📜

७. सतिपट्ठानविभङ्गो

१. सुत्तन्तभाजनीयं

उद्देसवारवण्णना

३५५. तयोसतिपट्ठानाति सतिपट्ठान-सद्दस्स अत्थुद्धारं करोति, न इध पाळियं वुत्तस्स सतिपट्ठान-सद्दस्स अत्थदस्सनं. आदीसु हि सतिगोचरोति आदि-सद्देन ‘‘फस्ससमुदया वेदनानं समुदयो, नामरूपसमुदया चित्तस्स समुदयो, मनसिकारसमुदया धम्मानं समुदयो’’ति (सं. नि. ५.४०८) सतिपट्ठानन्ति वुत्तानं सतिगोचरानं दीपके सुत्तप्पदेसे सङ्गण्हाति. एवं पटिसम्भिदापाळियम्पि अवसेसपाळिप्पदेसदस्सनत्थो आदि-सद्दो दट्ठब्बो. दानादीनिपि करोन्तस्स रूपादीनि कसिणादीनि च सतिया ठानं होतीति तंनिवारणत्थमाह ‘‘पधानं ठान’’न्ति. -सद्दो हि पधानत्थदीपकोति अधिप्पायो.

अरियोति अरियं सेट्ठं सम्मासम्बुद्धमाह. एत्थाति एतस्मिं सळायतनविभङ्गसुत्तेति अत्थो. सुत्तेकदेसेन हि सुत्तं दस्सेति. तत्थ हि –

‘‘तयो सतिपट्ठाना यदरियो…पे… अरहतीति इति खो पनेतं वुत्तं, किञ्चेतं पटिच्च वुत्तं? इध, भिक्खवे, सत्था सावकानं धम्मं देसेति अनुकम्पको हितेसी अनुकम्पं उपादाय ‘इदं वो हिताय इदं वो सुखाया’ति. तस्स सावका न सुस्सूसन्ति, न सोतं ओदहन्ति, न अञ्ञा चित्तं उपट्ठापेन्ति, वोक्कम्म च सत्थुसासना वत्तन्ति. तत्र, भिक्खवे, तथागतो न चेव अनत्तमनो होति, न च अनत्तमनतं पटिसंवेदेति, अनवस्सुतो च विहरति सतो सम्पजानो. इदं, भिक्खवे, पठमं सतिपट्ठानं. यदरियो…पे… अरहति.

‘‘पुन चपरं भिक्खवे सत्था…पे… इदं वो सुखायाति. तस्स एकच्चे सावका न सुस्सूसन्ति…पे… वत्तन्ति. एकच्चे सावका सुस्सूसन्ति …पे… न च वोक्कम्म सत्थुसासना वत्तन्ति. तत्र, भिक्खवे, तथागतो न चेव अत्तमनो होति, न च अत्तमनतं पटिसंवेदेति. न चेव अनत्तमनो होति, न च अनत्तमनतं पटिसंवेदेति. अत्तमनतञ्च अनत्तमनतञ्च तदुभयं अभिनिवज्जेत्वा उपेक्खको च विहरति सतो सम्पजानो. इदं, भिक्खवे, दुतियं…पे….

‘‘पुन चपरं…पे… सुखायाति. तस्स सावका सुस्सूसन्ति…पे… वत्तन्ति. तत्र, भिक्खवे, तथागतो अत्तमनो चेव होति, अत्तमनतञ्च पटिसंवेदेति, अनवस्सुतो च विहरति सतो सम्पजानो. इदं, भिक्खवे, ततिय’’न्ति (म. नि. ३.३११) –

एवं पटिघानुनयेहि अनवस्सुतता, निच्चं उपट्ठितसतिता, तदुभयवीतिवत्तता सतिपट्ठानन्ति वुत्ता. बुद्धानमेव किर निच्चं उपट्ठितसतिता होति, न पच्चेकबुद्धादीनन्ति.

-सद्दो आरम्भं जोतेति, आरम्भो च पवत्तीति कत्वा आह ‘‘पवत्तयितब्बतोति अत्थो’’ति. सतिया करणभूताय पट्ठानं पट्ठापेतब्बं सतिपट्ठानं. अन-सद्दञ्हि बहुलं-वचनेन कम्मत्थं इच्छन्ति सद्दविदू, तथेव कत्तुअत्थम्पि इच्छन्तीति पुन ततियनये ‘‘पतिट्ठातीति पट्ठान’’न्ति वुत्तं. तत्थ -सद्दो भुसत्थं पक्खन्दनं दीपेतीति ‘‘ओक्कन्तित्वा पक्खन्दित्वा वत्ततीति अत्थो’’ति आह. पुन भावत्थे सति-सद्दं पट्ठान-सद्दञ्च वण्णेन्तो ‘‘अथ वा’’तिआदिमाह. तेन पुरिमत्थे सति-सद्दो पट्ठान-सद्दो च कत्तुअत्थोति विञ्ञायति.

विसेसेन कायो च वेदना च अस्सादस्स कारणन्ति तप्पहानत्थं तेसं तण्हावत्थूनं ओळारिकसुखुमानं असुभदुक्खतादस्सनानि मन्दतिक्खपञ्ञेहि तण्हाचरितेहि सुकरानीति तानि तेसं विसुद्धिमग्गोति वुत्तानि, एवं दिट्ठिया विसेसकारणेसु चित्तधम्मेसु अनिच्चानत्ततादस्सनानि नातिपभेदातिपभेदगतेसु तेसु तप्पहानत्थं मन्दतिक्खानं दिट्ठिचरितानं सुकरानीति तेसं तानि विसुद्धिमग्गोति. तिक्खो समथयानिको ओळारिकारम्मणं परिग्गण्हन्तो तत्थ अट्ठत्वा झानं समापज्जित्वा वुट्ठाय वेदनं परिग्गण्हातीति आह ‘‘ओळारिकारम्मणे असण्ठहनतो’’ति. विपस्सनायानिकस्स सुखुमे चित्ते धम्मेसु च चित्तं पक्खन्दतीति तदनुपस्सनानं तंविसुद्धिमग्गता वुत्ता.

