📜

३. ततियवग्गो

१. बलकथावण्णना

३५४. इदानि बलकथा नाम होति. तत्थ येसं अनुरुद्धसंयुत्ते ‘‘इमेसञ्च पनाहं, आवुसो, चतुन्नं सतिपट्ठानानं भावितत्ता बहुलीकतत्ता ठानञ्च ठानतो अट्ठानञ्च अट्ठानतो यथाभूतं पजानामी’’तिआदीनि (सं. नि. ५.९१३) दससुत्तानि अयोनिसो गहेत्वा ‘‘तथागतबलं सावकसाधारण’’न्ति लद्धि, सेय्यथापि एतरहि अन्धकानं; ते सन्धाय पुच्छा सकवादिस्स, लद्धियं ठत्वा पटिञ्ञा परवादिस्स. तथागतबलञ्च नामेतं सावकेहि साधारणम्पि अत्थि असाधारणम्पि साधारणासाधारणम्पि. तत्थ आसवानं खये ञाणं साधारणं. इन्द्रियपरोपरियत्तिञाणं असाधारणं. सेसं साधारणञ्च असाधारणञ्च. ठानाट्ठानादीनि हि सावका पदेसेन जानन्ति, तथागता निप्पदेसेन. इति तानि उद्देसतो साधारणानि, न निद्देसतो. अयं पन अविसेसेन सब्बम्पि साधारणन्ति आह. तमेनं ततो विवेचेतुं तथागतबलं सावकबलन्ति पुन अनुयोगो आरद्धो. तत्थ पठमपञ्हे निद्देसतो सब्बाकारविसयतं सन्धाय पटिक्खिपति. दुतियपञ्हे उद्देसतो ठानाट्ठानमत्तादिजाननवसेन पटिजानाति. तञ्ञेवातिआदिपञ्हेसु सब्बाकारेन निन्नानाकरणताय अभावेन पटिक्खिपति. पुब्बयोगोपुब्बचरिया च अत्थतो एकं, तथा धम्मक्खानञ्च धम्मदेसना च.

इन्द्रियपरोपरियत्तिपञ्हे एकदेसेन साधारणतं सन्धाय सावकविसये पटिजानाति.

३५५. इदानि यस्मा उद्देसतो ठानाट्ठानादीनि सावको जानाति, तस्मा सावकस्स तथा जाननं पकासेत्वा तेन जाननमत्तसामञ्ञेन तेसं सावकसाधारणत्तं पतिट्ठापेतुं सावको ठानाट्ठानंजानातीतिआदयो परवादिपञ्हा होन्ति. तत्थ इन्द्रियपरोपरियत्तिञाणं छन्नं असाधारणञाणानं अञ्ञतरन्ति न गहितं. आसवक्खयेन वा आसवक्खयन्ति यं तथागतस्स आसवक्खयेन सद्धिं सावकस्स आसवक्खयं पटिच्च वत्तब्बं सिया नानाकरणं, तं नत्थि. विमुत्तिया वा विमुत्तिन्ति पदेपि एसेव नयो. सेसमेत्थ उत्तानत्थमेव.

३५६. इदानि यं सकवादिना ‘‘आसवानं खये ञाणं साधारण’’न्ति अनुञ्ञातं, तेन सद्धिं संसन्दित्वा सेसानम्पि साधारणभावं पुच्छितुं पुन आसवानं खयेतिआदयो परवादिपञ्हाव होन्ति. तेसं विस्सज्जने सकवादिना आसवक्खये विसेसाभावेन तं ञाणं साधारणन्ति अनुञ्ञातं. इतरेसुपि विसेसाभावेन साधारणता पटिक्खित्ता. पुन ठानाट्ठानादीनं आसवक्खयेनेव सद्धिं संसन्दित्वा असाधारणपुच्छा परवादिस्सेव. तत्थ आसवक्खयञाणे पटिक्खेपो, सेसेसु च पटिञ्ञा सकवादिस्स. ततो इन्द्रियपरोपरियत्तेन सद्धिं संसन्दित्वा असाधारणपुच्छा परवादिस्स. सा सङ्खिपित्वा दस्सिता. तथापि इन्द्रियपरोपरियत्ते पटिञ्ञा, सेसेसु च पटिक्खेपो सकवादिस्स. ततो ठानाट्ठानादीहि सद्धिं संसन्दित्वा इन्द्रियपरोपरियत्तस्स साधारणपुच्छा परवादिस्स. सापि सङ्खिपित्वाव दस्सिता. तत्थ इन्द्रियपरोपरियत्ते पटिक्खेपो. सेसेसु च पटिञ्ञा सकवादिस्साति.

