📜
११. एकादसमवग्गो
१-३. तिस्सोपि अनुसयकथावण्णना
६०५-६१३. इदानि ¶ ¶ अनुसया अब्याकता, अहेतुका, चित्तविप्पयुत्ताति तिस्सोपि अनुसयकथा नाम होन्ति. तत्थ यस्मा पुथुज्जनो कुसलाब्याकते चित्ते वत्तमाने ‘‘सानुसयो’’ति वत्तब्बो, यो चस्स तस्मिं खणे हेतु, न तेन हेतुना अनुसया सहेतुका, न तेन चित्तेन सम्पयुत्ता, तस्मा ‘‘ते अब्याकता, अहेतुका, चित्तविप्पयुत्ता’’ति येसं लद्धि, सेय्यथापि महासंघिकानञ्चेव सम्मितियानञ्च; ते सन्धाय तीसुपि कथासु पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. सेसं हेट्ठा वुत्तनयत्ता सक्का पाळिमग्गेनेव जानितुन्ति, तस्मा न वित्थारितन्ति.
तिस्सोपि अनुसयकथावण्णना.
४. ञाणकथावण्णना
६१४-६१५. इदानि ¶ ञाणकथा नाम होति. तत्थ मग्गञाणेन अञ्ञाणे विगतेपि पुन चक्खुविञ्ञाणादिवसेन ञाणविप्पयुत्तचित्ते वत्तमाने यस्मा तं मग्गचित्तं न पवत्तति, तस्मा ‘‘न वत्तब्बं ञाणी’’ति येसं लद्धि, सेय्यथापि महासंघिकानं; ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. अथ नं ‘‘यदि अञ्ञाणे विगते ‘ञाणी’ति पञ्ञत्ति न सिया, रागादीसु विगतेसु वीतरागादिपञ्ञत्तिपि न सियाति पुग्गलपञ्ञत्तियं अकोविदोसी’’ति चोदेतुं रागे विगतेतिआदिमाह. इतरो तेसु विगतेसु सरागादिभावे युत्तिं ¶ अपस्सन्तो पटिक्खिपति. परियोसाने यस्मा ञाणपटिलाभेन सो ञाणीति वत्तब्बतं अरहति, तस्मा न हेवन्ति पटिक्खेपो सकवादिस्साति.
ञाणकथावण्णना.
५. ञाणं चित्तविप्पयुत्तन्तिकथावण्णना
६१६-६१७. इदानि ¶ ञाणं चित्तविप्पयुत्तन्तिकथा नाम होति. तत्थ यस्मा अरहा चक्खुविञ्ञाणादिसमङ्गी पटिलद्धं मग्गञाणं सन्धाय ‘‘ञाणी’’ति वुच्चति, न चस्स तं तेन चित्तेन सम्पयुत्तं, तस्मा ‘‘ञाणं चित्तविप्पयुत्त’’न्ति येसं लद्धि, सेय्यथापि पुब्बसेलियानं; ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. अथ नं ‘‘यदि ते ञाणं चित्तविप्पयुत्तं चित्तविप्पयुत्तेसु रूपादीसु अञ्ञतरं सिया’’ति चोदेतुं रूपन्तिआदिमाह. इतरो पटिक्खिपति. सेसं हेट्ठा वुत्तनयमेव. परियोसाने पन पञ्ञवाति पुट्ठो पटिलाभवसेन तं पवत्तिं इच्छति, तस्मा पटिजानातीति.
ञाणं चित्तविप्पयुत्तन्तिकथावण्णना.
६. इदं दुक्खन्तिकथावण्णना
६१८-८२०. इदानि ¶ इदं दुक्खन्तिकथा नाम होति. तत्थ येसं ‘‘लोकुत्तरमग्गक्खणे योगावचरो इदं दुक्खन्ति वाचं भासति, एवमस्स इदं दुक्खन्ति वाचं भासतो च इदं दुक्खन्ति ञाणं पवत्तती’’ति लद्धि, सेय्यथापि अन्धकानं; ते सन्धाय पुच्छा सकवादिस्स, मग्गक्खणे तथा वाचाभासनं ञाणप्पवत्तिञ्च सन्धाय पटिञ्ञा इतरस्स. यस्मा पन सो सेससच्चपटिसंयुत्तं वाचं पुथुज्जनोव भासति ¶ , न च तस्स तथा ञाणप्पवत्तीति इच्छति, तस्मा समुदयादिपञ्हेसु पटिक्खिपति. रूपं अनिच्चन्तिआदि दुक्खपरियायदस्सनवसेन वुत्तं. इतरो पन सकसमये तादिसं वोहारं अपस्सन्तो पटिक्खिपति. इति च दन्ति चातिआदि यदि तस्स दुक्खे ञाणं पवत्तति, इ-कार दं-कार दु-कार ख-कारेसु पटिपाटिया चतूहि ञाणेहि पवत्तितब्बन्ति दस्सेतुं वुत्तं. इतरो पन तथा न इच्छति, तस्मा पटिक्खिपति.
