📜
१३. तेरसमवग्गो
१. कप्पट्ठकथावण्णना
६५४-६५७. इदानि ¶ कप्पट्ठकथा नाम होति. तत्थ येसं ‘‘सङ्घं समग्गं भेत्वान, कप्पं निरयम्हि पच्चती’’ति ‘‘सकलम्पि कप्पं सङ्घभेदको निरये तिट्ठती’’ति लद्धि, सेय्यथापि राजगिरिकानं; ते सन्धाय कप्पट्ठोति पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. बुद्धो च लोकेति इदं विना बुद्धुप्पादेन सङ्घभेदस्स अभावदस्सनत्थं वुत्तं. कप्पो च सण्ठाति सङ्घो च भिज्जतीतिआदि ‘‘यदि सो सकलं कप्पं तिट्ठति, सण्ठहनतो पट्ठाय तं कम्मं कत्वा तत्थ उप्पज्जित्वा तिट्ठेय्या’’ति दस्सेतुं वुत्तं. अतीतन्तिआदि हेट्ठा वुत्ताधिप्पायमेव. कप्पट्ठो इद्धिमाति पञ्हे भावनामयं सन्धाय पटिक्खिपति, परसमये पनस्स जातिमयं इद्धिं इच्छन्ति, तं सन्धाय पटिजानाति. छन्दिद्धिपादोतिआदि ‘‘जातिमयाय इद्धिया इद्धिमाति लद्धिमत्तमेतं, किं तेन, यदि पनस्स इद्धि अत्थि, इमिना नयेन इद्धिपादा भाविता भवेय्यु’’न्ति चोदनत्थं वुत्तं. आपायिको नेरयिकोति सुत्तं यं सो एकं कप्पं असीतिभागे कत्वा ततो एकभागमत्तं कालं तिट्ठेय्य, तं आयुकप्पं सन्धाय वुत्तं, तस्मा असाधकन्ति.
कप्पट्ठकथावण्णना.
२. कुसलपटिलाभकथावण्णना
६५८-६५९. इदानि ¶ कुसलपटिलाभकथा नाम होति. तत्थ कप्पट्ठो सकसमये कामावचरकुसलमेव ¶ पटिलभति. येन पन तं उपपत्तिं पटिबाहेय्य, तं महग्गतं लोकुत्तरं वा न पटिलभति. येसं पन इमं विभागं अकत्वा अविसेसेनेव ‘‘सो कुसलचित्तं न पटिलभती’’ति ¶ लद्धि, सेय्यथापि उत्तरापथकानं; तेसं विभागदस्सनेन तं लद्धिं भिन्दितुं पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. सेसमेत्थ उत्तानत्थमेवाति.
कुसलपटिलाभकथावण्णना.
३. अनन्तरापयुत्तकथावण्णना
६६०-६६२. इदानि अनन्तरापयुत्तकथा नाम होति. तत्थ अनन्तरापयुत्तो नाम येन खन्धभेदतो अनन्तरा विपाकदायकं मातुघातादि आनन्तरियकम्मं आणत्तं. तत्थ यस्स नियताय आणत्तिया आणत्तो तं कम्मं करिस्सति, सो अत्थसाधिकाय चेतनाय उप्पादितत्ता मिच्छत्तनियतो होति, अभब्बो सम्मत्तनियामं ओक्कमितुं. यस्स अनियताय आणत्तिया आणत्तो तं कम्मं करिस्सति, सो अत्थसाधिकाय चेतनाय अनुप्पादितत्ता न मिच्छत्तनियतो, भब्बो सम्मत्तनियामं ओक्कमितुन्ति इदं सकसमये सन्निट्ठानं. येसं पन ‘‘अनियतायपि आणत्तिया अभब्बोयेव सम्मत्तनियामं ओक्कमितु’’न्ति लद्धि, सेय्यथापि उत्तरापथकानं; तेसं तं लद्धिं भिन्दितुं सकवादी पुब्बपक्खं दत्वा अनन्तरापयुत्तोति परवादिना अत्तानं पुच्छापेति. तेनेत्थ पठमपुच्छा परवादिस्स, अत्थसाधिकचेतनाय अभावं सन्धाय पटिञ्ञा सकवादिस्स. ततो परवादी मातुघातादिकम्मस्स आणत्तत्ताव ‘‘सो मिच्छत्तनियतो’’ति मञ्ञति. तस्मा मिच्छत्तनियामञ्चाति ¶ पञ्हं पुच्छति. सकवादी पन एकस्स पुग्गलस्स द्विन्नं नियामानं अनोक्कन्तिमत्तमेव सन्धाय न हेवन्ति पटिक्खिपति.
