📜

२. खन्धयमकं

१. पण्णत्तिउद्देसवारवण्णना

. इदानि मूलयमके देसितेयेव कुसलादिधम्मे खन्धवसेन सङ्गण्हित्वा मूलयमकानन्तरं देसितस्स खन्धयमकस्स वण्णना होति. तत्थ पाळिववत्थानं ताव एवं वेदितब्बं – इमस्मिञ्हि खन्धयमके तयो महावारा होन्ति – पण्णत्तिवारो, पवत्तिवारो, परिञ्ञावारोति. तेसु पण्णत्तिवारो खन्धानं नामाभिधानसोधनवसेनेव गतत्ता पण्णत्तिवारोति वुच्चति. पवत्तिवारो तेन सोधितनामाभिधानानं खन्धानं उप्पादनिरोधवसेन पवत्तिं सोधयमानो गतो, तस्मा पवत्तिवारोति वुच्चति. परिञ्ञावारो इमिनानुक्कमेन पवत्तानं खन्धानं सङ्खेपेनेव तिस्सो परिञ्ञा दीपयमानो गतो, तस्मा परिञ्ञावारोति वुच्चति. तत्थ पण्णत्तिवारो उद्देसनिद्देसवसेन द्वीहाकारेहि ववत्थितो. इतरेसु विसुं उद्देसवारो नत्थि. आदितो पट्ठाय पुच्छाविस्सज्जनवसेन एकधा ववत्थिता. तत्थ पञ्चक्खन्धातिपदं आदिं कत्वा याव न खन्धा, न सङ्खाराति पदं ताव पण्णत्तिवारस्स उद्देसवारो वेदितब्बो. पुच्छावारोतिपि तस्सेव नामं. तत्थ पञ्चक्खन्धाति अयं यमकवसेन पुच्छितब्बानं खन्धानं उद्देसो. रूपक्खन्धो…पे… विञ्ञाणक्खन्धोति तेसञ्ञेव पभेदतो नामववत्थानं.

२-३. इदानि इमेसं खन्धानं वसेन पदसोधनवारो, पदसोधनमूलचक्कवारो, सुद्धखन्धवारो, सुद्धखन्धमूलचक्कवारोति चत्तारो नयवारा होन्ति. तत्थ रूपं रूपक्खन्धो, रूपक्खन्धो रूपन्तिआदिना नयेन पदमेव सोधेत्वा गतो पदसोधनवारो नाम. सो अनुलोमपटिलोमवसेन दुविधो होति. तत्थ अनुलोमवारे ‘रूपं रूपक्खन्धो, रूपक्खन्धो रूप’न्तिआदीनि पञ्च यमकानि. पटिलोमवारेपि ‘न रूपं, न रूपक्खन्धो; न रूपक्खन्धो न रूप’न्तिआदीनि पञ्चेव. ततो परं तेसञ्ञेव पदसोधनवारे सोधितानं खन्धानं ‘रूपं रूपक्खन्धो, खन्धा वेदनाक्खन्धो’तिआदिना नयेन एकेकखन्धमूलकानि चत्तारि चत्तारि चक्कानि बन्धित्वा गतो पदसोधनमूलकानं चक्कानं अत्थिताय पदसोधनमूलचक्कवारो नाम. सोपि अनुलोमपटिलोमवसेन दुविधो होति. तत्थ अनुलोमवारे ‘रूपं रूपक्खन्धो, खन्धा वेदनाक्खन्धो’तिआदीनि एकेकखन्धमूलकानि चत्तारि चत्तारि कत्वा वीसति यमकानि. पटिलोमवारेपि ‘न रूपं, न रूपक्खन्धो; न खन्धा न वेदनाक्खन्धो’तिआदीनि वीसतिमेव.

