📜
१. मातिकावण्णना
१. छ ¶ पञ्ञत्तियो – खन्धपञ्ञत्ति…पे… पुग्गलपञ्ञत्तीति अयं ताव पुग्गलपञ्ञत्तिया उद्देसो. तत्थ छाति गणनपरिच्छेदो. तेन ये धम्मे इध पञ्ञपेतुकामो तेसं गणनवसेन संखेपतो पञ्ञत्तिपरिच्छेदं दस्सेति. पञ्ञत्तियोति परिच्छिन्नधम्मनिदस्सनं. तत्थ ‘‘आचिक्खति देसेति पञ्ञपेति पट्ठपेती’’ति (सं. नि. २.२०) आगतट्ठाने पञ्ञापना दस्सना पकासना पञ्ञत्ति नाम. ‘‘सुपञ्ञत्तं मञ्चपीठ’’न्ति (पारा. २६९) आगतट्ठाने ठपना निक्खिपना पञ्ञत्ति नाम. इध उभयम्पि वट्टति. छ पञ्ञत्तियोति हि छ पञ्ञापना, छ दस्सना पकासनातिपि; छ ठपना निक्खिपनातिपि इध अधिप्पेतमेव. नामपञ्ञत्ति हि ते ते धम्मे दस्सेतिपि, तेन तेन कोट्ठासेन ठपेतिपि.
खन्धपञ्ञत्तीतिआदि पन संखेपतो तासं पञ्ञत्तीनं सरूपदस्सनं. तत्थ खन्धानं ‘खन्धा’ति पञ्ञापना दस्सना पकासना ठपना निक्खिपना खन्धपञ्ञत्ति नाम. आयतनानं आयतनानीति, धातूनं धातुयोति, सच्चानं सच्चानीति, इन्द्रियानं इन्द्रियानीति, पुग्गलानं पुग्गलाति पञ्ञापना दस्सना पकासना ठपना निक्खिपना पुग्गलपञ्ञत्ति नाम.
पाळिमुत्तकेन ¶ पन अट्ठकथानयेन अपरापि छ पञ्ञत्तियो – विज्जमानपञ्ञत्ति, अविज्जमानपञ्ञत्ति, विज्जमानेन ¶ अविज्जमानपञ्ञत्ति, अविज्जमानेन विज्जमानपञ्ञत्ति, विज्जमानेन विज्जमानपञ्ञत्ति, अविज्जमानेन अविज्जमानपञ्ञत्तीति. तत्थ कुसलाकुसलस्सेव सच्चिकट्ठपरमत्थवसेन विज्जमानस्स सतो सम्भूतस्स धम्मस्स पञ्ञापना विज्जमानपञ्ञत्ति नाम. तथा अविज्जमानस्स लोकनिरुत्तिमत्तसिद्धस्स इत्थिपुरिसादिकस्स पञ्ञापना अविज्जमानपञ्ञत्ति नाम. सब्बाकारेनपि अनुपलब्भनेय्यस्स वाचावत्थुमत्तस्सेव पञ्चमसच्चादिकस्स तित्थियानं अणुपकतिपुरिसादिकस्स वा पञ्ञापनापि अविज्जमानपञ्ञत्तियेव. सा पन सासनावचरा न होतीति इध न गहिता. इति इमेसं विज्जमानाविज्जमानानं विकप्पनवसेन सेसा वेदितब्बा. ‘तेविज्जो’, ‘छळभिञ्ञो’तिआदीसु हि तिस्सो विज्जा छ अभिञ्ञा च विज्जमाना, पुग्गलो अविज्जमानो. तस्मा तिस्सो विज्जा अस्साति तेविज्जो, छ अभिञ्ञा अस्साति छळभिञ्ञोति एवं विज्जमानेन अविज्जमानस्स पञ्ञापनतो एवरूपा विज्जमानेन अविज्जमानपञ्ञत्ति नाम. ‘इत्थिरूपं’, ‘पुरिसरूप’न्तिआदीसु ¶ पन इत्थिपुरिसा अविज्जमाना, रूपं विज्जमानं. तस्मा इत्थिया