बलकथावण्णना.

२. अरियन्तिकथावण्णना

३५७. इदानि अरियन्तिकथा नाम होति. तत्थ येसं ‘‘न केवलं आसवक्खयञाणमेव अरियं, अथ खो पुरिमानिपि नव बलानि अरियानि’’च्चेव लद्धि, सेय्यथापि एतरहि अन्धकानं; ते सन्धाय अरियन्ति पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. पुन यदि तं अरियं, मग्गादीसु तेन अञ्ञतरेन भवितब्बन्ति मग्गादिवसेन पुच्छा सकवादिस्स, पटिक्खेपो इतरस्स.

पुन सुञ्ञतारम्मणादिवसेन पुच्छा सकवादिस्स. तत्थ द्वे सुञ्ञता – सत्तसुञ्ञता च सङ्खारसुञ्ञता च. सत्तसुञ्ञता नाम दिट्ठिया परिकप्पितेन सत्तेन सुञ्ञा पञ्चक्खन्धा. सङ्खारसुञ्ञता नाम सब्बसङ्खारेहि सुञ्ञं विवित्तं निस्सटं निब्बानं. तत्थ परवादी निब्बानारम्मणतं सन्धाय पटिक्खिपति, सङ्खारारम्मणतं सन्धाय पटिजानाति. मनसि करोतीति पुट्ठोपि निब्बानमेव सन्धाय पटिक्खिपति, सङ्खारे सन्धाय पटिजानाति. ततो सकवादिना ‘‘ठानाट्ठानादिमनसिकारो सङ्खारारम्मणो, सुञ्ञतमनसिकारो निब्बानारम्मणो’’ति इमं नयं गहेत्वा ‘‘द्विन्नं फस्सानं द्विन्नं चित्तानं समोधानं होती’’ति पुट्ठो लेसोकासं अलभन्तो पटिक्खिपति. अनिमित्तापणिहितेसुपि एसेव नयो. सत्तनिमित्ताभावतो हि खन्धा अनिमित्ता. सङ्खारनिमित्ताभावतो निब्बानं. एकधम्मस्मिम्पि आरोपेत्वा ठपेतब्बसङ्खातेन च पणिदहितब्बट्ठेन पणिहितसङ्खं गतेन सत्तपणिधिना अप्पणिहिता खन्धा. तण्हापणिधिना तण्हाय वा आरम्मणभूतेन सब्बसङ्खारपणिधिना अप्पणिहितं निब्बानं. तस्मा इधापि पटिक्खेपो च पटिञ्ञा च पुरिमनयेनेव वेदितब्बा.

३५८. ततो ‘‘यथा सतिपट्ठानादयो लोकुत्तरधम्मा अरिया चेव सुञ्ञतादिआरम्मणा च, किं ते एवं ठानाट्ठानञाण’’न्ति अनुलोमपटिलोमपुच्छा होन्ति. तत्थ सब्बापि पटिञ्ञा सब्बे च पटिक्खेपा परवादिस्सेव. इमिनावुपायेन सेसञाणेसुपि पुच्छाविस्सज्जनं वेदितब्बं. पाळियं पन सेसानि सङ्खिपित्वा अवसाने चुतूपपातञाणमेव विभत्तं. ततो परं सकसमयेपि ‘‘अरिय’’न्ति सिद्धेन आसवानं खयञाणेन सद्धिं संसन्दित्वा सेसञाणानं अनुलोमतो च पटिलोमतो च अरियभावपुच्छा होन्ति. ता सब्बा परवादिस्स, पटिञ्ञा पटिक्खेपो च सकवादिस्स . ते उत्तानत्थायेव. पाळियं पनेत्थ पठमनवमानेव दस्सेत्वा सत्त ञाणानि सङ्खित्तानीति.

