📜
१७. सत्तरसमवग्गो
१. अत्थि अरहतो पुञ्ञूपचयकथावण्णना
७७६-७७९. इदानि ¶ ¶ ¶ अत्थि अरहतो पुञ्ञूपचयोतिकथा नाम होति. तत्थ येसं अरहतो दानसंविभागचेतियवन्दनादीनि कम्मानि दिस्वा अत्थि अरहतो पुञ्ञूपचयोति लद्धि, सेय्यथापि अन्धकानं; ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. अथ नं ‘‘अरहा नाम पहीनपुञ्ञपापो, सो यदि पुञ्ञं करेय्य, पापम्पि करेय्या’’ति चोदेतुं अपुञ्ञूपचयोति आह. इतरो पाणातिपातादिकिरियं अपस्सन्तो पटिक्खिपति. पुञ्ञाभिसङ्खारन्तिआदीसु भवगामिकम्मं अरहतो नत्थीति पटिक्खिपति. दानं ददेय्यातिआदीसु किरियचित्तेन दानादिपवत्तिसब्भावतो सकवादी पटिजानाति. इतरो चित्तं अनादियित्वा किरियापवत्तिमत्तदस्सनेनेव लद्धिं पतिट्ठपेति. सा पन अयोनिसो पतिट्ठापितत्ता अप्पतिट्ठापिता होतीति.
अत्थि अरहतो पुञ्ञूपचयोतिकथावण्णना.
२. नत्थि अरहतो अकालमच्चूतिकथावण्णना
७८०. इदानि नत्थि अरहतो अकालमच्चूतिकथा नाम होति. तत्थ ‘‘नाहं, भिक्खवे, सञ्चेतनिकानं कम्मानं कतानं उपचितानं अपटिसंवेदित्वा ब्यन्तीभावं वदामी’’ति (अ. नि. १०.२१७) सुत्तस्स अत्थं अयोनिसो गहेत्वा ‘‘अरहता नाम ¶ सब्बकम्मविपाकं पटिसंवेदयित्वाव परिनिब्बायितब्बं, तस्मा नत्थि, अरहतो अकालमच्चू’’ति येसं लद्धि, सेय्यथापि राजगिरिकानञ्चेव सिद्धत्थिकानञ्च; ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. अथ नं ‘‘सचे तस्स नत्थि अकालमच्चु, अरहन्तघातकेन नाम न भवितब्ब’’न्ति ¶ चोदेतुं नत्थि अरहन्तघातकोति आह. इतरो आनन्तरियकम्मस्स चेव तादिसानञ्च पुग्गलानं सब्भावतो पटिक्खिपति.
७८१. विसं न कमेय्याति पञ्हे ‘‘याव पुब्बे कतकम्मं परिक्खयं न गच्छति, ताव न कमती’’ति लद्धिया पटिक्खिपति. सेसमेत्थ यथापाळिमेव निय्याति.
७८२. नाहं, ¶ भिक्खवेति सुत्तं इदं सन्धाय वुत्तं – सञ्चेतनिकानं कम्मानं कतानं विपाकं अपटिसंवेदित्वा अविन्दित्वा अननुभवित्वा ब्यन्तीभावं तेसं कम्मानं परिवटुमपरिच्छिन्नभावं न वदामि, तञ्च खो दिट्ठधम्मवेदनीयानं दिट्ठेव धम्मे, न ततो परं, उपपज्जवेदनीयानं अनन्तरं उपपत्तिं उपपज्जित्वाव न ततो परं, अपरापरियवेदनीयानं यदा विपाकोकासं लभन्ति, तथारूपे अपरापरे वा परियाये. एवं सब्बथापि संसारपवत्ते सति लद्धविपाकवारे कम्मे न विज्जतेसो जगतिप्पदेसो, यत्थट्ठितो मुच्चेय्य पापकम्माति. एवं सन्ते यदेतं ‘‘अलद्धविपाकवारम्पि कम्मं अवस्सं अरहतो पटिसंवेदितब्ब’’न्ति कप्पनावसेन ‘‘नत्थि अरहतो अकालमच्चू’’ति लद्धिपतिट्ठापनं कतं, तं दुक्कटमेवाति.
