📜

१५. पन्नरसमवग्गो

१. पच्चयताकथावण्णना

७११-७१७. इदानि पच्चयताकथा नाम होति. तत्थ यो धम्मो हेतुपच्चयेन पच्चयो, सो येसं हेतुपच्चयेन पच्चयो, तेसञ्ञेव यस्मा आरम्मणानन्तरसमनन्तरपच्चयेन पच्चयो न होति, यो वा आरम्मणपच्चयेन पच्चयो, सो यस्मा तेसंयेव अनन्तरसमनन्तरपच्चयेन पच्चयो न होति, तस्मा पच्चयता ववत्थिताति येसं लद्धि, सेय्यथापि महासङ्घिकानं; ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. सेसमेत्थ यथापाळिमेव निय्यातीति.

पच्चयताकथावण्णना.

२. अञ्ञमञ्ञपच्चयकथावण्णना

७१८-७१९. इदानि अञ्ञमञ्ञपच्चयकथा नाम होति. तत्थ येसं समये ‘‘अविज्जापच्चया सङ्खारा’’ति अयमेव तन्ति, ‘‘सङ्खारपच्चयापि अविज्जा’’ति अयं नत्थि, तस्मा अविज्जाव सङ्खारानं पच्चयो, न पन सङ्खारा अविज्जायाति लद्धि, सेय्यथापि महासङ्घिकानं; ते सन्धाय अविज्जासङ्खारादीनं अञ्ञमञ्ञपच्चयतापि अत्थीति दस्सेतुं पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स . अविज्जा सङ्खारेनाति एत्थ अपुञ्ञाभिसङ्खारोव गहितो. तस्मा सङ्खारपच्चयापि अविज्जाति एत्थ सहजातअञ्ञमञ्ञअत्थिअविगतसम्पयुत्तवसेन पच्चयता वेदितब्बा. उपादानपच्चयापि तण्हाति एत्थ ठपेत्वा कामुपादानं सेसानि तीणि उपादानानि अविज्जाय सङ्खारा विय तण्हाय पच्चया होन्तीति वेदितब्बानि. सेसं यथापाळिमेव निय्याति. जरामरणपच्चयाति पुच्छा परवादिस्स, नामरूपं विञ्ञाणपच्चयाति सकवादिस्साति.

अञ्ञमञ्ञपच्चयकथावण्णना.

३. अद्धाकथावण्णना

७२०-७२१. इदानि अद्धाकथा नाम होति. तत्थ ‘‘तीणिमानि, भिक्खवे, कथावत्थूनी’’ति (अ. नि. ३.६८) सुत्तं निस्साय कालसङ्खातो अद्धा नाम परिनिप्फन्नो अत्थीति येसं लद्धि; तेसं ‘‘अद्धा नाम कोचि परिनिप्फन्नो नत्थि अञ्ञत्र कालपञ्ञत्तिमत्ता. रूपादयो पन खन्धाव परिनिप्फन्ना’’ति विभागं दस्सेतुं अद्धा परिनिप्फन्नोति पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. अथ नं ‘‘सचे सो परिनिप्फन्नो, रूपादीसु अनेन अञ्ञतरेन भवितब्ब’’न्ति चोदेतुं रूपन्तिआदिमाह. इतरो पटिक्खिपति. सेसं यथापाळिमेव निय्यातीति.

अद्धाकथावण्णना.

४. खणलयमुहुत्तकथावण्णना

७२२-७२३. खणलयमुहुत्तकथासुपि एसेव नयो. सब्बेपि हेते खणादयो अद्धापरियाया एवाति.

खणलयमुहुत्तकथावण्णना.

५. आसवकथावण्णना

७२४-७२५. इदानि आसवकथा नाम होति. तत्थ यस्मा चतूहि आसवेहि उत्तरि अञ्ञो आसवो नाम नत्थि, येन चत्तारो आसवा सासवा सियुं, तस्मा चत्तारो आसवा अनासवाति येसं लद्धि, सेय्यथापि हेतुवादानं; ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. अथ नं ‘‘यदि ते आसवा अनासवा, एवं सन्ते तेहि मग्गादिलक्खणप्पत्तेहि भवितब्ब’’न्ति चोदेतुं मग्गोतिआदिमाह. सेसमेत्थ उत्तानत्थमेवाति.

आसवकथावण्णना.

