📜

पुग्गलपञ्ञत्ति-अट्ठकथा

निपुणत्थं पकरणं, धातुभेदप्पकासनो;

सत्था धातुकथं नाम, देसयित्वा सुरालये.

अनन्तरं तस्स जिनो, पञ्ञत्तिभेददीपनं;

आह पुग्गलपञ्ञत्तिं, यं लोके अग्गपुग्गलो.

तस्सा संवण्णनोकासो, यस्मा दानि उपागतो;

तस्मा नं वण्णयिस्सामि, तं सुणाथ समाहिताति.