📜

४. चतुत्थवग्गो

१. गिहिस्स अरहातिकथावण्णना

३८७. इदानि गिहिस्स अरहाति कथा नाम होति. तत्थ येसं यसकुलपुत्तादीनं गिहिब्यञ्जने ठितानं अरहत्तप्पत्तिं दिस्वा ‘‘गिहि अस्स अरहा’’ति लद्धि, सेय्यथापि एतरहि उत्तरापथकानं; ते सन्धाय पुच्छा सकवादिस्स. तत्थ गिहिस्साति यो गिहिसंयोजनसम्पयुत्तताय गिहि, सो अरहं अस्साति अत्थो. परवादी पन अधिप्पायं असल्लक्खेत्वा गिहिब्यञ्जनमत्तमेव पस्सन्तो पटिजानाति. इदानिस्स ‘‘गिहि नाम गिहिसंयोजनेन होति, न ब्यञ्जनमत्तेन. यथाह भगवा –

‘अलङ्कतो चेपि समं चरेय्य,

सन्तो दन्तो नियतो ब्रह्मचारी;

सब्बेसु भूतेसु निधाय दण्डं,

सो ब्राह्मणो सो समणो स भिक्खू’’’ति. (ध. प. १४२);

इमं नयं दस्सेतुं अत्थि अरहतोतिआदि आरद्धं. तं सब्बं उत्तानत्थमेवाति.

गिहिस्स अरहातिकथावण्णना.

२. उपपत्तिकथावण्णना

३८८. इदानि उपपत्तिकथा नाम होति. तत्थ येसं ‘‘ओपपातिको होति तत्थपरिनिब्बायी’’तिवचनानि (पु. प. ३५-४०) अयोनिसो गहेत्वा सुद्धावासेसु उपपत्तिया अरहाति लद्धि, ‘‘येसं वा उपहच्चपरिनिब्बायी’’ति पदं परिवत्तित्वा ‘‘उपपज्जपरिनिब्बायी’’ति परियापुणन्तानं सह उपपत्तिया अरहा होतीति लद्धि, सेय्यथापि एतरहि उत्तरापथकानं; ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. तत्थ यस्मा उपपत्तिचित्तं नाम लोकियं, तेन सोतापन्नादयोपि न होन्ति, पगेव अरहा. तस्मास्स इमं नयं दस्सेतुं सह उपपत्तिया सोतापन्नोतिआदि आरद्धं.

३८९. सारिपुत्तोतिआदि इमेसु महाथेरेसु को एकोपि सह उपपत्तिया अरहा नामाति चोदनत्थं वुत्तं.

३९०. उपपत्तेसियेनाति पटिसन्धिचित्तेन. तञ्हि उपपत्तिं एसति गवेसति, तस्मा उपपत्तेसियन्ति वुच्चति. सेसमेत्थ उत्तानत्थमेवाति.

उपपत्तिकथावण्णना.

३. अनासवकथावण्णना

३९१. इदानि अनासवकथा नाम होति. तत्थ ये धम्मा अनासवस्स अरहतो, सब्बे ते अनासवाति येसं लद्धि, सेय्यथापि एतरहि उत्तरापथकानं; ते सन्धाय अरहतोति पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. अथ नं अनासवा नाम मग्गादयो, किं तस्स तेयेव उप्पज्जन्तीति चोदनत्थं मग्गो फलन्तिआदि आरद्धं. चक्खु अनासवन्ति पुट्ठो तस्स सासवत्ता पटिक्खिपति. दुतियं पुट्ठो अनासवस्सेतन्ति पटिजानाति.

३९२. चीवरपञ्हे एकोव धम्मो अनासवो सासवो च होतीति लक्खणविरोधभया पटिक्खिपति. दुतियं पुट्ठो अनासवस्स हुत्वा सासवस्स होतीति पटिजानाति. तञ्ञेव अनासवन्ति पञ्हाद्वयेपि एसेव नयो. सकवादी पन तञ्ञेवाति अनुञ्ञातत्ता ‘‘मग्गो अनासवो हुत्वा’’तिआदीहि चोदेति. इमिना उपायेन सब्बत्थ अत्थो वेदितब्बोति.