ततो परं रूपं खन्धो खन्धा रूपन्तिआदिना नयेन सुद्धखन्धवसेनेव गतो सुद्धखन्धवारो नाम. तत्थ खन्धा रूपन्तिआदीसु खन्धा रूपक्खन्धो, खन्धा वेदनाक्खन्धोति अत्थो गहेतब्बो. कस्मा? निद्देसवारे एवं भाजितत्ता. तत्थ हि ‘रूपं खन्धोति आमन्ता. खन्धा रूपक्खन्धोति रूपक्खन्धो खन्धो चेव रूपक्खन्धो च, अवसेसा खन्धा न रूपक्खन्धो’ति एवं ‘खन्धा रूप’न्तिआदीनं खन्धा रूपक्खन्धोतिआदिना नयेन पदं उद्धरित्वा अत्थो विभत्तो. तेनेव च कारणेनेसे सुद्धखन्धवारोति वुत्तो. वचनसोधने विय हि एत्थ न वचनं पमाणं. यथा यथा पन सुद्धखन्धा लब्भन्ति, तथा तथा अत्थोव पमाणं. परतो आयतनयमकादीसुपि एसेव नयो. एसोपि च सुद्धखन्धवारो अनुलोमपटिलोमवसेन दुविधो होति. तत्थ अनुलोमवारे ‘रूपं खन्धो खन्धा रूप’न्तिआदीनि पञ्च यमकानि. पटिलोमवारेपि ‘न रूपं न खन्धो, न खन्धा न रूप’न्तिआदीनि पञ्चेव.

ततो परं तेसञ्ञेव सुद्धखन्धानं रूपं खन्धो, खन्धा वेदनातिआदिना नयेन एकेकखन्धमूलकानि चत्तारि चत्तारि चक्कानि बन्धित्वा गतो सुद्धखन्धमूलकानं चक्कानं अत्थिताय सुद्धखन्धमूलचक्कवारो नाम. तत्थ खन्धा वेदनातिआदीसु खन्धा वेदनाक्खन्धोतिआदिना नयेन अत्थो वेदितब्बो. इतरथा निद्देसवारेन सद्धिं विरोधो होति. सोपि अनुलोमपटिलोमवसेन दुविधो होति. तत्थ अनुलोमवारे ‘रूपं खन्धो, खन्धा वेदना’तिआदीनि एकेकखन्धमूलकानि चत्तारि चत्तारि कत्वा वीसति यमकानि. पटिलोमवारेपि ‘न रूपं, न खन्धो, न खन्धा न वेदना’तिआदीनि वीसतिमेव. एवं ताव एकेन यमकसतेन द्वीहि पुच्छासतेहि एकेकपुच्छाय सन्निट्ठानसंसयवसेन द्वे द्वे अत्थे कत्वा चतूहि च अत्थसतेहि पटिमण्डितो पण्णत्तिवारस्स उद्देसवारो वेदितब्बोति.

पण्णत्तिउद्देसवारवण्णना.

१. पण्णत्तिनिद्देसवारवण्णना

२६. इदानि रूपं रूपक्खन्धोतिआदिना नयेन निद्देसवारो आरद्धो. तत्थ रूपं रूपक्खन्धोति यंकिञ्चि रूपन्ति वुच्चति. सब्बं तं रूपं रूपक्खन्धोति वचनसोधनत्थं पुच्छति. पियरूपं सातरूपं, रूपं, न रूपक्खन्धोति यं ‘पियरूपं सातरूप’न्ति एत्थ रूपन्ति वुत्तं, तं रूपमेव, न रूपक्खन्धोति अत्थो. रूपक्खन्धो रूपञ्चेव रूपक्खन्धो चाति यो पन रूपक्खन्धो, सो रूपन्तिपि रूपक्खन्धोतिपि वत्तुं वट्टतीति अत्थो. रूपक्खन्धो रूपन्ति एत्थ पन यस्मा रूपक्खन्धो नियमेनेव रूपन्ति वत्तब्बो. तस्मा आमन्ताति आह. इमिना उपायेन सब्बविस्सज्जनेसु अत्थो वेदितब्बो. यो पन यत्थ विसेसो भविस्सति, तथेव तं वण्णयिस्साम . सञ्ञायमके ताव दिट्ठिसञ्ञाति ‘पपञ्चसञ्ञा’तिआदीसु आगता दिट्ठिसञ्ञा. सङ्खारयमके अवसेसा सङ्खाराति ‘अनिच्चा वत सङ्खारा’तिआदीसु आगता सङ्खारक्खन्धतो अवसेसा सङ्खतधम्मा. पटिलोमवारेपि एसेव नयोति.

