📜
५. सब्बमत्थीतिकथा
१. वादयुत्तिवण्णना
२८२. इदानि ¶ सब्बमत्थीतिवादकथा नाम होति. तत्थ येसं ‘‘यं किञ्चि रूपं अतीतानागतपच्चुप्पन्नं…पे… अयं वुच्चति रूपक्खन्धो’’तिआदिवचनतो (विभ. २) ‘‘सब्बेपि अतीतादिभेदा धम्मा खन्धसभावं न विजहन्ति, तस्मा सब्बं अत्थियेव नामा’’ति लद्धि, सेय्यथापि एतरहि सब्बमत्थिवादानं, तेसं लद्धिविसोधनत्थं सब्बमत्थीति पुच्छा सकवादिस्स, वुत्तप्पकाराय लद्धिया ठत्वा पटिञ्ञा इतरस्स. सब्बथाति सब्बस्मिं सरीरे सब्बमत्थीति पुच्छति. सब्बदाति सब्बस्मिं काले सब्बमत्थीति पुच्छति. सब्बेन सब्बन्ति सब्बेनाकारेन सब्बमत्थीति पुच्छति. सब्बेसूति सब्बेसु धम्मेसु सब्बमत्थीति पुच्छति. अयोगन्ति ¶ अयुत्तं. नानासभावानञ्हि योगो होति, न एकसभावस्स. इति इमस्मिं पञ्हे रूपं वेदनाय, वेदनं वा रूपेन अनानं एकलक्खणमेव कत्वा सब्बमत्थीति पुच्छति. यम्पि नत्थि तम्पत्थीति यम्पि छट्ठखन्धादिकं ससविसाणादिकं वा किञ्चि नत्थीति सिद्धं, तम्पि ते अत्थीति पुच्छति. सब्बमत्थीति या दिट्ठि सा दिट्ठि मिच्छादिट्ठीति, या दिट्ठि सा दिट्ठि सम्मादिट्ठीति हेवमत्थीति इमिना इदं पुच्छति – या ते एसा सब्बमत्थीति दिट्ठि, सा दिट्ठि अयाथावकत्ता मिच्छादिट्ठीति एवं या अम्हाकं दिट्ठि, सा दिट्ठि याथावकत्ता सम्मादिट्ठीति एवं तव समये अत्थीति पुच्छति. इतरो सब्बेसुपि एतेसु नयेसु वुत्तप्पकाराय अत्थिताय अभावतो पटिक्खिपति. इमेसु पन सब्बेसुपि नयेसु ‘‘आजानाहि निग्गह’’न्ति आदिं कत्वा सब्बो कथामग्गभेदो वित्थारतो वेदितब्बोति अयं तावेत्थ वादयुत्ति.
२. कालसंसन्दनवण्णना
२८३-२८४. इदानि ¶ अतीतं अत्थीति कालसंसन्दनं होति. तत्थ अतीतं अत्थीतिआदिकं सुद्धिकसंसन्दनं. अतीतं रूपं अत्थीतिआदिकं खन्धवसेन कालसंसन्दनं.
२८५. पच्चुप्पन्नं रूपं अप्पियं करित्वाति अतीतानागतं पहाय पच्चुप्पन्नरूपमेव अप्पियं ¶ अविभजितब्बं करित्वा. रूपभावं जहतीतिपञ्हे निरुद्धस्सापि रूपस्स रूपक्खन्धसङ्गहितत्ता पटिक्खिपति. रूपभावं न जहतीति पटिलोमपञ्हेपि रूपक्खन्धेन सङ्गहितत्ताव पटिजानाति. ओदातं वत्थं अप्पियं करित्वाति एत्थ किञ्चापि न सब्बं वत्थं ओदातं, इमिना पन वत्थन्ति अवत्वा ‘‘ओदातं वत्थं अप्पियं करित्वा’’ति वुत्ते सकवादिना एकत्थता अनुञ्ञाता. ओदातभावं जहतीति पञ्हे वण्णविगमं सन्धाय पटिञ्ञा सकवादिस्स. वत्थभावं जहतीति एत्थ पन पञ्ञत्तिया अविगतत्ता पटिक्खेपो तस्सेव. पटिलोमेपि एसेव नयो.