तेसं तत्थाति एत्थ तत्थ-सद्दस्स पहानत्थन्ति एतेन योजना. पञ्च कामगुणा सविसेसा काये लब्भन्तीति विसेसेन कायो कामोघस्स वत्थु, भवे सुखग्गहणवसेन भवस्सादो होतीति भवोघस्स वेदना, सन्ततिघनग्गहणवसेन चित्ते अत्ताभिनिवेसो होतीति दिट्ठोघस्स चित्तं, धम्मविनिब्भोगस्स धम्मानं धम्ममत्तताय च दुप्पटिविज्झत्ता सम्मोहो होतीति अविज्जोघस्स धम्मा, तस्मा तेसु तेसं पहानत्थं चत्तारोव वुत्ता, दुक्खाय वेदनाय पटिघानुसयो अनुसेतीति दुक्खदुक्खविपरिणामदुक्खसङ्खारदुक्खभूता वेदना विसेसेन ब्यापादकायगन्थस्स वत्थु, चित्ते निच्चग्गहणवसेन सस्सतस्स अत्तनो सीलेन सुद्धीतिआदिपरामसनं होतीति सीलब्बतपरामासस्स चित्तं, नामरूपपरिच्छेदेन भूतं भूततो अपस्सन्तस्स भवविभवदिट्ठिसङ्खातो इदंसच्चाभिनिवेसो होतीति तस्स धम्मा…पे… सुखवेदनास्सादवसेन परलोकनिरपेक्खो ‘‘नत्थि दिन्न’’न्तिआदिपरामासं उप्पादेतीति दिट्ठुपादानस्स वेदना. सन्ततिघनग्गहणवसेन सरागादिचित्ते सम्मोहो होतीति मोहागतिया चित्तं, धम्मसभावानवबोधेन भयं होतीति भयागतिया धम्मा…पे… अवुत्तानं वुत्तनयेन वत्थुभावो योजेतब्बो.

‘‘आहारसमुदया कायसमुदयो, फस्ससमुदया वेदनासमुदयो (सं. नि. ५.४०८), सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामरूप’’न्ति (म. नि. ३.१२६; सं. नि. २.१; उदा. १) वचनतो कायादीनं समुदयभूता कबळीकाराहारफस्समनोसञ्चेतनाविञ्ञाणाहारा कायादिपरिजाननेन परिञ्ञाता होन्तीति आह ‘‘चतुब्बिधाहारपरिञ्ञत्थ’’न्ति. पकरणनयोति तम्बपण्णिभासाय वण्णनानयो. नेत्तिपेटकप्पकरणे धम्मकथिकानं योजनानयोतिपि वदन्ति.

सरणवसेनाति कायादीनं कुसलादिधम्मानञ्च धारणतावसेन. सरन्ति गच्छन्ति एतायाति सतीति इमस्मिं अत्थे एकत्ते निब्बाने समागमो एकत्तसमोसरणं. एतदेव हि दस्सेतुं ‘‘यथा ही’’तिआदिमाह. एकनिब्बानप्पवेसहेतुभूतो वा समानताय एको सतिपट्ठानसभावो एकत्तं, तत्थ समोसरणं तंसभागता एकत्तसमोसरणं. एकनिब्बानप्पवेसहेतुभावं पन दस्सेतुं ‘‘यथा ही’’तिआदिमाह. एतस्मिं अत्थे सरणेकत्तसमोसरणानि सह सतिपट्ठानेकभावस्स कारणत्तेन वुत्तानीति दट्ठब्बानि, पुरिमस्मिं विसुं. सरणवसेनाति वा गमनवसेनाति अत्थे सति तदेव गमनं समोसरणन्ति समोसरणे वा सति-सद्दत्थवसेन अवुच्चमाने धारणताव सतीति सति-सद्दत्थन्तराभावा पुरिमं सतिभावस्स कारणं, पच्छिमं एकभावस्साति निब्बानसमोसरणेपि सहितानेव तानि सतिपट्ठानेकभावस्स कारणानि.

चुद्दसविधेनाति इदं महासतिपट्ठानसुत्ते (दी. नि. २.३७२ आदयो; म. नि. १.१०५ आदयो) वुत्तानं आनापानपब्बादीनं वसेन. तथा पञ्चविधेन धम्मानुपस्सनन्ति एत्थापि दट्ठब्बं. एत्थ च उट्ठानकभण्डसदिसता तंतंसतिपट्ठानभावनानुभावस्स दट्ठब्बा. भिक्खुगोचरा हि एते. वुत्तञ्हि ‘‘गोचरे, भिक्खवे, चरथ सके पेत्तिके विसये’’तिआदि (सं. नि. ५.३७२; दी. नि. ३.८०).

कायानुपस्सनादिपटिपत्तिया भिक्खु होतीति भिक्खुं ‘‘कायानुपस्सी विहरती’’तिआदिना दस्सेति भिक्खुम्हि तंनियमतो. तेनाह ‘‘पटिपत्तिया वा भिक्खुभावदस्सनतो’’ति.

समं चरेय्याति कायादिविसमचरियं पहाय कायादीहि समं चरेय्य. रागादिवूपसमेन सन्तो, इन्द्रियदमनेन दन्तो, चतुमग्गनियमेन नियतो, सेट्ठचारिताय ब्रह्मचारी. कायदण्डादिओरोपनेन निधाय दण्डं. सो एवरूपो बाहितपापसमितपापभिन्नकिलेसताहि ब्राह्मणादिसमञ्ञो वेदितब्बो.

कायानुपस्सनाउद्देसवण्णना

असम्मिस्सतोति वेदनादयोपि एत्थ सिता, एत्थ पटिबद्धाति काये वेदनादिअनुपस्सनापसङ्गेपि आपन्ने तदमिस्सतोति अत्थो. अवयवीगाहसमञ्ञातिधावनसारादानाभिनिवेसनिसेधनत्थं कायं अङ्गपच्चङ्गेहि, तानि च केसादीहि, केसादिके च भूतुपादायरूपेहि विनिब्भुज्जन्तो ‘‘तथा न काये’’तिआदिमाह. पासादादिनगरावयवसमूहे अवयवीवादिनोपि अवयवीगाहं न करोन्ति. नगरं नाम कोचि अत्थो अत्थीति पन केसञ्चि समञ्ञातिधावनं सियाति इत्थिपुरिसादिसमञ्ञातिधावने नगरनिदस्सनं वुत्तं.

यं पस्सति इत्थिं वा पुरिसं वा, ननु चक्खुना इत्थिपुरिसदस्सनं नत्थीति? सच्चं नत्थि, ‘‘इत्थिं पस्सामि, पुरिसं पस्सामी’’ति पन पवत्तसञ्ञाय वसेन ‘‘यं पस्सती’’ति वुत्तं. मिच्छादस्सने वा दिट्ठिया यं पस्सति, न तं दिट्ठं, तं रूपायतनं न होति, रूपायतनं वा तं न होतीति अत्थो. अथ वा तं केसादिभूतुपादायसमूहसङ्खातं दिट्ठं न होति, दिट्ठं वा यथावुत्तं न होतीति अत्थो. यं दिट्ठं तं न पस्सतीति यं रूपायतनं, केसादिभूतुपादायसमूहसङ्खातं वा दिट्ठं, तं पञ्ञाचक्खुना भूततो न पस्सतीति अत्थो.

