📜
७. सत्तमवग्गो
१. सङ्गहितकथावण्णना
४७१-४७२. इदानि ¶ सङ्गहितकथा नाम होति. तत्थ यस्मा दामादीहि बलिबद्दादयो विय केचि धम्मा केहिचि धम्मेहि सङ्गहिता नाम नत्थि, तस्मा ‘‘नत्थि केचि धम्मा केहिचि धम्मेहि सङ्गहिता, एवं सन्ते एकविधेन रूपसङ्गहोतिआदि निरत्थक’’न्ति येसं लद्धि, सेय्यथापि राजगिरिकानञ्चेव सिद्धत्थिकानञ्च; ते सन्धाय अञ्ञेनत्थेन सङ्गहभावं दस्सेतुं पुच्छा सकवादिस्स, अत्तनो लद्धिवसेन पटिञ्ञा इतरस्स. इदानि येनत्थेन सङ्गहो लब्भति, तं दस्सेतुं ननु अत्थि केचि धम्मातिआदि आरद्धं. तं सब्बं हेट्ठा वुत्तनयत्ता उत्तानत्थमेव. या पनेसा परवादिना लद्धिपतिट्ठापनत्थं यथा दामेन वातिआदिका उपमा आहटा, सकवादिना तं अनभिनन्दित्वा अप्पटिक्कोसित्वा ‘‘हञ्चि दामेन वा’’ति तस्स लद्धि भिन्नाति वेदितब्बा. अयञ्हेत्थ अत्थो – यदि ते दामादीहि बलिबद्दादयो सङ्गहिता नाम, अत्थि केचि धम्मा केहिचि धम्मेहि सङ्गहिताति.
सङ्गहितकथावण्णना.
२. सम्पयुत्तकथावण्णना
४७३-४७४. इदानि ¶ सम्पयुत्तकथा नाम होति. तत्थ यस्मा तिलम्हि तेलं विय न वेदनादयो सञ्ञादीसु अनुपविट्ठा, तस्मा ‘‘नत्थि केचि धम्मा केहिचि धम्मेहि सम्पयुत्ता, एवं सन्ते ¶ ञाणसम्पयुत्तन्तिआदि निरत्थकं होती’’ति येसं लद्धि, सेय्यथापि ¶ राजगिरिकसिद्धत्थिकानञ्ञेव; ते सन्धाय अञ्ञेनेवत्थेन सम्पयुत्ततं दस्सेतुं पुच्छा सकवादिस्स, अत्तनो लद्धिवसेन पटिञ्ञा इतरस्स. सेसमिधापि हेट्ठा वुत्तनयत्ता उत्तानत्थमेव. यो पनेस परवादिना ‘‘यथा तिलम्हि तेल’’न्तिआदिको उपमापञ्हो आहटो, सो यस्मा वेदनासञ्ञानं विय तिलतेलानं लक्खणतो नानत्तववत्थानं नत्थि. सब्बेसुपि हि तिलअट्ठितचेसु तिलोति वोहारमत्तं, तेनेव तिलं निब्बत्तेत्वा गहिते पुरिमसण्ठानेन तिलो नाम न पञ्ञायति, तस्मा अनाहटसदिसोव होतीति.
सम्पयुत्तकथावण्णना.
३. चेतसिककथावण्णना
४७५-४७७. इदानि चेतसिककथा नाम होति. तत्थ यस्मा फस्सिकादयो नाम नत्थि, तस्मा ‘‘चेतसिकेनापि न भवितब्बं, इति नत्थि चेतसिको धम्मो’’ति येसं लद्धि, सेय्यथापि राजगिरिकसिद्धत्थिकानं; ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. सहजातोति सम्पयुत्तसहजातं सन्धाय वुत्तं. फस्सिकाति तादिसं वोहारं अपस्सन्तस्स पुच्छा परवादिस्स. किं वोहारेन, यथा चित्तनिस्सितकोति चेतसिको, एवं सोपि फस्सनिस्सितत्ता फस्सिकोति वुत्ते दोसो नत्थीति पटिञ्ञा सकवादिस्स. सेसं उत्तानत्थमेवाति.
चेतसिककथावण्णना.