अनासवकथावण्णना.

४. समन्नागतकथावण्णना

३९३. इदानि समन्नागतकथा नाम होति. तत्थ द्वे समन्नागमा पच्चुप्पन्नक्खणे समङ्गीभावसमन्नागमो च रूपावचरादीसु अञ्ञतरभूमिप्पत्तितो पटिलाभसमन्नागमो च. सो याव अधिगतविसेसा न परिहायति, तावदेव लब्भति. येसं पन ठपेत्वा इमे द्वे समन्नागमे अञ्ञो उपपत्तिधम्मवसेन एको समन्नागमो नाम होतीति लद्धि, सेय्यथापि एतरहि उत्तरापथकानं, तेसं पत्तिधम्मो नाम कोचि नत्थीति अनुबोधनत्थं अरहा चतूहि फलेहि समन्नागतोति पुच्छा सकवादिस्स, पत्तिं सन्धाय पटिञ्ञा इतरस्स. अथस्स ‘‘यदि ते अरहा चतूहि खन्धेहि विय चतूहि फलेहि समन्नागतो, एवं सन्ते ये चतूसु फलेसु चत्तारो फस्सादयो, तेहि ते अरहतो समन्नागतता पापुणाती’’ति चोदनत्थं अरहा चतूहि फस्सेहीतिआदि आरद्धं. तं सब्बं परवादिना एकक्खणे चतुन्नं फस्सादीनं अभावा पटिक्खित्तं. अनागामिपञ्हादीसुपि एसेव नयो.

३९५. सोतापत्तिफलं वीतिवत्तोति न पठमज्झानं विय दुतियज्झानलाभी; पुन अनुप्पत्तिया पन वीतिवत्तोति पुच्छति. सोतापत्तिमग्गन्तिआदि यं वीतिवत्तो, तेनस्स पुन असमन्नागमं दस्सेतुं आरद्धं.

३९६. तेहि च अपरिहीनोति पञ्हे यस्मा यथा पच्चनीकसमुदाचारेन लोकियज्झानधम्मा परिहायन्ति, न एवं लोकुत्तरा. मग्गेन हि ये किलेसा पहीयन्ति, फलेन च पटिप्पस्सम्भन्ति, ते तथा पहीनाव तथा पटिप्पस्सद्धायेव च होन्ति, तस्मा सकवादिना आमन्ताति पटिञ्ञातं. स्वायमत्थो परतो ‘‘अरहता चत्तारो मग्गा पटिलद्धा’’तिआदीसु पकासितोयेव. सेसं उत्तानत्थमेवाति.

समन्नागतकथावण्णना.

५. उपेक्खासमन्नागतकथावण्णना

३९७. अरहाछहि उपेक्खाहीति कथायपि इमिनाव नयेन अत्थो वेदितब्बो. अरहा हि छसु द्वारेसु उपेक्खानं उप्पत्तिभब्बताय ताहि समन्नागतोति वुच्चति, न एकक्खणे सब्बासं उप्पत्तिभावेनाति.

उपेक्खासमन्नागतकथावण्णना.

६. बोधियाबुद्धोतिकथावण्णना

३९८. इदानि बोधिया बुद्धोतिकथा नाम होति. तत्थ बोधीति चतुमग्गञाणस्सापि सब्बञ्ञुतञ्ञाणस्सापि अधिवचनं. तस्मा येसं यथा ओदातेन वण्णेन ओदातो, सामेन वण्णेन सामो, एवं बोधिया बुद्धोति लद्धि, सेय्यथापि एतरहि उत्तरापथकानंयेव; ते सन्धाय पुच्छा च अनुयोगो च सकवादिस्स, पटिञ्ञा च पटिक्खेपो च इतरस्स.

अतीतायाति पञ्हे तस्मिं खणे अभावतो पटिक्खिपति. दुतियं पुट्ठो पटिलाभं सन्धाय पटिजानाति. पुन किच्चवसेन पुट्ठो किच्चाभावतो पटिक्खिपति. दुतियं पुट्ठो यं तेन ताय करणीयं कतं, तत्थ सम्मोहाभावं पटिजानाति. लेसोकासं पन अदत्वा दुक्खं परिजानातीतिआदिना नयेन पुट्ठो तस्स किच्चस्स अभावा पटिक्खिपति.

