📜

८. सतिपट्ठानकथावण्णना

३०१. इदानि सतिपट्ठानकथा होति. ‘‘तत्थ – चतुन्नं, भिक्खवे, सतिपट्ठानानं समुदयञ्च अत्थङ्गमञ्च देसेस्सामी’’ति (सं. नि. ५.४०८) सतिपट्ठानसंयुत्ते वुत्तनयेनेव येसं कायादयो सतिया आरम्मणधम्मे गहेत्वा ‘‘सब्बे धम्मा सतिपट्ठाना’’ति लद्धि, सेय्यथापि एतरहि अन्धकानं. अन्धका नाम पुब्बसेलिया, अपरसेलिया, राजगिरिया, सिद्धत्थिकाति इमे पच्छा उप्पन्ननिकाया. तेसं लद्धिविवेचनत्थं पुच्छा सकवादिस्स, पटिञ्ञा परवादिस्स. तत्थ यस्मा ‘‘पतिट्ठाति एतेसूति पट्ठाना. का पतिट्ठाति? सति. सतिया पट्ठाना सतिपट्ठाना’’ति इमिना अत्थेन सतिगोचरापि सतिपट्ठाना. ‘‘पतिट्ठहन्तीति पट्ठाना. का पतिट्ठहन्ति? सतियो. सतियोव पट्ठाना सतिपट्ठाना’’ति इमिना अत्थेन सतियोव सतिपट्ठाना. तस्मा द्वेपि वादा परियायेन युज्जन्ति. ये पन तं परियायं पहाय एकन्तेनेव ‘‘सब्बे धम्मा सतिपट्ठाना’’ति वदन्ति, ते सन्धाय पुच्छा सकवादिस्स, आरम्मणवसेन पटिञ्ञा परवादिस्स. सब्बे धम्मा सतीति अनुयुत्तस्स पन सब्बेसं सतिसभावाभावतो पटिक्खेपो तस्सेव. तत्थ खयगामीतिआदीनि मग्गविसेसनानि. एकायनमग्गो हि किलेसानं खयभूतं निब्बानं गच्छतीति खयगामी. चत्तारि सच्चानि बुज्झन्तो गच्छतीति बोधगामी. वट्टं अपचिनन्तो गच्छतीति अपचयगामी. एवमेतेहि पदेहि ‘‘किं ते सब्बे धम्मा एवरूपो ते एकायनो मग्गो होती’’ति पुच्छति. अनासवा असंयोजनियातिआदीनिपि लोकुत्तरभावं पुच्छनत्थाय वुत्तानि. बुद्धानुस्सतीतिआदीनि पभेदपुच्छावसेन वुत्तानि.

चक्खायतनंसतिपट्ठानन्तिआदि सब्बधम्मानं पभेदपुच्छावसेन वुत्तं. तत्थापि सतिवसेन पटिक्खेपो, आरम्मणवसेन पटिञ्ञाति. एवं सब्बपञ्हेसु अत्थो वेदितब्बो. सुत्तसाधना उत्तानत्थायेवाति.

सतिपट्ठानकथावण्णना निट्ठिता.