📜

१२. द्वादसमवग्गो

१. संवरो कम्मन्तिकथावण्णना

६३०-६३२. इदानि संवरो कम्मन्तिकथा नाम होति. तत्थ ‘‘चक्खुना रूपं दिस्वा निमित्तग्गाही होति, न निमित्तग्गाही होती’’ति सुत्तं निस्साय ‘‘संवरोपि असंवरोपि कम्म’’न्ति येसं लद्धि, सेय्यथापि महासंघिकानं; ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स.

अथ नं या सकसमये चेतना ‘‘कम्म’’न्ति वुत्ता यथा सा कायवचीमनोद्वारेसु पवत्तमाना कायकम्मादिनामं लभति, तथा ‘‘यदि ते संवरो कम्मं, सोपि चक्खुन्द्रियादीसु पवत्तमानो चक्खुकम्मादिनामं लभेय्या’’ति चोदेतुं चक्खुन्द्रियसंवरो चक्खुकम्मन्तिआदिमाह. इतरो तादिसं सुत्तपदं अपस्सन्तो चतूसु द्वारेसु पटिक्खिपित्वा पञ्चमे कायद्वारे पसादकायं सन्धाय पटिक्खिपति, विञ्ञत्तिकायं सन्धाय पटिजानाति. सो हि पसादकायम्पि विञ्ञत्तिकायम्पि कायिन्द्रियन्त्वेव इच्छति. मनोद्वारेपि विपाकद्वारं सन्धाय पटिक्खिपति, कम्मद्वारं सन्धाय पटिजानाति. असंवरेपि एसेव नयो. ‘‘चक्खुना रूपं दिस्वा’’ति सुत्तं तेसु द्वारेसु संवरासंवरमेव दीपेति, न तस्स कम्मभावं, तस्मा असाधकन्ति.

संवरो कम्मन्तिकथावण्णना.

२. कम्मकथावण्णना

६३३-६३५. इदानि कम्मकथा नाम होति. तत्थ ‘‘नाहं, भिक्खवे, सञ्चेतनिकानं कम्मान’’न्ति (अ. नि. १०.२१७) सुत्तपदं निस्साय ‘‘सब्बं कम्मं सविपाक’’न्ति येसं लद्धि, सेय्यथापि महासंघिकानं; तेसं ‘‘चेतनाहं, भिक्खवे, कम्मं वदामी’’ति (अ. नि. ६.६३) सत्थारा अविसेसेन चेतना ‘‘कम्म’’न्ति वुत्ता; सा च कुसलाकुसलाव सविपाका, अब्याकता अविपाकाति इमं विभागं दस्सेतुं सब्बं कम्मन्ति पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. पुन सब्बा चेतनाति पञ्हेसु अब्याकतं सन्धाय पटिक्खेपो, कुसलाकुसले सन्धाय पटिञ्ञा वेदितब्बा . विपाकाब्याकतातिआदि सविपाकाविपाकचेतनं सरूपेन दस्सेतुं वुत्तं. सेसमेत्थ उत्तानत्थमेव. ‘‘नाहं, भिक्खवे’’ति सुत्तं सति पच्चये दिट्ठधम्मादीसु विपाकपटिसंवेदनं सन्धाय वुत्तं, तस्मा असाधकन्ति.

कम्मकथावण्णना.

३. सद्दो विपाकोतिकथावण्णना

६३६-६३७. इदानि सद्दो विपाकोतिकथा नाम होति. तत्थ ‘‘सो तस्स कम्मस्स कतत्ता उपचितत्ता उस्सन्नत्ता विपुलत्ता ब्रह्मस्सरो होती’’तिआदीनि (दी. नि. ३.२३६) अयोनिसो गहेत्वा ‘‘सद्दो विपाको’’ति येसं लद्धि, सेय्यथापि महासंघिकानं; तेसं ‘‘कम्मसमुट्ठाना अरूपधम्माव विपाकाति नामं लभन्ति. रूपधम्मेसु पनायं वोहारो नत्थी’’ति दस्सेतुं पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. सुखवेदनीयोतिआदि ‘‘विपाको नाम एवरूपो होती’’ति दस्सनत्थं वुत्तं. ‘‘सो तस्स कम्मस्सा’’ति सुत्तं लक्खणपटिलाभदस्सनत्थं वुत्तं. महापुरिसो हि कम्मस्स कतत्ता सुचिपरिवारोपि होति, न च परिवारो विपाको, तस्मा असाधकमेतन्ति.

सद्दो विपाकोतिकथावण्णना.

४. सळायतनकथावण्णना

६३८-६४०. इदानि सळायतनकथा नाम होति. तत्थ यस्मा सळायतनं कम्मस्स कतत्ता उप्पन्नं, तस्मा ‘‘विपाको’’ति येसं लद्धि, सेय्यथापि महासंघिकानं; ते सन्धाय चक्खायतनं विपाकोति पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. सेसं हेट्ठा वुत्तनयमेव. सळायतनं विपाकोति एत्थ मनायतनं सिया विपाको. सेसानि केवलं कम्मसमुट्ठानानि, न विपाको. तस्मा असाधकमेतन्ति.

सळायतनकथावण्णना.

