📜
२३. तेवीसतिमवग्गो
१. एकाधिप्पायकथावण्णना
९०८. इदानि ¶ ¶ एकाधिप्पायकथा नाम होति. तत्थ कारुञ्ञेन वा एकेन अधिप्पायेन एकाधिप्पायो, संसारे वा एकतो भविस्सामाति इत्थिया सद्धिं बुद्धपूजादीनि कत्वा पणिधिवसेन एको अधिप्पायो अस्साति एकाधिप्पायो. एवरूपो द्विन्नम्पि जनानं एकाधिप्पायो मेथुनो धम्मो पटिसेवितब्बोति येसं लद्धि, सेय्यथापि अन्धकानञ्चेव वेतुल्लकानञ्च; ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. सेसमेत्थ यथापाळिमेव निय्यातीति.
एकाधिप्पायकथावण्णना.
२. अरहन्तवण्णकथावण्णना
९०९. इदानि अरहन्तवण्णकथा नाम होति. तत्थ इरियापथसम्पन्ने आकप्पसम्पन्ने पापभिक्खू दिस्वा ‘‘अरहन्तानं वण्णेन अमनुस्सा मेथुनं धम्मं पटिसेवन्ती’’ति येसं लद्धि, सेय्यथापि एकच्चानं उत्तरापथकानं; ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. सेसमेत्थ उत्तानत्थमेवाति.
अरहन्तवण्णकथावण्णना.
३-७. इस्सरियकामकारिकाकथावण्णना
९१०-९१४. इदानि ¶ इस्सरियकामकारिकाकथा नाम होति. छद्दन्तजातकादीनि सन्धाय ¶ ‘‘बोधिसत्तो इस्सरियकामकारिकाहेतु विनिपातं ¶ गच्छति, गब्भसेय्यं ओक्कमति, दुक्करकारिकं अकासि, अपरन्तपं अकासि, अञ्ञं सत्थारं उद्दिसी’’ति येसं लद्धि, सेय्यथापि अन्धकानं, ते सन्धाय पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. सेसं पठमकथायं उत्तानत्थमेव. दुतियकथायं इद्धिमाति यदि इस्सरियकामकारिकाहेतु गच्छेय्य, इद्धिया गच्छेय्य, न कम्मवसेनाति चोदनत्थं वुत्तं. इतरो पन पठमपञ्हे भावनामयं सन्धाय पटिक्खिपति. दुतियपञ्हे पुञ्ञिद्धिं सन्धाय पटिजानाति. ततियकथायं इस्सरियकामकारिकाहेतु नाम दुक्करकारिका मिच्छादिट्ठिया करियति. यदि च सो तं करेय्य, सस्सतादीनिपि गण्हेय्याति चोदनत्थं सस्सतो लोकोतिआदि वुत्तं. चतुत्थकथायम्पि एसेव नयोति.
इस्सरियकामकारिकाकथावण्णना.
८. पतिरूपकथावण्णना
९१५-९१६. इदानि रागपतिरूपकथा नाम होति. तत्थ मेत्ताकरुणामुदितायो सन्धाय ‘‘न रागो रागपतिरूपको’’ति च इस्सामच्छरियकुक्कुच्चानि सन्धाय ‘‘न दोसो दोसपतिरूपको’’ति च हसितुप्पादं सन्धाय ‘‘न मोहो मोहपतिरूपको’’ति च दुम्मङ्कूनं पुग्गलानं निग्गहं पेसलानं भिक्खूनं अनुग्गहं पापगरहितं कल्याणपसंसं आयस्मतो पिलिन्दवच्छस्स वसलवादं भगवतो खेळासकवादं मोघपुरिसवादञ्च सन्धाय ‘‘न किलेसो किलेसपतिरूपको’’ति च येसं लद्धि, सेय्यथापि अन्धकानं; ते सन्धाय सब्बकथासु पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. अथ नं यस्मा फस्सादिपतिरूपका नफस्सादयो नाम नत्थि, तस्मा रागादिपतिरूपका नरागादयोपि नत्थीति ¶ चोदेतुं अत्थि न फस्सोतिआदिमाह ¶ . इतरो तेसं अभावा पटिक्खिपति. सेसं सब्बत्थ उत्तानत्थमेवाति.
पतिरूपकथावण्णना.
९. अपरिनिप्फन्नकथावण्णना
९१७-९१८. इदानि ¶ अपरिनिप्फन्नकथा नाम होति. तत्थ –
‘‘दुक्खमेव हि सम्भोति, दुक्खं तिट्ठति वेति च;
नाञ्ञत्र दुक्खा सम्भोति, नाञ्ञं दुक्खा निरुज्झती’’ति. (सं. नि. १.१७१) –
वचनं निस्साय दुक्खञ्ञेव परिनिप्फन्नं, सेसा खन्धायतनधातुइन्द्रियधम्मा अपरिनिप्फन्नाति येसं लद्धि, सेय्यथापि एकच्चानं उत्तरपथकानञ्चेव हेतुवादानञ्च; ते सन्धाय रूपं अपरिनिप्फन्नन्ति पुच्छा सकवादिस्स, पटिञ्ञा इतरस्स. अथ नं ‘‘सचे रूपं अपरिनिप्फन्नं, न अनिच्चादिसभावं सिया’’ति चोदेतुं रूपं न अनिच्चन्तिआदिमाह. इतरो तथारूपं रूपं अपस्सन्तो पटिक्खिपति. सकवादी ननु रूपं अनिच्चन्तिआदि वचनेन तस्स एकं लद्धिं पटिसेधेत्वा दुतियं पुच्छन्तो दुक्खञ्ञेव परिनिप्फन्नन्तिआदिमाह. अथस्स तम्पि लद्धिं पटिसेधेतुं न यदनिच्चन्तिआदिमाह. तत्रायं अधिप्पायो – न केवलञ्हि पठमसच्चमेव दुक्खं. यं पन किञ्चि अनिच्चं, तं दुक्खमेव. रूपञ्च अनिच्चं, तस्मा तम्पि परिनिप्फन्नं. इति यं त्वं वदेसि ‘‘रूपं अपरिनिप्फन्नं, दुक्खञ्ञेव परिनिप्फन्न’’न्ति, तं नो वत रे वत्तब्बे ‘‘दुक्खञ्ञेव परिनिप्फन्न’’न्ति. वेदनादिमूलिकादीसुपि योजनासु एसेव नयो. धम्मायतनधम्मधातूसु पन ठपेत्वा निब्बानं सेसधम्मानं वसेन अनिच्चता वेदितब्बा. इन्द्रियानि अनिच्चानेवाति.
अपरिनिप्फन्नकथावण्णना.
तेवीसतिमो वग्गो.
निगमनकथा
पण्णासकेहि चतूहि, तीहि वग्गेहि चेव च;
सङ्गहेत्वा कथा सब्बा, ऊनतिसतभेदना.
कथावत्थुप्पकरणं, कथामग्गेसु कोविदो;
यं जिनो देसयि तस्स, निट्ठिता अत्थवण्णना.
इमं तेरसमत्तेहि, भाणवारेहि तन्तिया;
चिरट्ठितत्थं धम्मस्स, सङ्खरोन्तेन यं मया.
यं पत्तं कुसलं तेन, लोकोयं सनरामरो;
धम्मराजस्स सद्धम्म-रसमेवाधिगच्छतूति.
कथावत्थु-अट्ठकथा निट्ठिता.
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
अभिधम्मपिटके