📜

१०. बोज्झङ्गविभङ्गो

१. सुत्तन्तभाजनीयं

पठमनयवण्णना

४६६. पतिट्ठानायूहना ओघतरणसुत्तवण्णनायं (सं. नि. अट्ठ. १.१.१) –

‘‘किलेसवसेन पतिट्ठानं, अभिसङ्खारवसेन आयूहना. तथा तण्हादिट्ठीहि पतिट्ठानं, अवसेसकिलेसाभिसङ्खारेहि आयूहना. तण्हावसेन पतिट्ठानं, दिट्ठिवसेन आयूहना. सस्सतदिट्ठिया पतिट्ठानं, उच्छेददिट्ठिया आयूहना. लीनवसेन पतिट्ठानं, उद्धच्चवसेन आयूहना. कामसुखानुयोगवसेन पतिट्ठानं, अत्तकिलमथानुयोगवसेन आयूहना. सब्बाकुसलाभिसङ्खारवसेन पतिट्ठानं, सब्बलोकियकुसलाभिसङ्खारवसेन आयूहना’’ति –

वुत्तेसु पकारेसु इध अवुत्तानं वसेन वेदितब्बा.

सम्मप्पवत्ते धम्मे पटिसञ्चिक्खति, उपपत्तितो इक्खति, तदाकारो हुत्वा पवत्ततीति पटिसङ्खानलक्खणो उपेक्खासम्बोज्झङ्गो. एवञ्च कत्वा ‘‘पटिसङ्खा सन्तिट्ठना गहणे मज्झत्तता’’ति उपेक्खाकिच्चाधिमत्तताय सङ्खारुपेक्खा वुत्ता. अनुक्कमनिक्खेपे पयोजनं पुरिमस्स पुरिमस्स पच्छिमपच्छिमकारणभावो.

४६७. बलवती एव सति सतिसम्बोज्झङ्गोति कत्वा बलवभावदीपनत्थं पञ्ञा गहिता, न यस्स कस्सचि सम्पधारणसति, कुसलुप्पत्तिकारणस्स पन सरणं सतीति दस्सेन्तो ‘‘वत्तं वा’’तिआदिमाह. वत्तसीसे ठत्वाति ‘‘अहो वत मे धम्मं सुणेय्युं, सुत्वा च धम्मं पसीदेय्युं, पसन्ना च मे पसन्नाकारं करेय्यु’’न्ति एवंचित्तो अहुत्वा ‘‘स्वाक्खातो भगवता धम्मो…पे… विञ्ञूहि, अहो वत मे धम्मं सुणेय्युं, सुत्वा च धम्मं आजानेय्युं, आजानित्वा च पन तथत्थाय पटिपज्जेय्यु’’न्ति धम्मसुधम्मतं पटिच्च कारुञ्ञं अनुद्दयं अनुकम्पं उपादाय महाकस्सपत्थेरेन विय भासितन्ति अत्थो. विमुत्तायतनसीसेति ‘‘न हेव खो सत्था, अपिच खो यथासुतं यथापरियत्तं धम्मं वित्थारेन परेसं देसेस्सामी’’ति एवं विमुत्तिकारणपधानभावे ठत्वा. चिरकतवत्तादिवसेन तंसमुट्ठापको अरूपकोट्ठासो वुत्तो, भावत्थत्ता एव वा कतभासित-सद्दा किरियाभूतस्स अरूपकोट्ठासस्स वाचकाति कत्वा आह ‘‘कायविञ्ञत्तिं…पे… कोट्ठास’’न्ति.

बोज्झङ्गसमुट्ठापकता पुरिमानं छन्नं अत्तनो अत्तनो अनन्तरिकस्स, परेसं सब्बेसं वा तंतंपरियायेन समुट्ठापनवसेन योजेतब्बा. कामलोकवट्टामिसाति तण्हा तदारम्मणा खन्धाति वदन्ति, पञ्चकामगुणिको च रागो तदारम्मणञ्च कामामिसं, ‘‘सस्सतो अत्ता च लोको चा’’तिआदिना लोकग्गहणवसेन पवत्तो सस्सतुच्छेदसहगतो रागो तदारम्मणञ्च लोकामिसं, लोकधम्मा वा, वट्टस्सादवसेन उप्पन्नो संसारजनको रागो तदारम्मणञ्च वट्टामिसं. मग्गस्स पुब्बभागत्ता पुब्बभागा.

पठमनयवण्णना निट्ठिता.