न अञ्ञधम्मानुपस्सीति न अञ्ञसभावानुपस्सी, असुभादितो अञ्ञाकारानुपस्सी न होतीति वुत्तं होति. पथवीकायन्ति केसादिपथविं धम्मसमूहत्ता कायोति वदति, लक्खणपथविमेव वा अनेकप्पभेदसकलसरीरगतं पुब्बापरियभावेन पवत्तमानं समूहवसेन गहेत्वा कायोति वदति, एवं अञ्ञत्थापि.

अज्झत्तबहिद्धाति अज्झत्तबहिद्धाधम्मानं घटितारम्मणं एकतो आरम्मणभावो नत्थीति अत्थो, अज्झत्तबहिद्धा धम्मा वा घटितारम्मणं इदं नत्थीति अत्थो. तीसु भवेसु किलेसानन्ति भवत्तयविसयानं किलेसानन्ति अत्थो.

सब्बत्थिकन्ति सब्बत्थ भवं. सब्बस्मिं लीने उद्धटे च चित्ते इच्छितब्बत्ता, सब्बे वा लीने उद्धटे च भावेतब्बा बोज्झङ्गा अत्थिका एतायाति सब्बत्थिका. अन्तोसङ्खेपोति अन्तोओलीयना कोसज्जन्ति अत्थो.

अविसेसेन द्वीहिपि नीवरणप्पहानं वुत्तन्ति कत्वा पुन एकेकेन वुत्तप्पहानविसेसं दस्सेतुं ‘‘विसेसेना’’ति आह, ‘‘विनेय्य नीवरणानी’’ति अवत्वा अभिज्झादोमनस्सविनयस्स वा पयोजनं दस्सेन्तो ‘‘विसेसेना’’तिआदिमाह. कायानुपस्सनाभावनाय उजुविपच्चनीकानं अनुरोधविरोधादीनं पहानदस्सनञ्हि एतस्स पयोजनन्ति. कायभावनायाति कायानुपस्सनाभावना अधिप्पेता. तेनाति अनुरोधादिप्पहानवचनेन.

सब्बत्थिककम्मट्ठानं बुद्धानुस्सति मेत्ता मरणस्सति असुभभावना च. सतिसम्पजञ्ञेन एतेन योगिना परिहरियमानं तं सब्बत्थिककम्मट्ठानं वुत्तं सतिसम्पजञ्ञबलेन अविच्छिन्नस्स तस्स परिहरितब्बत्ता, सतिया वा समथो वुत्तो समाधिक्खन्धसङ्गहितत्ता.

कायानुपस्सनाउद्देसवण्णना निट्ठिता.

वेदनानुपस्सनादिउद्देसवण्णना

केवलं पनिधातिआदिना इध एत्तकं वेदितब्बन्ति वेदितब्बं परिच्छेदं दस्सेति. अद्दमदक्खीति द्वेपि एकत्था. सम्मद्दसोति सम्मा पस्सको.

सुखदुक्खतोपि चाति सुखादीनं ठितिविपरिणामञाणसुखताय, विपरिणामट्ठितिअञ्ञाणदुक्खताय च वुत्तत्ता तिस्सोपि च सुखतो तिस्सोपि च दुक्खतो अनुपस्सितब्बाति अत्थो.

रूपादिआरम्मणछन्दादिअधिपतिञाणादिसहजातकामावचरादिभूमिनानत्तभेदानं कुसलाकुसलतब्बिपाककिरियानानत्तभेदस्स च आदि-सद्देन ससङ्खारिकासङ्खारिकसवत्थुकावत्थुकादिनानत्तभेदानञ्च वसेनाति योजेतब्बं. सुञ्ञताधम्मस्साति ‘‘धम्मा होन्ति, खन्धा होन्ती’’तिआदिना (ध. स. १२१) सुञ्ञतावारे आगतसुञ्ञतासभावस्स वसेन. कामञ्चेत्थातिआदिना पुब्बे पहीनत्ता पुन पहानं न वत्तब्बन्ति चोदनं दस्सेति, मग्गचित्तक्खणे वा एकत्थ पहीनं सब्बत्थ पहीनं होतीति विसुं विसुं न वत्तब्बन्ति. तत्थ पुरिमचोदनाय नानापुग्गलपरिहारो, पच्छिमाय नानाचित्तक्खणिकपरिहारो. लोकियभावनाय हि काये पहीनं न वेदनादीसु विक्खम्भितं होति. यदिपि न पवत्तेय्य, न पटिपक्खभावनाय तत्थ सा अभिज्झादोमनस्सस्स अप्पवत्ति होतीति पुन तप्पहानं वत्तब्बमेवाति. उभयत्थ वा उभयं सम्भवतो योजेतब्बं. एकत्थ पहीनंसेसेसुपि पहीनं होतीति मग्गसतिपट्ठानभावनं, लोकियभावनाय वा सब्बत्थ अप्पवत्तिमत्तं सन्धाय वुत्तं. ‘‘पञ्चपि खन्धा लोको’’ति हि चतूसुपि वुत्तन्ति.

वेदनानुपस्सनादिउद्देसवण्णना निट्ठिता.

उद्देसवारवण्णना निट्ठिता.

कायानुपस्सनानिद्देसवण्णना

३५६. सब्बप्पकारवचनेन उद्देसे दस्सिता अज्झत्तादिअनुपस्सना पकारा च गहिता. तत्थ अन्तोगधा चुद्दस पकारा, कायगतासतिसुत्ते वुत्ता केसादिवण्णकसिणारम्मणचतुक्कज्झानप्पकारा, लोकियादिप्पकारा चाति तेपि गहिता एव. निद्देसे हि एकप्पकारनिद्देसेन निदस्सनमत्तं कतन्ति, सब्बप्पकारग्गहणञ्च बाहिरेसुपि एकदेससम्भवतो कतन्ति दट्ठब्बं.

तिरियं तचपरिच्छिन्नन्ति एत्थ ननु केसलोमनखानं अतचपरिच्छिन्नता तचस्स च अत्थीति? यदिपि अत्थि, तचपरिच्छिन्नबहुलताय पन तचपरिच्छिन्नता न न होति कायस्साति एवं वुत्तं. तचो परियन्तो अस्साति तचपरियन्तोति वुत्तोति एतेन पन वचनेन कायेकदेसभूतो तचो गहितो एव. तप्पटिबद्धा च केसादयो तदनुपविट्ठमूला तचपरियन्ताव होन्तीति द्वत्तिंसाकारसमूहो सब्बोपि कायो तचपरियन्तोति वुत्तोति वेदितब्बो.