६. जरामरणकथावण्णना

७२६-७२७. इदानि जरामरणकथा नाम होति. तत्थ जरामरणं नाम अपरिनिप्फन्नत्ता लोकियन्ति वा लोकुत्तरन्ति वा न वत्तब्बं. ‘‘लोकिया धम्मा लोकुत्तरा धम्मा’’ति हि दुके जरामरणं नेव लोकियपदे, न लोकुत्तरपदे निद्दिट्ठं. तत्थ येसं इमं लक्खणं अनादियित्वा लोकुत्तरानं धम्मानं जरामरणं लोकुत्तरन्ति लद्धि, सेय्यथापि महासङ्घिकानं, ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. सेसमेत्थ यथापाळिमेव निय्यातीति.

जरामरणकथावण्णना.

७. सञ्ञावेदयितकथावण्णना

७२८-७२९. इदानि सञ्ञावेदयितकथा नाम होति. तत्थ सञ्ञावेदयितनिरोधसमापत्ति नाम न कोचि धम्मो, चतुन्नं पन खन्धानं निरोधो. इति सा नेव लोकिया न लोकुत्तरा. यस्मा पन लोकिया न होति, तस्मा लोकुत्तराति येसं लद्धि, सेय्यथापि हेतुवादानंयेव; ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. सेसं पुरिमकथासदिसमेवाति.

सञ्ञावेदयितकथावण्णना.

८. दुतियसञ्ञावेदयितकथावण्णना

७३०-७३१. इदानि यस्मा सा लोकुत्तरा न होति, तस्मा लोकियाति येसं लद्धि, सेय्यथापि हेतुवादानं, ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. सेसं पुरिमसदिसमेवाति.

दुतियसञ्ञावेदयितकथावण्णना.

९. ततियसञ्ञावेदयितकथावण्णना

७३२. इदानि यस्मा ‘‘असुको मरणधम्मो, असुको न मरणधम्मो’’ति सत्तानं मरणधम्मताय नियामो नत्थीति सञ्ञावेदयितनिरोधं समापन्नोपि कालं करेय्याति येसं लद्धि, सेय्यथापि राजगिरिकानं; तेसं समापन्नायपि मरणधम्मताय मरणसमयञ्च अमरणसमयञ्च दस्सेतुं पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. अथ नं यस्मा कालं करोन्तस्स नाम मरणन्तिकेहि फस्सादीहि भवितब्बं, तस्मा तेनाकारेन चोदेतुं अत्थीतिआदिमाह.

अफस्सकस्स कालकिरियातिआदीनि पुट्ठो सेससत्ते सन्धाय पटिक्खिपति विसं कमेय्यातिआदीनि पुट्ठो समापत्तिआनुभावं सन्धाय पटिक्खिपति. दुतियवारे सरीरपकतिं सन्धाय पटिजानाति. एवं सन्ते पन समापत्तिआनुभावो नाम न होति, तेनेव न निरोधसमापन्नोति अनुयुञ्जति.

७३३-७३४. न कालं करेय्याति पुच्छा परवादिस्स. अत्थि सो नियामोति परवादिस्स पञ्हे पन यस्मा एवरूपो नियामो नाम नत्थि, तस्मा पटिक्खिपति. चक्खुविञ्ञाणसमङ्गीतिआदि सकवादिना ‘‘नियामे असन्तेपि मरणसमयेनेव मरति, नासमयेना’’ति दस्सेतुं वुत्तं. तत्रायमधिप्पायो – यदि नियामाभावेन कालकिरिया भवेय्य, चक्खुविञ्ञाणसमङ्गिनोपि भवेय्य. ततो ‘‘पञ्चहि विञ्ञाणेहि न चवति, न उपपज्जती’’ति सुत्तविरोधो सिया. यथा पन चक्खुविञ्ञाणसमङ्गिस्स कालकिरिया न होति, तथा निरोधसमापन्नस्सापीति.

ततियसञ्ञावेदयितकथावण्णना.

