📜
१९. एकूनवीसतिमवग्गो
१. किलेसपजहनकथावण्णना
८२८-८३१. इदानि ¶ किलेसपजहनकथा नाम होति. तत्थ ‘‘यस्मा किलेसपहानं नाम अत्थि, पहीनकिलेसस्स च अतीतापि किलेसा पहीनाव होन्ति, अनागतापि, पच्चुप्पन्नापि, तस्मा अतीतेपि किलेसे पजहति, अनागतेपि, पच्चुप्पन्नेपी’’ति येसं लद्धि, सेय्यथापि एकच्चानं उत्तरापथकानं; ते सन्धाय अतीतेतिआदिपुच्छा सकवादिस्स, पटिञ्ञा इतरस्स ¶ . सेसं यथापाळिमेव निय्याति. नत्थि किलेसे जहतीति इमस्मिं पन परवादिस्स पञ्हे यस्मा कचवरं पजहन्तस्स कचवरे छड्डनवायामो विय किलेसे पजहन्तस्स न अतीतादिभेदेसु किलेसेसु वायामो अत्थि, निब्बानारम्मणे पन अरियमग्गे पवत्तिते किलेसा अनुप्पन्नायेव नुप्पज्जन्तीति पहीना नाम होन्ति, तस्मा न हेवन्ति पटिक्खिपति. तेन हि अतीते किलेसे पजहतीतिआदि पन यस्मा ‘‘नत्थि किलेसपजहना’’ति न वत्तब्बं, तस्मा अतीतादिभेदे पजहतीति छलेन वुत्तं.
किलेसपजहनकथावण्णना.
२. सुञ्ञतकथावण्णना
८३२. इदानि ¶ सुञ्ञतकथा नाम होति. तत्थ सुञ्ञताति द्वे सुञ्ञता खन्धानञ्च अनत्तलक्खणं निब्बानञ्च. तेसु अनत्तलक्खणं ¶ ताव एकच्चं एकेन परियायेन सिया सङ्खारक्खन्धपरियापन्नं, निब्बानं, अपरियापन्नमेव. इमं पन विभागं अग्गहेत्वा ‘‘सुञ्ञता सङ्खारक्खन्धपरियापन्ना’’ति येसं लद्धि, सेय्यथापि अन्धकानं, ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. अनिमित्तन्ति सब्बनिमित्तरहितं निब्बानं. ‘‘अप्पणिहितो’’तिपि तस्सेव नामं. कस्मा पनेतं आभतन्ति? अविभज्जवादीवादे दोसारोपनत्थं. यस्स हि अविभजित्वा ‘‘एकदेसेनेव सुञ्ञता सङ्खारक्खन्धपरियापन्ना’’ति लद्धि, तस्स निब्बानम्पि सङ्खारक्खन्धपरियापन्नन्ति आपज्जति. इमस्स दोसस्सारोपनत्थं ‘‘अनिमित्तं अप्पणिहित’’न्ति आभतं. इतरो तस्स परियापन्नभावं अनिच्छन्तो पटिक्खिपति. सङ्खारक्खन्धो न अनिच्चोतिआदि निब्बानसङ्खाताय सुञ्ञताय अनिच्चभावापत्तिदोसदस्सनत्थं वुत्तं.
८३३. सङ्खारक्खन्धस्स सुञ्ञताति ‘‘यदि अञ्ञस्स खन्धस्स सुञ्ञता अञ्ञक्खन्धपरियापन्ना, सङ्खारक्खन्धसुञ्ञतायपि सेसक्खन्धपरियापन्नाय भवितब्ब’’न्ति चोदनत्थं वुत्तं. सङ्खारक्खन्धस्स सुञ्ञता न वत्तब्बातिआदि ‘‘यदि सङ्खारक्खन्धसुञ्ञता सेसक्खन्धपरियापन्ना ¶ न होति, सेसक्खन्धसुञ्ञतापि सङ्खारक्खन्धपरियापन्ना न होती’’ति पटिलोमदस्सनत्थं वुत्तं.
८३४. सुञ्ञमिदं, भिक्खवे, सङ्खाराति सुत्तं परसमयतो आभतं. तत्थ सङ्खाराति ‘‘सब्बे सङ्खारा अनिच्चा’’ति आगतट्ठाने विय पञ्चक्खन्धा, ते च अत्तत्तनियसुञ्ञत्ता सुञ्ञताति सासनावचरं होति, न विरुज्झति, तस्मा अनुञ्ञातं. यस्मा पनेतं न सुञ्ञताय सङ्खारक्खन्धपरियापन्नभावं दीपेति, तस्मा असाधकन्ति.
