस्सनेन तंदेसनापरिग्गहत्थं एकचित्तक्खणिके पटिच्चसमुप्पादे छट्ठायतनं नामन्तोगधं कत्वा ‘‘नामपच्चया फस्सो’’ति वुत्तन्ति अत्थो.
रूपप्पवत्तिदेसं सन्धाय देसितत्ता ‘‘इमस्सा’’ति वचनसेसो, न पुरिमानन्ति, तेनेव ‘‘अयञ्ही’’तिआदिमाह.
योनिवसेन ओपपातिकानन्ति चेत्थ संसेदजयोनिकापि परिपुण्णायतनभावेन ओपपातिकसङ्गहं कत्वा वुत्ताति दट्ठब्बा. पधानाय वा योनिया सब्बपरिपुण्णायतनयोनिं दस्सेतुं ‘‘ओपपातिकान’’न्ति वुत्तं. एवं सङ्गहनिदस्सनवसेनेव हि धम्महदयविभङ्गेपि (विभ. १००९) ‘‘ओपपातिकानं पेतान’’न्तिआदिना ओपपातिकग्गहणमेव कतं, न संसेदजग्गहणन्ति. एकचित्तक्खणे छहायतनेहि फस्सस्स पवत्ति नत्थि, न चेकस्स अकुसलफस्सस्स छट्ठायतनवज्जं आयतनं समानक्खणे पवत्तमानं पच्चयभूतं अत्थि, आरम्मणपच्चयो चेत्थ पवत्तको न होतीति न गय्हति, तस्मा ‘‘सळायतनपच्चया फस्सो’’ति न सक्का वत्तुन्ति दस्सनत्थं ‘‘यस्मा पनेसो’’तिआदिमाह.
पुरिमयोनिद्वये सम्भवन्तम्पि केसञ्चि सळायतनं कललादिकाले न सम्भवतीति ‘‘सदा असम्भवतो’’ति ¶ आह. पच्छिमयोनिद्वये पन येसं ¶ सम्भवति, तेसं सदा सम्भवतीति. इतोति इमस्मा चतुक्कतो, नयतो वा, यो विसेसो.
पच्चयचतुक्कवण्णना निट्ठिता.
२. हेतुचतुक्कवण्णना
२४४. जातिक्खणमत्ते एव अभावतोति ततो उद्धं भावतोति अत्थो. अविगतपच्चयनियमाभावतो भवे उपादानहेतुकग्गहणं न कतं, अभावतो अविगतपच्चयस्स जातिआदीसु भवहेतुकादिग्गहणं न कतन्ति योजेतब्बं. यथा पन याव वत्थु, ताव अनुपलब्भमानस्स विञ्ञाणस्स वत्थु अविगतपच्चयो होति विञ्ञाणतो उद्धं पवत्तनकम्पि, एवं उपादानं भवसङ्गहितानं जातिआदीनं, भवो च जातिया अविगतपच्चयो सिया. अथ न सिया, सङ्खारक्खन्धे जातिआदीनं सङ्गहितत्ता विञ्ञाणं नामस्स, नामञ्च अतक्खणिकसम्भवा छट्ठायतनस्स अविगतपच्चयो न सियाति इध विय तत्थापि हेतुकग्गहणं न कत्तब्बं सिया, तस्मा याव उपादानं, ताव जातिआदीनं अनुपलब्भो, जातिक्खणमत्ते एव भवस्स अभावो च कारणन्ति न सक्का कातुं. सङ्खतलक्खणानं पन जातिआदीनं असभावधम्मानं भवेन सङ्गहितत्ता असभावधम्मस्स च परमत्थतो भवन्तरस्स अभावतो हेतुआदिपच्चया न सन्तीति भवस्स उपादानं न नियमेन अविगतपच्चयो, भवो पन जातिया, जाति जरामरणस्स नेव अविगतपच्चयोति अविगतपच्चयनियमाभावतो अभावतो च अविगतपच्चयस्स भवादीसु हेतुकग्गहणं न कतन्ति युत्तं.