‘‘पूरं नानप्पकारस्सा’’ति वुत्तं, के पन ते पकारा? येहि नानप्पकारं असुचि वुत्तन्ति केसा लोमातिआदि वुत्तन्ति इममत्थं दीपेन्तो आह ‘‘एते केसादयो आकारा’’ति. आकारा पकाराति हि एको अत्थो.

निसिन्नस्स याव अपरिप्फन्दनिसज्जामूलकं दुक्खं उप्पज्जति, यावता उट्ठाति वा, ताव एको निसज्जवारो. येन विधिना उग्गहे कुसलो होति, सो सत्तविधो विधि ‘‘उग्गहकोसल्ल’’न्ति वुच्चति, तंनिब्बत्तं वा ञाणं.

पथवीधातुबहुलभावतो मत्थलुङ्गस्स करीसावसाने तन्तिआरोपनमाह. एत्थ पन मंसं…पे… वक्कं…पे… केसाति एवं वक्कपञ्चकादीसु अनुलोमसज्झायं वत्वा पटिलोमसज्झायो पुरिमेहि सम्बन्धो वुत्तो. स्वायं ये परतो विसुं तिपञ्चाहं, पुरिमेहि एकतो तिपञ्चाहन्ति छपञ्चाहं सज्झाया वक्खमाना, तेसु आदिअन्तदस्सनवसेन वुत्तोति दट्ठब्बो. अनुलोमपटिलोमसज्झायेपि हि पटिलोमसज्झायो अन्तिमोति. सज्झायप्पकारन्तरं वा एतम्पीति वेदितब्बं. हत्थसङ्खलिका अङ्गुलिपन्ति. लक्खणपटिवेधस्साति असुभलक्खणपटिवेधस्स, धातुलक्खणपटिवेधस्स वा.

अत्तनो भागो सभागो, सभागेन परिच्छेदो सभागपरिच्छेदो, हेट्ठुपरितिरियन्तेहि सककोट्ठासिककेसन्तरादीहि च परिच्छेदोति अत्थो.

धातुविभङ्गो (म. नि. ३.३४२ आदयो) पुक्कुसातिसुत्तं. साधारणवसेनाति एत्तकेनेव सिद्धे सब्ब-ग्गहणं वण्णकसिणवसेन चतुक्कज्झानिकसमथसाधारणत्तस्स च दस्सनत्थं.

ओक्कमनविस्सज्जनन्ति पटिपज्जितब्बवज्जेतब्बे मग्गेति अत्थो. बहिद्धा पुथुत्तारम्मणेति एत्थ कायानुपस्सनं हित्वा सुभादिवसेन गय्हमाना केसादयोपि बहिद्धा पुथुत्तारम्मणानेवाति वेदितब्बा. उक्कुट्ठुक्कट्ठिट्ठानेयेव उट्ठहित्वाति पुब्बे विय एकत्थ कताय उक्कुट्ठिया कमेन सब्बतालेसु पतित्वा उट्ठहित्वा परियन्ततालं आदितालञ्च अगन्त्वा ततो ततो तत्थ तत्थेव कताय उक्कुट्ठिया उट्ठहित्वाति अत्थो.

अधिचित्तन्ति समथविपस्सनाचित्तं. अनुयुत्तेनाति युत्तपयुत्तेन, भावेन्तेनाति अत्थो. समाधिनिमित्तं उपलक्खणाकारो समाधियेव. मनसि कातब्बन्ति चित्ते कातब्बं, उप्पादेतब्बन्ति अत्थो. समाधिकारणं वा आरम्मणं समाधिनिमित्तं आवज्जितब्बन्ति अत्थो. ठानं अत्थीति वचनसेसो, तं चित्तं कोसज्जाय संवत्तेय्य, एतस्स संवत्तनस्स कारणं अत्थीति अत्थो. तं वा मनसिकरणं चित्तं कोसज्जाय संवत्तेय्याति एतस्स ठानं कारणन्ति अत्थो. न च पभङ्गूति कम्मनियभावूपगमनेन च पभिज्जनसभावन्ति अत्थो.

आलिम्पेतीति आदीपेति जालेति. तञ्चाति तं पिळन्धनविकतिसङ्खातं अत्थं पयोजनं. अस्साति सुवण्णकारस्स अनुभोति सम्भोति साधेति . अस्स वा सुवण्णस्स तं अत्थं सुवण्णकारो अनुभोति पापुणाति.

अभिञ्ञाय इद्धिविधादिञाणेन सच्छिकरणीयस्स इद्धिविधपच्चनुभवनादिकस्स अभिञ्ञासच्छिकरणीयस्स. पच्चक्खं यस्स अत्थि, सो सक्खि, सक्खिनो भब्बता सक्खिभब्बता, सक्खिभवनताति वुत्तं होति. सक्खि च सो भब्बो चाति वा सक्खिभब्बो. अयञ्हि इद्धिविधादीनं भब्बो, तत्थ च सक्खीति सक्खिभब्बो, तस्स भावो सक्खिभब्बता, तं पापुणाति. आयतनेति पुब्बहेतादिके कारणे सति.

सीतिभावन्ति निब्बानं, किलेसदरथवूपसमं वा. सम्पहंसेतीति समपवत्तं चित्तं तथापवत्तिया पञ्ञाय तोसेति उत्तेजेति. यदा वा निरस्सादं चित्तं भावनाय न पक्खन्दति, तदा जातिआदीनि संवेगवत्थूनि पच्चवेक्खित्वा सम्पहंसेति समुत्तेजेति.

तिरियं अञ्ञमञ्ञेन परिच्छिन्ना, कथं? द्वे केसा एकतो नत्थीति. आसयोति निस्सयो, पच्चयोति अत्थो.

नखा तिरियं अञ्ञमञ्ञेन परिच्छिन्नाति विसुं ववत्थिततं सन्धाय वुत्तं. तमेव हि अत्थं दस्सेतुं ‘‘द्वे नखा एकतो नत्थी’’ति आहाति.

सुखुमम्पीति यथावुत्तओळारिकचम्मतो सुखुमं अन्तोमुखचम्मादि. कोट्ठासेसु वा तचेन परिच्छिन्नत्ता यं दुरुपलक्खणीयं, तं ‘‘सुखुम’’न्ति वुत्तं. तञ्हि वुत्तनयेन तचं विवरित्वा पस्सन्तस्स पाकटं होतीति.

तालगुळपटलं नाम पक्कतालफललसिकं तालपट्टिकाय लिम्पित्वा सुक्खापेत्वा उद्धरित्वा गहितपटलं.