नत्थि अरहतो अकालमच्चूतिकथावण्णना.
३. सब्बमिदं कम्मतोतिकथावण्णना
७८३. इदानि सब्बमिदं कम्मतोतिकथा नाम होति. तत्थ ‘‘कम्मुना वत्तति लोको’’ति सुत्तं निस्साय ‘‘सब्बमिदं कम्मकिलेसविपाकवट्टं कम्मतोव होती’’ति येसं लद्धि ¶ , सेय्यथापि राजगिरिकानञ्चेव सिद्धत्थिकानञ्च; ते सन्धाय सब्बमिदन्ति पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. अथ नं ‘‘एवं सन्ते कम्मम्पि कम्मतो आपज्जती’’ति चोदेतुं कम्मम्पि कम्मतोति आह. इतरो यदि कम्मम्पि कम्मतोव नाम तं कम्मं विपाकोयेव सियाति पटिक्खिपति. पुब्बेकतहेतूति ‘‘यदि सब्बमिदं कम्मतो, पुब्बेकतहेतुना तेन भवितब्ब’’न्ति चोदेतुं पुच्छति, इतरो पुब्बेकतहेतुवादभयेन पटिक्खिपति.
७८४. कम्मविपाकतोति ¶ ‘‘यदि सब्बमिदं कम्मतो, यं अतीतभवे पवत्तस्स हेतुभूतं कम्मं, तम्पि पुरिमतरे भवे कम्मतोति कम्मविपाको सम्पज्जति, तेन ते सब्बमिदं कम्मविपाकतो आपज्जती’’ति चोदेतुं पुच्छति. इतरो बीजतो अंकुरस्सेव पच्चुप्पन्नपवत्तस्स कम्मतो निब्बत्तिं सन्धाय पटिक्खिपति. दुतियं पुट्ठो तस्सापि कम्मस्स बीजस्स पुरिमबीजतो विय ¶ पुरिमकम्मतो पवत्तत्ता पटिजानाति. पाणं हनेय्यातिआदि ‘‘यदि सब्बं कम्मविपाकतो, पाणातिपातादीनि कम्मविपाकेनेव करेय्या’’ति चोदेतुं वुत्तं. इतरो दुस्सील्यचेतनापि पुरिमकम्मनिब्बत्ता एकेन परियायेन विपाकोयेवाति लद्धिया पटिजानाति. अथ नं ‘‘यदि ते पाणातिपातो कम्मविपाकतो निब्बत्तति, पाणातिपातो विय विपाकोपि सफलो आपज्जती’’ति चोदेतुं सफलोति आह. इतरो पाणातिपातस्स निरयसंवत्तनिकादिभावतो सफलतं पस्सन्तो पटिजानाति. कम्मविपाकस्स पन इदं नाम फलन्ति वुत्तट्ठानं अपस्सन्तो पटिक्खिपति. अदिन्नादानादीसुपि एसेव नयो. गिलानपच्चयभेसज्जपरिक्खारो सफलोति देय्यधम्मवसेन दानफलं पुच्छति. कम्मुना वत्ततीति सुत्तं ‘‘नत्थि कम्म’’न्ति अकम्मवादितं पटिक्खिपित्वा ‘‘अत्थि कम्म’’न्ति कम्मवादितं कम्मस्सकतं दीपेति. न सब्बस्सेव कम्मतो निब्बत्तिं, तस्मा असाधकन्ति.
सब्बमिदं कम्मतोतिकथावण्णना.