ननु तं कम्मन्ति मातुघातादिकम्मं. तत्थ अनियताणत्तिं सन्धाय ‘‘आमन्ता’’ति पटिञ्ञा सकवादिस्स. अनियतम्पि हि आणत्तिं पयोजेत्वा ठितस्स ‘‘अननुच्छविकं मया कत’’न्ति कुक्कुच्चं उप्पज्जतेव, विप्पटिसारो जायतेव. हञ्चीतिआदि कुक्कुच्चुप्पत्तिमत्तं गहेत्वा परवादिना लद्धिपतिट्ठापनत्थं वुत्तं.
६६१. इदानि ¶ यस्स अनियताणत्तिकस्सापि अनन्तरापयुत्तस्स परवादिना सम्मत्तनियामोक्कमनं पटिसिद्धं, तमेव पुग्गलं गहेत्वा अनन्तरापयुत्तो ¶ पुग्गलो अभब्बोति पुच्छा सकवादिस्स, अत्तनो लद्धिवसेन पटिञ्ञा इतरस्स. अथ नं सकवादी ‘‘अभब्बो नाम मातुघातादिकम्मानं कारको, किं ते तेन तानि कम्मानि कतानी’’ति चोदेतुं माता जीविता वोरोपितातिआदिमाह. इतरो तेसं वत्थूनं अरोगताय तथारूपं किरियं अपस्सन्तो ‘‘न हेव’’न्ति पटिक्खिपति.
तं कम्मं पटिसंहरित्वाति अनियताणत्तिकम्मं सन्धाय वुत्तं. तञ्हि ‘‘मा खो मया आणत्तं आकासी’’ति आणत्तं निवारेन्तेन पटिसंहटं नाम होति. पटिसंहटत्तायेव चेत्थ कुक्कुच्चं पटिविनोदितं, विप्पटिसारो पटिविनीतो नाम होति. एवं सन्तेपि पनेत्थ पुरिमाणत्तियायेव नियतभावं मञ्ञमानो परवादी ‘‘आमन्ता’’ति पटिजानाति. अथ नं सकवादी तस्स कम्मस्स पटिसंहटभावं सम्पटिच्छापेत्वा अत्तनो लद्धिं पतिट्ठापेत्वा हञ्चीतिआदिमाह.
६६२. पुन अनन्तरापयुत्तोति परियोसानपञ्हे पठमपञ्हे विय पुच्छा परवादिस्स, पटिञ्ञा सकवादिस्स. ननु तं कम्मन्ति अनुयोगो परवादिस्स, पटिसंहटकालतो पुब्बे पयुत्तकालं सन्धाय पटिञ्ञा सकवादिस्स. पयुत्तपुब्बतामत्तं गहेत्वा अनियताणत्तिवसेन हञ्चीति लद्धिपतिट्ठापनं परवादिस्स. अयं पन लद्धि अयोनिसो पतिट्ठितत्ता अप्पतिट्ठिताव होतीति.
अनन्तरापयुत्तकथावण्णना.