पदसोधनवारो निट्ठितो.

२८. पदसोधनमूलचक्कवारे खन्धा वेदनाक्खन्धोति येकेचि खन्धा, सब्बे ते वेदनाक्खन्धोति पुच्छति. सेसपुच्छासुपि एसेव नयो. पटिलोमे न खन्धा न वेदनाक्खन्धोति एत्थ ये पञ्ञत्तिनिब्बानसङ्खाता धम्मा खन्धा न होन्ति, ते यस्मा वेदनाक्खन्धोपि न होन्ति, तस्मा आमन्ताति आह. सेसविस्सज्जनेसुपि एसेव नयोति.

पदसोधनमूलचक्कवारो निट्ठितो.

३८. सुद्धखन्धवारे रूपं खन्धोति यंकिञ्चि रूपन्ति वुत्तं, सब्बं तं खन्धोति पुच्छति. तत्थ यस्मा पियरूपसातरूपसङ्खातं वा रूपं होतु, भूतुपादारूपं वा, सब्बं पञ्चसु खन्धेसु सङ्गहं गच्छतेव. तस्मा आमन्ताति पटिजानाति. दुतियपदे ‘खन्धा रूप’न्ति पुच्छितब्बे यस्मा रूपन्तिवचनेन रूपक्खन्धोव अधिप्पेतो, तस्मा वचनं अनादियित्वा अत्थवसेन पुच्छन्तो खन्धा रूपक्खन्धोति आह. इमिना नयेन सब्बपदेसु अत्थो वेदितब्बो. परतो आयतनयमकादीनं निद्देसवारेपि एसेव नयो. सञ्ञा खन्धोति एत्थापि दिट्ठिसञ्ञा वा होतु, सञ्ञा एव वा, सब्बायपि खन्धभावतो आमन्ताति वुत्तं. सङ्खारा खन्धोति पदेपि एसेव नयो. खन्धविनिमुत्तको हि सङ्खारो नाम नत्थि.

३९. पटिलोमे न रूपं न खन्धोति यं धम्मजातं रूपं न होति, तं खन्धोपि न होतीति पुच्छति. विस्सज्जने पनस्स रूपं ठपेत्वा अवसेसा खन्धा न रूपं, खन्धाति रूपतो अञ्ञे वेदनादयो खन्धा रूपमेव न होन्ति, खन्धा पन होन्तीति अत्थो. रूपञ्च खन्धे च ठपेत्वा अवसेसाति पञ्चक्खन्धविनिमुत्तं निब्बानञ्चेव पञ्ञत्ति च. इतो परेसुपि ‘अवसेसा’ति पदेसु एसेव नयोति.

सुद्धखन्धवारो निट्ठितो.

४०-४४. सुद्धखन्धमूलचक्कवारे रूपं खन्धोतिआदीनं हेट्ठा वुत्तनयेनेव अत्थो वेदितब्बोति.

सुद्धखन्धमूलचक्कवारो निट्ठितो.

पण्णत्तिनिद्देसवारवण्णना.