इदं दुक्खन्तिकथावण्णना.
७. इद्धिबलकथावण्णना
६२१-६२४. इदानि ¶ इद्धिबलकथा नाम होति. तत्थ इद्धिपादभावनानिसंसस्स अत्थं अयोनिसो गहेत्वा ‘‘इद्धिबलेन समन्नागतो कप्पं तिट्ठेय्या’’ति येसं लद्धि, सेय्यथापि महासंघिकानं; ते सन्धाय इद्धिबलेन समन्नागतो कप्पं तिट्ठेय्याति पुच्छा सकवादिस्स. तत्थ कप्पो नाम महाकप्पो, कप्पेकदेसो, आयुकप्पोति तिविधो. ‘‘चत्तारिमानि, भिक्खवे, कप्पस्स असङ्ख्येय्यानी’’ति (अ. नि. ४.१५६) एत्थ हि महाकप्पोव कप्पोति वुत्तो. ‘‘ब्रह्मकायिकानं देवानं कप्पो आयुप्पमाण’’न्ति (अ. नि. ४.१२३) एत्थ कप्पेकदेसा. ‘‘कप्पं निरयम्हि पच्चति, कप्पं सग्गम्हि मोदती’’ति (चूळव. ३५४) एत्थ आयुकप्पो. आयुकप्पनं आयुविधानं कम्मस्स विपाकवसेन वा वस्सगणनाय वा आयुपरिच्छेदोति अत्थो. तेसु महाकप्पं सन्धाय पुच्छति, इतरो पटिजानाति.
अथ नं सकवादी ‘‘सचे ते इद्धिबलेन समन्नागतो, ‘यो चिरं जीवति, सो वस्ससतं अप्पं ¶ वा भिय्यो’ति (सं. नि. २.१४३) एवं परिच्छिन्ना आयुकप्पा उद्धं महाकप्पं वा महाकप्पेकदेसं वा जीवेय्य इद्धिमयिकेनस्स आयुना भवितब्ब’’न्ति चोदेतुं इद्धिमयिको सो आयूतिआदिमाह. इतरो ‘‘जीवितिन्द्रियं नाम इद्धिमयिकं नत्थि, कम्मसमुट्ठानमेवा’’ति वुत्तत्ता पटिक्खिपति. को पनेत्थ इद्धिमतो विसेसो, ननु अनिद्धिमापि आयुकप्पं ¶ तिट्ठेय्याति? अयं विसेसो – इद्धिमा हि यावतायुकं जीवितप्पवत्तिया अन्तरायकरे धम्मे इद्धिबलेन पटिबाहित्वा अन्तरा अकालमरणं निवारेतुं सक्कोति, अनिद्धिमतो एतं बलं नत्थि. अयमेतेसं विसेसो.
अतीतं अनागतन्ति इदं अविसेसेन कप्पं तिट्ठेय्याति पटिञ्ञातत्ता चोदेति. द्वे कप्पेतिआदि ‘‘यदि इद्धिमा जीवितपरिच्छेदं अतिक्कमितुं सक्कोति, न केवलं एकं अनेकेपि कप्पे तिट्ठेय्या’’ति चोदनत्थं वुत्तं. उप्पन्नो फस्सोतिआदि न सब्बं इद्धिया लब्भति, इद्धिया अविसयोपि अत्थीति दस्सेतुं वुत्तं. सेसमेत्थ उत्तानत्थमेवाति.
इद्धिबलकथावण्णना.
८. समाधिकथावण्णना
६२५-६२६. इदानि ¶ समाधिकथा नाम होति. तत्थ येसं एकचित्तक्खणे उप्पन्नापि एकग्गता समाधानट्ठेन समाधीति अग्गहेत्वा ‘‘सत्त रत्तिन्दिवानि एकन्तसुखपटिसंवेदी विहरितु’’न्तिआदिवचनं (म. नि. १.१८०) निस्साय ‘‘चित्तसन्तति समाधी’’ति लद्धि, सेय्यथापि सब्बत्थिवादानञ्चेव उत्तरापथकानञ्च; ते सन्धाय चित्तसन्ततीति पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. अथ नं ‘‘यदि चित्तसन्तति समाधि, चित्तसन्तति नाम अतीतापि अत्थि, अनागतापि अत्थि. न हि एकं पच्चुप्पन्नचित्तमेव चित्तसन्तति नाम होति, किं ते सब्बापि सा समाधी’’ति चोदेतुं अतीतातिआदिमाह, इतरो तथा अनिच्छन्तो पटिक्खिपति.
