📜

२०. वीसतिमवग्गो

१. असञ्चिच्चकथावण्णना

८५७-८६२. इदानि असञ्चिच्चकथा नाम होति. तत्थ ‘‘आनन्तरियवत्थूनि नाम गरूनि भारियानि, तस्मा असञ्चिच्चापि तेसु वत्थूसु विकोपितेसु आनन्तरिको होती’’ति येसं लद्धि, सेय्यथापि एकच्चानं उत्तरापथकानं; ते सन्धाय असञ्चिच्चाति पुच्छा सकवादिस्स, लद्धिवसेन पटिञ्ञा इतरस्स. अथ नं ‘‘यस्मा आनन्तरियकम्मं नाम कम्मपथप्पत्तं. यदि च असञ्चिच्च कम्मपथभेदो सिया, अवसेसा पाणातिपातादयोपि असञ्चिच्च भवेय्यु’’न्ति चोदनत्थं असञ्चिच्चपाणं हन्त्वातिआदिमाह. इतरो तथारूपाय लद्धिया अभावेन पटिक्खिपति. सेसं यथापाळिमेव निय्याति. न वत्तब्बं मातुघातकोति पुच्छा परवादिस्स, रोगपटिकारादिकाले असञ्चिच्च घातं सन्धाय पटिञ्ञा सकवादिस्स. ननु माता जीविता वोरोपिताति पञ्हेपि असञ्चिच्च वोरोपितं सन्धाय पटिञ्ञा सकवादिस्सेव. एवं अधिप्पायं पन अग्गहेत्वा हञ्चीति लद्धिपतिट्ठापनं इतरस्स. तं अयोनिसो पतिट्ठापितत्ता अप्पतिट्ठितमेव. पितुघातकादीसुपि एसेव नयो. सङ्घभेदके पन धम्मसञ्ञिं सन्धाय सङ्घभेदो आनन्तरिकोति पुच्छा सकवादिस्स, ‘‘सङ्घं समग्गं भेत्वान, कप्पं निरयम्हि पच्चती’’ति वचनं अयोनिसो गहेत्वा पटिञ्ञा परवादिस्स. पुन सब्बेति पुट्ठो सकपक्खे धम्मसञ्ञिं सन्धाय पटिक्खिपति, परपक्खे धम्मसञ्ञिं सन्धाय पटिजानाति. धम्मसञ्ञीति पञ्हद्वयेपि एसेव नयो. ननु वुत्तं भगवताति सुत्तं एकन्तेनेव धम्मवादिस्स आनन्तरिकभावदस्सनत्थं वुत्तं. आपायिको नेरयिकोति गाथायपि अधम्मवादीयेव अधिप्पेतो. इतरो पन अधिप्पायं अग्गहेत्वा लद्धिं पतिट्ठपेति. सा अयोनिसो पतिट्ठापितत्ता अप्पतिट्ठितायेवाति.

असञ्चिच्चकथावण्णना.

२. ञाणकथावण्णना

८६३-८६५. इदानि ञाणकथा नाम होति. तत्थ दुविधं ञाणं – लोकियञ्च लोकुत्तरञ्च. लोकियं समापत्तिञाणम्पि होति दानादिवसेन पवत्तं कम्मस्सकतञाणम्पि; लोकुत्तरं सच्चपरिच्छेदकं मग्गञाणम्पि फलञाणम्पि. इमं पन विभागं अकत्वा ‘‘सच्चपरिच्छेदकमेव ञाणं न इतरं, तस्मा नत्थि पुथुज्जनस्स ञाण’’न्ति येसं लद्धि, सेय्यथापि हेतुवादानं, ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. पञ्ञातिआदि ञाणवेवचनदस्सनत्थं वुत्तं. तेनेतं दीपेति – यदि तस्स ञाणं नत्थि, पञ्ञादयोपि नत्थि. अथ पञ्ञादयो अत्थि, ञाणम्पि अत्थि. कस्मा? पञ्ञादीनं ञाणतो अनञ्ञत्ताति. पठमं झानन्तिआदि समापत्तिञाणस्स दस्सनत्थं वुत्तं. दानं ददेय्यातिआदि कम्मस्सकतञाणस्स. दुक्खं परिजानातीति लोकुत्तरमग्गञाणमेव दीपेति, न च लोकुत्तरमेव ञाणन्ति.

ञाणकथावण्णना.

३. निरयपालकथावण्णना

८६६. इदानि निरयपालकथा नाम होति. तत्थ ‘‘निरये नेरयिककम्मानेव निरयपालरूपवसेन वधेन्ति, नत्थि निरयपाला नाम सत्ता’’ति येसं लद्धि, सेय्यथापि अन्धकानं; ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. अथ नं ‘‘यदि तत्थ निरयपाला न सियुं, कम्मकारणापि न भवेय्युं. कारणिकेसु हि सति कारणा’’ति चोदेतुं नत्थि निरयेसूतिआदिमाह.