२. पवत्तिवारवण्णना

५०-२०५. इदानि यस्स रूपक्खन्धोतिआदिना नयेन पवत्तिवारो आरद्धो. कस्मा पनेत्थ उद्देसवारो न वुत्तोति? हेट्ठा दस्सितनयत्ता. पण्णत्तिवारस्मिञ्हि उद्देसवारे नयो दस्सितो. तेन पन नयेन सक्का सो इध अवुत्तोपि जानितुन्ति तं अवत्वा निद्देसवारोव आरद्धो. इमस्मिं पन पवत्तिवारसङ्खाते महावारे उप्पादवारो, निरोधवारो, उप्पादनिरोधवारोति तयो अन्तरवारा होन्ति. तेसु पठमो धम्मानं उप्पादलक्खणस्स दीपितत्ता उप्पादवारोति वुच्चति. दुतियो तेसञ्ञेव निरोधलक्खणस्स दीपितत्ता निरोधवारोति वुच्चति. ततियो उभिन्नम्पि लक्खणानं दीपितत्ता उप्पादनिरोधवारोति वुच्चति. उप्पादवारेन चेत्थ धम्मानं उप्पज्जनाकारोव दीपितो. निरोधवारेन ‘उप्पन्नं नाम निच्चं नत्थी’ति तेसञ्ञेव अनिच्चता दीपिता. उप्पादनिरोधवारेन तदुभयं.

तत्थ उप्पादवारे ताव तिण्णं अद्धानं वसेन छ कालभेदा होन्ति – पच्चुप्पन्नो, अतीतो, अनागतो, पच्चुप्पन्नेनातीतो, पच्चुप्पन्नेनानागतो, अतीतेनानागतोति. तेसु ‘यस्स रूपक्खन्धो उप्पज्जती’ति पच्चुप्पन्नाभिधानवसेन पच्चुप्पन्नो वेदितब्बो. सो पच्चुप्पन्नानं धम्मानं पच्चक्खतो गहेतब्बत्ता अतिविय सुविञ्ञेय्योति पठमं वुत्तो. यस्स रूपक्खन्धो उप्पज्जित्थाति अतीताभिधानवसेन अतीतो वेदितब्बो. सो पच्चक्खतो अनुभूतपुब्बानं अतीतधम्मानं अनुमानेन अनागतेहि सुविञ्ञेय्यतरत्ता दुतियं वुत्तो. यस्स रूपक्खन्धो उप्पज्जिस्सतीति अनागताभिधानवसेन अनागतो वेदितब्बो. सो पच्चक्खतो च अनुभूतपुब्बवसेन च गहितधम्मानुमानेन ‘अनागतेपि एवरूपा धम्मा उप्पज्जिस्सन्ती’ति गहेतब्बतो ततियं वुत्तो.

यस्सरूपक्खन्धो उप्पज्जति, तस्स वेदनाक्खन्धो उप्पज्जित्थाति पच्चुप्पन्नेन सद्धिं अतीताभिधानवसेन पच्चुप्पन्नेनातीतो वेदितब्बो. सो मिस्सकेसु तीसु सुविञ्ञेय्यतरत्ता चतुत्थं वुत्तो. यस्स रूपक्खन्धो उप्पज्जति तस्स वेदनाक्खन्धो उप्पज्जिस्सतीति पच्चुप्पन्नेन सद्धिं अनागताभिधानवसेन पच्चुप्पन्नेनानागतो वेदितब्बो. सो पच्चक्खतो गहेतब्बानं धम्मानं अत्थिताय अत्थतो सुविञ्ञेय्यतरोति पञ्चमं वुत्तो. यस्स रूपक्खन्धो उप्पज्जित्थ, तस्स वेदनाक्खन्धो उप्पज्जिस्सतीति अतीतेन सद्धिं अनागताभिधानवसेन अतीतेनानागतो वेदितब्बो. सो पुरिमेहि दुविञ्ञेय्योति छट्ठं वुत्तो.