एवं तिमत्तानीति एवं-मत्त-सद्देहि गोप्फकट्ठिकादीनि अवुत्तानिपि दस्सेतीति वेदितब्बं. कीळागोळकानि सुत्तेन बन्धित्वा अञ्ञमञ्ञं घट्टेत्वा कीळनगोळकानि.

तत्थ जङ्घट्ठिकस्स पतिट्ठितट्ठानन्ति जण्णुकट्ठिम्हि पविसित्वा ठितट्ठानन्ति अधिप्पायो. तेन अट्ठिना पतिट्ठितट्ठानं यं कटिट्ठिनो, तं अग्गछिन्नमहापुन्नागफलसदिसं. सीसकपट्टवेठकं वेठेत्वा ठपितसीसमयं पट्टकं. सुत्तकन्तनसलाकाविद्धा गोळका वट्टनाति वुच्चन्ति, वट्टनानं आवलि वट्टनावलि. अवलेखनसत्थकं उच्छुतचावलेखनसत्थकं.

वक्कभागेन परिच्छिन्नन्ति वक्कपरियन्तभागेन परिच्छिन्नं.

सक्खरसुधावण्णन्ति मरुम्पेहि कतसुधावण्णं. ‘‘सेतसक्खरसुधावण्ण’’न्ति च पाठं वदन्ति, सेतसक्खरावण्णं सुधावण्णञ्चाति अत्थो.

यत्थ अन्नपानं निपतित्वा तिट्ठतीति सम्बन्धो.

विसमच्छिन्नकलापो विसमं उदकं पग्घरति, एवमेव सरीरं केसकूपादिविवरेहि उपरि हेट्ठा तिरियञ्च विसमं पग्घरतीति दस्सेतुं विसमच्छिन्न-ग्गहणं करोति.

अतिकटुकअच्चुण्हादिको विसभागाहारो उण्हकाले पवत्तमानानं धातूनं विसभागत्ता.

एकत्तारम्मणबलेनेव वाति विक्खम्भितनीवरणेन सुसमाहितचित्तेन उपट्ठितस्स नानारम्मणविप्फन्दनविरहेन एकसभावस्स आरम्मणस्स वसेन. तञ्हि एकत्तारम्मणं उपट्ठहमानमेव अत्तनि अभिरतिं, सातिसयं फरणपीतिं, इट्ठाकारानुभवनञ्च सोमनस्सं उप्पादेति. न हि अभिरतिसोमनस्सेहि विना अनतिक्कन्तपीतिसुखस्स एकत्तुपट्ठानं अत्थीति.

अविसेसतोपन साधारणवसेनाति पटिकूलधातुवण्णविसेसं अकत्वा समथविपस्सनासाधारणवसेनाति अत्थो. तिविधेनाति अनुलोमादिना वक्खमानेन. छ मासेति अद्धमासे ऊनेपि मासपरिच्छेदेन परिच्छिज्जमाने सज्झाये छ मासा परिच्छेदका होन्तीति कत्वा वुत्तन्ति वेदितब्बं. परिच्छिज्जमानस्स मासन्तरगमननिवारणञ्हि छमासग्गहणं, न सकलछमासे परिवत्तदस्सनत्थं. आचरियाति अट्ठकथाचरिया.

लक्खणन्ति धातुपटिकूललक्खणं. जनं न अरहन्तीति अजञ्ञा, जने पवेसेतुं अयुत्ता जिगुच्छनीयाति वुत्तं होति.

पटिपाटिया अट्ठीनीति पटिपाटिया अट्ठीनि कोटिया ठितानि. न एत्थ कोचि अत्ता नाम अत्थि, अट्ठीनि एव अट्ठिपुञ्जमत्तो एवायं सङ्घाटोति दस्सेति . अनेकसन्धियमितोति अनेकेहि सन्धीहि यमितो सम्बद्धो सो अट्ठिपुञ्जोति दस्सेति. न केहिचीति यमेन्तं अत्तानं पटिसेधेति. चोदितो जराय मरणाभिमुखगमनेन चोदितो.

महाभूतं उपादारूपेन परिच्छिन्नं ‘‘नीलं पीतं सुगन्धं दुग्गन्ध’’न्तिआदिना. उपादारूपं महाभूतेन तन्निस्सितस्स तस्स ततो बहि अभावा. छायातपानं आतपपच्चयछायुप्पादकभावो अञ्ञमञ्ञपरिच्छेदकता. रूपक्खन्धस्स परिग्गहितत्ता तदन्तोगधानं चक्खादिआयतनद्वारानं वसेन तंतंद्वारिका अरूपिनो खन्धा पाकटा होन्ति, आयतनानि च द्वारानि च आयतनद्वारानीति वा अत्थो. तेन रूपायतनादीनञ्च वसेनाति वुत्तं होति.

सप्पच्चयाति सप्पच्चयभावा, पच्चयायत्तं हुत्वा निब्बत्तन्ति वुत्तं होति. समानो वा सदिसो युत्तो पच्चयो सप्पच्चयो, तस्मा सप्पच्चया.

एत्तकोति यथावुत्तेन आकारेन पगुणो कोट्ठासो. उग्गहोव उग्गहसन्धि. वण्णादिमुखेन हि उपट्ठानं एत्थ सन्धीयति सम्बज्झतीति ‘‘सन्धी’’ति वुच्चति.

उपट्ठातीति वण्णादिवसेन उपट्ठातीति अत्थो. पञ्चङ्गसमन्नागतेति नातिदूरनाच्चासन्नगमनागमनसम्पन्नन्ति एकङ्गं, दिवा अब्बोकिण्णं रत्तिं अप्पसद्दं अप्पनिग्घोसन्ति एकं, अप्पडंसमकसवातातपसरीसपसम्फस्सन्ति एकं, तस्मिं खो पन सेनासने विहरन्तस्स अप्पकसिरेन उप्पज्जति चीवर…पे… परिक्खारोति एकं, तस्मिं पन सेनासने थेरा भिक्खू विहरन्ति बहुस्सुताति एकं (अ. नि. १०.११). पञ्चङ्गसमन्नागतेनाति अप्पाबाधासाठेय्यसद्धापञ्ञावीरियेहि पधानियङ्गेहि समन्नागतेन.

उट्ठानकदायन्ति तेहि खेत्तेहि उट्ठानकं, तेहि दातब्बधञ्ञन्ति अत्थो. एत्थ च अट्ठकुम्भदायकखेत्तं विय मुखधोवनकिच्चं, सोळसकुम्भदायकं विय खादनभुञ्जनकिच्चं दट्ठब्बं लहुकगरुकभावतो. ततो पन यं दुक्खं निब्बत्तति, तं अञ्ञञ्च द्वत्तिंसाकारमनसिकारेन च निवत्ततीति आह ‘‘एत्थेव कम्मं कातब्ब’’न्ति. एत्तावताति एकदिवसं तिंस वारे मनसिकारट्ठपनेन.