४. दानकथावण्णना
४७८. इदानि ¶ दानकथा नाम होति. तत्थ दानं नाम तिविधं – चागचेतनापि, विरतिपि, देय्यधम्मोपि. ‘‘सद्धा हिरियं कुसलञ्च ¶ दान’’न्ति (अ. नि. ८.३०) आगतट्ठाने चागचेतना दानं. ‘‘अभयं देती’’ति (अ. नि. ८.३९) आगतट्ठाने विरति. ‘‘दानं देति अन्नं पान’’न्ति आगतट्ठाने देय्यधम्मो. तत्थ चागचेतना ‘‘देति वा देय्यधम्मं, देन्ति ¶ वा एताय देय्यधम्म’’न्ति दानं. विरति अवखण्डनट्ठेन लवनट्ठेन वा दानं. सा हि उप्पज्जमाना भयभेरवादिसङ्खातं दुस्सील्यचेतनं दाति खण्डेति लुनाति वाति दानं. देय्यधम्मो दिय्यतीति दानं. एवमेतं तिविधम्पि अत्थतो चेतसिको चेव धम्मो देय्यधम्मो चाति दुविधं होति. तत्थ येसं ‘‘चेतसिकोव धम्मो दानं, न देय्यधम्मो’’ति लद्धि, सेय्यथापि राजगिरिकसिद्धत्थिकानं; ते सन्धाय चेतसिकोति पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. अथ नं देय्यधम्मवसेन चोदेतुं लब्भाति पुच्छा सकवादिस्स, अन्नादीनि विय सो न सक्का दातुन्ति पटिक्खेपो इतरस्स. पुन दळ्हं कत्वा पुट्ठे ‘‘अभयं देती’’ति सुत्तवसेन पटिञ्ञा तस्सेव. फस्सपञ्हादीसु पन फस्सं देतीतिआदिवोहारं अपस्सन्तो पटिक्खिपतेव.
४७९. अनिट्ठफलन्तिआदि अचेतसिकस्स धम्मस्स दानभावदीपनत्थं वुत्तं. न हि अचेतसिको अन्नादिधम्मो आयतिं विपाकं देति, इट्ठफलभावनियमनत्थं पनेतं वुत्तन्ति वेदितब्बं. अयम्पि हेत्थ अधिप्पायो – यदि अचेतसिको अन्नादिधम्मो दानं भवेय्य, हितचित्तेन अनिट्ठं अकन्तं भेसज्जं देन्तस्स निम्बबीजादीहि विय निम्बादयो अनिट्ठमेव फलं निब्बत्तेय्य. यस्मा पनेत्थ हितफरणचागचेतना दानं, तस्मा अनिट्ठेपि देय्यधम्मे दानं इट्ठफलमेव होतीति.
एवं परवादिना चेतसिकधम्मस्स दानभावे पतिट्ठापिते सकवादी इतरेन परियायेन देय्यधम्मस्स दानभावं साधेतुं दानं इट्ठफलं वुत्तं भगवतातिआदिमाह. परवादी पन चीवरादीनं इट्ठविपाकतं अपस्सन्तो पटिक्खिपति. सुत्तसाधनं परवादीवादेपि युज्जति सकवादीवादेपि, न पन एकेनत्थेन. देय्यधम्मो इट्ठफलोति इट्ठफलभावमत्तमेव पटिक्खित्तं. तस्मा तेन हि न वत्तब्बन्ति इट्ठफलभावेनेव न वत्तब्बता युज्जति ¶ . दातब्बट्ठेन ¶ पन देय्यधम्मो दानमेव. दिन्नञ्हि दानानं सङ्करभावमोचनत्थमेव अयं कथाति.
दानकथावण्णना.
५. परिभोगमयपुञ्ञकथावण्णना
४८३. इदानि परिभोगमयपुञ्ञकथा नाम होति. तत्थ ‘‘तेसं दिवा च रत्तो च, सदा पुञ्ञं पवड्ढती’’ति (सं. नि. १.४७) च ‘‘यस्स भिक्खवे, भिक्खु चीवरं परिभुञ्जमानो’’ति (अ. नि. ४.५१) च एवमादीनि सुत्तानि अयोनिसो गहेत्वा येसं परिभोगमयं ¶ नाम पुञ्ञं अत्थी’’ति लद्धि, सेय्यथापि राजगिरिकसिद्धत्थिकसम्मितियानं; ते सन्धाय परिभोगमयन्ति पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. अथ नं ‘‘पुञ्ञं नाम फस्सादयो कुसला धम्मा, न ततो परं, तस्मा फस्सादीहि ते वड्ढितब्ब’’न्ति चोदेतुं परिभोगमयो फस्सोतिआदि आरद्धं. तं सब्बं इतरेन तेसं अवड्ढनतो पटिक्खित्तं. लतावियातिआदीनि ‘‘किरियाय वा भावनाय वा विनापि यथा लतादीनि सयमेव वड्ढन्ति, किं ते एवं वड्ढन्ती’’ति चोदनत्थं वुत्तानि. तथा पनस्स अवड्ढनतो न हेवाति पटिक्खित्तं.