२८६. अतीतं अतीतभावं न जहतीति पुट्ठो ‘‘यदि जहेय्य, अनागतं वा पच्चुप्पन्नं वा सिया’’ति मञ्ञमानो पटिजानाति. अनागतं अनागतभावं न जहतीति पुट्ठो पन ‘‘यदि न जहेय्य, अनागतमेवस्स ¶ , पच्चुप्पन्नभावं न पापुणेय्या’’ति मञ्ञमानो पटिक्खिपति. पच्चुप्पन्नपञ्हेपि अतीतभावं अनापज्जनदोसो सियाति पटिक्खिपति. अनुलोमपञ्हेसुपि इमिनाव नयेन अत्थो वेदितब्बो.
२८७. एवं सुद्धिकनयं वत्वा पुन खन्धवसेन दस्सेतुं अतीतं रूपन्तिआदि वुत्तं. तं सब्बं पाळिअनुसारेनेव सक्का जानितुं.
वचनसोधनवण्णना
२८८. इदानि ‘‘अतीतं न्वत्थी’’तिआदि वचनसोधना होति. तत्थ हञ्चि अतीतं न्वत्थीति यदि अतीतं नो अत्थीति अत्थो. अतीतं ¶ अत्थीति मिच्छाति अतीतञ्च तं अत्थि चाति मिच्छा एव. तञ्ञेव अनागतं तं पच्चुप्पन्नन्ति पुट्ठो अनागतक्खणेयेवस्स पच्चुप्पन्नताय अभावं सन्धाय कालनानत्तेन पटिक्खिपति.
दुतियं पुट्ठो यं उप्पादतो पुब्बे अनागतं अहोसि, तस्स उप्पन्नकाले पच्चुप्पन्नत्ता पटिजानाति. हुत्वा होति हुत्वा होतीति यदेतं तया ‘‘अनागतं हुत्वा पच्चुप्पन्नं होती’’ति वदता तञ्ञेव अनागतं तं पच्चुप्पन्नन्ति लद्धिवसेन ‘‘अनागतं वा पच्चुप्पन्नं वा हुत्वा होती’’ति ¶ वुत्तं. किं ते तम्पि हुत्वा होतीति? इतरो हुत्वा भूतस्स पुन हुत्वा अभावतो न हेवन्ति पटिक्खिपति.
दुतियं पुट्ठो यस्मा तं अनागतं हुत्वा पच्चुप्पन्नं होन्तं ‘‘हुत्वा होती’’ति सङ्खं गतं, तस्मा पटिजानाति. अथ नं सकवादी ‘‘यदि ते तं अनागतं हुत्वा पच्चुप्पन्नं होन्तं ‘हुत्वा होती’ति सङ्खं गतं, पुन हुत्वा होति, यं अनागतं न हुत्वा पच्चुप्पन्नं न होन्तं ‘न हुत्वा न होती’ति सङ्खं गतं ससविसाणं, किं ते तम्पि पुन न हुत्वा न होती’’तिअधिप्पायेन न हुत्वा न होति न हुत्वा न होतीति पञ्हं पुच्छति. इतरो ‘‘यं नत्थि, तं नत्थिताय, एव अनागतं न हुत्वा पच्चुप्पन्नं न होतीति नहुत्वानहोति नाम ताव होतु, पुन नहुत्वानहोतिभावो पनस्स कुतो’’ति मञ्ञमानो पटिक्खिपति. तञ्ञेव पच्चुप्पन्नं तं अतीतन्ति पञ्हेपि पच्चुप्पन्नक्खणेयेवस्स अतीतताय अभावं सन्धाय कालनानत्ता पटिक्खिपति.
दुतियपञ्हे ¶ पुट्ठो यं अतीतभावतो पुब्बे पच्चुप्पन्नं अहोसि, तस्सेव अतीतत्ता पटिजानाति. हुत्वा होति हुत्वा होतीति यदेतं तया ‘‘पच्चुप्पन्नं हुत्वा अतीतं होती’’ति वदता ‘‘तञ्ञेव पच्चुप्पन्नं तं अतीत’’न्ति लद्धिवसेन ‘‘पच्चुप्पन्नं वा अतीतं वा हुत्वा होती’’ति वुत्तं, किं ते तम्पि हुत्वा होतीति? इतरो हुत्वा भूतस्स पुन हुत्वा अभावतो न हेवन्ति पटिक्खिपति.