सहस्सुद्धारंसाधेत्वाति सहस्सवड्ढितं इणं योजेत्वा. उद्धरितब्बोति उद्धारोति हि वड्ढि वुच्चतीति. सुद्धचित्तेनाति विक्खेपादिकिलेसविरहितचित्तेन. केसादीसु तचे रज्जन्ता सुच्छविचम्मं तचोति गहेत्वा ‘‘सुवण्णादिवण्णो मे तचो’’तिआदिना रज्जन्ति.

तेसु द्वे एकमग्गं पटिपज्जमाना नाम न होन्तीति यथा तथा वा पलायन्तीति अत्थो. तत्थ रागादिवत्थुभावेन द्वत्तिंसाकारानं चोरसदिसता अनत्थावहता दट्ठब्बा.

कम्ममेव विसेसाधिगमस्स ठानन्ति कम्मट्ठानं भावना वुच्चति. तेनाह ‘‘मनसिकरोन्तस्स अप्पनं पापुणाती’’ति. कम्मस्स वा भावनाय ठानं आरम्मणं अप्पनारम्मणभावूपगमनेन अप्पनं पापुणातीति वुत्तं.

मानजातिकोति एतेन लङ्घनसमत्थतायोगेन उपसमरहिततं दस्सेति. चित्तम्पि हि तथा नानारम्मणेसु वड्ढितं उपसमरहितन्ति दस्सेतब्बन्ति.

हत्थे गहितपञ्हवत्थु पाकतिकमेवाति विसुद्धिमग्गे वुत्ततं सन्धायाह. तत्थ हि वुत्तं –

‘‘मालकत्थेरो किर दीघभाणकअभयत्थेरं हत्थे गहेत्वा ‘आवुसो अभय, इमं ताव पञ्हं उग्गण्हाही’ति वत्वा आह ‘मालकत्थेरो द्वत्तिंसकोट्ठासेसु द्वत्तिंसपठमज्झानलाभी, सचे रत्तिं एकं, दिवा एकं समापज्जति, अतिरेकड्ढमासेन पुन सम्पज्जति. सचे पन देवसिकं एकमेव समापज्जति, अतिरेकमासेन पुन सम्पज्जती’’’ति.

इदं पन एकं मनसिकरोन्तस्स एकं पाटियेक्कं मनसिकरोन्तस्स द्वत्तिंसाति एतस्स साधनत्थं निदस्सनवसेन आनीतन्ति दट्ठब्बं.

अनुपादिन्नकपक्खे ठितानीति एतेन चेतियपब्बतवासी महातिस्सत्थेरो विय, सङ्घरक्खितत्थेरुपट्ठाकसामणेरो विय च अनुपादिन्नकपक्खे ठपेत्वा गहेतुं सक्कोन्तस्स दसविधासुभवसेन जीवमानकसरीरेपि उपट्ठिते उपचारप्पत्ति दस्सिता होतीति वेदितब्बा. ‘‘अत्थिस्स काये’’ति पन सत्तवसेन केसादीसु गय्हमानेसु यथा ‘‘इमस्मिं काये’’ति सत्त-ग्गहणरहिते अहंकारवत्थुम्हि विद्धस्ताहंकारे सदा सन्निहिते पाकटे च अत्तनो काये उपट्ठानं होति, न तथा तत्थाति अप्पनं अप्पत्ता आदीनवानुपस्सनाव तत्थ होतीति अधिप्पायेनाह ‘‘असुभानुपस्सनासङ्खाता पन विपस्सनाभावना होतीति वेदितब्बा’’ति.

३५७. आदिम्हि सेवना आसेवना, वड्ढनं भावना, पुनप्पुनं करणं बहुलीकम्मन्ति अयमेतेसं विसेसो.

३६२. वत्थुपरिञ्ञायाति अभिज्झादोमनस्सानं वत्थुभूतस्स कायस्स परिजाननेन. अप्पिताति गमिता, सा च विनासितताति आह ‘‘विनासिता’’ति. अप्पवत्तियं ठपितातिपि अप्पिताति अयमत्थो निरुत्तिसिद्धिया वुत्तोति दट्ठब्बो. विगतन्ता कताति इदानि कातब्बो अन्तो एतेसं नत्थीति विगतन्ता, एवंभूता कताति अत्थो. कम्ममेव विसेसाधिगमस्स ठानं कम्मट्ठानं, कम्मे वा ठानं भावनारम्भो कम्मट्ठानं, तञ्च अनुपस्सनाति आह ‘‘अनुपस्सनाय कम्मट्ठान’’न्ति, अनुपस्सनाय वुत्तन्ति अधिप्पायो.

कायानुपस्सनानिद्देसवण्णना निट्ठिता.

वेदनानुपस्सनानिद्देसवण्णना

३६३. सम्पजानस्स वेदियनं सम्पजानवेदियनं. वत्थुन्ति सुखादीनं आरम्मणमाह, तेन वत्थु आरम्मणं एतिस्साति वत्थुआरम्मणाति समासो दट्ठब्बो. वोहारमत्तं होतीति एतेन ‘‘सुखं वेदनं वेदयामी’’ति इदं वोहारमत्तेन वुत्तन्ति दस्सेति.

वीरियसमाधिं योजेत्वाति अधिवासनवीरियस्स अधिमत्तताय तस्स समताय उभयं सह योजेत्वा. सह पटिसम्भिदाहीति लोकुत्तरपटिसम्भिदाहि सह. लोकियानम्पि वा सति उप्पत्तिकाले तत्थ समत्थतं सन्धाय ‘‘सह पटिसम्भिदाही’’ति वुत्तन्ति दट्ठब्बं. समसीसीति वारसमसीसी हुत्वा पच्चवेक्खणवारस्स अनन्तरवारे परिनिब्बायीति अत्थो. सङ्खेपमनसिकारवसेन महासतिपट्ठाने, वित्थारमनसिकारवसेन राहुलोवादधातुविभङ्गादीसु.

फस्सपञ्चमकेयेवाति एव-सद्देन वुत्तेसु तीसुपि मुखेसु परिग्गहस्स समानतं दस्सेति. नामरूपववत्थानस्स अधिप्पेतत्ता निरवसेसरूपपरिग्गहस्स दस्सनत्थं ‘‘वत्थु नाम करजकायो’’ति आह, न चक्खादीनि छवत्थूनीति. करजकायस्स पन वत्थुभावसाधनत्थं ‘‘इदञ्च पन मे विञ्ञाणं एत्थ सितं, एत्थ पटिबद्ध’’न्ति (दी. नि. १.२३५; म. नि. २.२५२) सुत्तं आभतं.