४८४. न समन्नाहरतीति पञ्हे पटिग्गाहकानं परिभोगेन पुरिमचेतना वड्ढति, एवं तं होति पुञ्ञन्ति लद्धिवसेन पटिजानाति. ततो अनावट्टेन्तस्सातिआदीहि पुट्ठो दायकस्स चागचेतनं सन्धाय पटिक्खिपति. तत्थ अनावट्टेन्तस्साति दानचेतनाय पुरेचारिकेन आवज्जनेन भवङ्गं अनावट्टेन्तस्स अपरिवट्टेन्तस्स. अनाभोगस्साति निराभोगस्स. असमन्नाहरन्तस्साति न समन्नाहरन्तस्स. आवज्जनञ्हि भवङ्गं विच्छिन्दित्वा अत्तनो गतमग्गे उप्पज्जमानं दानचेतनं समन्नाहरति नाम. एवंकिच्चेन इमिना चित्तेन असमन्नाहरन्तस्स पुञ्ञं होतीति पुच्छति. अमनसिकरोन्तस्साति ¶ मनं अकरोन्तस्स. आवज्जनेन हि तदनन्तरं उप्पज्जमानं मनं करोति नाम. एवं अकरोन्तस्साति अत्थो. उपयोगवचनस्मिञ्हि एतं भुम्मं. अचेतयन्तस्साति चेतनं अनुप्पादेन्तस्स. अपत्थेन्तस्साति ¶ पत्थनासङ्खातं कुसलच्छन्दं अकरोन्तस्स. अप्पणिदहन्तस्साति दानचेतनावसेन चित्तं अट्ठपेन्तस्साति अत्थो. ननु आवट्टेन्तस्साति वारे आभोगस्साति आभोगवतो. अथ वा आभोगा अस्स, आभोगस्स वा अनन्तरं तं पुञ्ञं होतीति अत्थो.
४८५. द्विन्नं फस्सानन्तिआदीसुपि एकक्खणे दायकस्स द्विन्नं फस्सादीनं अभावा पटिक्खिपति, दायकस्स च परिभुञ्जन्तस्स चाति उभिन्नं फस्सादयो सन्धाय पटिजानाति. अपिचस्स पञ्चन्नं विञ्ञाणानं समोधानं होतीति लद्धि, तस्सापि वसेन पटिजानाति. अथ नं सकवादी परियायस्स द्वारंपिदहित्वा उजुविपच्चनीकवसेन चोदेतुं कुसलादिपञ्हं पुच्छति. तत्रापि कुसलाकुसलानं एकस्सेकक्खणे सम्पयोगाभावं सन्धाय पटिक्खिपति. परिभोगमयं पन चित्तविप्पयुत्तं उप्पज्जतीति लद्धिया पटिजानाति. अथ नं सकवादी सुत्तेन निग्गण्हाति.
४८६. सुत्तसाधने आरामरोपकादीनं अनुस्सरणपटिसङ्खरणादिवसेन अन्तरन्तरा उप्पज्जमानं ¶ पुञ्ञं सन्धाय सदा पुञ्ञं पवड्ढतीति वुत्तं. अप्पमाणो तस्स पुञ्ञाभिसन्दोति इदं अप्पमाणविहारिनो दिन्नपच्चयत्ता च ‘‘एवरूपो मे चीवरं परिभुञ्जती’’ति अनुमोदनवसेन च वुत्तं. तं सो परिभोगमयन्ति सल्लक्खेति. यस्मा पन पटिग्गाहकेन पटिग्गहेत्वा अपरिभुत्तेपि देय्यधम्मे पुञ्ञं होतियेव, तस्मा सकवादीवादोव बलवा, तत्थ पटिग्गाहकेन पटिग्गहितेति अत्थो दट्ठब्बो. सेसं उत्तानत्थमेवाति.
परिभोगमयपुञ्ञकथावण्णना.