ननु एवं ‘‘नामं विञ्ञाणहेतुकं छट्ठायतनं नामहेतुक’’न्ति वचनं न वत्तब्बं. न हि नामसङ्गहितानं जातिआदीनं अविगतपच्चयो अञ्ञस्स अविगतपच्चयभावो च अत्थि असभावधम्मत्ताति? न, तेसं नामेन असङ्गहितत्ता. नमनकिच्चपरिच्छिन्नञ्हि नामं, तञ्च किच्चं सभावधम्मानमेव होतीति सभावधम्मभूता एव तयो खन्धा ‘‘नाम’’न्ति वुत्ता, तस्मा तत्थ हेतुकग्गहणं युत्तं, इध पन भवतीति भवो, न च जातिआदीनि न भवन्ति ‘‘भवपच्चया ¶ जाति सम्भवति, जातिपच्चया जरामरणं सम्भवती’’ति योजनतो ¶ , तस्मा सङ्खरणतो सङ्खारे विय भवनतो भवे जातिआदीनि सङ्गहितानीति नियमाभावाभावेहि यथावुत्तेहि हेतुकग्गहणं न कतन्ति.
केचि पनातिआदिना रेवतत्थेरमतं वदति. अरूपक्खन्धा हि इध भवोति आगता. वुत्तञ्हि ‘‘तत्थ कतमो उपादानपच्चया भवो, ठपेत्वा उपादानं वेदनाक्खन्धो…पे… विञ्ञाणक्खन्धो’’ति (विभ. २४९).
‘‘वत्तब्बपदेसाभावतो’’ति वुत्तं, सतिपि पन पदेसे उपादानं विय सभावानि जातिआदीनि न होन्तीति ठपेतब्बस्स भावन्तरस्स अभावतो एव ठपनं न कातब्बन्ति युत्तं. जायमानानं पन जाति, जातानञ्च जरामरणन्ति ‘‘भवपच्चया जाति, जातिपच्चया जरामरण’’न्ति (विभ. २२५) वुत्तं. यथा पन ‘‘नामपच्चया फस्सोति तत्थ कतमं नामं? ठपेत्वा फस्सं वेदनाक्खन्धो…पे… विञ्ञाणक्खन्धो. इदं वुच्चति नाम’’न्ति (विभ. २५९), ‘‘नामरूपपच्चया सळायतनन्ति अत्थि नामं अत्थि रूपं. तत्थ कतमं नामं? वेदनाक्खन्धो सञ्ञाक्खन्धो सङ्खारक्खन्धो. इदं वुच्चति नामं. तत्थ कतमं रूपं? चत्तारो महाभूता यञ्च रूपं निस्साय मनोधातु मनोविञ्ञाणधातु वत्तति, इदं वुच्चति रूप’’न्ति (विभ. २६१) च यं नामरूपञ्च फस्सस्स सळायतनस्स पच्चयो, तस्स वत्तब्बपदेसो निद्दिट्ठो, एवं यो भवो जातिया पच्चयो, तस्सपि ठपेतब्बगहेतब्बविसेसे सति न सक्का वत्तब्बपदेसो नत्थीति वत्तुन्ति.
हेतुचतुक्कवण्णना निट्ठिता.
४. अञ्ञमञ्ञचतुक्कवण्णना
२४६. निप्पदेसत्ता भवेन उपादानं सङ्गहितन्ति पच्चयुप्पन्नस्स उपादानस्स विसुं ठितस्स अभावा ‘‘भवपच्चयापि उपादान’’न्ति न सक्का वत्तुन्ति दस्सेतुं ‘‘यस्मा पन भवो ¶ निप्पदेसो’’तिआदिमाह. एवं सति ‘‘नामपच्चयापि विञ्ञाण’’न्ति न वत्तब्बं सिया, नामं पन पच्चयुप्पन्नभूतं पच्चयभूतञ्च सप्पदेसमेव गहितन्ति अधिप्पायो. यथा पन ‘‘नामपच्चया छट्ठायतनं, नामपच्चया फस्सो’’तिआदीसु (विभ. १५०-१५४) पच्चयुप्पन्नं ठपेत्वा नामं ¶ गहितं, एवं ‘‘भवपच्चयापि उपादान’’न्ति इधापि पच्चयुप्पन्नं ठपेत्वा भवस्स गहणं न न सक्का कातुं, तस्मा उपादानस्स अविगतपच्चयनियमाभावो विय अञ्ञमञ्ञपच्चयनियमाभावो भवे पुब्बे वुत्तनयेन अत्थीति ‘‘भवपच्चयापि उपादान’’न्ति न वुत्तन्ति वेदितब्बं.