दुतियनयवण्णना

४६८-४६९. अभिञ्ञेय्या धम्मा नाम ‘‘सब्बे सत्ता आहारट्ठितिका, द्वे धातुयो, तिस्सो धातुयो, चत्तारि अरियसच्चानि, पञ्च विमुत्तायतनानि, छ अनुत्तरियानि, सत्त निद्दसवत्थूनि, अट्ठाभिभायतनानि, नवानुपुब्बविहारा, दस निज्जरवत्थूनी’’ति एवंपभेदा धम्मा , ‘‘सब्बं, भिक्खवे, अभिञ्ञेय्य’’न्ति (सं. नि. ४.४६) दस्सिता खन्धादयो च. वानन्ति विनन्धनं भवादीनं, गमनं वा पियरूपसातरूपेसु.

चङ्कमं अधिट्ठहन्तस्स उप्पन्नवीरियं विपस्सनासहगतन्ति वेदितब्बं. एत्तकेनाति ‘‘लोकियलोकुत्तरमिस्सका कथिता’’ति एत्तावता. लोकियन्ति वदन्तो न किलमतीति कायविञ्ञत्तिसमुट्ठापकस्स लोकियत्ता अचोदनीयोति अत्थो. अलब्भ…पे… पटिक्खित्ताति रूपावचरे अलब्भमानकं पीतिसम्बोज्झङ्गं उपादाय लब्भमानापि अवितक्कअविचारा पीति पटिक्खित्ता, ‘‘पीतिसम्बोज्झङ्गो’’ति न वुत्तोति अत्थो. कामावचरे वा अलब्भमानकं अवितक्कअविचारं पीतिं उपादाय लब्भमानकाव पीतिबोज्झङ्गभूता पटिक्खित्ता, अवितक्कअविचारो पीतिसम्बोज्झङ्गो न वुत्तोति अत्थो.

अज्झत्तविमोक्खन्ति अज्झत्तधम्मे अभिनिविसित्वा ततो वुट्ठितमग्गो ‘‘अज्झत्तविमोक्खो’’ति इध वुत्तोति अधिप्पायो. न वारेतब्बोति विपस्सनापादकेसु कसिणादिझानेसु सतिआदीनं निब्बेधभागियत्ता न पटिक्खिपितब्बोति अत्थो. अनुद्धरन्ता पन विपस्सना विय बोधिया मग्गस्स आसन्नकारणं झानं न होति, न च तथा एकन्तिकं कारणं, न च विपस्सनाकिच्चस्स विय झानकिच्चस्स निट्ठानं मग्गोति कत्वा न उद्धरन्ति. तत्थ कसिणज्झानग्गहणेन तदायत्तानि आरुप्पानिपि गहितानीति दट्ठब्बानि. असुभज्झानानं अवचनं अवितक्काविचारस्स अधिप्पेतत्ता.

दुतियनयवण्णना निट्ठिता.

ततियनयवण्णना

४७०-४७१. तदङ्गसमुच्छेदनिस्सरणविवेकनिस्सिततं वत्वा पटिप्पस्सद्धिविवेकनिस्सितत्तस्स अवचनं ‘‘सतिसम्बोज्झङ्गं भावेती’’तिआदिना (सं. नि. ५.१८२; विभ. ४७१) इध भावेतब्बानं बोज्झङ्गानं वुत्तत्ता. भावितबोज्झङ्गस्स हि सच्छिकातब्बा फलबोज्झङ्गा अभिधम्मभाजनीये वुत्ताति. वोस्सग्ग-सद्दो परिच्चागत्थो पक्खन्दनत्थो चाति वोस्सग्गस्स दुविधता वुत्ता. यथावुत्तेनाति तदङ्गसमुच्छेदप्पकारेन तन्निन्नभावारम्मणकरणप्पकारेन च. परिणामेन्तं विपस्सनाक्खणे, परिणतं मग्गक्खणे.

ततियनयवण्णना निट्ठिता.

सुत्तन्तभाजनीयवण्णना निट्ठिता.

२. अभिधम्मभाजनीयवण्णना

४७२. उपेक्खनवसेनाति सभावनिद्देसतं दस्सेति, हापनवड्ढनेसु ब्यापारं अकत्वा उपपत्तितो इक्खनवसेनाति अत्थो. लोकियउपेक्खनाय अधिका उपेक्खना अज्झुपेक्खनाति अयमत्थो इध लोकुत्तरा एव अधिप्पेताति युत्तोति.

अभिधम्मभाजनीयवण्णना निट्ठिता.

बोज्झङ्गविभङ्गवण्णना निट्ठिता.