📜

८. सम्मप्पधानविभङ्गो

१. सुत्तन्तभाजनीयवण्णना

३९०. कारणप्पधानाति ‘‘अनुप्पन्नपापकानुप्पादादिअत्था’’ति गहिता तथेव ते होन्तीति तं अत्थं साधेन्तियेवाति एतस्स अत्थस्स दीपको सम्मा-सद्दोति यथाधिप्पेतत्थस्स अनुप्पन्नपापकानुप्पादादिनो कारणभूता, पधानकारणभूताति अत्थो. सम्मासद्दस्स उपाययोनिसोअत्थदीपकतं सन्धाय ‘‘उपायप्पधाना योनिसोपधाना’’ति वुत्तं. पटिपन्नकोति भावनमनुयुत्तो. भुसं योगो पयोगो, पयोगोव परक्कमो पयोगपरक्कमो. एतानीति ‘‘वायमती’’तिआदीनि ‘‘आसेवमानो वायमती’’तिआदिना योजेतब्बानि.

अनुप्पन्नाति अवत्तब्बतं आपन्नानन्ति भूमिलद्धारम्मणाधिग्गहिताविक्खम्भितासमुग्घातितुप्पन्नानं.

३९१. धम्मच्छन्दोति तण्हादिट्ठिवीरियच्छन्दा विय न अञ्ञो धम्मो, अथ खो छन्दनियसभावो एवाति दस्सेन्तो आह ‘‘सभावच्छन्दो’’ति. तत्थ ‘‘यो कामेसु कामच्छन्दो’’तिआदीसु (ध. स. ११०३) तण्हा छन्दोति वुत्ताति वेदितब्बो, ‘‘सब्बेव नु खो, मारिस, समणब्राह्मणा एकन्तवादा एकन्तसीला एकन्तछन्दा एकन्तअज्झोसाना’’ति (दी. नि. २.३६६) एत्थ दिट्ठि, पमादनिद्देसे ‘‘निक्खित्तछन्दता निक्खित्तधुरता’’ति वीरियन्ति वण्णेति.

३९४. वायमतिवीरियं आरभतीति पदद्वयस्सपि निद्देसो वीरियनिद्देसोयेवाति अधिप्पायेनाह ‘‘वीरियनिद्देसे’’ति.

४०६. सब्बपुब्बभागेति सब्बमग्गानं पुब्बभागे. पुरिमस्मिन्ति ‘‘अनुप्पन्ना मे कुसला धम्मा अनुप्पज्जमाना अनत्थाय संवत्तेय्यु’’न्ति एत्थापि ‘‘समथविपस्सनाव गहेतब्बा’’ति वुत्तं अट्ठकथायं, तं पन मग्गानुप्पन्नताय भावतो अनुप्पज्जमाने च तस्मिं वट्टानत्थसंवत्तनतो न युत्तन्ति पटिक्खिपति.

महन्तंगारवं होति, तस्मा ‘‘सङ्घगारवेन यथारुचि विन्दितुं न सक्का’’ति सङ्घेन सह न निक्खमि. अतिमन्दानि नोति ननु अतिमन्दानीति अत्थो. सन्तसमापत्तितो अञ्ञं सन्थम्भनकारणं बलवं नत्थीति ‘‘ततो परिहीना सन्थम्भितुं न सक्कोन्ती’’ति आह. न हि महारज्जुम्हि छिन्ने सुत्ततन्तू सन्धारेतुं सक्कोन्तीति. समथे वत्थुं दस्सेत्वा तेन समानगतिका विपस्सना चाति इमिना अधिप्पायेनाह ‘‘एवं उप्पन्ना समथविपस्सना…पे… संवत्तन्ती’’ति.

तत्थ अनुप्पन्नानन्ति एत्थ तत्थ दुविधाय सम्मप्पधानकथाय, तत्थ वा पाळियं ‘‘अनुप्पन्नान’’न्ति एतस्स अयं विनिच्छयोति अधिप्पायो. एतेयेवाति अनमतग्गे संसारे उप्पन्नायेव.