४. नियतस्स नियामकथावण्णना
६६३-६६४. इदानि ¶ नियतस्स नियामकथा नाम होति. तत्थ दुविधो नियामो – मिच्छत्तनियामो च आनन्तरियकम्मं, सम्मत्तनियामो च अरियमग्गो. इमे द्वे नियामे ठपेत्वा अञ्ञो नियामो नाम नत्थि. सब्बेपि हि सेसा तेभूमकधम्मा अनियता नाम. तेहि समन्नागतोपि ¶ अनियतोयेव. बुद्धेहि पन अत्तनो ञाणबलेन ‘‘अयं सत्तो अनागते बोधिं पापुणिस्सती’’ति ब्याकतो बोधिसत्तो पुञ्ञुस्सदत्ता नियतोति वुच्चति. इति इमं वोहारमत्तं गहेत्वा ‘‘पच्छिमभविको बोधिसत्तो ¶ ताय जातिया भब्बो धम्मं अभिसमेतु’’न्ति अधिप्पायेन ‘‘नियतो नियामं ओक्कमती’’ति येसं लद्धि, सेय्यथापि पुब्बसेलियापरसेलियानं; ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. मिच्छत्तनियतोतिआदि अञ्ञेन नियामेन नियतस्स अञ्ञनियामाभावदस्सनत्थं वुत्तं. पुब्बे मग्गं भावेत्वातिआदि नियामप्पभेददस्सनत्थं वुत्तं. सतिपट्ठानन्तिआदि एकस्मिम्पि नियामे धम्मप्पभेददस्सनत्थं वुत्तं. भब्बो बोधिसत्तोति वचनं केवलं बोधिसत्तस्स भब्बतं दीपेति, न नियतस्स नियामोक्कमनं, तस्मा असाधकं. सो हि पुब्बे एकेनपि नियतधम्मेन अनियतो बोधिमूले सच्चदस्सनेन नियामं ओक्कन्तोति.
नियतस्स नियामकथावण्णना.
५. निवुतकथावण्णना
६६५-६६७. इदानि निवुतकथा नाम होति. तत्थ सुद्धस्स सुद्धकिच्चाभावतो नीवरणेहि निवुतो ओफुटो परियोनद्धो च नीवरणं जहतीति येसं लद्धि, सेय्यथापि उत्तरापथकानं; ते सन्धाय निवुतोतिपुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. रत्तो रागन्तिआदि निवुतस्स नीवरणजहने दोसदस्सनत्थं वुत्तं. परिसुद्धे परियोदातेतिआदि विक्खम्भनविसुद्धिया विसुद्धस्स ¶ समुच्छेदविसुद्धिदस्सनत्थं वुत्तं. तस्स एवं जानतोतिआदि जानतो पस्सतो आसवक्खयं दीपेति, न निवुतस्स नीवरणजहनं, तस्मा असाधकन्ति.
निवुतकथावण्णना.
६. सम्मुखीभूतकथावण्णना
६६८-६७०. इदानि ¶ सम्मुखीभूतकथा नाम होति. तत्थ सम्मुखीभूतोति संयोजनानं सम्मुखीभावं तेहि समङ्गीभावं उपगतो. सेसमेत्थ निवुतकथासदिसमेवाति.
सम्मुखीभूतकथावण्णना.
७. समापन्नो अस्सादेतीतिकथावण्णना
६७१-६७३. इदानि ¶ समापन्नो अस्सादेतीतिकथा नाम होति. तत्थ ‘‘पठमं झानं उपसम्पज्ज विहरति, सो तदस्सादेती’’तिआदिवचनं (अ. नि. ४.१२३) निस्साय ‘‘समापन्नो अस्सादेति, सा चस्स झाननिकन्ति झानारम्मणा होती’’ति येसं लद्धि, सेय्यथापि अन्धकानं, ते सन्धाय समापन्नोति पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. तं झानं तस्स झानस्स आरम्मणन्ति पञ्हेसु तस्सेव तदारम्मणतं अपस्सन्तो सुत्तविरोधभयेन पटिक्खिपति, ‘‘तदस्सादेती’’तिवचनमत्तेन पटिजानाति. सो तदस्सादेतीति सुत्तं झानलाभिनो झाना वुट्ठाय झानस्सादं साधेति, न अन्तोसमापत्तियंयेव झाननिकन्तिया झानारम्मणतं, तस्मा असाधकन्ति.