फस्सविञ्ञाणानं पाकटता केसञ्चि होतीति येसं न होति, ते सन्धायाह ‘‘फस्सवसेन वा हि…पे… न पाकटं होती’’ति. तेसं पन अञ्ञेसञ्च सब्बेसं वेनेय्यानं वेदना पाकटाति आह ‘‘वेदनावसेन पन पाकटं होती’’ति. सतधोतसप्पि नाम सतवारं विलापेत्वा विलापेत्वा उदके पक्खिपित्वा उद्धरित्वा गहितसप्पि.

विनिवत्तेत्वाति चतुक्खन्धसमुदायतो विसुं उद्धरित्वा. महासतिपट्ठानसुत्तादीसु कत्थचि पठमं रूपकम्मट्ठानं वत्वा पच्छा अरूपकम्मट्ठानं वेदनावसेन विनिवत्तेत्वा दस्सितं. कत्थचि अरूपकम्मट्ठानं एव वेदनावसेन अरूपरासितो, ञातपरिञ्ञाय परिञ्ञाततो वा रूपारूपरासितो वा विनिवत्तेत्वा दस्सितं. तत्थापि येसु पठमं ञातपरिञ्ञा वुत्ता, तेसु तदन्तोगधं . येसु न वुत्ता, तेसु च वेदनाय आरम्मणमत्तं संखित्तं पाळिअनारुळ्हं रूपकम्मट्ठानं सन्धाय रूपकम्मट्ठानस्स पठमं कथितता वुत्ताति वेदितब्बा.

‘‘मनोविञ्ञेय्यानं धम्मानं इट्ठानं कन्तान’’न्तिआदिना (म. नि. ३.३०६) नयेन वुत्तं छगेहस्सितसोमनस्सं पञ्चकामगुणेसु अस्सादानुपस्सिनो एव होतीति आह ‘‘पञ्चकामगुणामिसनिस्सिता छ गेहस्सितसोमनस्सवेदना’’ति.

वेदनानुपस्सनानिद्देसवण्णना निट्ठिता.

चित्तानुपस्सनानिद्देसवण्णना

३६५. किलेससम्पयुत्तानं धम्मानं केहिचि किलेसेहि विप्पयोगेपि सति येहि सम्पयुत्ता, तेहि संकिलेसभावेन सदिसेहि संकिलिट्ठत्ता इतरेहिपि न विसुद्धता होतीति आह ‘‘न पच्छिमपदं भजन्ती’’ति. दुविधन्ति विसुं वचनं सरागसदोसेहि विसिट्ठग्गहणत्थं. अविपस्सनुपगत्ता ‘‘इध ओकासोव नत्थी’’ति वुत्तं.

चित्तानुपस्सनानिद्देसवण्णना निट्ठिता.

धम्मानुपस्सनानिद्देसो

क. नीवरणपब्बवण्णना

३६७. कण्हसुक्कानं युगनद्धता नत्थीति पजाननकाले अभावा ‘‘अभिण्हसमुदाचारवसेना’’ति आह.

सुभम्पीति कामच्छन्दोपि. सो हि अत्तनो गहणाकारेन ‘‘सुभ’’न्ति वुच्चति, तेनाकारेन पवत्तमानकस्स अञ्ञस्स कामच्छन्दस्स निमित्तत्ता ‘‘निमित्त’’न्ति चाति. आकङ्खितस्स हितसुखस्स अनुपायभूतो मनसिकारो अनुपायमनसिकारो. तत्थाति निप्फादेतब्बे आरम्मणभूते च दुविधेपि सुभनिमित्ते.

असुभम्पीति असुभज्झानम्पि. तं पन दससु असुभेसु केसादीसु च पवत्तं दट्ठब्बं. केसादीसु हि सञ्ञा असुभसञ्ञाति गिरिमानन्दसुत्ते वुत्ताति. एत्थ चतुब्बिधस्सपि अयोनिसोमनसिकारस्स योनिसोमनसिकारस्स च दस्सनं निरवसेसदस्सनत्थं कतन्ति वेदितब्बं. तेसु पन असुभे सुभन्ति असुभन्ति च मनसिकारो इधाधिप्पेतो, तदनुकुलत्ता वा इतरेपीति.

भोजने मत्तञ्ञुनो थिनमिद्धाभिभवाभावा ओतारं अलभमानो कामरागो पहीयतीति वदन्ति. भोजननिस्सितं पन आहारेपटिकूलसञ्ञं, तब्बिपरिणामस्स तदाधारस्स तस्स च उपनिस्सयभूतस्स असुभतादिदस्सनं, कायस्स च आहारट्ठितिकतादिदस्सनं सो उप्पादेतीति तस्स कामच्छन्दो पहीयतेव, अभिधम्मपरियायेन सब्बोपि लोभो कामच्छन्दनीवरणन्ति आह ‘‘अरहत्तमग्गेना’’ति.

ओदिस्सकानोदिस्सकदिसाफरणानन्ति अत्तगरुअतिप्पियसहायमज्झत्तवसेन ओदिस्सकता, सीमाभेदे कते अनोदिस्सकता, एकदिसाफरणवसेन दिसाफरणता मेत्ताय उग्गहणे वेदितब्बा. विहाररच्छागामादिवसेन वा ओदिस्सकदिसाफरणं, विहारादिउद्देसरहितं पुरत्थिमादिदिसावसेन अनोदिस्सकदिसाफरणन्ति एवं वा द्विधा उग्गहं सन्धाय ‘‘ओदिस्सकानोदिस्सकदिसाफरणान’’न्ति वुत्तं. उग्गहो च याव उपचारा दट्ठब्बो, उग्गहिताय आसेवना भावना. तत्थ ‘‘सब्बे सत्ता पाणा भूता पुग्गला अत्तभावपरियापन्ना’’ति एतेसं वसेन पञ्चविधा, एकेकस्मिं ‘‘अवेरा होन्तु, अब्यापज्जा, अनीघा, सुखी अत्तानं परिहरन्तू’’ति चतुधा पवत्तितो वीसतिविधा वा अनोधिसोफरणा मेत्ता, ‘‘सब्बा इत्थियो पुरिसा अरिया अनरिया देवा मनुस्सा विनिपातिका’’ति सत्तोधिकरणवसेन पवत्ता सत्तविधा, अट्ठवीसतिविधा वा ओधिसोफरणा मेत्ता, दसहि दिसाहि दिसोधिकरणवसेन पवत्ता दसविधा च दिसाफरणा मेत्ता, एकेकाय वा दिसाय सत्तादिइत्थिआदिअवेरादियोगेन असीताधिकचतुसतप्पभेदा अनोधिसोओधिसोफरणा वेदितब्बा.