अञ्ञमञ्ञपच्चयोति चेत्थ सम्पयुत्तविप्पयुत्तअत्थिपच्चयो अधिप्पेतो सिया. ‘‘नामरूपपच्चयापि विञ्ञाण’’न्ति हि वुत्तं, न च वत्थु अकुसलविञ्ञाणस्स अञ्ञमञ्ञपच्चयो होति, पुरेजातविप्पयुत्तो पन होतीति. तथा ‘‘छट्ठायतनपच्चयापि नामरूप’’न्ति वुत्तं, न च छट्ठायतनं चक्खायतनुपचयादीनं चित्तसमुट्ठानरूपस्स च अञ्ञमञ्ञपच्चयो होति, पच्छाजातविप्पयुत्तो पन होतीति.
अञ्ञमञ्ञचतुक्कवण्णना निट्ठिता.
सङ्खारादिमूलकनयमातिकावण्णना
२४७. ‘‘अपुब्बस्स अञ्ञस्स अविज्जापच्चयस्स वत्तब्बस्स अभावतो भवमूलकनयो न वुत्तो’’ति वुत्तं, एवं सति ‘‘छट्ठायतनपच्चया अविज्जा’’तिआदिका छट्ठायतनादिमूलका च न वत्तब्बा सियुं. ‘‘नामपच्चया अविज्जा’’ति एत्थ हि अविज्जापच्चया सब्बे चत्तारो खन्धा नामन्ति वुत्ताति. तत्थायं अधिप्पायो सिया – नामविसेसानं छट्ठायतनादीनं अविज्जाय पच्चयभावो वत्तब्बोति छट्ठायतनादिमूलका वुत्ता. यदेव पन नामं अविज्जाय पच्चयो, तदेव भवपच्चया अविज्जाति एत्थापि वुच्चेय्य, न वत्तब्बविसेसो कोचि, तस्मा अपुब्बाभावतो न वुत्तोति. भवग्गहणेन च इध अविज्जाय पच्चयभूता सभावधम्मा गण्हेय्यंउ, न जातिआदीनीति अपुब्बाभावतो न वुत्तोति दट्ठब्बो. ‘‘अविज्जापच्चया अविज्जातिपि ¶ वुत्तं सिया’’ति वुत्तं, यथा पन ‘‘नामपच्चया फस्सो’’ति वुत्ते ‘‘फस्सपच्चया फस्सो’’ति वुत्तं न होति पच्चयुप्पन्नं ठपेत्वा पच्चयस्स गहणतो, एवमिधापि न सिया, तस्मा भवनवसेन सभावधम्मासभावधम्मेसु सामञ्ञेन पवत्तो भव-सद्दोति न सो अविज्जाय पच्चयोति सक्का वत्तुं. तेन भवमूलकनयो न वुत्तोति वेदितब्बो.
‘‘उपादानपच्चया ¶ भवो’’ति एत्थ विय भवेकदेसे विसुं पुब्बे अग्गहिते भव-सद्दो पच्चयसोधनत्थं आदितो वुच्चमानो निरवसेसबोधको होति, न नाम-सद्दो. एवंसभावा हि एता निरुत्तियोति इमिनावा अधिप्पायेन ‘‘अविज्जापच्चया अविज्जातिपि वुत्तं सिया’’ति आहाति दट्ठब्बं, इमिनाव अधिप्पायेन ‘‘भवस्स निप्पदेसत्ता भवपच्चयापि उपादानन्ति न वुत्त’’न्ति अयमत्थो अञ्ञमञ्ञपच्चयवारे वुत्तोति दट्ठब्बो. तत्थ पच्छिन्नत्ताति एतेन जातिजरामरणानं अविज्जाय पच्चयभावो अनुञ्ञातो विय होति. जायमानानं पन जाति, न जातिया जायमाना, जीयमानमीयमानञ्च जरामरणं, न जरामरणस्स जीयमानमीयमानाति जातिआदीनि एकचित्तक्खणे न अविज्जाय पच्चयो होन्ति, तस्मा असम्भवतो एव तम्मूलका नया न गहिता, पच्छेदोपि पन अत्थीति ‘‘तत्थ पच्छिन्नत्ता’’ति वुत्तन्ति दट्ठब्बं. तेनेव ‘‘अपिचा’’तिआदिमाह.