४. इन्द्रियबद्धकथावण्णना
७८६-७८७. इदानि ¶ इन्द्रियबद्धकथा नाम होति. तत्थ दुविधं दुक्खं – इन्द्रियबद्धं, अनिन्द्रियबद्धञ्च. इन्द्रियबद्धं दुक्खवत्थुताय दुक्खं, अनिन्द्रियबद्धं उदयब्बयपटिपीळनट्ठेन ‘‘यदनिच्चं तं दुक्ख’’न्ति सङ्गहितत्ता दुक्खं. इमं विभागं अग्गहेत्वा ‘‘यस्स परिञ्ञाय भगवति ब्रह्मचरियं वुस्सति, तं इन्द्रियबद्धमेव दुक्खं, न इतर’’न्ति येसं लद्धि, सेय्यथापि हेतुवादानं, तेसं इतरस्सापि दुक्खभावं दस्सेतुं इन्द्रियबद्धञ्ञेवाति पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. अथ नं ‘‘यस्मा भगवता ‘यदनिच्चं तं दुक्ख’न्ति वुत्तं, तस्मा इन्द्रियबद्धेनेव तेन अनिच्चेन भवितब्ब’’न्ति चोदेतुं इन्द्रियबद्धञ्ञेव अनिच्चन्तिआदिमाह. ननु ¶ अनिन्द्रियबद्धं अनिच्चन्ति ननु पथवीपब्बतपासाणादि अनिन्द्रियबद्धम्पि अनिच्चन्ति अत्थो.
७८८. न वत्तब्बं इन्द्रियबद्धञ्ञेव दुक्खन्ति पञ्हे आमन्ताति पटिञ्ञा सकवादिस्स. अनिन्द्रियबद्धञ्हि दुक्खदोमनस्सानं आरम्मणं होति. उण्हकालस्मिञ्हि अग्गि सीतकाले च वातो दुक्खस्स आरम्मणं, निच्चम्पि ¶ भोगविनासादयो दोमनस्सस्स. तस्मा विनापि अनिच्चट्ठेन अनिन्द्रियबद्धं दुक्खन्ति वत्तब्बं. कम्मकिलेसेहि पन अनिब्बत्तत्ता दुक्खं अरियसच्चन्ति न वत्तब्बं, तथा मग्गेन अपरिञ्ञेय्यत्ता. यस्मा पन तिणकट्ठादिनिरोधो वा उतुबीजादिनिरोधो वा दुक्खनिरोधं अरियसच्चं नाम न होति, तस्मा इन्द्रियबद्धं दुक्खञ्चेव अरियसच्चञ्च, इतरं पन दुक्खमेवाति इदं नानत्तं दस्सेतुं पटिजानाति. यथा इन्द्रियबद्धस्सातिआदिवचनं इन्द्रियबद्धस्स परिञ्ञाय ब्रह्मचरियवासं परिञ्ञातस्स पुन अनुप्पत्तिं दीपेति. तेनेवेत्थ सकवादिना पटिक्खेपो कतो. ‘‘यदनिच्चं तं दुक्ख’’न्ति वचनेन पन सङ्गहितस्स अनिन्द्रियबद्धस्स दुक्खभावं पटिसेधेतुं न सक्काति, तस्मा असाधकन्ति.
इन्द्रियबद्धकथावण्णना.
५. ठपेत्वा अरियमग्गन्तिकथावण्णना
७८९-७९०. इदानि ¶ ठपेत्वा अरियमग्गन्तिकथा नाम होति. तत्थ ‘‘यस्मा अरियमग्गो ‘दुक्खनिरोधगामिनिपटिपदा’ति वुत्तो, तस्मा ठपेत्वा अरियमग्गं अवसेसा सङ्खारा दुक्खा’’ति येसं लद्धि, सेय्यथापि हेतुवादानं; ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. अथ नं ‘‘यदि एवं समुदयस्सापि दुक्खभावो आपज्जती’’ति चोदेतुं दुक्खसमुदयोपीति आह. इतरो हेतुलक्खणं सन्धाय पटिक्खिपति. पुन पुट्ठो पवत्तपरियापन्नभावं सन्धाय पटिजानाति. तीणेवाति पञ्हेसु सुत्तविरोधभयेन पटिक्खिपति, लद्धिवसेन पटिजानाति. सेसमेत्थ उत्तानत्थमेवाति.
ठपेत्वा अरियमग्गन्तिकथावण्णना.
