📜
१. मातिकावण्णना
१. नयमातिकावण्णना
१. सङ्गहो ¶ असङ्गहोतिआदीनञ्हि वसेन इदं पकरणं चुद्दसविधेन विभत्तन्ति वुत्तं. तं सब्बम्पि उद्देसनिद्देसतो द्विधा ठितं. तत्थ मातिका उद्देसो. सा पञ्चविधा – नयमातिका, अब्भन्तरमातिका, नयमुखमातिका, लक्खणमातिका, बाहिरमातिकाति. तत्थ सङ्गहो असङ्गहो…पे… विप्पयुत्तेन सङ्गहितं असङ्गहितन्ति – अयं चुद्दसहि पदेहि निक्खित्ता नयमातिका नाम. अयञ्हि इमिना सङ्गहादिकेन नयेन धातुकथा धम्मा विभत्ताति दस्सेतुं ठपितत्ता नयमातिकाति वुच्चति. एतेसं पदानं मूलभूतत्ता मूलमातिकातिपि वत्तुं वट्टति.
२. अब्भन्तरमातिकावण्णना
२. पञ्चक्खन्धा ¶ …पे… मनसिकारोति अयं पञ्चवीसाधिकेन पदसतेन निक्खित्ता अब्भन्तरमातिका नाम. अयञ्हि ‘‘सब्बापि धम्मसङ्गणी धातुकथाय मातिका’’ति एवं अवत्वा सङ्गहादिना नयेन विभजितब्बे खन्धादिधम्मे सरूपतो दस्सेत्वा धातुकथाय अब्भन्तरेयेव ठपितत्ता अब्भन्तरमातिकाति वुच्चति. खन्धादिपदानं धम्मसङ्गणीमातिकाय ¶ असङ्गहितत्ता पकिण्णकमातिकातिपि वत्तुं वट्टति.
३. नयमुखमातिकावण्णना
३. तीहि सङ्गहो, तीहि असङ्गहो; चतूहि सम्पयोगो, चतूहि विप्पयोगोति अयं चतूहि पदेहि निक्खित्ता नयमुखमातिका नाम. अयञ्हि सब्बेसुपि पञ्चक्खन्धादीसु चेव कुसलत्तिकादीसु च मातिकाधम्मेसु, तीहि खन्धायतनधातुपदेहेव सङ्गहो च असङ्गहो च योजेतब्बो. तथा चतूहि अरूपक्खन्धेहि सम्पयोगो च विप्पयोगो च. एतानि इमेसं सङ्गहासङ्गहादीनं नयानं मुखानीति दस्सेतुं ठपितत्ता नयमुखमातिकाति वुच्चति.
४. लक्खणमातिकावण्णना
४. सभागो ¶ , विसभागोति अयं द्वीहि पदेहि निक्खित्ता लक्खणमातिका नाम. अयञ्हि सभागलक्खणेहि धम्मेहि सङ्गहनयो, विसभागलक्खणेहि असङ्गहनयो, तथा सम्पयोगविप्पयोगनयो योजेतब्बोति सभागविसभागलक्खणवसेन सङ्गहादिलक्खणं दस्सेतुं ठपितत्ता लक्खणमातिकाति वुच्चति.
५. बाहिरमातिकावण्णना
५. सब्बापि धम्मसङ्गणी धातुकथाय मातिकाति अयं छसट्ठि तिकपदानि, द्वे च दुकपदसतानि सङ्खिपित्वा निक्खित्ता बाहिरमातिका नाम. अयञ्हि ‘‘पञ्चक्खन्धा…पे… मनसिकारो’’ति एवं धातुकथाय अब्भन्तरे अवत्वा ‘‘सब्बापि धम्मसङ्गणी’’ति एवं धातुकथाय मातिकतो बहि ठपितत्ता बाहिरमातिकाति वुच्चति.
एवं ¶ मातिकाय पञ्चधा ठितभावं विदित्वा इदानि ‘सङ्गहो असङ्गहो’तिआदीसु सङ्गहो ताव जातिसञ्जातिकिरियागणनवसेन चतुब्बिधो. तत्थ – ‘‘सब्बे खत्तिया आगच्छन्तु, सब्बे ब्राह्मणा, सब्बे वेस्सा, सब्बे सुद्दा आगच्छन्तु’’, ‘‘या चावुसो विसाख, सम्मावाचा, यो च सम्माकम्मन्तो, यो च सम्माआजीवो, इमे धम्मा सीलक्खन्धे सङ्गहिता’’ति अयं जातिसङ्गहो नाम. ‘‘एकजातिका आगच्छन्तू’’ति वुत्तट्ठाने विय हि इध सब्बेपि जातिया एकसङ्गहं गता. ‘‘सब्बे कोसलका आगच्छन्तु, सब्बे मागधका, सब्बे भारुकच्छका आगच्छन्तु’’, ‘‘यो चावुसो विसाख, सम्मावायामो; या च सम्मासति, यो च सम्मासमाधि, इमे धम्मा ¶ समाधिक्खन्धे सङ्गहिता’’ति (म. नि. १.४६२) अयं सञ्जातिसङ्गहो नाम. ‘‘एकट्ठाने जाता संवड्ढा आगच्छन्तू’’ति वुत्तट्ठाने विय हि इध सब्बेपि सञ्जातिठानेन निवुत्थोकासेन एकसङ्गहं गता. ‘‘सब्बे हत्थारोहा आगच्छन्तु, सब्बे अस्सारोहा, सब्बे रथिका आगच्छन्तु’’, ‘‘या चावुसो विसाख, सम्मादिट्ठि, यो च सम्मासङ्कप्पो, इमे धम्मा पञ्ञाक्खन्धे सङ्गहिता’’ति (म. नि. १.४६२) अयं किरियासङ्गहो नाम. सब्बेव हेते अत्तनो किरियाकरणेन एकसङ्गहं गता. ‘‘चक्खायतनं कतमक्खन्धगणनं गच्छतीति? रूपक्खन्धगणनं गच्छती’’ति. हञ्चि चक्खायतनं रूपक्खन्धगणनं गच्छति, तेन वत रे वत्तब्बे – ‘चक्खायतनं रूपक्खन्धेन सङ्गहित’’न्ति (कथा. ४७१), अयं ¶ गणनसङ्गहो नाम. अयमिध अधिप्पेतो. तप्पटिपक्खेन असङ्गहो वेदितब्बो. तेसं विकप्पतो सङ्गहितेन असङ्गहितादीनि. एकुप्पादेकनिरोधएकवत्थुकएकारम्मणतावसेन सम्पयोगो, तप्पटिपक्खतो विप्पयोगो. तेसं विकप्पतो सम्पयुत्तेन विप्पयुत्तादीनि. तदुभयसंसग्गविकप्पतो सङ्गहितेन सम्पयुत्तं विप्पयुत्तन्तिआदीनि. पञ्चक्खन्धातिआदीनि पन खन्धविभङ्गादीसु वुत्तनयेनेव वेदितब्बानि. फस्सादयो पनेत्थ सन्निट्ठानवसेन वुत्तसब्बचित्तुप्पादसाधारणतो वुत्ताति.
मातिकावण्णना.