अनागतपञ्हे तस्मिं खणे मग्गञाणस्स अभावा पटिक्खिपति. दुतियं पुट्ठो ‘‘अगमा राजगहं बुद्धो’’ति (सु. नि. ४१०) अनागताय बोधिया बुद्धभावं मञ्ञमानो पटिजानाति. बोधिकरणीयं करोतीति पुट्ठो तस्मिं खणे किच्चाभावेन पटिक्खिपति. दुतियं पुट्ठो यदि न करेय्य, बुद्धोति न वुच्चेय्य. यस्मा अवस्सं करिस्सति, तस्मा करोतियेव नामाति पटिजानाति. पुन लेसोकासं अदत्वा पुट्ठो पटिक्खिपति. पच्चुप्पन्नपञ्हो सद्धिं संसन्दनाय उत्तानत्थोव.

३९९. तिस्सो बोधियो एकतो कत्वा पुट्ठो सब्बञ्ञुतञ्ञाणं सन्धाय तीहिपि बुद्धोति वत्तब्बभावतो पटिजानाति. पुन तीहिति पुट्ठो सब्बासं एकक्खणे अभावा पटिक्खिपति. दुतियं पुट्ठो अतीतानागतपच्चुप्पन्नस्स सब्बञ्ञुतञ्ञाणस्स वसेन पटिजानाति. पुन लेसोकासं अदत्वा सततं समितन्ति पुट्ठो पटिक्खिपति.

न बत्तब्बं बोधियाति पुच्छा परवादिस्स, बोधिया अभावक्खणे अबुद्धभावापत्तितो पटिञ्ञा सकवादिस्स. ननु बोधिपटिलाभाति पञ्हे पन यस्मिं सन्ताने बोधिसङ्खातं मग्गञाणं उप्पन्नं, तत्थ बुद्धोति सम्मुतिसब्भावतो पटिञ्ञा तस्सेव. तस्स अधिप्पायं अजानित्वा हञ्चीति लद्धिट्ठपना परवादिस्स. इदानिस्स असल्लक्खणं पाकटं कातुं बोधिपटिलाभा बुद्धोति बोधिया बुद्धोति पुच्छा सकवादिस्स. तस्सत्थो – ‘‘किं ते यस्मा बोधिपटिलाभा बुद्धो, तस्मा बोधिया बुद्धो’’ति. इतरो ‘‘बोधिपटिलाभो नाम बोधिया उप्पज्जित्वा निरुद्धायपि सन्ताने उप्पन्नभावोयेव. बोधि नाम मग्गक्खणे ञाण’’न्ति इमं विभागं असल्लक्खेन्तोव पुन पटिजानाति. ततो सकवादिना बोधिपटिलाभा बोधीति पुट्ठो वचनोकासं अलभन्तो पटिक्खिपतीति.

बोधियाबुद्धोतिकथावण्णना.

इति इमा तिस्सोपि कथा उत्तरापथकानंयेव.

७. लक्खणकथावण्णना

४००. इदानि लक्खणकथा नाम होति. तत्थ ‘‘येहि समन्नागतस्स महापुरिसस्स द्वेव गतियो भवन्ती’’ति (दी. नि. १.२५८) इमं सुत्तं अयोनिसो गहेत्वा लक्खणसमन्नागतो बोधिसत्तोव होतीति येसं लद्धि, सेय्यथापि एतरहि उत्तरापथकानं; ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स.

चक्कवत्तिसत्तोति पञ्हेसु यस्मा चक्कवत्ती सत्तोपि च बोधिसत्तोपि, तस्मा अबोधिसत्तं सन्धाय पटिक्खिपति. बोधिसत्तं सन्धाय पटिजानाति.

४०२. द्वत्तिंसिमानीतिसुत्तं बोधिसत्तमेव सन्धाय वुत्तं. सो हि पच्छिमे भवे बुद्धो होति, इतरेसु चक्कवत्ती, तस्मा आभतम्पि अनाभतसदिसमेवाति.