अरियन्तिकथावण्णना.

३. विमुत्तिकथावण्णना

३६३. इदानि विमुत्तिकथा नाम होति. तत्थ येसं ‘‘वीतरागचित्तानं विमुत्तिपयोजनं नाम नत्थि. यथा पन मलीनं वत्थं धोवियमानं मला विमुच्चति, एवं सरागं चित्तं रागतो विमुच्चती’’ति लद्धि, सेय्यथापि एतरहि अन्धकानं; ते सन्धाय सरागन्ति पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. ततो रागसहगतन्तिआदिना नयेन पुट्ठो मग्गक्खणे चित्तं विमुच्चति नाम. तदा च एवरूपं चित्तं नत्थीति पटिक्खिपति.

सफस्सन्तिआदिना नयेन पुट्ठोपि यथा फस्सो च चित्तञ्च उभो रागतो विमुच्चन्ति, एवं रागस्स विमुत्तिं अपस्समानो पटिक्खिपति. सदोसादीसुपि इमिनावुपायेन अत्थो वेदितब्बो.

विमुत्तिकथावण्णना.

४. विमुच्चमानकथावण्णना

३६६. इदानि विमुच्चमानकथा नाम होति. तत्थ येसं ‘‘झानेन विक्खम्भनविमुत्तिया विमुत्तं, मग्गक्खणे समुच्छेदविमुत्तिया विमुच्चमानं नाम होती’’ति लद्धि, ते सन्धाय विमुत्तं विमुच्चमानन्ति पुच्छा सकवादिस्स, पटिञ्ञा इतरस.

पुन एकदेसन्ति पुच्छा सकवादिस्स. तत्थ एकदेसन्ति भावनपुंसकं. यथा विमुत्तं, एकदेसेन वा एकदेसे वा अविमुत्तं होति किं एवं एकदेसं विमुत्तं, एकदेसं अविमुत्तन्ति पुच्छति. किं कारणा एवं पुच्छतीति? ‘‘विमुत्तं विमुच्चमान’’न्ति विप्पकतभावेन वुत्तत्ता. यथा हि करियमाना कटादयो विप्पकतत्ता एकदेसेन कता एकदेसेन अकता होन्ति, तथा इदम्पि एकदेसं विमुत्तं एकदेसं अविमुत्तन्ति आपज्जति. ततो परवादी कटादीनं विय चित्तस्स एकदेसाभावा पठमपञ्हे पटिक्खिपित्वा दुतिये विमुच्चमानस्स अपरिनिट्ठितविमुत्तिताय पटिजानाति. लोकियज्झानक्खणं वा सन्धाय पटिक्खिपति. न हि तं तदा समुच्छेदविमुत्तिया विमुच्चमानं. लोकुत्तरज्झानक्खणं सन्धाय पटिजानाति. तञ्हि तदा समुच्छेदविमुत्तिया विमुत्तेकदेसेन विमुच्चमानन्तिस्स लद्धि. ततो सकवादी ‘‘यदि ते एकमेव चित्तं एकदेसं विमुत्तं एकदेसं अविमुत्तं, एवं सन्ते यो एकेनेव चित्तेन सोतापन्नो होति, सोपि ते एकदेसं सोतापन्नो, एकदेसं न सोतापन्नो आपज्जती’’ति चोदनत्थं एकदेसं सोतापन्नोतिआदिमाह. इतरो तं विधानं अपस्सन्तो पटिक्खिपति. सेसवारेसुपि एसेव नयो.