दुतियपञ्हे यस्मा तं पच्चुप्पन्नं हुत्वा अतीतं होन्तं ‘‘हुत्वा होती’’ति सङ्खं गतं, तस्मा पटिजानाति ¶ . अथ नं सकवादी ‘‘यदि ते तञ्ञेव पच्चुप्पन्नं हुत्वा अतीतं होन्तं ‘हुत्वा होती’ति सङ्खं गतं, पुन हुत्वा होति, यं पच्चुप्पन्नं न हुत्वा अतीतं न होन्तं ‘न हुत्वा न होती’ति सङ्खं गतं ससविसाणं, किं ते तम्पि पुन न हुत्वा न होती’’ति अधिप्पायेन न हुत्वा न होति न हुत्वा न होतीति पञ्हं पुच्छति. इतरो ‘‘यं नत्थि, तं नत्थिताय एव पच्चुप्पन्नं न हुत्वा अतीतं न होतीति नहुत्वानहोति नाम ताव होतु. पुन नहुत्वानहोतिभावो पनस्स कुतो’’ति मञ्ञमानो पटिक्खिपति. उभयं एकतो कत्वा आगते ततियपञ्हेपि इमिनावुपायेन योजना कातब्बा.
अपरो ¶ नयो – यदि तञ्ञेव अनागतं तं पच्चुप्पन्नं, अनागतस्स पच्चुप्पन्ने वुत्तो होतिभावो, पच्चुप्पन्नस्स च अनागते वुत्तो हुत्वाभावो आपज्जति. एवं सन्ते अनागतम्पि हुत्वाहोति नाम. पच्चुप्पन्नम्पि हुत्वाहोतियेव नाम. तेन तं पुच्छाम – ‘‘किं ते एतेसु एकेकं हुत्वा होति हुत्वा होती’’ति? इतरो – ‘‘तञ्ञेव अनागतं तं पच्चुप्पन्न’’न्ति पञ्हे पटिक्खित्तनयेनेव पटिक्खिपित्वा पुन पुट्ठो दुतिये पञ्हे पटिञ्ञातनयेनेव पटिजानाति. अथ नं सकवादी ‘‘तञ्ञेव अनागतं तं पच्चुप्पन्न’’न्ति पञ्हावसेन तेसु एकेकं हुत्वा होति हुत्वा होतीति पटिजानन्तं पुरिमं पटिक्खित्तपञ्हं परिवत्तित्वा पुच्छन्तो न हुत्वा न होति न हुत्वा न होतीति पुच्छति. तस्सत्थो – ननु ‘‘तया तञ्ञेव अनागतं तं पच्चुप्पन्न’’न्ति वुत्ते पठमपञ्हं पटिक्खिपन्तेन अनागतस्स होतिभावो पच्चुप्पन्नस्स च हुत्वाभावो पटिक्खित्तोति. तेन अनागतं न होति नाम, पच्चुप्पन्नं न हुत्वा नाम.
दुतियपञ्हे ¶ च तञ्ञेव अनागतं तं पच्चुप्पन्नन्ति पटिञ्ञातं. एवं सन्ते अनागतम्पि न हुत्वा न होति नाम. पच्चुप्पन्नम्पि न हुत्वा न होतियेव नाम. तेन तं पुच्छाम – ‘‘किं ते एतेसु एकेकं न हुत्वा न होति न हुत्वा न होती’’ति? परवादी सब्बतो अन्धकारेन परियोनद्धो विय तेसं नहुत्वानहोतिभावं अपस्सन्तो न हेवन्ति पटिक्खिपति.