मातिकावण्णना निट्ठिता.
अकुसलनिद्देसवण्णना
२४८-२४९. उपादानस्स उपादानपच्चयत्तं आपज्जेय्याति ननु नायं दोसो. कामुपादानञ्हि दिट्ठुपादानस्स, तञ्च इतरस्स पच्चयो होतीति? सच्चं, कामुपादानस्स पन तण्हागहणेन गहितत्ता नामे विय विसेसपच्चयत्ताभावा च उपादानग्गहणेन तण्हापच्चया भवस्स च पच्चयभूता दिट्ठि एव गहिताति अयं दोसो वुत्तोति दट्ठब्बो. यस्मा च उपादानट्ठाने पच्चयुप्पन्नं पच्चयो च एकमेव, तस्मा ‘‘नामपच्चया फस्सो, नामरूपपच्चया सळायतन’’न्ति एतेसं निद्देसेसु विय ‘‘उपादानपच्चया भवो’’ति एतस्स निद्देसे पच्चयो विसुं ¶ न विभत्तो. सतिपि वा भवस्स पच्चयभावेन कामुपादानस्सपि गहणे ‘‘ठपेत्वा उपादान’’न्ति अवुच्चमाने कामुपादानं कामुपादानस्स, दिट्ठि च दिट्ठिया पच्चयोति आपज्जेय्याति पच्चयपच्चयुप्पन्नतानिवारणत्थं ‘‘ठपेत्वा उपादान’’न्ति वुत्तन्ति दस्सेति.
२५२. चक्खायतनादिउपत्थम्भकस्स ¶ चित्तसमुट्ठानरूपस्स जनकं विञ्ञाणं चक्खायतनुपचयादीनं पच्चयोति वुत्तं तदजनकम्पीति अधिप्पायेन ‘‘यस्स चित्तसमुट्ठानरूपस्सा’’तिआदिमाह. तासम्पि हीति उतुआहारजसन्ततीनम्पि हि उपत्थम्भकसमुट्ठापनपच्छाजातपच्चयवसेन विञ्ञाणं पच्चयो होति एवाति अत्थो.
२५४. यथानुरूपन्ति महाभूतसङ्खातं पञ्चन्नं सहजातादिपच्चयो, वत्थुसङ्खातं छट्ठस्स पुरेजातादिपच्चयो, नामं पञ्चन्नं पच्छाजातादिपच्चयो, छट्ठस्स सहजातादिपच्चयोति एसा यथानुरूपता.
२६४. यस्साति यस्स पच्चयुप्पन्नस्स नामस्स विञ्ञाणस्स सम्पयुत्तपच्चयभावो होतीति योजेतब्बं.
२७२. ‘‘फस्सपच्चयापि नाम’’न्ति फस्सपच्चयभावेन वत्तब्बस्सेव नामस्स अत्तनो पच्चयुप्पन्नेन पवत्ति दस्सिताति ‘‘ठपेत्वा फस्स’’न्ति पुन वचने कोचि अत्थो अत्थीति न वुत्तन्ति दस्सेन्तो ‘‘तथापी’’तिआदिमाह.
२८०. यस्मा अधिमोक्खोपि नत्थि, तस्मा उपादानट्ठानं परिहीनमेवाति सम्बन्धो. बलवकिलेसेन पन पदपूरणस्स कारणं तण्हाय अभावो दोमनस्ससहगतेसु वुत्तो एवाति तस्स तेन सम्बन्धो योजेतब्बो. सब्बत्थाति ततियचित्तादीसु ‘‘तण्हापच्चया अधिमोक्खो’’तिआदिम्हि विस्सज्जनमेव विसेसं दस्सेत्वा पाळि संखित्ता. हेट्ठाति चित्तुप्पादकण्डादीसु.