उप्पादक्खणपञ्हे यदि एकमेव चित्तं विमुत्तञ्च विमुच्चमानञ्च, एकस्मिं खणे विमुत्तं एकस्मिं विमुच्चमानं आपज्जति. किं ते एवरूपं चित्तन्ति अत्थो.

३६७. सुत्तसाधने पठमसुत्तं परवादिस्स. तत्रास्सायमधिप्पायो – विमुच्चतीति विप्पकतनिद्देसो. तस्मा यं तस्स योगिनो एवं जानतो एवं पस्सतो एतेहि आसवेहि चित्तं विमुच्चति, तं विमुच्चमानं नाम होतीति. दुतियसुत्तं सकवादिस्स. तत्रास्सायमधिप्पायो – यदि ते विमुच्चतीति वचनतो विमुत्तं विमुच्चमानं, इध विमुच्चतीति वचनाभावतो विमुत्तमेव सिया, न विमुच्चमानन्ति.

इदानि ‘‘यथा ते विप्पकतविमुत्तिताय विमुच्चमानं, किं एवं विप्पकतरागादिताय रज्जमानादीनिपि अत्थी’’ति चोदनत्थं पुन अत्थि चित्तन्तिआदि आरद्धं. परवादिनापि तथारूपं चित्तं अपस्सन्तेन सब्बं पटिक्खित्तं. अथ नं सकवादी ‘‘द्वेयेव कोटियो, ततिया नत्थी’’ति अनुबोधेन्तो ननु रत्तञ्चेव अरत्तञ्चातिआदिमाह. तस्सत्थो – ननु भद्रमुख, रागसम्पयुत्तं चित्तं रत्तं विप्पयुत्तं अरत्तन्ति द्वेव कोटियो, रज्जमानं नाम ततिया कोटि नत्थीति? दुट्ठादीसुपि एसेव नयो. अथ नं आमन्ताति पटिजानित्वा ठितं. विमुत्तिपक्खेपि द्वेयेव कोटियो दस्सेतुं हञ्चि रत्तञ्चेवातिआदिमाह. तस्सत्थो – यदि एता द्वे कोटियो सम्पटिच्छसि, अविमुत्तञ्चेव विमुत्तञ्चा ति इमापि सम्पटिच्छ. किलेससम्पयुत्तञ्हि चित्तं अविमुत्तं, विप्पयुत्तं विमुत्तं. विमुच्चमानं नामाति परमत्थतो ततिया कोटि नत्थीति.

विमुच्चमानकथावण्णना.

५. अट्ठमककथावण्णना

३६८. इदानि अट्ठमककथा नाम होति. तत्थ येसं अनुलोमगोत्रभुमग्गक्खणे किलेसानं समुदाचाराभावतो अट्ठमकस्स सोतापत्तिमग्गट्ठपुग्गलस्स द्वे परियुट्ठाना पहीनाति लद्धि, सेय्यथापि एतरहि अन्धकानञ्चेव सम्मितियानञ्च; तेसं अञ्ञतरं सन्धाय पुच्छा सकवादिस्स, मग्गक्खणतो पट्ठाय दिट्ठिया अनुप्पत्तिं सन्धाय पटिञ्ञा इतरस्स. ततो यस्मा दिट्ठि नामेसा सोतापन्नस्सेव पहीना, न मग्गट्ठस्स, तस्मा अट्ठमको पुग्गलो सोतापन्नोति अनुयोगो सकवादिस्स. विचिकिच्छापञ्हेपि एसेव नयो. अनुसयपञ्हे परियुट्ठानतो अञ्ञो अनुसयोति तेसं लद्धि, तस्मा ‘‘न हेव’’न्ति पटिक्खित्तं.

सीलब्बतपरामासपञ्हेपि सीलब्बतपरामासपरियुट्ठानन्ति वोहारं न पस्सति, तस्मा पटिक्खिपति. परियुट्ठानमेवस्स पहीनन्ति लद्धि.