६. न वत्तब्बं सङ्घो दक्खिणं पटिग्गण्हातीतिकथावण्णना
७९१-७९२. इदानि ¶ न वत्तब्बं सङ्घो दक्खिणं पटिग्गण्हातीतिकथा नाम होति. तत्थ ‘‘परमत्थतो मग्गफलानेव सङ्घो, मग्गफलेहि अञ्ञो ¶ सङ्घो नाम नत्थि, मग्गफलानि च न किञ्चि पटिग्गण्हन्ति, तस्मा न वत्तब्बं सङ्घो दक्खिणं पटिग्गण्हाती’’ति येसं लद्धि, सेय्यथापि एतरहि महापुञ्ञवादीसङ्खातानं वेतुल्लकानं; ते सन्धाय न वत्तब्बन्ति पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. अथ नं ‘‘यदि सङ्घो न पटिग्गण्हेय्य, न नं सत्था आहुनेय्यातिआदीहि थोमेय्या’’ति चोदेतुं ननु सङ्घो आहुनेय्योतिआदिमाह. सङ्घस्स दानं देन्तीति ‘‘ये ते सङ्घस्स देन्ति, ते पटिग्गाहकेसु असति कस्स ददेय्यु’’न्ति चोदनत्थं वुत्तं. आहुतिं जातवेदो वाति सुत्तं परसमयतो आगतं. तत्थ महामेघन्ति मेघवुट्ठिं सन्धाय वुत्तं. वुट्ठिञ्हि मेदनी पटिग्गण्हाति, न मेघमेव. मग्गो पटिग्गण्हातीति ‘‘मग्गफलानि सङ्घो’’ति लद्धिया ¶ वदति, न च मग्गफलानेव सङ्घो. मग्गफलपातुभावपरिसुद्धे पन खन्धे उपादाय पञ्ञत्ता अट्ठ पुग्गला सङ्घो, तस्मा असाधकमेतन्ति.
न वत्तब्बं सङ्घो दक्खिणं पटिग्गण्हातीतिकथावण्णना.
७. न वत्तब्बं सङ्घो दक्खिणं विसोधेतीतिकथावण्णना
७९३-७९४. इदानि न वत्तब्बं सङ्घो दक्खिणं विसोधेतीतिकथा नाम होति. तत्थ ‘‘मग्गफलानेव सङ्घो नाम, न च तानि दक्खिणं विसोधेतुं सक्कोन्ति, तस्मा न वत्तब्बं सङ्घो दक्खिणं विसोधेती’’ति येसं लद्धि, सेय्यथापि तेसञ्ञेव; ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. आहुनेय्योतिआदि ‘‘यदि सङ्घो दक्खिणं विसोधेतुं न सक्कुणेय्य, न नं सत्था एवं थोमेय्या’’ति दस्सनत्थं वुत्तं. विसोधेतीति महप्फलं करोति. सङ्घस्मिञ्हि अप्पं दिन्नं बहु होति, बहु दिन्नं बहुतरं. दक्खिणेय्याति दक्खिणारहा दक्खिणाय अनुच्छविका, दक्खिणं विसोधेतुं समत्थाति अत्थो. दक्खिणं आराधेन्तीति सम्पादेन्ति, अप्पमत्तिकायपि दक्खिणाय महन्तं फलं पापुणन्तीति अत्थो. सेसं हेट्ठा वुत्तनयमेवाति.
न वत्तब्बं सङ्घो दक्खिणं विसोधेतीतिकथावण्णना.
८. न वत्तब्बं सङ्घो भुञ्जतीतिकथावण्णना
७९५-७९६. इदानि ¶ ¶ न वत्तब्बं सङ्घो भुञ्जतीतिकथा नाम होति. तत्रापि ‘‘मग्गफलानेव सङ्घो नाम, न च तानि किञ्चि भुञ्जन्ति, तस्मा न वत्तब्बं सङ्घो भुञ्जति, पिवति, खादति, सायती’’ति ¶ येसं लद्धि, सेय्यथापि तेसंयेव; ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. अथ नं ‘‘यदि सङ्घो न भुञ्जेय्य, सङ्घभत्तादिकरणं निरत्थकं भवेय्या’’ति चोदेतुं ननु अत्थि केचि सङ्घभत्तानि करोन्तीतिआदिमाह. गणभोजनन्तिआदि ‘‘यदि सङ्घो न भुञ्जेय्य, कस्स गणभोजनादीनि सियु’’न्ति चोदनत्थं वुत्तं. अट्ठ पानानीति इदम्पि ‘‘यदि सङ्घो न पिवेय्य, कस्सेतानि पानानि सत्था अनुजानेय्या’’ति चोदनत्थं वुत्तं. सेसमिधापि हेट्ठा वुत्तनयेनेव वेदितब्बन्ति.