एवमेतेसु छसु कालभेदेसु य्वायं पठमो पच्चुप्पन्नो, तत्थ पुग्गलतो, ओकासतो, पुग्गलोकासतोति तयो वारा होन्ति. तेसु यस्साति पुग्गलवसेन खन्धानं उप्पत्तिदीपनो पुग्गलवारो. यत्थाति ओकासवसेन खन्धानं उप्पत्तिदीपनो ओकासवारो. यस्स यत्थाति पुग्गलोकासवसेन खन्धानं उप्पत्तिदीपनो पुग्गलोकासवारो. इमे पन तयोपि वारा पठमं अनुलोमनयेन निद्दिसित्वा पच्छा पटिलोमनयेन निद्दिट्ठा. तेसु ‘उप्पज्जति’ ‘उप्पज्जित्थ,’ ‘उप्पज्जिस्सती’ति वचनतो उप्पत्तिदीपनो अनुलोमनयो. ‘नुप्पज्जति’, ‘नुप्पज्जित्थ,’ ‘नुप्पज्जिस्सती’ति वचनतो अनुप्पत्तिदीपनो पटिलोमनयो.

तत्थ पच्चुप्पन्नकाले ताव पुग्गलवारस्स अनुलोमनये ‘‘यस्स रूपक्खन्धो उप्पज्जति, तस्स वेदनाक्खन्धो उप्पज्जति. यस्स वा पन वेदनाक्खन्धो उप्पज्जति, तस्स रूपक्खन्धो उप्पज्जति. यस्स रूपक्खन्धो उप्पज्जति, तस्स सञ्ञाक्खन्धो सङ्खारक्खन्धो, विञ्ञाणक्खन्धो, उप्पज्जति. यस्स वा पन विञ्ञाणक्खन्धो उप्पज्जति, तस्स रूपक्खन्धो उप्पज्जती’’ति एवं रूपक्खन्धमूलकानि चत्तारि यमकानि; ‘‘यस्स वेदनाक्खन्धो उप्पज्जति, तस्स सञ्ञाक्खन्धो उप्पज्जती’’तिआदिना नयेन वेदनाक्खन्धमूलकानि तीणि; सञ्ञाक्खन्धमूलकानि द्वे; सङ्खारक्खन्धमूलकं एकन्ति अग्गहितग्गहणेन दस यमकानि होन्ति.

तत्थ रूपक्खन्धमूलकेसु चतूसु आदितो एकमेव विस्सज्जितं. सेसानि तेन सदिसविस्सज्जनानीति तन्तिया लहुभावत्थं सङ्खित्तानि. वेदनाक्खन्धादिमूलकेसुपि ‘आमन्ता’ति एकसदिसमेव विस्सज्जनं. तस्मा तानिपि तन्तिया लहुभावत्थं सङ्खित्तानेवाति एवमेतानि पच्चुप्पन्नकाले पुग्गलवारे अनुलोमनये एकयमकविस्सज्जनेनेव दस यमकानि विस्सज्जितानि नाम होन्तीति वेदितब्बानि. यथा च पुग्गलवारे दस, एवं ओकासवारे दस, पुग्गलोकासवारे दसाति पच्चुप्पन्नकाले तीसु वारेसु अनुलोमनये तिंस यमकानि होन्ति. यथा च अनुलोमनये, एवं पटिलोमनयेपीति सब्बानिपि पच्चुप्पन्नकाले सट्ठि यमकानि होन्ति. तेसु वीसपुच्छासतं, चत्तारीसानि च द्वे अत्थसतानि होन्तीति वेदितब्बानि. एवं सेसेसुपि पञ्चसु कालभेदेसु पुग्गलादिभेदतो अनुलोमपटिलोमनयवसेन छ छ वारा. एकेकस्मिं वारे दस दस कत्वा सट्ठि सट्ठि यमकानीति तीणि यमकसतानि. तानि पुरिमेहि सद्धिं सट्ठाधिकानि तीणि यमकसतानि, वीसाधिकानि सत्तपुच्छासतानि, चत्तारीसानि च चुद्दस अत्थसतानि होन्ति. इदं ताव उप्पादवारे पाळिववत्थानं. यथा च उप्पादवारे, तथा निरोधवारेपि, उप्पादनिरोधवारेपीति सब्बस्मिम्पि पवत्तिमहावारे असीति यमकसहस्सं, सट्ठिसताधिकानि द्वे पुच्छासहस्सानि, वीसं तिसताधिकानि च चत्तारि अत्थसहस्सानि वेदितब्बानि.