रूपं इत्थिरूपं, पुरिसस्स रूपं पुरिसरूपन्ति एवं अविज्जमानेन विज्जमानस्स पञ्ञापनतो एवरूपा अविज्जमानेन विज्जमानपञ्ञत्ति नाम. चक्खुसम्फस्सो, सोतसम्फस्सोतिआदीसु चक्खुसोतादयोपि फस्सोपि विज्जमानोयेव. तस्मा चक्खुम्हि सम्फस्सो, चक्खुतो जातो सम्फस्सो, चक्खुस्स वा फलभूतो सम्फस्सो चक्खुसम्फस्सोति एवं विज्जमानेन विज्जमानस्स पञ्ञापनतो एवरूपा विज्जमानेन विज्जमानपञ्ञत्ति नाम. खत्तियपुत्तो, ब्राह्मणपुत्तो, सेट्ठिपुत्तोतिआदीसु खत्तियादयोपि अविज्जमाना, पुत्तोपि. तस्मा खत्तियस्स पुत्तो खत्तियपुत्तोति एवं अविज्जमानेन अविज्जमानस्स पञ्ञापनतो एवरूपा अविज्जमानेन अविज्जमानपञ्ञत्ति नाम. तासु इमस्मिं पकरणे पुरिमा तिस्सोव पञ्ञत्तियो लब्भन्ति. ‘‘खन्धपञ्ञत्ति…पे… इन्द्रियपञ्ञत्ती’’ति इमस्मिञ्हि ¶ ठाने विज्जमानस्सेव पञ्ञापितत्ता विज्जमानपञ्ञत्ति लब्भति. ‘‘पुग्गलपञ्ञत्ती’’ति पदे अविज्जमानपञ्ञत्ति. परतो पन ‘तेविज्जो’, ‘छळभिञ्ञो’तिआदीसु विज्जमानेन अविज्जमानपञ्ञत्ति लब्भतीति.
अट्ठकथामुत्तकेन पन आचरियनयेन अपरापि छ पञ्ञत्तियो – उपादापञ्ञत्ति, उपनिधापञ्ञत्ति, समोधानपञ्ञत्ति, उपनिक्खित्तपञ्ञत्ति, तज्जापञ्ञत्ति, सन्ततिपञ्ञत्तीति ¶ . तत्थ यो रूपवेदनादीहि एकत्तेन वा अञ्ञत्तेन वा रूपवेदनादयो विय सच्चिकट्ठपरमत्थेन अनुपलब्भसभावोपि रूपवेदनादिभेदे खन्धे उपादाय निस्साय कारणं कत्वा सम्मतो सत्तो. तानि तानि अङ्गानि उपादाय रथो गेहं मुट्ठि उद्धनन्ति च; ते तेयेव रूपादयो उपादाय घटो पटो; चन्दसूरियपरिवत्तादयो उपादाय कालो, दिसा; तं तं भूतनिमित्तञ्चेव भावनानिसंसञ्च उपादाय निस्साय कारणं कत्वा सम्मतं तेन तेनाकारेन उपट्ठितं उग्गहनिमित्तं पटिभागनिमित्तन्ति अयं एवरूपा उपादापञ्ञत्ति नाम. पञ्ञपेतब्बट्ठेन चेसा पञ्ञत्ति नाम, न पञ्ञापनट्ठेन. या पन तस्सत्थस्स पञ्ञापना, अयं अविज्जमानपञ्ञत्तियेव.
या पठमदुतियादीनि उपनिधाय दुतियं ततियन्तिआदिका, अञ्ञमञ्ञञ्च उपनिधाय दीघं रस्सं, दूरं, सन्तिकन्तिआदिका पञ्ञापना; अयं उपनिधापञ्ञत्ति नाम. अपिचेसा उपनिधापञ्ञत्ति – तदञ्ञापेक्खूपनिधा, हत्थगतूपनिधा, सम्पयुत्तूपनिधा, समारोपितूपनिधा, अविदूरगतूपनिधा ¶ , पटिभागूपनिधा, तब्बहुलूपनिधा, तब्बिसिट्ठूपनिधातिआदिना भेदेन अनेकप्पकारा.
