📜

९. इद्धिपादविभङ्गो

१. सुत्तन्तभाजनीयवण्णना

४३१. इद्धि-सद्दस्स पठमो कत्तुअत्थो, दुतियो करणत्थो वुत्तो, पाद-सद्दस्स एको करणमेवत्थो वुत्तो. पज्जितब्बाव इद्धि वुत्ता, न च इज्झन्ती पज्जितब्बा च इद्धि पज्जनकरणेन पादेन समानाधिकरणा होतीति ‘‘पठमेनत्थेन इद्धि एव पादो इद्धिपादो’’ति न सक्का वत्तुं, तथा इद्धिकिरियाकरणेन साधेतब्बा च वुद्धिसङ्खाता इद्धि पज्जनकिरियाकरणेन पज्जितब्बाति द्विन्नं करणानं न असमानाधिकरणता सम्भवतीति ‘‘दुतियेनत्थेन इद्धिया पादो इद्धिपादो’’ति च न सक्का वत्तुं, तस्मा पठमेनत्थेन इद्धिया पादो इद्धिपादो, दुतियेनत्थेन इद्धि एव पादो इद्धिपादोति एवं योजना युज्जति.

‘‘छन्दं चे…पे… अयं वुच्चति छन्दसमाधी’’ति इमाय पाळिया छन्दाधिपति समाधि छन्दसमाधीति अधिपति-सद्दलोपं कत्वा समासो वुत्तोति विञ्ञायति, अधिपति-सद्दत्थदस्सनवसेन पन ‘‘छन्दहेतुको छन्दाधिको वा समाधि छन्दसमाधी’’ति अट्ठकथायं वुत्तन्ति वेदितब्बं. पधानभूताति वीरियभूताति केचि वदन्ति. सङ्खतसङ्खारादिनिवत्तनत्थञ्हि पधानग्गहणन्ति. अथ वा तं तं विसेसं सङ्खरोतीति सङ्खारो, सब्बं वीरियं. तत्थ चतुकिच्चसाधकतो अञ्ञस्स निवत्तनत्थं पधानग्गहणन्ति पधानभूता सेट्ठभूताति अत्थो. चतुब्बिधस्स पन वीरियस्स अधिप्पेतत्ता बहुवचननिद्देसो कतो. अधिट्ठानट्ठेनाति दुविधत्थायपि इद्धिया अधिट्ठानत्थेन. पादभूतन्ति इमिना विसुं समासयोजनावसेन पन यो पुब्बे इद्धिपादत्थो पाद-सद्दस्स उपायत्थतं गहेत्वा यथायुत्तो वुत्तो, सो वक्खमानानं पटिलाभपुब्बभागानं कत्तुकरणिद्धिभावं, उत्तरचूळभाजनीये वा वुत्तेहि छन्दादीहि इद्धिपादेहि साधेतब्बाय इद्धिया कत्तिद्धिभावं, छन्दादीनञ्च करणिद्धिभावं सन्धाय वुत्तोति वेदितब्बो.

वीरियिद्धिपादनिद्देसे ‘‘वीरियसमाधिपधानसङ्खारसमन्नागत’’न्ति द्विक्खत्तुं वीरियं आगतं. तत्थ पुरिमं समाधिविसेसनं ‘‘वीरियाधिपति समाधि वीरियसमाधी’’ति, दुतियं समन्नागमङ्गदस्सनं. द्वेयेव हि सब्बत्थ समन्नागमङ्गानि समाधि पधानसङ्खारो च, छन्दादयो समाधिविसेसनानि, पधानसङ्खारो पन पधानवचनेनेव विसेसितो, न छन्दादीहीति न इध वीरियाधिपतिता पधानसङ्खारस्स वुत्ता होति. वीरियञ्च समाधिं विसेसेत्वा ठितमेव समन्नागमङ्गवसेन पधानसङ्खारवचनेन वुत्तन्ति नापि द्वीहि वीरियेहि समन्नागमो वुत्तो होतीति. यस्मा पन छन्दादीहि विसिट्ठो समाधि, तथा विसिट्ठेनेव च तेन सम्पयुत्तो पधानसङ्खारो सेसधम्मा च, तस्मा समाधिविसेसनानं वसेन चत्तारो इद्धिपादा वुत्ता. विसेसनभावो च छन्दादीनं तंतंअवस्सयनवसेन होतीति ‘‘छन्दसमाधि…पे… इद्धिपाद’’न्ति एत्थ निस्सयत्थेपि पाद-सद्दे उपायत्थेन छन्दादीनं इद्धिपादता वुत्ता होति. तेनेव उत्तरचूळभाजनीये ‘‘चत्तारो इद्धिपादा छन्दिद्धिपादो’’तिआदिना छन्दादीनमेव इद्धिपादता वुत्ता. पञ्हपुच्छके च ‘‘चत्तारो इद्धिपादा इध भिक्खु छन्दसमाधी’’तिआदिनाव (विभ. ४६२) उद्देसं कत्वापि पुन छन्दादीनंयेव कुसलादिभावो विभत्तोति. उपायिद्धिपाददस्सनत्थमेव हि निस्सयिद्धिपाददस्सनं कतं, अञ्ञथा चतुब्बिधता न होतीति अयमेत्थ पाळिवसेन अत्थविनिच्छयो वेदितब्बो.