६. इतोदिन्नकथावण्णना
४८८-४९१. इदानि ¶ इतो दिन्नकथा नाम होति. तत्थ येसं ‘‘इतो दिन्नेन यापेन्ति, पेता कालङ्कता तहि’’न्ति (पे. व. १९) वचनं निस्साय ‘‘यं इतो चीवरादि दिन्नं तेनेव यापेन्ती’’ति लद्धि, सेय्यथापि राजगिरिकसिद्धत्थिकानं; ते सन्धाय इतो दिन्नेनाति पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स ¶ . पुन चीवरादिवसेन अनुयुत्तो पटिक्खिपति. अञ्ञो अञ्ञस्स कारकोति अञ्ञस्स विपाकदायकानं कम्मानं अञ्ञो कारको, न अत्तनाव अत्तनो कम्मं करोतीति वुत्तं होति. एवं पुट्ठो पन इतरो सुत्तविरोधभयेन पटिक्खिपति. दानं देन्तन्ति दानं ददमानं दिस्वाति अत्थो. तत्थ यस्मा अत्तनो अनुमोदितत्ता च तेसं तत्थ भोगा उप्पज्जन्ति, तस्मास्स इमिना कारणेन लद्धिं पतिट्ठपेन्तस्सापि अप्पतिट्ठिताव होति. न हि ते इतो दिन्नेनेव वत्थुना यापेन्ति. सेसेसुपि सुत्तसाधनेसु एसेव नयोति.
इतो दिन्नकथावण्णना.
७. पथवीकम्मविपाकोतिकथावण्णना
४९२. इदानि पथवी कम्मविपाकोतिकथा नाम होति. तत्थ यस्मा ‘‘अत्थि इस्सरियसंवत्तनियं कम्मं, आधिपच्चसंवत्तनियं कम्म’’न्ति एत्थ इस्सरानं भावो इस्सरियं नाम ¶ , अधिपतीनञ्च भावो आधिपच्चं नाम, पथविस्सरियआधिपच्चसंवत्तनिकञ्च कम्मं अत्थीति वुत्तं. तस्मा येसं ‘‘पथवी कम्मविपाको’’ति लद्धि, सेय्यथापि अन्धकानं; ते सन्धाय पथवीति पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. सुखवेदनीयातिआदि कम्मविपाकसभावदस्सनवसेन वुत्तं. ‘‘फस्सो होती’’तिआदिना नयेन निद्दिट्ठेसु विपाकेसु फस्सो सुखवेदनीयादिभेदो ¶ होति. सो च सञ्ञादयो च सुखवेदनादीहि सम्पयुत्ता, वेदनादयो सञ्ञादीहि, सब्बेपि सारम्मणा, अत्थि च नेसं पुरेचारिकआवट्टनादिसङ्खातं आवज्जनं, कम्मपच्चयभूता चेतना, यो तत्थ इट्ठविपाको, तस्स पत्थना, पणिधानवसेन पवत्ता मूलतण्हा, किं ते एवरूपा पथवीति पुच्छति. इतरो पटिक्खिपति. पटिलोमपुच्छादीनि उत्तानत्थानेव.
४९३. कम्मविपाको परेसं साधारणोति पञ्हे फस्सादयो सन्धाय पटिक्खिपति, कम्मसमुट्ठानं रूपञ्च पथवीआदीनंयेव च साधारणभावं सन्धाय पटिजानाति. असाधारणमञ्ञेसन्ति सुत्तं परसमयतो आहरित्वा ¶ दस्सितं. सब्बे सत्ता पथविं परिभुञ्जन्तीति पञ्हे पथविं अनिस्सिते सन्धाय पटिक्खिपति, निस्सिते सन्धाय पटिजानाति. पथविं अपरिभुञ्जित्वा परिनिब्बायन्तीति पञ्हे आरुप्पे परिनिब्बायन्तानं वसेन पटिजानाति. कम्मविपाकं अखेपेत्वाति इदं परसमयवसेन वुत्तं. कम्मविपाकञ्हि खेपेत्वाव परिनिब्बायन्तीति तेसं लद्धि. सकसमये पन कतोकासस्स कम्मस्स उप्पन्नं विपाकं अखेपेत्वा परिनिब्बानं नत्थि. तेसञ्च लद्धिया पथवी साधारणविपाकत्ता उप्पन्नविपाकोयेव होति. तं विपाकभावेन ठितं अखेपेत्वा परिनिब्बानं न युज्जतीति चोदेतुं वट्टति. इतरो लद्धिवसेन पटिक्खिपति. चक्कवत्तिसत्तस्स कम्मविपाकन्ति पञ्हे असाधारणं फस्सादिं सन्धाय पटिक्खिपति, साधारणं सन्धाय पटिजानाति. पथवीसमुद्दसूरियचन्दिमादयो हि सब्बेसं साधारणकम्मविपाकोति तेसं लद्धि.