पाळि पन उप्पादवारे निरोधवारे च तीसु असम्मिस्सककालभेदेसु तस्मिं तस्मिं वारे एकेकमेव यमकं विस्सज्जेत्वा सङ्खित्ता. तीसु मिस्सककालभेदेसु ‘यस्स वेदनाक्खन्धो उप्पज्जति, तस्स सञ्ञाक्खन्धो उप्पज्जित्था’तिआदिना नयेन वेदनाक्खन्धादिमूलकेसुपि एकं यमकं विस्सज्जितं. उप्पादनिरोधवारे पन छसुपि कालभेदेसु तं विस्सज्जितमेव. सेसानि तेन समानविस्सज्जनत्ता सङ्खित्तानीति. इदं सकलेपि पवत्तिमहावारे पाळिववत्थानं.

अत्थविनिच्छयत्थं पनस्स इदं लक्खणं वेदितब्बं – इमस्मिञ्हि पवत्तिमहावारे चतुन्नं पञ्हानं पञ्च विस्सज्जनानि सत्तवीसतिया ठानेसु पक्खिपित्वा अत्थविनिच्छयो वेदितब्बो. तत्थ पुरेपञ्हो, पच्छापञ्हो, परिपुण्णपञ्हो, मोघपञ्होति इमे चत्तारो पञ्हा नाम. एकेकस्मिञ्हि यमके द्वे द्वे पुच्छा. एकेकपुच्छायपि द्वे द्वे पदानि. तत्थ याय पुच्छाय विस्सज्जने एकेनेव पदेन गहितक्खन्धस्स उप्पादो वा निरोधो वा लब्भति , अयं पुरेपञ्हो नाम. याय पन पुच्छाय विस्सज्जने द्वीहिपि पदेहि गहितक्खन्धानं उप्पादो वा निरोधो वा लब्भति, अयं पच्छापञ्हो नाम. याय पन पुच्छाय विस्सज्जने एकेनपि पदेन गहितक्खन्धस्स द्वीहिपि पदेहि गहितक्खन्धानं उप्पादो वा, निरोधो वा लब्भति, अयं परिपुण्णपञ्हो नाम. याय पन पुच्छाय विस्सज्जने पटिक्खेपो वा, पटिसेधो वा लब्भति, अयं मोघपञ्हो नाम. यस्मा पनेस अदस्सियमानो न सक्का जानितुं, तस्मा नं दस्सयिस्साम.

‘यत्थ रूपक्खन्धो नुप्पज्जति, तत्थ वेदनाक्खन्धो नुप्पज्जती’ति पुच्छाय ताव उप्पज्जतीति इमस्मिं विस्सज्जने एकेनेव पदेन गहितस्स वेदनाक्खन्धस्स उप्पादो लब्भति, इति अयञ्चेव अञ्ञो च एवरूपो पञ्हो पुरेपञ्होति वेदितब्बो. ‘यस्स रूपक्खन्धो उप्पज्जित्थ, तस्स वेदनाक्खन्धो उप्पज्जित्था’ति पुच्छाय पन ‘आमन्ता’ति इमस्मिं विस्सज्जने द्वीहि पदेहि गहितानं रूपवेदनाक्खन्धानं यस्स कस्सचि सत्तस्स अतीते उप्पादो लब्भति. इति अयञ्चेव अञ्ञो च एवरूपो पञ्हो पच्छापञ्होति वेदितब्बो.