४३३. रथधुरेति रथस्स पुरतो. हीनजातिको चण्डालो उपट्ठानादिगुणयोगेपि सेनापतिट्ठानादीनि न लभतीति आह ‘‘जातिं सोधेत्वा…पे… जातिं अवस्सयती’’ति. अमन्तनीयोति हिताहितमन्तने न अरहो.

रट्ठपालत्थेरो छन्दे सति कथं नानुजानिस्सन्तीति सत्तपि भत्तानि अभुञ्जित्वा मातापितरो अनुजानापेत्वा पब्बजित्वा छन्दमेव अवस्साय लोकुत्तरधम्मं निब्बत्तेसीति आह ‘‘रट्ठपालत्थेरो विया’’ति.

मोघराजत्थेरो वीमंसं अवस्सयीति तस्स भगवा ‘‘सुञ्ञतो लोकं अवेक्खस्सू’’ति (सु. नि. ११२५) सुञ्ञताकथं कथेसि, पञ्ञानिस्सितमाननिग्गहत्थञ्च द्विक्खत्तुं पुच्छितो पञ्हं न कथेसि. तत्थ पुनप्पुनं छन्दुप्पादनं तोसनं विय होतीति छन्दस्स उपट्ठानसदिसता वुत्ता, थामभावतो वीरियस्स सूरत्तसदिसता, ‘‘छद्वाराधिपति राजा’’ति (ध. प. अट्ठ. २.१८१ एरकपत्तनागराजवत्थु) वचनतो पुब्बङ्गमत्ता चित्तस्स विसिट्ठजातिसदिसता.

अभेदतोति छन्दादिके तयो तयो धम्मे सम्पिण्डेत्वा, इद्धिइद्धिपादे अमिस्सेत्वा वा कथनन्ति अत्थो. तत्थ छन्दवीरियादयो विसेसेन इज्झन्ति एतायाति इद्धीति वुच्चन्ति, इज्झतीति इद्धीति अविसेसेन समाधिपधानसङ्खारापीति.

छन्दिद्धिपादसमाधिद्धिपादादयो विसिट्ठा, पादो सब्बिद्धीनं साधारणत्ता अविसिट्ठो, तस्मा विसिट्ठेस्वेव पवेसं अवत्वा अविसिट्ठे च पवेसं वत्तुं युत्तन्ति दस्सेतुं सब्बत्थ ‘‘पादे पतिट्ठातिपि वत्तुं वट्टती’’ति आह. तत्थेवाति छन्दसमाधिपधानसङ्खारइद्धिपादेसु, चतूसु छन्दादिकेस्वेवाति अत्थो. ‘‘छन्दवतो को समाधि न इज्झिस्सती’’ति समाधिभावनामुखेन भाविता समाधिभाविता.

एत्थ पनाति भेदकथायं अभेदकथनतो अभिनवं नत्थीति अत्थो. ये हि तयो धम्मा अभेदकथायं इद्धिइद्धिपादोत्वेव वुत्ता, ते एव भेदकथायं इद्धीपि होन्ति इद्धिपादापि, सेसा इद्धिपादा एवाति एवं अभिनवाभावं दस्सेन्तो ‘‘छन्दो समाधी’’तिआदिमाह. इमे हि तयो…पे… न विना, तस्मा सेसा सम्पयुत्तका चत्तारो खन्धा तेसं तिण्णं इज्झनेन इद्धि नाम भवेय्युं, न अत्तनो सभावेनाति ते इद्धिपादा एव होन्ति, न इद्धीति एवमिदं पुरिमस्स कारणभावेन वुत्तन्ति वेदितब्बं. अथ वा तिण्णं इद्धिता इद्धिपादता च वुत्ता, सेसानञ्च इद्धिपादताव, तं सब्बं साधेतुं ‘‘इमे हि तयो…पे… न विना’’ति आह. तेन यस्मा इज्झन्ति, तस्मा इद्धि. इज्झमाना च यस्मा सम्पयुत्तकेहि सहेव इज्झन्ति, न विना, तस्मा सम्पयुत्तका इद्धिपादा, तदन्तोगधत्ता पन ते तयो धम्मा इद्धिपादापि होन्तीति दस्सेति. सम्पयुत्तकानम्पि पन खन्धानं इद्धिभावपरियायो अत्थीति दस्सेतुं ‘‘सम्पयुत्तका पना’’तिआदिमाह. चतूसु खन्धेसु एकदेसस्स इद्धिता, चतुन्नम्पि ‘‘इद्धिया पादो इद्धिपादो’’ति इमिना अत्थेन इद्धिपादता, पुनपि चतुन्नं खन्धानं ‘‘इद्धि एव पादो इद्धिपादो’’ति इमिना अत्थेन इद्धिपादता च दस्सिता, न अञ्ञस्साति कत्वा आह ‘‘न अञ्ञस्सकस्सचि अधिवचन’’न्ति. इमिना ‘‘इद्धि नाम अनिप्फन्ना’’ति इदं वादं पटिसेधेति.