चुद्दस महावत्तानि खन्धके वुत्तानि आगन्तुकआवासिकगमिकअनुमोदन भत्तग्ग पिण्डचारिक आरञ्ञिक सेनासन जन्ताघरवच्चकुटि आचरियउपज्झायसद्धिविहारिकअन्तेवासिकवत्तानि चुद्दस. ततो अञ्ञानि पन कदाचि तज्जनीयकम्मकतादिकाले पारिवासिकादिकाले च चरितब्बानि द्वासीति खुद्दकवत्तानीति कथितानि दट्ठब्बानि. न हि तानि सब्बासु अवत्थासु चरितब्बानि, तस्मा महावत्ते अगणितानि. तत्थ ‘‘पारिवासिकानं भिक्खूनं वत्तं पञ्ञापेस्सामी’’ति आरभित्वा ‘‘न उपसम्पादेतब्बं…पे… न छमायं चङ्कमन्ते चङ्कमे चङ्कमितब्ब’’न्ति (चूळव. ७६) वुत्तानि पकतत्ते चरितब्बवत्तावसानानि छसट्ठि, ततो परं ‘‘न, भिक्खवे, पारिवासिकेन भिक्खुना पारिवासिकवुड्ढतरेन भिक्खुना सद्धिं, मूलायपटिकस्सनारहेन, मानत्तारहेन, मानत्तचारिकेन, अब्भानारहेन भिक्खुना सद्धिं एकच्छन्ने आवासे वत्थब्ब’’न्तिआदीनि (चूळव. ८२) पकतत्ते चरितब्बेहि अनञ्ञत्ता विसुं विसुं अगणेत्वा पारिवासिकवुड्ढतरादीसु पुग्गलन्तरेसु चरितब्बत्ता तेसं वसेन सम्पिण्डेत्वा एकेकं कत्वा गणेतब्बानि पञ्चाति एकसत्तति वत्तानि, उक्खेपनीयकम्मकतवत्तेसु वत्तपञ्ञापनवसेन वुत्तं ‘‘न पकतत्तस्स भिक्खुनो अभिवादनं पच्चुट्ठानं…पे… नहाने पिट्ठिपरिकम्मं सादितब्ब’’न्ति (चूळव. ७५) इदं अभिवादनादीनं अस्सादियनं एकं, ‘‘न पकतत्तो भिक्खु सीलविपत्तिया अनुद्धंसेतब्बो’’तिआदीनि (चूळव. ५१) च दसाति एवं द्वासीति होन्ति. एतेस्वेव कानिचि तज्जनीयकम्मकतादिवत्तानि, कानिचि पारिवासिकादिवत्तानीति अग्गहितग्गहणेन द्वासीतिवत्तन्ति दट्ठब्बं.

इध विपाकानुभवनवसेन तदारम्मणं, अविपक्कविपाकस्स सब्बथा अविगतत्ता भवित्वा विगतमत्तवसेन कम्मञ्च ‘‘भुत्वा विगतुप्पन्न’’न्ति वुत्तं, न अट्ठसालिनियं (ध. स. अट्ठ. १) विय रज्जनादिवसेन अनुभुत्वापगतं जवनं, उप्पज्जित्वा निरुद्धतावसेन भूतापगतसङ्खातं सेससङ्खतञ्च ‘‘भूतापगतुप्पन्न’’न्ति, तस्मा इध ओकासकतुप्पन्नं विपाकमेव वदति, न तत्थ विय कम्मम्पीति. अनुसयितकिलेसाति अप्पहीना मग्गेन पहातब्बा अधिप्पेता. तेनाह ‘‘अतीता वा…पे… न वत्तब्बा’’ति. तेसञ्हि अम्बतरुणोपमाय वत्तमानादिता न वत्तब्बाति.

आहतखीररुक्खो विय निमित्तग्गाहवसेन अधिगतं आरम्मणं, अनाहतखीररुक्खो विय अविक्खम्भितताय अन्तोगधकिलेसं आरम्मणं दट्ठब्बं, निमित्तग्गाहकाविक्खम्भितकिलेसा वा पुग्गला आहतानाहतखीररुक्खसदिसा. पुरिमनयेनेवाति अविक्खम्भितुप्पन्ने विय ‘‘इमस्मिं नाम ठाने नुप्पज्जिस्सन्तीति न वत्तब्बा असमुग्घाटितत्ता’’ति योजेत्वा वित्थारेतब्बं.

पाळियन्ति पटिसम्भिदापाळियं (पटि. म. ३.२१). मग्गेन पहीनकिलेसानमेव तिधा नवत्तब्बतं अपाकटं पाकटं कातुं अजातफलरुक्खो आभतो, अतीतादीनं अप्पहीनतादस्सनत्थम्पि ‘‘जातफलरुक्खेन दीपेतब्ब’’न्ति आह. तत्थ यथा अच्छिन्ने रुक्खे निब्बत्तिरहानि फलानि छिन्ने अनुप्पज्जमानानि न कदाचि ससभावानि अहेसुं होन्ति भविस्सन्ति चाति अतीतादिभावेन न वत्तब्बानि, एवं मग्गेन पहीनकिलेसा च दट्ठब्बा. यथा च छेदे असति फलानि उप्पज्जिस्सन्ति, सति च नुप्पज्जिस्सन्तीति छेदस्स सात्थकता, एवं मग्गभावनाय च सात्थकता योजेतब्बा.

सुत्तन्तभाजनीयवण्णना निट्ठिता.

३. पञ्हपुच्छकवण्णना

४२७. पञ्हपुच्छके यं वुत्तं ‘‘वीरियजेट्ठिकाय पन अञ्ञस्स वीरियस्स अभावा न वत्तब्बानि मग्गाधिपतीनीति वा न मग्गाधिपतीनीति वा’’ति, एत्थ ‘‘मग्गाधिपतीनी’’ति न वत्तब्बताय एव अञ्ञस्स वीरियस्स अभावो कारणन्ति दट्ठब्बं. छन्दस्स पन चित्तस्स वा नमग्गभूतस्स अधिपतिनो तदा अभावा ‘‘न मग्गाधिपतीनी’’ति न वत्तब्बानीति वुत्तं. छन्दचित्तानं विय नमग्गभूतस्स अञ्ञस्स वीरियाधिपतिनो अभावाति वा अधिप्पायो. सम्मप्पधानानं तदा मग्गसङ्खातअधिपतिभावतो वा ‘‘न मग्गाधिपतीनी’’ति नवत्तब्बता वुत्ताति वेदितब्बा.

पञ्हपुच्छकवण्णना निट्ठिता.

सम्मप्पधानविभङ्गवण्णना निट्ठिता.