१०. असञ्ञसत्तुपिकाकथावण्णना

७३५. इदानि असञ्ञसत्तुपिकाकथा नाम होति. तत्थ सञ्ञाविरागवसेन पवत्तभावना असञ्ञसमापत्तिपि निरोधसमापत्तिपि सञ्ञावेदयितनिरोधसमापत्ति नाम. इति द्वे सञ्ञावेदयितनिरोधसमापत्तियो लोकिया च लोकुत्तरा च. तत्थ लोकिया पुथुज्जनस्स असञ्ञसत्तुपिका होति, लोकुत्तरा अरियानं, सा च नासञ्ञसत्तुपिका. इमं पन विभागं अकत्वा अविसेसेन सञ्ञावेदयितनिरोधसमापत्ति असञ्ञसत्तुपिकाति येसं लद्धि, सेय्यथापि हेतुवादानं; ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. अथ नं यस्मा असञ्ञसमापत्तिं समापन्नस्स अलोभादयो अत्थि, न निरोधसमापत्तिं, तस्मा तेसं वसेन चोदेतुं अत्थीतिआदिमाह.

७३६. इधापि असञ्ञीति पञ्हे इध सञ्ञाविरागवसेन समापन्नत्ता असञ्ञिता अनुञ्ञाता, तत्रापि असञ्ञसत्तेनेव. तस्मा इमं पटिञ्ञं गहेत्वा लद्धिं पतिट्ठपेन्तेन छलेन पतिट्ठापिता होति. इध वा निरोधसमापत्तिं सन्धाय असञ्ञिता अनुञ्ञाता. तत्रापि इतो चुतस्स अनागामिनो निरोधसमापत्तिमेव तस्मापि इमाय पटिञ्ञाय पतिट्ठापिता लद्धि अप्पतिट्ठितायेवाति.

असञ्ञसत्तुपिकाकथावण्णना.

११. कम्मूपचयकथावण्णना

७३७. इदानि कम्मूपचयकथा नाम होति. तत्थ येसं कम्मूपचयो नाम कम्मतो अञ्ञो चित्तविप्पयुत्तो अब्याकतो अनारम्मणोति लद्धि, सेय्यथापि अन्धकानञ्चेव सम्मितियानञ्च; ते सन्धाय अञ्ञं कम्मन्ति पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. अथ नं ‘‘यदि कम्मतो अञ्ञो कम्मूपचयो, फस्सादितोपि अञ्ञेन फस्सूपचयादिना भवितब्ब’’न्ति चोदेतुं अञ्ञो फस्सोतिआदिमाह. इतरो लद्धिया अभावेन पटिक्खिपति.

७३८-७३९. कम्मेनसहजातोति पञ्हेसु चित्तविप्पयुत्तं सन्धाय पटिक्खिपति, चित्तसम्पयुत्तं सन्धाय पटिजानाति. कुसलोति पञ्हेसुपि चित्तविप्पयुत्तं सन्धाय पटिजानाति. परतो अकुसलोतिपञ्हेसुपि एसेव नयो.

७४०. सारम्मणोति पुट्ठो पन एकन्तं अनारम्मणमेव इच्छति, तस्मा पटिक्खिपति. चित्तं भिज्जमानन्ति यदा चित्तं भिज्जमानं होति, तदा कम्मं भिज्जतीति अत्थो. भुम्मत्थे वा पच्चत्तं, चित्ते भिज्जमानेति अत्थो. अयमेव वा पाठो. तत्थ यस्मा सम्पयुत्तो भिज्जति, विप्पयुत्तो न भिज्जति, तस्मा पटिजानाति चेव पटिक्खिपति च.

७४१. कम्मम्हि कम्मूपचयोति कम्मे सति कम्मूपचयो, कम्मे वा पतिट्ठिते कम्मूपचयो, कम्मूपचयतोव विपाको निब्बत्तति. तस्मिं पन कम्मे निरुद्धे याव अंकुरुप्पादा बीजं विय याव विपाकुप्पादा कम्मूपचयो तिट्ठतीतिस्स लद्धि, तस्मा पटिजानाति. तञ्ञेव कम्मं, सो कम्मूपचयो, सो कम्मविपाकोति यस्मा कम्मम्हि कम्मूपचयो, सो च याव विपाकुप्पादा तिट्ठतीतिस्स लद्धि, तस्मा नं तेसं तिण्णम्पि एकत्तं पुच्छति विपाको सारम्मणोति इदं विपाको विय विपाकधम्मधम्मोपि आरम्मणपटिबद्धोयेवाति चोदनत्थं पुच्छति. इतरो पन लद्धिवसेनेकं पटिजानाति, एकं पटिक्खिपति. पटिलोमेपि एसेव नयो. सेसमेत्थ यथापाळिमेव निय्यातीति.

कम्मूपचयकथावण्णना.

पन्नरसमो वग्गो.

ततियपण्णासको समत्तो.