📜
पुग्गलपञ्ञत्ति-अट्ठकथा
निपुणत्थं ¶ ¶ ¶ पकरणं, धातुभेदप्पकासनो;
सत्था धातुकथं नाम, देसयित्वा सुरालये.
अनन्तरं तस्स जिनो, पञ्ञत्तिभेददीपनं;
आह पुग्गलपञ्ञत्तिं, यं लोके अग्गपुग्गलो.
तस्सा संवण्णनोकासो, यस्मा दानि उपागतो;
तस्मा नं वण्णयिस्सामि, तं सुणाथ समाहिताति.