ननु ¶ अतीतं निरुद्धन्तिआदि ‘‘चित्तसन्ततियं पच्चुप्पन्नमेव चित्तं किच्चकरं, अतीतानागतं निरुद्धत्ता अनुप्पन्नत्ता च नत्थि, कथं तं समाधि नाम होती’’ति दस्सेतुं वुत्तं. एकचित्तक्खणिकोति पुच्छा परवादिस्स. ततो या सकसमये ‘‘समाधिं, भिक्खवे, भावेथा’’तिआदीसु पच्चुप्पन्नकुसलचित्तसम्पयुत्ता एकग्गता समाधीति वुत्ता, तं सन्धाय पटिञ्ञा सकवादिस्स. चक्खुविञ्ञाणसमङ्गीतिआदि ‘‘एकचित्तक्खणिको’’ति वचनमत्तं गहेत्वा छलेन वुत्तं, तेनेव सकवादिना पटिक्खित्तं. ननु वुत्तं भगवताति सुत्तं पुरिमपच्छिमवसेन पवत्तमानस्स ¶ समाधिस्स अब्बोकिण्णतं साधेति, न सन्ततिया समाधिभावं, तस्मा असाधकन्ति.
समाधिकथावण्णना.
९. धम्मट्ठितताकथावण्णना
६२७. इदानि धम्मट्ठितताकथा नाम होति. तत्थ ‘‘ठिताव सा धातू’’ति वचनं निस्साय ‘‘पटिच्चसमुप्पादसङ्खाता धम्मट्ठितता नाम एका अत्थि, सा च परिनिप्फन्ना’’ति येसं लद्धि, सेय्यथापि अन्धकानं; ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. अथ नं ‘‘यदि परिनिप्फन्नानं अविज्जादीनं अञ्ञा ¶ धम्मट्ठितता नाम परिनिप्फन्ना अत्थि, तायपि च ते धम्मट्ठितताय अञ्ञा ठितता परिनिप्फन्ना आपज्जती’’ति चोदेतुं ताय ठिततातिआदिमाह. परवादी एवरूपाय लद्धिया अभावेन पटिक्खिपति. दुतियं पुट्ठो अनन्तरपच्चयतञ्चेव अञ्ञमञ्ञपच्चयतञ्च सन्धाय पटिजानाति. सेसं हेट्ठा वुत्तनयत्ता उत्तानत्थमेवाति.
धम्मट्ठितताकथावण्णना.
१०. अनिच्चताकथावण्णना
६२८. इदानि ¶ अनिच्चताकथा नाम होति. तत्थ ‘‘अनिच्चानं रूपादीनं अनिच्चतापि रूपादयो विय परिनिप्फन्ना’’ति येसं लद्धि, सेय्यथापि अन्धकानं; ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. अथ नं ‘‘यदि ते रूपादयो विय अनिच्चता परिनिप्फन्ना, तस्सापि अञ्ञाय परिनिप्फन्नाय अनिच्चताय भवितब्ब’’न्ति चोदेतुं ताय अनिच्चतायातिआदिमाह. इतरो द्विन्नं अनिच्चताय एकतो अभावेन पटिक्खिपित्वा पुन यस्मा सा अनिच्चता निच्चा न होति, तेनेव अनिच्चेन सद्धिं अन्तरधायति, तस्मा पटिजानाति. अथस्स सकवादी लेसोकासं अदत्वा या तेन दुतिया अनिच्चता पटिञ्ञाता ¶ , तायपि ततो परायपीति परम्परवसेन अनुपच्छेददोसं आरोपेन्तो ताय तायेवातिआदिमाह. जरा परिनिप्फन्नातिआदि यस्मा उप्पन्नस्स जरामरणतो अञ्ञा अनिच्चता नाम नत्थि, तस्मा अनिच्चताविभागानुयुञ्जनवसेन वुत्तं. तत्रापि परवादिनो पुरिमनयेनेव पटिञ्ञा च पटिक्खेपो च वेदितब्बो.
६२९. रूपं परिनिप्फन्नन्तिआदि येसं सा अनिच्चता, तेहि सद्धिं संसन्दनत्थं वुत्तं. तत्थ ‘‘यथा परिनिप्फन्नानं रूपादीनं अनिच्चताजरामरणानि अत्थि, एवं परिनिप्फन्नानं अनिच्चतादीनं तानि नत्थी’’ति मञ्ञमानो एकन्तेन पटिक्खिपतियेवाति.
अनिच्चताकथावण्णना.
एकादसमो वग्गो.