तत्थ दुतियं ततियन्तिआदिकाव तदञ्ञं अपेक्खित्वा वुत्तताय तदञ्ञापेक्खूपनिधा नाम. छत्तपाणि, सत्थपाणीतिआदिका हत्थगतं उपनिधाय वुत्तताय ¶ हत्थगतूपनिधा नाम. कुण्डली, सिखरी, किरिटीतिआदिका सम्पयुत्तं उपनिधाय वुत्तताय सम्पयुत्तूपनिधा नाम. धञ्ञसकटं, सप्पिकुम्भोतिआदिका समारोपितं उपनिधाय वुत्तताय समारोपितूपनिधा नाम. इन्दसालगुहा, पियङ्गुगुहा, सेरीसकन्तिआदिका अविदूरगतं उपनिधाय वुत्तताय अविदूरगतूपनिधा नाम. सुवण्णवण्णो, उसभगामीतिआदिका पटिभागं उपनिधाय वुत्तताय पटिभागूपनिधा नाम. पदुमस्सरो, ब्राह्मणगामोतिआदिका तब्बहुलं उपनिधाय वुत्तताय तब्बहुलूपनिधा नाम. मणिकटकं, वजिरकटकन्तिआदिका तब्बिसिट्ठं उपनिधाय वुत्तताय तब्बिसिट्ठूपनिधा नाम.
या पन तेसं तेसं समोधानमपेक्खित्वा तिदण्डं, अट्ठपदं, धञ्ञरासि, पुप्फरासीतिआदिका पञ्ञापना, अयं समोधानपञ्ञत्ति नाम. या पुरिमस्स पुरिमस्स उपनिक्खिपित्वा द्वे, तीणि, चत्तारीतिआदिका पञ्ञापना, अयं ¶ उपनिक्खित्तपञ्ञत्ति नाम. या तं तं धम्मसभावं अपेक्खित्वा पथवी, तेजो, कक्खळता, उण्हतातिआदिका पञ्ञापना, अयं तज्जापञ्ञत्ति नाम. या पन सन्ततिविच्छेदाभावं अपेक्खित्वा आसीतिको, नावुतिकोतिआदिका पञ्ञापना, अयं सन्ततिपञ्ञत्ति नाम. एतासु पन तज्जापञ्ञत्ति विज्जमानपञ्ञत्तियेव. सेसा अविज्जमानपक्खञ्चेव, अविज्जमानेन अविज्जमानपक्खञ्च भजन्ति.
अट्ठकथामुत्तकेन आचरियनयेनेव अपरापि छ पञ्ञत्तियो – किच्चपञ्ञत्ति, सण्ठानपञ्ञत्ति, लिङ्गपञ्ञत्ति, भूमिपञ्ञत्ति, पच्चत्तपञ्ञत्ति, असङ्खतपञ्ञत्तीति. तत्थ भाणको, धम्मकथिकोतिआदिका किच्चवसेन पञ्ञापना किच्चपञ्ञत्ति नाम. किसो, थूलो, परिमण्डलो, चतुरस्सोतिआदिका सण्ठानवसेन पञ्ञापना सण्ठानपञ्ञत्ति ¶ नाम. इत्थी, पुरिसोतिआदिका लिङ्गवसेन पञ्ञापना लिङ्गपञ्ञति नाम. कामावचरा, रूपावचरा, अरूपावचरा, कोसलका, माधुरातिआदिका भूमिवसेन पञ्ञापना भूमिपञ्ञत्ति नाम. तिस्सो ¶ , नागो, सुमनोतिआदिका पच्चत्तनामकरणमत्तवसेन पञ्ञापना पच्चत्तपञ्ञत्ति नाम. निरोधो, निब्बानन्तिआदिका असङ्खतधम्मस्स पञ्ञापना असङ्खतपञ्ञत्ति नाम. तत्थ एकच्चा भूमिपञ्ञत्ति असङ्खतपञ्ञत्ति च विज्जमानपञ्ञत्तियेव, किच्चपञ्ञत्ति विज्जमानेन अविज्जमानपक्खं भजति. सेसा अविज्जमानपञ्ञत्तियो नाम.