लक्खणकथावण्णना.

८. नियामोक्कन्तिकथावण्णना

४०३. इदानि नियामोक्कन्तिकथा नाम होति. तत्थ येसं घटिकारसुत्ते जोतिपालस्स पब्बज्जं सन्धाय ‘‘बोधिसत्तो कस्सपभगवतो पावचने ओक्कन्तनियामो चरितब्रह्मचरियो’’ति लद्धि, सेय्यथापि एतरहि अन्धकानं; ते सन्धाय बोधिसत्तोति पुच्छा सकवादिस्स, लद्धियं ठत्वा पटिञ्ञा इतरस्स. ततो यस्मा नियामोति वा ब्रह्मचरियन्ति वा अरियमग्गस्स नामं, बोधिसत्तानञ्च ठपेत्वा पारमीपूरणं अञ्ञा नियामोक्कन्ति नाम नत्थि. यदि भवेय्य, बोधिसत्तो सोतापन्नो सावको भवेय्य. न चेतमेवं. केवलञ्हि नं बुद्धा अत्तनो ञाणबले ठत्वा – ‘‘अयं बुद्धो भविस्सती’’ति ब्याकरोन्ति, तस्मा पुन बोधिसत्तोति अनुयोगो सकवादिस्स. पच्छिमभवं सन्धाय पटिक्खेपो इतरस्स. दुतियपञ्हे जोतिपालकालं सन्धाय पटिञ्ञा तस्सेव. सावको हुत्वातिआदीसुपि एसेव नयो. अनुस्सवियोति अनुस्सवेन पटिविद्धधम्मो. पच्छिमभवं सन्धाय पटिक्खिपित्वा जोतिपालकाले अनुस्सवं सन्धाय पटिजानाति.

४०४. अञ्ञं सत्थारन्तिआळारञ्च रामपुत्तञ्च सन्धाय वुत्तं. आयस्मा आनन्दोतिआदि ‘‘ओक्कन्तनियामाव सावका होन्ति, न इतरे ओक्कन्तनियामा एवरूपा होन्ती’’ति दस्सेतुं वुत्तं.

सावको जातिं वीतिवत्तोति याय जातिया सावको, तं वीतिवत्तो अञ्ञस्मिं भवे असावको होतीति पुच्छति. इतरो सोतापन्नादीनं सोतापन्नादिसावकभावतो पटिक्खिपति. सेसमेत्थ उत्तानत्थमेवाति.

नियामोक्कन्तिकथावण्णना.

९. अपरापि समन्नागतकथावण्णना

४०६. इदानि अपरापि समन्नागतकथा नाम होति. तत्थ येसं ‘‘चतुत्थमग्गट्ठो पुग्गलो पत्तिधम्मवसेन तीहि फलेहि समन्नागतो’’ति लद्धि, सेय्यथापि एतरहि अन्धकानं ; ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. सेसमेत्थ हेट्ठा चतूहि फलेहि समन्नागतकथायं वुत्तनयेनेव वेदितब्बन्ति.

अपरापि समन्नागतकथावण्णना.

१०. सब्बसंयोजनप्पहानकथावण्णना

४१३. इदानि संयोजनप्पहानकथा नाम होति. तत्थ येसं ‘‘निप्परियायेनेव सब्बसंयोजनप्पहानं अरहत्त’’न्ति लद्धि, सेय्यथापि एतरहि अन्धकानं; ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. पुन सब्बे संयोजनाति पुट्ठो हेट्ठा वुत्तमग्गत्तयेन पहीने सन्धाय पटिक्खिपति. दुतियं पुट्ठो तेन मग्गेन अप्पहीनस्स अभावा पटिजानाति. सक्कायदिट्ठिआदीसुपि पठममग्गेन पहीनभावं सन्धाय पटिक्खिपति, चतुत्थमग्गेन अनवसेसप्पहानं सन्धाय पटिजानाति. एसेव नयो सब्बत्थाति.

सब्बसंयोजनप्पहानकथावण्णना.

चतुत्थो वग्गो.