८६७-८६८. अत्थि मनुस्सेसूति पच्चक्खेन ञापनत्थं. यथा हि मनुस्सेसु सति कारणिकेसु कारणा, एवं तत्थापीति अयमेत्थ अधिप्पायो. अत्थि निरयेसूति पुच्छा परवादिस्स, पटिञ्ञा इतरस्स. न वेस्सभू नोपि च पेत्तिराजाति परवादिना सकसमयतो सुत्तं आभतं. तं पन सासनावचरिकन्ति सकवादिना अनुञ्ञातं. तत्थ वेस्सभूति एको देवो. पेत्तिराजाति पेत्तिविसये पेतमहिद्धिको. सोमादयो पाकटा एव. इदं वुत्तं होति – अत्तनो कम्मेहि इतो पणुन्नं परलोकं पत्तं पुरिसं न एते वेस्सभूआदयो हनन्ति. येहि पन सो कम्मेहि तत्थ पणुन्नो, तानि सकानि कम्मानियेव नं तत्थ हनन्तीति कम्मस्सकतं दीपेति, न निरयपालानं अभावं. सकवादिना पन तमेनं, भिक्खवेति आभतानि सुत्तपदानि नीतत्थानेवाति.

निरयपालकथावण्णना.

४. तिरच्छानकथावण्णना

८६९-८७१. इदानि तिरच्छानकथा नाम होति. तत्थ देवेसु एरावणादयो देवपुत्ता हत्थिवण्णं अस्सवण्णं विकुब्बन्ति, नत्थि तत्थ तिरच्छानगता. येसं पन तिरच्छानवण्णिनो देवपुत्ते दिस्वा ‘‘अत्थि देवेसु तिरच्छानगता’’ति लद्धि, सेय्यथापि अन्धकानं ; ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. अथ नं ‘‘यदि देवयोनियं तिरच्छानगता सियुं, तिरच्छानयोनियम्पि देवा सियु’’न्ति चोदेतुं अत्थि तिरच्छानगतेसूतिआदिमाह. कीटातिआदि येसं सो अभावं इच्छति, ते दस्सेतुं वुत्तं. एरावणोति पञ्हे तस्स अत्थिताय पटिञ्ञा सकवादिस्स , न तिरच्छानगतस्स. हत्थिबन्धातिआदि ‘‘यदि तत्थ हत्थिआदयो सियुं, हत्थिबन्धादयोपि सियु’’न्ति चोदनत्थं वुत्तं. तत्थ यावसिकाति यवस्स दायका. कारणिकाति हत्थाचरियादयो, येहि ते नानाविधं कारणं करेय्युं. भत्तकारकाति हत्थिआदीनं भत्तरन्धका. न हेवन्ति तथा अनिच्छन्तो पटिक्खिपतीति.

तिरच्छानकथावण्णना.

५. मग्गकथावण्णना

८७२-८७५. इदानि मग्गकथा नाम होति. तत्थ येसं ‘‘पुब्बेव खो पनस्स कायकम्मं वचीकम्मं आजीवो सुपरिसुद्धो होती’’ति (अ. नि. ३.४३१) इदञ्चेव सुत्तं सम्मावाचाकम्मन्ताजीवानञ्च चित्तविप्पयुत्ततं निस्साय ‘‘निप्परियायेन पञ्चङ्गिकोव मग्गो’’ति लद्धि, सेय्यथापि महिसासकानं, ते सन्धाय पञ्चङ्गिकोति पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. सम्मावाचा मग्गङ्गं, सा च न मग्गोतिआदि परसमयवसेन वुत्तं. परसमयस्मिञ्हि सम्मावाचादयो मग्गङ्गन्ति आगता. रूपत्ता पन मग्गो न होतीति वण्णिता. सम्मादिट्ठि मग्गङ्गन्तिआदि मग्गङ्गस्स अमग्गता नाम नत्थीति दस्सनत्थं वुत्तं. पुब्बेव खो पनस्साति सुत्ते परिसुद्धसीलस्स मग्गभावना नाम होति, न इतरस्साति आगमनियपटिपदाय विसुद्धिभावदस्सनत्थं ‘‘कायकम्मं वचीकम्मं आजीवो सुपरिसुद्धो होती’’ति वुत्तं, न इमेहि विना पञ्चङ्गिकभावदस्सनत्थं. तेनेवाह ‘‘एवमस्सायं अरियो अट्ठङ्गिको मग्गो भावनापारिपूरिं गच्छती’’ति. सकवादिना आभतसुत्तं नीतत्थमेवाति.

मग्गकथावण्णना.

६. ञाणकथावण्णना

८७६-८७७. इदानि ञाणकथा नाम होति. तत्थ धम्मचक्कप्पवत्तने द्वादसाकारञाणं सन्धाय ‘‘द्वादसवत्थुकं ञाणं लोकुत्तर’’न्ति येसं लद्धि, सेय्यथापि पुब्बसेलियानं, ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. अथ नं ‘‘सचे तं द्वादसवत्थुकं, द्वादसहि मग्गञाणेहि भवितब्ब’’न्ति चोदेतुं द्वादसातिआदिमाह. इतरो मग्गस्स एकत्तं सन्धाय पटिक्खिपति, एकेकस्मिं सच्चे सच्चञाणकिच्चञाणकतञाणानं वसेन ञाणनानत्तं सन्धाय पटिजानाति. द्वादस सोतापत्तिमग्गातिआदीसुपि एसेव नयो. ननु वुत्तं भगवताति सुत्तं सद्धिं पुब्बभागपरभागेहि ञाणनानत्तं दीपेति, न अरियमग्गस्स द्वादस ञाणतं. तस्मा असाधकन्ति.

ञाणकथावण्णना.

वीसतिमो वग्गो.

चतुत्थपण्णासको समत्तो.