३६९. मग्गो भावितोति पञ्हे तस्मिं खणे भावेति, न भावितो. तस्मा पटिक्खिपति. अमग्गेनातिआदिअनुयोगे पठममग्गेनेव पहीनभावं सन्धाय पटिक्खिपति. यदि हि अमग्गेन पहीयेथ, गोत्रभुपुग्गलादीनम्पि पहीयेथाति आपज्जनतो. उप्पज्जिस्सतीति पुच्छा परवादिस्स, विस्सज्जनं सकवादिस्स. सेसं सब्बत्थ उत्तानत्थमेवाति.

अट्ठमककथावण्णना.

६. अट्ठमकस्स इन्द्रियकथावण्णना

३७१. इदानि अट्ठमकस्स इन्द्रियकथा नाम होति. तत्थ येसं ‘‘अट्ठमको मग्गक्खणे इन्द्रियानि पटिलभति नाम, नो चस्स पटिलद्धानि होन्ती’’ति लद्धि, सेय्यथापि एतरहि अन्धकानं; ते सन्धाय नत्थि सद्धिन्द्रियन्ति पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. नत्थि सद्धाति पुट्ठो पन सद्धिन्द्रियतो सद्धाय नानत्तं सल्लक्खेत्वा पटिक्खिपति. सेसेसुपि एसेव नयो. यथा पन यस्स अत्थि मनो, तस्स मनिन्द्रियम्पि अत्थि; एवं यस्स सद्धादयो अत्थि, तस्स अत्थि सद्धिन्द्रियादीनिपीति दीपनत्थं अत्थि मनो अत्थि मनिन्द्रियन्तिआदि आरद्धं. तं सब्बं उत्तानत्थमेव सद्धिं सुत्तसाधनेनाति.

अट्ठमकस्स इन्द्रियकथावण्णना.

७. दिब्बचक्खुकथावण्णना

३७३. इदानि दिब्बचक्खुकथा नाम होति. तत्थ येसं चतुत्थज्झानधम्मूपत्थद्धं मंसचक्खुमेव दिब्बचक्खु नाम होतीति लद्धि, सेय्यथापि एतरहि अन्धकानञ्चेव सम्मितियानञ्च; ते सन्धाय मंसचक्खुन्ति पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स.

पुन ‘‘मंसचक्खु दिब्बचक्खु, दिब्बचक्खु मंसचक्खू’’ति पुट्ठो तं मत्तमेव तं न होतीति पटिक्खिपति. यादिसन्तिआदिपुच्छासुपि उभिन्नं एकसभावाभावेनेव पटिक्खिपति.

विसयोतिआदीसु उभिन्नम्पि रूपायतनमेव विसयो. मंसचक्खु पन आपाथगतमेव पस्सति. इतरं अनापाथगतं तिरोपब्बतादिगतम्पि. दिब्बचक्खुस्स च अतिसुखुमम्पि रूपं गोचरो, न तादिसं इतरस्साति एवमेतेसं आनुभावगोचरा असदिसा.

उपादिण्णं हुत्वा अनुपादिण्णं होतीति पुट्ठो यस्मा मंसचक्खु उपादिण्णं, दिब्बचक्खु अनुपादिण्णं, न च मंसचक्खुमेव दिब्बचक्खूति इच्छति, तस्मा पटिक्खिपति. दुतियं पुट्ठो यस्मा ‘‘मंसचक्खुस्स उप्पादो, मग्गो दिब्बस्स चक्खुनो’’ति वचनं निस्साय मंसचक्खुपच्चया दिब्बचक्खु उप्पज्जति, तञ्च रूपावचरिकानं चतुन्नं महाभूतानं पसादोति इच्छति, तस्मा पटिजानाति. कामावचरं हुत्वाति पुट्ठोपि यस्मा न मंसचक्खुमेव दिब्बचक्खूति इच्छति, तस्मा पटिक्खिपति. दुतियं पुट्ठो रूपावचरज्झानपच्चयेन उप्पन्नत्ता रूपावचरं नाम जातन्ति पटिजानाति.