५. सत्तक्खत्तुपरमकथावण्णना

५४१-५४५. इदानि सत्तक्खत्तुपरमकथा नाम होति, तत्थ यस्मा ‘‘सत्तक्खत्तुपरमो’’ति वुत्तं, तस्मा ‘‘सत्तक्खत्तुपरमो पुग्गलो सत्तक्खत्तुपरमताय नियतो’’ति येसं लद्धि, सेय्यथापि उत्तरापथकानं; तेसं ठपेत्वा ‘‘अरियमग्गं अञ्ञो तस्स नियमो नत्थि, येन सो सत्तक्खत्तुपरमताय नियतो भवेय्या’’ति इमं विभागं दस्सेतुं पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स.

माता जीवितातिआदीसु अयमधिप्पायो – द्वे नियामा सम्मत्तनियामो च मिच्छत्तनियामो च. सम्मत्तनियामो अरियमग्गो. सो अविनिपातधम्मतञ्चेव फलुप्पत्तिञ्च नियमेति. मिच्छत्तनियामो आनन्तरियकम्मं. तं अनन्तरा निरयूपपत्तिं नियमेति. तत्थ सत्तक्खत्तुपरमो सोतापत्तिमग्गेन अविनिपातधम्मताय च फलुप्पत्तिया च नियमितो. सेसमग्गनियामो पनस्स नत्थि अनधिगतत्ता, आनन्तरियम्पि कातुं सो अभब्बो. त्वं पनस्स नियामं इच्छसि, तेन तं वदाम – ‘‘किं ते सो इमिना मिच्छत्तनियामेन नियमितो’’ति.

अभब्बो अन्तराति पञ्हेसु आनन्तरियाभावं सन्धाय पटिक्खिपति, सत्तक्खत्तुपरमं सन्धाय पटिजानाति. अत्थि सो नियामोति पञ्हे सत्तक्खत्तुपरमताय नियामं अपस्सन्तो पटिक्खिपति. अत्थि ते सतिपट्ठानातिआदि नियामसङ्खाते मग्गधम्मे दस्सेतुं वुत्तं. तस्स पन पुन पठममग्गानुप्पत्तितो तेपि नत्थि, तस्मा पटिक्खिपति. सेसमेत्थ उत्तानत्थमेव. ननु सो सत्तक्खत्तुपरमोति एत्थ भगवा ‘‘अयं पुग्गलो एत्तके भवे सन्धावित्वा परिनिब्बायिस्सति, अयं एत्तके’’ति अत्तनो ञाणबलेन ब्याकरोति, न भवनियामं नाम किञ्चि तेन सत्तक्खत्तुपरमो, कोलंकोलो, एकबीजी वाति वुत्तं, तस्मा असाधकमेतन्ति.

सत्तक्खत्तुपरमकथावण्णना.

६४६-६४७. कोलंकोलएकबीजिकथायोपि इमिनावुपायेन वेदितब्बा.

कोलंकोलएकबीजिकथावण्णना.

८. जीवितावोरोपनकथावण्णना

६४८-६४९. इदानि जीवितावोरोपनकथा नाम होति. तत्थ यस्मा दोससम्पयुत्तेन चित्तेन पाणातिपातो होति, दोसो च दिट्ठिसम्पन्नस्स अप्पहीनो, तस्मा ‘‘दिट्ठिसम्पन्नो सञ्चिच्च पाणं जीविता वोरोपेय्या’’ति येसं लद्धि, सेय्यथापि पुब्बसेलियापरसेलियानं; ते सन्धाय दिट्ठिसम्पन्नोति पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. सञ्चिच्च मातरन्तिआदिपञ्हेसु पन ‘‘अट्ठानमेतं अनवकासो’’ति सुत्तभयेन पटिक्खिपति. सत्थरि अगारवोतिआदि सत्थारादीसु सगारवस्स सिक्खापदस्स वीतिक्कमाभावदस्सनत्थं वुत्तं. इतरो पन अकुसलवसेन तस्स अगारवो नाम नत्थीति पटिक्खिपित्वा सगारवभावञ्च सम्पटिच्छित्वा पुन अगारवोति पुट्ठो तेसु तेसु किच्चेसु पसुतताय विक्खित्तानं असतिया अमनसिकारेन चेतिये अभिवादनपदक्खिणकरणाभावं सन्धाय पटिजानाति. पुन ओहदेय्यातिआदिना नयेन पुट्ठो तादिसाय किरियाय सञ्चिच्च अकरणतो पटिक्खिपति. सेसमेत्थ उत्तानत्थमेवाति.

जीवितावोरोपनकथावण्णना.

९. दुग्गतिकथावण्णना

६५०-६५२. इदानि दुग्गतिकथा नाम होति. तत्थ ये दुग्गतिञ्च दुग्गतिसत्तानं रूपादिआरम्मणं तण्हञ्चाति उभयम्पि दुग्गतीति गहेत्वा पुन तथा अविभजित्वा अविसेसेनेव ‘‘दिट्ठिसम्पन्नस्स पहीना दुग्गती’’ति वदन्ति, सेय्यथापि उत्तरापथका; ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. आपायिके रूपे रज्जेय्यातिआदि परवादिनो लद्धिया दिट्ठिसम्पन्नस्स दुग्गति अप्पहीना, तस्स वसेन चोदेतुं वुत्तं. सेसमेत्थ उत्तानत्थमेव. निरयं उपपज्जेय्यातिआदि दुग्गतिपहानमेव दुग्गतिगामिनितण्हापहानं वा दीपेति, न दुग्गतिसत्तानं रूपादिआरम्मणाय तण्हाय पहानं, तस्मा असाधकन्ति.

दुग्गतिकथावण्णना.

६५३. सत्तमभविककथायपि एसेव नयोति.

द्वादसमो वग्गो.