कायविनामनाति कायस्स विविधेन आकारेन नामना.

अतिभोजने निमित्तग्गाहोति अतिभोजने थिनमिद्धस्स निमित्तग्गाहो, ‘‘एत्तके भुत्ते थिनमिद्धस्स कारणं होति, एत्तके न होती’’ति थिनमिद्धस्स कारणाकारणग्गाहोति अत्थो. धुतङ्गानं वीरियनिस्सितत्ता आह ‘‘धुतङ्गनिस्सितसप्पायकथायपी’’ति.

कुक्कुच्चम्पि कताकतानुसोचनवसेन पवत्तमानं उद्धच्चेन समानलक्खणं अवूपसमसभावमेवाति चेतसो अवूपसमो ‘‘उद्धच्चकुक्कुच्चमेवा’’ति वुत्तो.

बहुस्सुतस्स गन्थतो च अत्थतो च अत्थादीनि विचिनन्तस्स चेतसो विक्खेपो न होति यथाविधिपटिपत्तिया यथानुरूपपतिकारप्पवत्तिया कताकतानुसोचनञ्चाति ‘‘बाहुसच्चेनपि उद्धच्चकुक्कुच्चं पहीयती’’ति आह. वुड्ढसेविता च वुड्ढसीलितं आवहतीति चेतोवूपसमकरत्ता उद्धच्चकुक्कुच्चप्पहानकारिता वुत्ता. वुड्ढतं पन अनपेक्खित्वा विनयधरा कुक्कुच्चविनोदका कल्याणमित्ता वुत्ताति दट्ठब्बा.

तिट्ठति एत्थाति ठानीया, विचिकिच्छाय ठानीया विचिकिच्छाठानीया. ठातब्बाति वा ठानीया, विचिकिच्छा ठानीया एतेसूति विचिकिच्छाठानीया.

कामं बहुस्सुततापरिपुच्छकताहि अट्ठवत्थुकापि विचिकिच्छा पहीयति, तथापि रतनत्तयविचिकिच्छामूलिका सेसविचिकिच्छाति कत्वा आह ‘‘तीणि रतनानि आरब्भा’’ति. विनये पकतञ्ञुता ‘‘सिक्खाय कङ्खती’’ति (ध. स. १००८; विभ. ९१५) वुत्ताय विचिकिच्छाय पहानं करोतीति आह ‘‘विनये चिण्णवसीभावस्सपी’’ति. ओकप्पनियसद्धासङ्खातअधिमोक्खबहुलस्साति अनुपविसनसद्धासङ्खातअधिमोक्खेन अधिमुच्चनबहुलस्स. अधिमुच्चनञ्च अधिमोक्खुप्पादनमेवाति दट्ठब्बं. सद्धाय वा निन्नता अधिमुत्ति.

नीवरणपब्बवण्णना निट्ठिता.

ख. बोज्झङ्गपब्बवण्णना

खन्धादिपाळिया अत्थो खन्धादीनं अत्थोति कत्वा आह ‘‘खन्ध…पे… विपस्सनानं अत्थसन्निस्सितपरिपुच्छाबहुलता’’ति. तेन पाळिमुत्तकपुच्छा न तथा पञ्ञासंवत्तनिका, यथा अत्थपटिपुच्छाति दस्सेति.

मन्दत्ता अग्गिजालादीसु आपोधातुआदीनं विय वीरियादीनं सकिच्चे असमत्थता वुत्ता.

पत्तं नीहरन्तोव तं सुत्वाति एत्थ पञ्चाभिञ्ञत्ता दिब्बसोतेन अस्सोसीति वदन्ति.

पसादसिनेहाभावेनाति पसादसङ्खातस्स सिनेहस्स अभावेन. गद्रभपिट्ठे लूखरजो लूखतरो हुत्वा दिस्सतीति अतिलूखताय तंसदिसे.

संवेजनपसादनेहि तेजनं तोसनञ्च सम्पहंसनाति.

बोज्झङ्गपब्बवण्णना निट्ठिता.

समथविपस्सनासुद्धविपस्सनावसेन पठमस्स इतरेसञ्च कथितत्ताति अत्थो. मग्गसम्पयुत्ता सति कायानुपस्सना नामाति आगमनवसेन वुत्तं. एवं ताव देसना पुग्गले तिट्ठतीति कायानुपस्सीआदीनं आगमनवसेन विसेसेत्वा वुत्ता सतिपट्ठानदेसना पुग्गले तिट्ठतीति अत्थो. न हि सक्का एकस्स अनेकसमङ्गिता वत्तुं एकक्खणे अनेकसतिसम्भवावबोधपसङ्गा, पुग्गलं पन आमसित्वा सकिच्चपरिच्छिन्ने धम्मे वुच्चमाने किच्चभेदेन एकिस्सापि सतिया अनेकनामता होतीति दस्सेन्तो ‘‘काये पना’’तिआदिमाह. यथा हि पुग्गलकिच्चं धम्मा एवाति धम्मभेदेन कायानुपस्सीआदिपुग्गलभेदोव होति, न एवं धम्मस्स धम्मो किच्चन्ति न धम्मभेदेन तस्स भेदो, तस्मा एकाव सति चतुविपल्लासप्पहानभूता मग्गे समिद्धा अनत्थन्तरेन तप्पहानकिच्चभेदेन चत्तारि नामानि लभतीति अयमेत्थ अधिप्पायो.

सुत्तन्तभाजनीयवण्णना निट्ठिता.

२. अभिधम्मभाजनीयवण्णना

३७४. अभिधम्मभाजनीये ‘‘कथञ्च भिक्खु काये कायानुपस्सी विहरति? इध भिक्खु यस्मिं समये…पे… दन्धाभिञ्ञं काये कायानुपस्सी, या तस्मिं समये सती’’तिआदिना आगमनवसेन विसेसितानि सतिपट्ठानानि पुग्गले ठपेत्वा देसेत्वा पुन ‘‘तत्थ कतमं सतिपट्ठानं? इध भिक्खु यस्मिं समये…पे… दन्धाभिञ्ञं…पे… या तस्मिं समये सती’’तिआदिना पुग्गलं अनामसित्वा आगमविसेसनञ्च अकत्वा चतुकिच्चसाधकेकसतिवसेन सुद्धिकसतिपट्ठाननयो वुत्तोति अयमेत्थ नयद्वये विसेसो.

अभिधम्मभाजनीयवण्णना निट्ठिता.

सतिपट्ठानविभङ्गवण्णना निट्ठिता.