पटिलाभपुब्बभागानं पटिलाभस्सेव च इद्धिइद्धिपादतावचनं अपुब्बन्ति कत्वा पुच्छति ‘‘केनट्ठेन इद्धि, केनट्ठेन पादो’’ति. पटिलाभो पुब्बभागो चाति वचनसेसो. उपायो च उपायभावेनेव अत्तनो फलस्स पतिट्ठा होतीति आह ‘‘पतिट्ठानट्ठेनेव पादो’’ति. छन्दोयेव…पे… वीमंसाव वीमंसिद्धिपादोति कथितं, तस्मा न चत्तारो खन्धा इद्धिया समानकालिका नानाक्खणिका वा इद्धिपादा, जेट्ठकभूता पन छन्दादयो एव सब्बत्थ इद्धिपादाति अयमेव तेसं अट्ठकथाचरियानं अधिप्पायो. सुत्तन्तभाजनीये हि अभिधम्मभाजनीये च समाधिविसेसनवसेन दस्सितानं उपायभूतानं इद्धिपादानं पाकटकरणत्थं उत्तरचूळभाजनीयं वुत्तन्ति. केचीति उत्तरविहारवासिथेरा किर.

सुत्तन्तभाजनीयवण्णना निट्ठिता.

२. अभिधम्मभाजनीयवण्णना

४४४. अभिधम्मभाजनीये ‘‘इद्धिपादोति तथाभूतस्स फस्सो…पे… पग्गाहो अविक्खेपो’’ति (विभ. ४४७) इद्धिइद्धिपादत्थदस्सनत्थं पग्गाहाविक्खेपा वुत्ता, चित्तपञ्ञा च सङ्खिपित्वाति. चत्तारि नयसहस्सानि विभत्तानीति इदं साधिपतिवारानं परिपुण्णानं अभावा विचारेतब्बं. न हि अधिपतीनं अधिपतयो विज्जन्ति, एकेकस्मिं पन इद्धिपादनिद्देसे एकेको अधिपतिवारो लब्भतीति सोळस सोळस नयसतानि लब्भन्ति.

अभिधम्मभाजनीयवण्णना निट्ठिता.

३. पञ्हपुच्छकवण्णना

ननु च चत्तारोपि अधिपतयो एकक्खणे लब्भन्ति, अञ्ञमञ्ञस्स पन अधिपतयो न भवन्ति ‘‘चत्तारो इद्धिपादा न मग्गाधिपतिनो’’ति वुत्तत्ता. राजपुत्तोपमापि हि एतमत्थं दीपेतीति? न, एकक्खणे दुतियस्स अधिपतिनो अभावतो एव, ‘‘न मग्गाधिपतिनो’’ति वुत्तत्ता राजपुत्तोपमा अधिपतिं न करोन्तीति इममेवत्थं दीपेति, न अधिपतीनं सहभावं. तं कथं जानितब्बन्ति? पटिक्खित्तत्ता. अधिपतिपच्चयनिद्देसे हि अट्ठकथायं (पट्ठा. अट्ठ. १.३) वुत्ता ‘‘कस्मा पन यथा हेतुपच्चयनिद्देसे ‘हेतू हेतुसम्पयुत्तकान’न्ति वुत्तं, एवमिध ‘अधिपती अधिपतिसम्पयुत्तकान’न्ति अवत्वा ‘छन्दाधिपति छन्दसम्पयुत्तकान’न्तिआदिना नयेन देसना कताति? एकक्खणे अभावतो’’ति. सति च चतुन्नं अधिपतीनं सहभावे ‘‘अरियमग्गसमङ्गिस्स वीमंसाधिपतेय्यं मग्गं भावेन्तस्सा’’ति विसेसनं न कत्तब्बं सिया अवीमंसाधिपतिकस्स मग्गस्स अभावा. छन्दादीनं अञ्ञमञ्ञाधिपतिकरणभावे च ‘‘वीमंसं ठपेत्वा तंसम्पयुत्तो’’तिआदिना छन्दादीनं वीमंसाधिपतिकत्तवचनं न वत्तब्बं सिया. तथा ‘‘चत्तारो अरियमग्गा सिया मग्गाधिपतिनो, सिया न वत्तब्बा मग्गाधिपतिनो’’ति (ध. स. १४२९) एवमादीहिपि अधिपतीनं सहभावो पटिक्खित्तो एवाति.

पञ्हपुच्छकवण्णना निट्ठिता.

इद्धिपादविभङ्गवण्णना निट्ठिता.