रूपावचरं हुत्वा अरूपावचरन्ति पुट्ठोपि ततो परं भावनाय अरूपावचरक्खणे रूपावचरचित्तस्स अभावा पटिक्खिपति. दुतियं पुट्ठो अरूपावचरिकानं चतुन्नं महाभूतानं पसादो हुत्वा उप्पज्जतीति लद्धिया पटिजानाति. अपरियापन्नभावं पनस्स न इच्छति, तस्मा पटिक्खिपतियेव.

३७४. दिब्बचक्खुं धम्मुपत्थद्धन्ति कामावचरधम्मेन उपत्थम्भितं हुत्वा. पुन धम्मुपत्थद्धन्ति लोकुत्तरधम्मेन उपत्थद्धं. द्वेव चक्खूनीति पुट्ठो किञ्चापि दिब्बचक्खुनो धम्मुपत्थद्धस्स पञ्ञाचक्खुभावं न इच्छति, पञ्ञाचक्खुस्स पन अत्थिताय पटिक्खिपति. पुन पुट्ठो मंसचक्खु धम्मुपत्थद्धं दिब्बचक्खु होतीति लद्धिवसेन पटिजानाति. सेसमेत्थ उत्तानत्थमेवाति.

दिब्बचक्खुकथावण्णना.

८. दिब्बसोतकथावण्णना

३७५. इदानि दिब्बसोतकथा नाम होति. तत्थ एकंयेव सोतन्ति पुट्ठो द्विन्नं अत्थिताय पटिक्खिपति. पुन पुट्ठो यस्मा तदेव धम्मुपत्थद्धं दिब्बसोतं नाम होति, तस्मा पटिजानाति. सेसं हेट्ठा वुत्तनयमेवाति.

दिब्बसोतकथावण्णना.

९. यथाकम्मूपगतञाणकथावण्णना

३७७. इदानि यथाकम्मूपगतञाणकथा नाम होति. तत्थ येसं ‘‘इति दिब्बेन चक्खुना विसुद्धेन…पे… यथाकम्मूपगे सत्ते पजानाती’’ति (दी. नि. १.२४६; पटि. म. १.१०६) सुत्तं अयोनिसो गहेत्वा यथाकम्मूपगतञाणमेव दिब्बचक्खुन्ति लद्धि, ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. पुन यथाकम्मूपगतञ्च मनसि करोतीति पुट्ठो एकचित्तस्स आरम्मणद्वयाभावा पटिक्खिपति. दुतियं पुट्ठो नानाचित्तवसेन पटिजानाति. पुन लेसोकासं अदत्वा द्विन्नं फस्सानन्ति पुट्ठो पटिक्खिपति. इति यथा इमिना यथाकम्मूपगतपदेन, एवमेव इमे वत भोन्तो, सत्तातिआदिपदेहिपि सद्धिं योजनासु अत्थो वेदितब्बो.

३७८. आयस्मासारिपुत्तो यथाकम्मूपगतं ञाणं जानातीति इदं सकवादी यस्मा थेरो अप्पिच्छताय अभिञ्ञाञाणानि न वळञ्जेतीति एकच्चे न जानन्ति, तानि पनस्स नेव अत्थीति मञ्ञन्ति, तस्मा तं ‘‘दिब्बचक्खुनो अलाभी थेरो’’ति मञ्ञमानं पुच्छति. तेनेव कारणेन ‘‘अत्थायस्मतो सारिपुत्तस्स दिब्बचक्खू’’ति परतो पुट्ठो पटिक्खिपति. दुतियं पुट्ठो यंकिञ्चि सावकेन पत्तब्बं, सब्बं तं थेरेन अनुप्पत्तन्ति पटिजानाति. इदानिस्स विक्खेपं करोन्तो सकवादी ननु आयस्मा सारिपुत्तोतिआदिमाह. इमञ्हि गाथं थेरो वळञ्जनपणिधिया एव अभावेन आह, न अभिञ्ञाञाणस्स अभावेन. परवादी पन अभावेनेवाति अत्थं सल्लक्खेति. तस्मा तस्स लद्धिया थेरस्स यथाकम्मूपगतञाणमेव अत्थि, नो दिब्बचक्खु. तेन वुत्तं ‘‘तेन हि न वत्तब्बं यथाकम्मूपगतञाणं दिब्बचक्खू’’ति.

