📜
६. अतीतक्खन्धादिकथा
१. नसुत्तसाधनकथावण्णना
२९७. इदानि ‘‘अतीतं खन्धा’’तिआदिकथा होति. तत्थ खन्धादिभावाविजहनतो अतीतानागतानं अत्थितं इच्छन्तस्स अतीतं खन्धाति पुच्छा परवादिस्स, अतीतस्स खन्धसङ्गहितत्ता आमन्ताति पटिञ्ञा सकवादिस्स. पुन अतीतं ¶ नत्थीति पुच्छा परवादिस्स, तस्स निरुत्तिपथसुत्तेन अत्थिताय वारितत्ता पटिक्खेपो सकवादिस्स. आयतनधातुपुच्छासुपि अनागतपञ्हेसुपि पच्चुप्पन्नेन सद्धिं संसन्दित्वा अनुलोमपटिलोमतो आगतपञ्हेसुपि ‘‘अतीतं रूप’’न्तिआदिपञ्हेसुपि इमिनावुपायेन अत्थो वेदितब्बो.
२. सुत्तसाधनवण्णना
२९८. सुत्तसाधने ¶ पन न वत्तब्बन्ति पुच्छा सकवादिस्स. तत्थ नत्थि चेतेति नत्थि च एते धम्माति अत्थो. खन्धादिभावे सति नत्थितं अनिच्छन्तस्स आमन्ताति पटिञ्ञा परवादिस्स, अथ नेसं नत्थिभावसाधनत्थं सुत्ताहरणं सकवादिस्स. दुतियपुच्छापि परवादिस्स, पटिञ्ञा सकवादिस्स, सुत्ताहरणं परवादिस्स. तं पन नेसं खन्धादिभावमेव साधेति, न अत्थिभावन्ति आहटम्पि अनाहटसदिसमेवाति.
अतीतं खन्धातिआदिकथावण्णना.