२. इदानि यासं पञ्ञत्तीनं उद्देसवारे सङ्खेपतो सरूपदस्सनं कतं, सङ्खेपतोयेव ताव तासं वत्थुं विभजित्वा दस्सनवसेन ता दस्सेतुं कित्तावतातिआदिमाह. तत्थ पुच्छाय ताव एवमत्थो वेदितब्बो – या अयं खन्धानं ‘खन्धा’ति पञ्ञापना, दस्सना, ठपना, सा कित्तकेन होतीति कथेतुकम्यतापुच्छा. परतो कित्तावता आयतनानन्तिआदीसुपि एसेव नयो. विस्सज्जनेपि एवमत्थो वेदितब्बो – यत्तकेन पञ्ञापनेन सङ्खेपतो पञ्चक्खन्धाति वा पभेदतो ‘‘रूपक्खन्धो…पे… विञ्ञाणक्खन्धो’’ति वा; तत्रापि रूपक्खन्धो कामावचरो, सेसा चतुभूमिकाति वा एवरूपं पञ्ञापनं होति; एत्तकेन खन्धानं ‘खन्धा’ति पञ्ञत्ति होति.
३. तथा यत्तकेन पञ्ञापनेन सङ्खेपतो द्वादसायतनानीति वा, पभेदतो ‘‘चक्खायतनं…पे… धम्मायतन’’न्ति वा; तत्रापि दसायतना कामावचरा ¶ , द्वायतना चतुभूमिकाति वा, एवरूपं पञ्ञापनं होति; एत्तकेन आयतनानं आयतनानीति पञ्ञत्ति होति.
४. यत्तकेन पञ्ञापनेन सङ्खेपतो अट्ठारस धातुयोति वा ¶ , पभेदतो ‘‘चक्खुधातु…पे… मनोविञ्ञाणधातू’’ति वा; तत्रापि सोळस धातुयो कामावचरा, द्वे धातुयो चतुभूमिकाति वा एवरूपं पञ्ञापनं होति; एत्तकेन धातूनं धातूति पञ्ञत्ति होति.
५. यत्तकेन पञ्ञापनेन सङ्खेपतो चत्तारि सच्चानीति वा, पभेदतो ‘‘दुक्खसच्चं…पे… निरोधसच्च’’न्ति वा; तत्रापि द्वे सच्चा लोकिया, द्वे सच्चा लोकुत्तराति वा एवरूपं पञ्ञापनं होति; एत्तकेन सच्चानं ‘सच्चानी’ति पञ्ञत्ति होति.
६. यत्तकेन पञ्ञापनेन सङ्खेपतो बावीसतिन्द्रियानीति वा, पभेदतो ‘‘चक्खुन्द्रियं…पे… अञ्ञाताविन्द्रिय’’न्ति वा; तत्रापि दसिन्द्रियानि कामावचरानि, नविन्द्रियानि ¶ मिस्सकानि, तीणि इन्द्रियानि लोकुत्तरानीति वा एवरूपं पञ्ञापनं होति; एत्तकेन इन्द्रियानं इन्द्रियानीति पञ्ञत्ति होति. एत्तावता सङ्खेपतो वत्थुं विभजित्वा दस्सनवसेन पञ्च पञ्ञत्तियो दस्सिता होन्ति.
७. इदानि वित्थारतो वत्थुं विभजित्वा दस्सनवसेन पुग्गलपञ्ञत्तिं दस्सेतुं समयविमुत्तो असमयविमुत्तोतिआदिमाह. सम्मासम्बुद्धेन हि तिले विसारयमानेन विय, वाके हीरयमानेन विय च, हेट्ठा विभङ्गप्पकरणे इमासं पञ्चन्नं पञ्ञत्तीनं वत्थुभूता खन्धादयो निप्पदेसेन कथिताति तेन ते इध एकदेसेनेव कथेसि. छट्ठा पुग्गलपञ्ञत्ति हेट्ठा अकथिताव. इधापि उद्देसवारे एकदेसेनेव कथिता; तस्मा तं वित्थारतो कथेतुकामो समयविमुत्तो असमयविमुत्तोति एककतो पट्ठाय याव दसका मातिकं ठपेसीति.
मातिकावण्णना.