न वत्तब्बं सङ्घो भुञ्जतीतिकथावण्णना.
९. न वत्तब्बं सङ्घस्स दिन्नं महप्फलन्तिकथावण्णना
७९७-७९८. इदानि न वत्तब्बं सङ्घस्स दिन्नं महप्फलन्तिकथा नाम होति. तत्रापि ‘‘मग्गफलानेव सङ्घो नाम, न च सक्का तेसं किञ्चि दातुं, न च तेहि पटिग्गण्हितुं, नापि तेसं दानेन कोचि उपकारो इज्झति, तस्मा न वत्तब्बं सङ्घस्स दिन्नं महप्फल’’न्ति येसं लद्धि, सेय्यथापि तेसंयेव; ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. आहुनेय्योतिआदि ‘‘यदि सङ्घस्स दिन्नं महप्फलं न भवेय्य, न नं सत्था एवं थोमेय्या’’ति दस्सनत्थं वुत्तं. सेसं यथापाळिमेव निय्यातीति.
न वत्तब्बं सङ्घस्स दिन्नं महप्फलन्तिकथावण्णना.
१०. न वत्तब्बं बुद्धस्स दिन्नं महप्फलन्तिकथावण्णना
७९९. इदानि ¶ न वत्तब्बं बुद्धस्स दिन्नं महप्फलन्तिकथा नाम होति. तत्थ ‘‘बुद्धो भगवा न किञ्चि परिभुञ्जति, लोकानुवत्तनत्थं पन परिभुञ्जमानं विय ¶ अत्तानं दस्सेति, तस्मा निरुपकारत्ता न वत्तब्बं तस्मिं दिन्नं महप्फल’’न्ति येसं ¶ लद्धि, सेय्यथापि तेसंयेव; ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. द्विपदानं अग्गोतिआदि ‘‘मनुस्सदुस्सीलेपि दानं सहस्सगुणं होति, किमङ्गं पन एवरूपे अग्गपुग्गले’’ति दस्सनत्थं वुत्तं. सेसमेत्थ यथापाळिमेव निय्यातीति.
न वत्तब्बं बुद्धस्स दिन्नं महप्फलन्तिकथावण्णना.
११. दक्खिणाविसुद्धिकथावण्णना
८००-८०१. इदानि दक्खिणाविसुद्धिकथा नाम होति. तत्थ ‘‘यदि पटिग्गाहकतो दक्खिणा विसुज्झेय्य, महप्फला भवेय्य. दायकेन दानं दिन्नं, पटिग्गाहकेन विपाको निब्बत्तितोति अञ्ञो अञ्ञस्स कारको भवेय्य, परंकतं सुखदुक्खं आपज्जेय्य, अञ्ञो करेय्य, अञ्ञो पटिसंवेदेय्य. तस्मा दायकतोव दानं विसुज्झति, नो पटिग्गाहकतो, दायकस्सेव चित्तविसुद्धि विपाकदायिका होती’’ति येसं लद्धि, सेय्यथापि उत्तरापथकानं; ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. आहुनेय्यातिआदि ‘‘यदि पटिग्गाहकतो दानं न विसुज्झेय्य, किमस्स आहुनेय्यादिभावो करेय्या’’ति दस्सनत्थं वुत्तं. अञ्ञो अञ्ञस्स कारकोति यदि दायकस्स दानचेतना पटिग्गाहकेन कता भवेय्य, युत्तरूपं सिया. तस्स पन दानचेतना परिसुद्धा पटिग्गाहकसङ्खातं वत्थुं पटिच्च महाविपाकट्ठेन विसुज्झति, तस्मा अचोदना एसा ‘‘पटिग्गाहकतो दानं विसुज्झती’’ति.
दक्खिणाविसुद्धिकथावण्णना.
सत्तरसमो वग्गो.