सुञ्ञतकथावण्णना.
३. सामञ्ञफलकथावण्णना
८३५-८३६. इदानि सामञ्ञफलकथा नाम होति. तत्थ मग्गवीथियम्पि फलसमापत्तिवीथियम्पि अरियमग्गस्स विपाकचित्तं ¶ सामञ्ञफलं नामाति ¶ सकसमये सन्निट्ठानं. येसं पन तथा अग्गहेत्वा ‘‘किलेसपहानञ्चेव फलुप्पत्ति च सामञ्ञफलं, तस्मा असङ्खत’’न्ति लद्धि, सेय्यथापि पुब्बसेलियानं; ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. सेसमेत्थ हेट्ठा वुत्तनयत्ता यथा पाळिमेव निय्यातीति.
सामञ्ञफलकथावण्णना.
४. पत्तिकथावण्णना
८३७-८४०. इदानि पत्तिकथा नाम होति. तत्थ ‘‘यं यं पटिलब्भति, तस्स तस्स पटिलाभो पत्ति नाम. सा च असङ्खता’’ति येसं लद्धि, सेय्यथापि पुब्बसेलियानञ्ञेव; ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. सेसमिधापि हेट्ठा वुत्तनयत्ता यथापाळिमेव निय्यातीति ¶ . न वत्तब्बन्तिआदि याय लद्धिया पत्ति असङ्खताति मञ्ञति, तं पकासेतुं वुत्तं. तत्थ सकवादी ‘‘न हेवं वत्तब्बे’’ति पटिक्खिपन्तो केवलं पत्तिया रूपादिभावं न सम्पटिच्छति. न हि पत्ति नाम कोचि धम्मो अत्थि, न पन असङ्खतभावं अनुजानाति. इतरो पन पटिक्खेपमत्तेनेव असङ्खताति लद्धिं पतिट्ठपेति, सा अयोनिसो पतिट्ठापितत्ता अप्पतिट्ठितायेवाति.
पत्तिकथावण्णना.
५. तथताकथावण्णना
८४१-८४३. इदानि तथताकथा नाम होति. तत्थ येसं ‘‘रूपादीनं सब्बधम्मानं रूपादिसभावतासङ्खाता तथता नाम अत्थि, सा च सङ्खतेसु रूपादीसु अपरियापन्नत्ता असङ्खता’’ति लद्धि, सेय्यथापि एकच्चानं उत्तरापथकानं, ते सन्धाय पुच्छा सकवादिस्स ¶ , पटिञ्ञा इतरस्स. सेसमिधापि हेट्ठा वुत्तनयत्ता पाकटमेवाति.
तथताकथावण्णना.
६. कुसलकथावण्णना
८४४-८४६. इदानि ¶ कुसलकथा नाम होति. तत्थ अनवज्जम्पि कुसलं इट्ठपाकम्पि. अनवज्जं नाम किलेसविप्पयुत्तं. अयं नयो ठपेत्वा अकुसलं सब्बधम्मे भजति. इट्ठविपाकं नाम आयतिं उपपत्तिपवत्तेसु इट्ठफलनिप्फादकं पुञ्ञं. अयं नयो कुसलत्तिके आदिपदमेव भजति. येसं पन इमं विभागं अग्गहेत्वा अनवज्जभावमत्तेनेव निब्बानं कुसलन्ति लद्धि, सेय्यथापि अन्धकानं, तेसं इट्ठविपाकट्ठेन निब्बानस्स कुसलताभावं दीपेतुं ¶ पुच्छा सकवादिस्स, अत्तनो लद्धिवसेन पटिञ्ञा इतरस्स. सेसमिधापि हेट्ठा वुत्तनयत्ता उत्तानत्थमेवाति.
कुसलकथावण्णना.
७. अच्चन्तनियामकथावण्णना
८४७. इदानि अच्चन्तनियामकथा नाम होति. तत्थ येसं ‘‘सकिं निमुग्गो निमुग्गोव होती’’ति (अ. नि. ७.१५) सुत्तं निस्साय ‘‘अत्थि पुथुज्जनस्स अच्चन्तनियामता’’ति लद्धि, सेय्यथापि एकच्चानं उत्तरापथकानं, ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. मातुघातकोतिआदि ‘‘नियतमिच्छादिट्ठिकस्स च मातुघातकादीनञ्च समाने मिच्छत्तनियामे मातुघातकादीहिपि ते अच्चन्तनियतेहि भवितब्ब’’न्ति चोदनत्थं वुत्तं. इतरो ‘‘नियतमिच्छादिट्ठिको संसारखाणुको भवन्तरेपि नियतोव इमे पन एकस्मिञ्ञेव अत्तभावे’’ति लद्धिया न हेवन्ति पटिक्खिपति ¶ .