४९४. इस्सरियसंवत्तनियन्ति एत्थ इस्सरियं नाम बहुधनता. आधिपच्चं नाम सेसजने अत्तनो वसे वत्तेत्वा तेहि गरुकातब्बट्ठेन अधिपतिभावो. तत्थ कम्मं पटिलाभवसेन तंसंवत्तनिकं नाम होति, न जनकवसेन. तस्मा विपाकभावे असाधकमेतन्ति.
पथवी कम्मविपाकोतिकथावण्णना.
८. जरामरणं विपाकोतिकथावण्णना
४९५. इदानि ¶ ¶ जरामरणं विपाकोतिकथा नाम होति. तत्थ येसं ‘‘अत्थि दुब्बण्णसंवत्तनियं कम्मं अप्पायुकसंवत्तनियं कम्म’’न्ति एत्थ दुब्बण्णता नाम जरा. अप्पायुकता नाम मरणं. तंसंवत्तनियञ्च कम्मं अत्थि. तस्मा जरामरणं विपाकोति लद्धि, सेय्यथापि अन्धकानं; ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. पटिलोमपञ्हे अनारम्मणन्ति रूपधम्मानं ताव अनारम्मणमेव, अरूपानं पन जरामरणं सम्पयोगलक्खणाभावा अनारम्मणमेव.
४९६. अकुसलानं धम्मानं जरामरणं अकुसलानं धम्मानं विपाकोति पञ्हे जरामरणेन नाम अनिट्ठविपाकेन भवितब्बन्ति लद्धिया पटिजानाति ¶ . तेनेव कारणेन कुसलानं धम्मानं जरामरणस्स कुसलविपाकतं पटिक्खिपति. परतो चस्स अकुसलविपाकतञ्ञेव पटिजानाति.
कुसलानञ्च अकुसलानञ्चाति पुच्छावसेन एकतो कतं, एकक्खणे पन तं नत्थि. अब्याकतानं अविपाकानं जरामरणं विपाकोति वत्तब्बताय परियायो नत्थि, तस्मा अब्याकतवसेन पुच्छा न कता.
४९७. दुब्बण्णसंवत्तनियन्ति एत्थ दुब्बण्णियं नाम अपरिसुद्धवण्णता. अप्पायुकता नाम आयुनो चिरं पवत्तितुं असमत्थता. तत्थ अकुसलकम्मं कम्मसमुट्ठानस्स दुब्बण्णरूपस्स कम्मपच्चयो होति, असदिसत्ता पनस्स तंविपाको न होति. उतुसमुट्ठानादिनो पन तंपटिलाभवसेन आयुनो च उपच्छेदकवसेन पच्चयो होति. एवमेतं परियायेन तंसंवत्तनिकं नाम होति, न विपाकफस्सादीनं विय जनकवसेन, तस्मा विपाकभावे असाधकं. सेसमेत्थ हेट्ठा वुत्तसदिसमेवाति.
जरामरणं विपाकोतिकथावण्णना.
९. अरियधम्मविपाककथावण्णना
४९८. इदानि ¶ ¶ अरियधम्मविपाककथा नाम होति. तत्थ येसं किलेसप्पहानमत्तमेव सामञ्ञफलं, न चित्तचेतसिका धम्माति लद्धि, सेय्यथापि अन्धकानं; ते सन्धाय नत्थि अरियधम्मविपाकोति पुच्छा सकवादिस्स. तत्थ अरियधम्मविपाकोति मग्गसङ्खातस्स अरियधम्मस्स विपाको. किलेसक्खयमत्तं अरियफलन्ति लद्धिया पटिञ्ञा इतरस्स. सामञ्ञन्ति समणभावो, मग्गस्सेतं नामं. ‘‘सामञ्ञञ्च वो, भिक्खवे, देसेस्सामि सामञ्ञफलञ्चा’’ति हि वुत्तं. ब्रह्मञ्ञेपि एसेव नयो.