अकुसलनिद्देसवण्णना निट्ठिता.
कुसलाब्याकतनिद्देसवण्णना
२९२. पसादोति ¶ सद्धा.
३०६. ‘‘अलोभो निदानं कम्मानं समुदयाया’’तिआदिवचनतो (अ. नि. ३.३४) सब्यापारानि कुसलमूलानि सङ्खारानं निदानानि होन्ति, न कम्मवेगक्खित्तेसु ¶ विपाकेसु अलोभादिसहगतकम्मपटिबिम्बभूता विय पवत्तमाना अलोभादयोति पञ्चविञ्ञाणेसु विय निदानरहितता सोतपतितताति दट्ठब्बा. किरियधम्मा किरियमत्तत्ता कम्मनिदानरहिताइच्चेव परिहीनाविज्जाट्ठाना वेदितब्बा.
ततियचतुत्थवारा असम्भवतो एवाति कस्मा वुत्तं, किं चक्खुविञ्ञाणादीनि चक्खायतनुपचयादीनं पच्छाजातपच्चया न होन्तीति? होन्ति, तदुपत्थम्भकस्स पन चित्तसमुट्ठानस्स असमुट्ठापनं सन्धाय ‘‘असम्भवतो’’ति वुत्तन्ति दट्ठब्बं. सहजातपच्छाजातविञ्ञाणस्स पन वसेन तदापि विञ्ञाणपच्चया नामरूपं, पच्छाजातसहजातनामस्स सहजातपुरेजातभूतचक्खादिरूपस्स च वसेन नामरूपपच्चया सळायतनञ्च लब्भतीति ततियचतुत्थवारा न न सम्भवन्तीति.
कुसलाब्याकतनिद्देसवण्णना निट्ठिता.
अविज्जामूलककुसलनिद्देसवण्णना
३३४. सम्मोहवसेनाति कुसलफले अनिच्चादिताय सभये सादुरसविसरुक्खबीजसदिसे तंनिब्बत्तककुसले च अनादीनवदस्सितावसेन. समतिक्कमत्थं भावना समतिक्कमभावना, तदङ्गविक्खम्भनवसेन समतिक्कमभूता वा भावना समतिक्कमभावना.
तथा इध न लब्भन्तीति अविज्जाय एव सङ्खारानं अविगतादिपच्चयत्ताभावं सन्धाय वुत्तं, विञ्ञाणादीनं पन सङ्खारादयो अविगतादिपच्चया होन्तीति अविज्जापच्चया सङ्खारो, सङ्खारपच्चया ¶ विञ्ञाणं सङ्खारहेतुकन्तिआदिना योजना न न सक्का कातुन्ति अविगतचतुक्कादीनिपि न इध लब्भन्ति. विञ्ञाणपच्चया नामरूपं विञ्ञाणसम्पयुत्तं नामन्तिआदिना हि यथालाभयोजनाय नयो दस्सितोति.
अविज्जामूलककुसलनिद्देसवण्णना निट्ठिता.
कुसलमूलकविपाकनिद्देसवण्णना
३४३. ‘‘नानाक्खणिककम्मपच्चये ¶ पन वत्तब्बमेव नत्थी’’ति वुत्तं, किं कुसलमूलं अकुसलमूलञ्च कम्मपच्चयो होतीति? न होति, कम्मपच्चयभूताय पन चेतनाय संसट्ठं कम्मं विय पच्चयो होति. तेन एकीभावमिव गतत्ताति एवं वुत्तन्ति दट्ठब्बं. यथा कुसलाकुसलमूलेहि विना कम्मं विपाकं न जनेतीति तानि विपाकस्स परियायेन उपनिस्सयोति वुत्तानि, एवं कम्मेन एकीभूतानि संसट्ठानि हुत्वा कम्मजानं पच्चया होन्तीति परियायेन तेसं कम्मपच्चयता वुत्ता. एसाति एस कुसलमूलपच्चयो अकुसलमूलपच्चयो चाति योजेतब्बं.