समापन्नो अस्सादेतीतिकथावण्णना.
८. असातरागकथावण्णना
६७४. इदानि ¶ असातरागकथा नाम होति. तत्थ ‘‘यंकिञ्चि वेदनं वेदेति सुखं वा दुक्खं वा अदुक्खमसुखं वा, सो तं वेदनं अभिनन्दति अभिवदती’’ति (म. नि. १.४०९) सुत्ते दिट्ठाभिनन्दनवसेन वुत्तं. ‘‘अभिनन्दती’’तिवचनं निस्साय ‘‘दुक्खवेदनायपि रागस्सादवसेन ¶ अभिनन्दना होति. तस्मा अत्थि असातरागो’’ति येसं लद्धि, सेय्यथापि उत्तरापथकानं; ते सन्धाय अत्थि असातरागोति पुच्छा सकवादिस्स. तत्थ असातरागोति असाते दुक्खवेदयिते ‘‘अहो वत मे एतदेव भवेय्या’’ति रज्जना. आमन्ताति लद्धिवसेन पटिञ्ञा इतरस्स. सेसमेत्थ उत्तानत्थमेव.
६७५. सो तं वेदनं अभिनन्दतीति सुत्ते पन विनिवट्टेत्वा दुक्खवेदनमेव आरब्भ रागुप्पत्ति नाम नत्थि, समूहग्गहणेन पन वेदयितलक्खणं धम्मं दुक्खवेदनमेव वा अत्ततो समनुपस्सन्तो दिट्ठिमञ्ञनासङ्खाताय दिट्ठाभिनन्दनाय वेदनं अभिनन्दति, दुक्खाय वेदनाय विपरिणामं अभिनन्दति, दुक्खाय वेदनाय अभिभूतो तस्सा पटिपक्खं कामसुखं पत्थयन्तोपि ¶ दुक्खवेदनं अभिनन्दति नाम. एवं दुक्खवेदनाय अभिनन्दना होतीति अधिप्पायो. तस्मा असाधकमेतं असातरागस्साति.
असातरागकथावण्णना.
९. धम्मतण्हाअब्याकतातिकथावण्णना
६७६-६८०. इदानि धम्मतण्हा अब्याकतातिकथा नाम होति. तत्थ रूपतण्हा…पे… धम्मतण्हाति इमासु छसु तण्हासु यस्मा सब्बपच्छिमा तण्हा धम्मतण्हाति वुत्ता, तस्मा सा अब्याकताति येसं लद्धि, सेय्यथापि पुब्बसेलियानं; ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. सेसपञ्हानं ¶ पाळिया अत्थो निय्याति. कामतण्हातिआदीहि तीहि कोट्ठासेहि छपि तण्हा सङ्खिपित्वा दस्सिता. रूपादीसु हि छसु आरम्मणेसु कामस्सादवसेन पवत्ता तण्हा कामतण्हा. ‘‘भविस्सति अत्ता च लोको चा’’ति सस्सतदिट्ठिसहगता तण्हा भवतण्हा. ‘‘न भविस्सती’’ति उच्छेददिट्ठिसहगता तण्हा विभवतण्हाति. ननु सा धम्मतण्हाति पदं तण्हाय धम्मारम्मणं आरब्भ पवत्तिं दीपेति, न अब्याकतभावं तस्मा असाधकन्ति.
धम्मतण्हा अब्याकतातिकथावण्णना.
१०. धम्मतण्हानदुक्खसमुदयोतिकथावण्णना
६८१-६८५. इदानि ¶ धम्मतण्हा नदुक्खसमुदयोतिकथा नाम होति. तत्रापि यस्मा सा धम्मतण्हाति वुत्ता, तस्मा न दुक्खसमुदयोति येसं लद्धि, सेय्यथापि पुब्बसेलियानंयेव; ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. सेसं पुरिमकथासदिसमेवाति.
धम्मतण्हा नदुक्खसमुदयोतिकथावण्णना.
तेरसमो वग्गो.