दुतियवारेपि यदि तञ्ञेव ¶ पच्चुप्पन्नं तं अतीतं, पच्चुप्पन्नस्स अतीते वुत्तो होतिभावो, अतीतस्स च पच्चुप्पन्ने वुत्तो हुत्वाभावो आपज्जति, एवं सन्ते पच्चुप्पन्नम्पि हुत्वाहोति नाम, अतीतम्पि हुत्वाहोतियेव नाम. तेन तं पुच्छाम – ‘‘किं ते एतेसु एकेकं हुत्वा होति हुत्वा होती’’ति? इतरो तञ्ञेव पच्चुप्पन्नं तं अतीतन्तिपञ्हे पटिक्खित्तनयेनेव पटिक्खिपित्वा पुन पुट्ठो दुतियपञ्हे पटिञ्ञातनयेनेव पटिजानाति. अथ नं सकवादी ‘‘तञ्ञेव पच्चुप्पन्नं तं अतीत’’न्ति पञ्हावसेन तेसु एकेकं हुत्वा होति हुत्वा होतीति पटिजानन्तं पुरिमं पटिक्खित्तपञ्हं परिवत्तित्वा पुच्छन्तो न हुत्वा न होति न हुत्वा न होतीति पुच्छति. तस्सत्थो – ननु तया तञ्ञेव पच्चुप्पन्नं तं अतीतन्ति वुत्ते पठमपञ्हं पटिक्खिपन्तेन पच्चुप्पन्नस्स होतिभावो, अतीतस्स च हुत्वाभावो पटिक्खित्तोति. तेन पच्चुप्पन्नं नहोति नाम. अतीतं नहुत्वा नाम.
दुतियपञ्हे च ते ‘‘तञ्ञेव पच्चुप्पन्नं तं अतीत’’न्ति पटिञ्ञातं. एवं सन्ते पच्चुप्पन्नम्पि ¶ न हुत्वा न होति नाम, अतीतम्पि न हुत्वा न होतियेव नाम. तेन तं पुच्छाम – ‘‘किं ते एतेसु एकेकं न हुत्वा न होति, न हुत्वा न होती’’ति. परवादी सब्बतो अन्धकारेन परियोनद्धो विय तेसं नहुत्वानहोतिभावं अपस्सन्तो न हेवन्ति पटिक्खिपति.
ततियवारेपि यदि तञ्ञेव अनागतं तं पच्चुप्पन्नं तं अतीतं; अनागतपच्चुप्पन्नानं पच्चुप्पन्नातीतेसु वुत्तो होतिभावो, पच्चुप्पन्नातीतानञ्च अनागतपच्चुप्पन्नेसु वुत्तो हुत्वाभावो आपज्जति. एवं सन्ते अनागतम्पि हुत्वाहोति नाम. पच्चुप्पन्नम्पि अतीतम्पि हुत्वा होतियेव नाम. तेन तं पुच्छाम – ‘‘किं ते तीसुपि एतेसु एकेकं हुत्वा होति ¶ हुत्वा होती’’ति? इतरो ‘‘तञ्ञेव अनागतं, तं पच्चुप्पन्नं, तं अतीत’’न्तिपञ्हे पटिक्खित्तनयेनेव पटिक्खिपित्वा पुन पुट्ठो दुतियपञ्हे पटिञ्ञातनयेनेव पटिजानाति. अथ नं सकवादी ‘‘तञ्ञेव अनागतं, तं पच्चुप्पन्नं, तं अतीत’’न्ति पञ्हावसेन तेसु एकेकं हुत्वा होति, हुत्वा होतीति पटिजानन्तं पुरिमं पटिक्खित्तपञ्हं परिवत्तित्वा पुच्छन्तो न हुत्वा न होति न हुत्वा न होतीति पुच्छति. तस्सत्थो ¶ – ननु तया तञ्ञेव अनागतं, तं पच्चुप्पन्नं, तं अतीतन्ति वुत्ते पठमपञ्हं पटिक्खिपन्तेन अनागतपच्चुप्पन्नानं होतिभावो; पच्चुप्पन्नातीतानञ्च हुत्वाभावो पटिक्खित्तोति? तेन अनागतं पच्चुप्पन्नञ्च न होति नाम. पच्चुप्पन्नञ्च अतीतञ्च न हुत्वा नाम.