८४८. विचिकिच्छा उप्पज्जेय्याति ‘‘अयं नियतो वा नो वा’’ति एवं उप्पज्जेय्याति पुच्छति. इतरो अनुप्पत्तिकारणं अपस्सन्तो पटिजानाति. नुप्पज्जेय्याति पुट्ठो पन यं दिट्ठिं आसेवन्तो नियामं ओक्कन्तो, तत्थ अनुप्पत्तिं सन्धाय पटिजानाति. ततो पहीनाति पुट्ठो मग्गेन अप्पहीनत्ता पटिक्खिपति, तं दिट्ठिं आरब्भ असमुदाचारतो पटिजानाति. अथ नं यस्मा पहानं नाम विना अरियमग्गेन नत्थि, तस्मा तस्स वसेन चोदेतुं सोतापत्तिमग्गेनातिआदिमाह. सो एकमग्गेनापि अप्पहीनत्ता ¶ पटिक्खिपति. पुन कतमेनाति पुट्ठो मिच्छामग्गं सन्धाय अकुसलेनातिआदिमाह.
८४९. उच्छेददिट्ठि उप्पज्जेय्याति दुतियनियामुप्पत्तिं पुच्छति. इतरो यस्मा ‘‘येपि ते ओक्कला वयभिञ्ञा नत्थिकवादा अकिरियवादा अहेतुकवादा’’ति (म. नि. ३.१४३) वचनतो तिस्सोपि नियतमिच्छादिट्ठियो एकस्स उप्पज्जन्ति, तस्मा पटिजानाति.
८५०. अथ ¶ नं ‘‘न च नाम सो अच्चन्तनियामो’’ति चोदेतुं हञ्चीतिआदिमाह. अच्चन्तनियतस्स हि दुतियनियामो निरत्थको. नुप्पज्जेय्याति पञ्हे यं सस्सतदिट्ठिया सस्सतन्ति गहितं, तदेव उच्छिज्जिस्सतीति गहेत्वा अनुप्पत्तिं सन्धाय पटिजानाति. पहीनाति पुट्ठो मग्गेन अप्पहीनत्ता पटिक्खिपति, वुत्तनयेन अनुप्पज्जनतो पटिजानाति. सस्सतदिट्ठि उप्पज्जेय्यातिआदीसुपि एसेव नयो. सेसं विचिकिच्छावारे वुत्तनयमेव.
८५१-८५२. न वत्तब्बन्ति पुच्छा परवादिस्स, सुत्तस्स अत्थिताय पटिञ्ञा सकवादिस्स. न पन सो भवन्तरेपि निमुग्गोव. इमस्मिञ्ञेव हि भवे अभब्बो सो तं दिट्ठिं पजहितुन्ति अयमेत्थ अधिप्पायो, तस्मा असाधकमेतन्ति. सब्बकालं उम्मुज्जित्वा निमुज्जतीतिआदि वचनमत्ते अभिनिवेसं अकत्वा अत्थो परियेसितब्बोति दस्सनत्थं वुत्तन्ति.
अच्चन्तनियामकथावण्णना.
८. इन्द्रियकथावण्णना
८५३-८५६. इदानि इन्द्रियकथा नाम होति. तत्थ लोकिया सद्धा सद्धा ¶ एव नाम, न सद्धिन्द्रियं. तथा लोकियं वीरियं…पे… सति… समाधि… पञ्ञा पञ्ञायेव नाम, न पञ्ञिन्द्रियन्ति येसं लद्धि, सेय्यथापि हेतुवादानञ्चेव महिसासकानञ्च; ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स ¶ . नत्थि लोकिया सद्धातिआदि यस्मा लोकियापि सद्धादयोव धम्मा अधिपतियट्ठेन इन्द्रियं, न सद्धादीहि अञ्ञं सद्धिन्द्रियादि नाम अत्थि, तस्मा लोकियानम्पि सद्धादीनञ्ञेव सद्धिन्द्रियादिभावदस्सनत्थं वुत्तं. अत्थि लोकियो मनोतिआदि यथा ते लोकियापि मनादयो धम्मा मनिन्द्रियादीनि, एवं लोकिया सद्धादयोपि सद्धिन्द्रियानीति उपमाय तस्सत्थस्स विभावनत्थं वुत्तं. सेसमेत्थ यथापाळिमेव निय्यातीति.
इन्द्रियकथावण्णना.
एकूनवीसतिमो वग्गो.