कुसलाकुसलविपाकानं विय किरियानं उप्पादकानि अविज्जाकुसलाकुसलमूलानि च न होन्तीति आह ‘‘उपनिस्सयतं न लभन्ती’’ति. मनसिकारोपि जवनवीथिपटिपादकमत्तत्ता कुसलाकुसलानि विय अविज्जं उपनिस्सयं न करोति, अविज्जूपनिस्सयानं पन पवत्तिअत्थं भवङ्गावट्टनमत्तं होति, पहीनाविज्जानञ्च किरियानं अविज्जा नेवुप्पादिका, आरम्मणमत्तमेव पन होति. एवञ्च कत्वा ‘‘कुसलो धम्मो अब्याकतस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो’’ति (पट्ठा. १.१.४२३), ‘‘विपाकधम्मधम्मो नेवविपाकनविपाकधम्मधम्मस्स उपनिस्सयपच्चयेन पच्चयो’’ति (पट्ठा. १.३.१०३) च एवमादीसु किरियानं अकुसला उपनिस्सयपच्चयभावेन न उद्धटाति. अपिच ‘‘अविज्जापच्चया सङ्खारा’’ति एतस्स वसेन अविज्जामूलको कुसलनयो वुत्तो, ‘‘सङ्खारपच्चया विञ्ञाण’’न्ति एतस्स वसेन कुसलाकुसलमूलको ¶ विपाकनयो, किरियानं पन नेव सङ्खारग्गहणेन, न च विञ्ञाणग्गहणेन गहणं गच्छतीति तंमूलको किरियानयो न लब्भतीति न वुत्तोति दट्ठब्बो.
अनेकभेदतोति अविज्जादीनं मूलपदानं एकचित्तक्खणिकानं किरियन्ते पठमनये सहजातादिअनेकपच्चयभावेन गहितत्ता तेसं पच्चयानं वसेन नवादिमूलपदानं नयानं वसेन, अनेकप्पकारतो चतुन्नं चतुक्कानं वसेनाति वा अधिप्पायो. कुसलाकुसलानं पन विपाके चाति एत्थ कुसलाकुसलेसु कुसलाकुसलानं विपाके चाति वत्तब्बं. पुरिमपच्छिमेसु हि नयेसु यथा पच्चयाकारो वुत्तो, तंदस्सनत्थं ¶ ‘‘अनेकभेदतो एकधावा’’ति वुत्तं, न च पच्छिमनये कुसले अनेकभेदतो पच्चयाकारो वुत्तो, अथ खो ‘‘एकधावा’’ति. एकधावाति च मूलपदेकपच्चयतावसेन, एकस्सेव वा नयस्स वसेन एकप्पकारेनाति अत्थो, पठमचतुक्कस्सेव वसेनाति वा अधिप्पायो. धम्मपच्चयभेदेति अविज्जादीनं धम्मानं पच्चयभावभेदे जरामरणादीनं धम्मानं जातिआदिपच्चयभेदे, तंतंचित्तुप्पादसमयपरिच्छिन्नानं वा फस्सादीनं धम्मानं एकक्खणिकाविज्जादिपच्चयभेदे. परियत्तिआदीनं कमो परियत्ति…पे… पटिपत्तिक्कमो. पच्चयाकारे हि पाळिपरियापुणनतदत्थसवनपाळिअत्थचिन्तनानि ‘‘जरामरणं अनिच्चं सङ्खतं…पे… निरोधधम्म’’न्तिआदिना भावनापटिपत्ति च कमेन कातब्बाति कम-ग्गहणं करोति. ततोति ञाणप्पभेदजनकतो कमतो. अञ्ञं करणीयतरं नत्थि. तदायत्ता हि दुक्खन्तकिरियाति.
कुसलमूलकविपाकनिद्देसवण्णना निट्ठिता.
अभिधम्मभाजनीयवण्णना निट्ठिता.
पटिच्चसमुप्पादविभङ्गवण्णना निट्ठिता.