सोतापत्तिफलं न विपाकोतिआदीसु सोतापत्तिमग्गादीनं अपचयगामितं सन्धाय अरियफलानं नविपाकभावं पटिजानाति, दानफलादीनं पटिक्खिपति ¶ . सो हि आचयगामित्तिकस्स एवं अत्थं धारेति – विपाकसङ्खातं आचयं गच्छन्ति, तं वा आचिनन्ता गच्छन्तीति आचयगामिनो, विपाकं अपचिनन्ता गच्छन्तीति अपचयगामिनोति. तस्मा एवं पटिजानाति च पटिक्खिपति च.
५००. कामावचरं कुसलं सविपाकं आचयगामीतिआदिका पुच्छा परवादिस्स, पटिञ्ञा च पटिक्खेपो च सकवादिस्स. लोकियञ्हि कुसलं विपाकचुतिपटिसन्धियो चेव वट्टञ्च आचिनन्तं गच्छतीति आचयगामि. लोकुत्तरकुसलं चुतिपटिसन्धियो चेव वट्टञ्च अपचिनन्तं गच्छतीति अपचयगामि. एवमेतं सविपाकमेव होति, न अपचयगामिवचनमत्तेन अविपाकं. इममत्थं सन्धायेत्थ सकवादिनो पटिञ्ञा च पटिक्खेपो च वेदितब्बाति.
अरियधम्मविपाककथावण्णना.
१०. विपाको विपाकधम्मधम्मोतिकथावण्णना
५०१. इदानि विपाको विपाकधम्मधम्मोतिकथा नाम ¶ होति. तत्थ यस्मा विपाको विपाकस्स अञ्ञमञ्ञादिपच्चयवसेन पच्चयो होति, तस्मा विपाकोपि विपाकधम्मधम्मोति येसं लद्धि, सेय्यथापि अन्धकानं; ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. तस्स विपाकोति तस्स विपाकधम्मधम्मस्स विपाकस्स यो विपाको, सोपि ते विपाकधम्मधम्मो होतीति ¶ पुच्छति. इतरो आयतिं विपाकदानाभावं सन्धाय पटिक्खिपति. दुतियं पुट्ठो तप्पच्चयापि अञ्ञस्स विपाकस्स उप्पत्तिं सन्धाय पटिजानाति. एवं सन्ते पनस्स कुसलाकुसलस्स विय तस्सापि विपाकस्स विपाको, तस्सापि विपाकोति वट्टानुपच्छेदो आपज्जतीति पुट्ठो समयविरोधभयेन पटिक्खिपति.
विपाकोति वातिआदिम्हि वचनसाधने पन यदि विपाकस्स विपाकधम्मधम्मेन एकत्थता भवेय्य, कुसलाकुसलब्याकतानं एकत्थतं आपज्जेय्याति पटिक्खिपति. विपाको च विपाकधम्मधम्मो चाति एत्थ ¶ अयं अधिप्पायो – सो हि चतूसु विपाकक्खन्धेसु एकेकं अञ्ञमञ्ञपच्चयादीसु पच्चयट्ठेन विपाकधम्मधम्मतं पच्चयुप्पन्नट्ठेन च विपाकं मञ्ञमानो ‘‘विपाको विपाकधम्मधम्मो’’ति पुट्ठो आमन्ताति पटिजानाति. अथ नं सकवादी ‘‘यस्मा तया एकक्खणे चतूसु खन्धेसु विपाको विपाकधम्मधम्मोपि अनुञ्ञातो, तस्मा तेसं सहगतादिभावो आपज्जती’’ति चोदेतुं एवमाह. इतरो कुसलाकुसलसङ्खातं विपाकधम्मधम्मं सन्धाय पटिक्खिपति. तञ्ञेव अकुसलन्ति यदि ते विपाको विपाकधम्मधम्मो, यो अकुसलविपाको, सो अकुसलं आपज्जति. कस्मा? विपाकधम्मधम्मेन एकत्ता. तञ्ञेव कुसलन्तिआदीसुपि एसेव नयो.
५०२. अञ्ञमञ्ञपच्चयाति इदं सहजातानं पच्चयमत्तवसेन वुत्तं, तस्मा असाधकं. महाभूतानम्पि च अञ्ञमञ्ञपच्चयता वुत्ता, न च तानि विपाकानि, न च विपाकधम्मधम्मानीति.
विपाको विपाकधम्मधम्मोतिकथावण्णना.
सत्तमो वग्गो.