दुतियपञ्हे च ते ‘‘तञ्ञेव अनागतं, तं पच्चुप्पन्नं, तं अतीत’’न्ति पटिञ्ञातं. एवं सन्ते अनागतम्पि न हुत्वा न होति नाम, पच्चुप्पन्नम्पि अतीतम्पि न हुत्वा न होतियेव नाम. तेन तं पुच्छाम – ‘‘किं ते एतेसु एकेकं न हुत्वा न होति न हुत्वा न होती’’ति? परवादी सब्बतो अन्धकारेन परियोनद्धो विय तेसं न हुत्वा न होतिभावं अपस्सन्तो न हेवन्ति पटिक्खिपतीति. निग्गहादीनि पनेत्थ हेट्ठा वुत्तनयेनेव योजेतब्बानि.
वचनसोधनवण्णना निट्ठिता.
अतीतचक्खुरूपादिकथावण्णना
२८९. अतीतं ¶ चक्खु अत्थीतिआदीसुपि चक्खादिभावाविजहनेनेव अत्थितं पटिजानाति. पस्सतीतिआदीनि पुट्ठो पन तेसं विञ्ञाणानं किच्चाभाववसेन पटिक्खिपति.
अतीतञाणादिकथावण्णना
२९०. तेन ञाणेन ञाणकरणीयं करोतीति पञ्हे तस्स ञाणस्स निरुद्धत्ता किच्चभावमस्स अपस्सन्तो पटिक्खिपति. पुन पुट्ठो अतीतारम्मणं पच्चुप्पन्नं ञाणं अतीतानं धम्मानं जाननतो अतीतं ञाणन्ति ¶ लेसेन पच्चुप्पन्नमेव ‘‘अतीतं ञाण’’न्ति कत्वा तेन ञाणेन ञाणकरणीयस्स अत्थिताय पटिजानाति. अथस्स सकवादी लेसोकासं अदत्वा तेन ञाणेन दुक्खं परिजानातीतिआदिमाह. इतरो अतीतारम्मणेनेव ञाणेन इमेसं चतुन्नं किच्चानं अभावा ¶ पटिक्खिपति. अनागतपञ्हेपि एसेव नयो. पच्चुप्पन्नपञ्हो चेव संसन्दनपञ्हो च उत्तानत्थायेव.
अरहन्तादिकथावण्णना
२९१. अरहतो अतीतो रागो अत्थीतिआदीसुपि रागादिभावाविजहन्तो एवं पटिजानाति. सरागोतिआदीसु सुत्तविरोधभयेन चेव युत्तिविरोधभयेन च पटिक्खिपति.
पदसोधनकथावण्णना
२९५. एवं सब्बम्पि पाळिअनुसारेनेव विदित्वा परतो अत्थि सिया अतीतं, सिया न्वातीतन्ति एत्थ एवमत्थो वेदितब्बो. यं अतीतमेव अत्थि, तं अतीतं. यं पच्चुप्पन्नानागतं अत्थि, तं नो अत्थि, तं नो अतीतं. तेनातीतं न्वातीतं, न्वातीतं अतीतन्ति तेन कारणेन अतीतं नो अतीतं, नो अतीतं अतीतन्ति. अनागतपच्चुप्पन्नपुच्छासुपि एसेव नयो.
सुत्तसाधनवण्णना
२९६. न ¶ वत्तब्बं ‘‘अतीतं अत्थि अनागतं अत्थी’’ति सुत्तसाधनाय पुच्छा परवादिस्स, पटिञ्ञा सकवादिस्स. पुन अत्तनो लद्धिं निस्साय यंकिञ्चि, भिक्खवे, रूपन्ति अनुयोगो परवादिस्सेव. दुतियनये पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. एवं सब्बत्थ पुच्छा च पटिञ्ञा च वेदितब्बा. यं पनेतं परवादिना अनागतस्स अत्थिभावसाधनत्थं ‘‘ननु वुत्तं भगवता कबळीकारे, चे, भिक्खवे’’ति सुत्तस्स परियोसाने अत्थि तत्थ आयतिं पुनब्भवाभिनिब्बत्तीतिआदि दस्सितं न तं अनागतस्स अत्थिभावसाधकं ¶ . तञ्हि हेतूनं परिनिट्ठितत्ता अवस्सं भावितं सन्धाय तत्थ वुत्तं. अयं सुत्ताधिप्पायो. सेसं सब्बत्थ उत्तानत्थमेवाति.
सब्बमत्थीतिकथावण्णना निट्ठिता.