यथाकम्मूपगतञाणकथावण्णना.

१०. संवरकथावण्णना

३७९. इदानि संवरकथा नाम होति. तत्थ येसं तावतिंसे देवे उपादाय ततुत्तरि देवेसु यस्मा ते पञ्च वेरानि न समाचरन्ति, तस्मा संवरो अत्थीति लद्धि, ते सन्धाय पुच्छा सकवादिस्स, वेरसमुदाचारं अपस्सतो पटिञ्ञा इतरस्स. ततो यस्मा संवरो नाम संवरितब्बे असंवरे सति होति, तस्मा असंवरपुच्छा सकवादिस्स, देवेसु पाणातिपातादीनं अभावेन पटिक्खेपो इतरस्स.

अत्थि मनुस्सेसूतिआदि संवरे सति असंवरस्स असंवरे च सति संवरस्स पवत्तिदस्सनत्थं वुत्तं.

३८०. पाणातिपाता वेरमणीति आदिपञ्हेसु पाणातिपातादीनं असमाचरणवसेन पटिञ्ञा, पाणातिपातादीनं नत्थिताय पटिक्खेपो वेदितब्बो. पटिलोमपञ्हा उत्तानत्थायेव.

अवसाने नत्थि देवेसु संवरोतिपञ्हे पाणातिपातादीनि कत्वा पुन ततो संवराभावं सन्धाय पटिञ्ञा सकवादिस्स. ततो छलवसेन यदि संवरो नत्थि, सब्बे देवा पाणातिपातिनोतिआदिपुच्छा परवादिस्स. देवानं वेरसमुदाचारस्स अभावेन पटिक्खेपो सकवादिस्स. नहेवन्ति वचनमत्तं गहेत्वा लद्धिपतिट्ठापनं परवादिस्स. एवं पतिट्ठिता पन लद्धि अप्पतिट्ठिताव होतीति.

संवरकथावण्णना.

११. असञ्ञकथावण्णना

३८१. इदानि असञ्ञकथा नाम होति. तत्थ येसं ‘‘सङ्खारपच्चया विञ्ञाण’’न्ति वचनतो विना विञ्ञाणेन पटिसन्धि नाम नत्थि. ‘‘सञ्ञुप्पादा च पन ते देवा तम्हा काया चवन्ती’’ति वचनतो असञ्ञसत्तानम्पि चुतिपटिसन्धिक्खणे सञ्ञा अत्थीति लद्धि, सेय्यथापि एतरहि अन्धकानं; ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. ततो नं सकवादी ‘‘किं ते तं ठानं सञ्ञाभवो’’तिआदीहि चोदेतुं सञ्ञाभवो सञ्ञागतीतिआदिमाह. तं सब्बं ततो परञ्च पाळिनयेनेव वेदितब्बन्ति.

असञ्ञकथावण्णना.

१२. नेवसञ्ञानासञ्ञायतनकथावण्णना

३८४. इदानि नेवसञ्ञानासञ्ञायतनकथा नाम होति. तत्थ येसं ‘‘नेवसञ्ञानासञ्ञायतन’’न्ति वचनतो न वत्तब्बं ‘‘तस्मिं भवे सञ्ञा अत्थी’’ति लद्धि, सेय्यथापि एतरहि अन्धकानं; ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. सेसमेत्थ सब्बं पाळिनयेनेव वेदितब्बन्ति.

नेवसञ्ञानासञ्ञायतनकथावण्णना.

ततियो वग्गो.