‘यस्स रूपक्खन्धो उप्पज्जति, तस्स वेदनाक्खन्धो उप्पज्जती’ति इमाय पन पठमपुच्छाय ‘असञ्ञसत्तं उपपज्जन्तान’न्तिआदिके इमस्मिं विस्सज्जने ‘असञ्ञसत्तं उपपज्जन्तानं तेसं रूपक्खन्धो उप्पज्जति, नो च तेसं वेदनाक्खन्धो उप्पज्जती’ति इमस्मिं कोट्ठासे एकेनेव पदेन गहितस्स रूपक्खन्धस्सपि उप्पादो लब्भति. ‘पञ्चवोकारं उपपज्जन्तानं तेसं रूपक्खन्धो च उप्पज्जति वेदनाक्खन्धो च उप्पज्जती’ति इमस्मिं कोट्ठासे द्वीहिपि पदेहि सङ्गहितानं रूपवेदनाक्खन्धानम्पि उप्पादो लब्भति. इति अयञ्चेव अञ्ञो च एवरूपो पञ्हो परिपुण्णपञ्होति वेदितब्बो. पुरेपच्छापञ्होतिपि एतस्सेव नामं. एतस्स हि विस्सज्जने पुरिमकोट्ठासे एकेन पदेन सङ्गहितस्स रूपक्खन्धस्सेव उप्पादो दस्सितो. दुतियकोट्ठासे द्वीहि पदेहि सङ्गहितानं रूपवेदनाक्खन्धानं. इमिनायेव च लक्खणेन यत्थ एकेन पदेन सङ्गहितस्स खन्धस्स उप्पादो वा निरोधो वा लब्भति, सो पुरेपञ्होति वुत्तो. यत्थ द्वीहिपि पदेहि सङ्गहितानं खन्धानं उप्पादो वा निरोधो वा लब्भति, सो पच्छापञ्होति वुत्तो.

‘यस्स रूपक्खन्धो नुप्पज्जित्थ, तस्स वेदनाक्खन्धो नुप्पज्जित्था’ति इमाय पन पुच्छाय ‘नत्थी’ति इमस्मिं विस्सज्जने पटिक्खेपो लब्भति. ‘यस्स रूपक्खन्धो उप्पज्जति, तस्स वेदनाक्खन्धो निरुज्झती’ति पुच्छाय ‘नो’ति इमस्मिं विस्सज्जने पटिसेधो लब्भति. तस्मा अयञ्चेव दुविधो अञ्ञो च एवरूपो पञ्हो मोघपञ्होति वेदितब्बो. तुच्छपञ्होतिपि वुच्चति. एवं ताव चत्तारो पञ्हा वेदितब्बा.

पाळिगतिया विस्सज्जनं, पटिवचनविस्सज्जनं, सरूपदस्सनेन विस्सज्जनं, पटिक्खेपेन विस्सज्जनं, पटिसेधेन विस्सज्जनन्ति इमानि पन पञ्च विस्सज्जनानि नाम . तत्थ यं विस्सज्जनं पाळिपदमेव हुत्वा अत्थं विस्सज्जेति, इदं पाळिगतिया विस्सज्जनं नाम. तं पुरेपञ्हे लब्भति. ‘यत्थ रूपक्खन्धो नुप्पज्जति तत्थ वेदनाक्खन्धो नुप्पज्जती’ति हि पञ्हे ‘उप्पज्जती’ति इदं विस्सज्जनं पाळिपदमेव हुत्वा अत्थं विस्सज्जयमानं गतं, तस्मा एवरूपेसु ठानेसु पाळिगतिया विस्सज्जनं वेदितब्बं. यं पन विस्सज्जनं पटिवचनभावेन अत्थं विस्सज्जेति, इदं पटिवचनविस्सज्जनं नाम. तं पच्छापञ्हे लब्भति. ‘यस्स रूपक्खन्धो उप्पज्जित्थ, तस्स वेदनाक्खन्धो उप्पज्जित्था’ति हि पञ्हे ‘आमन्ता’ति इदं विस्सज्जनं पटिवचनवसेनेव अत्थं विस्सज्जयमानं गतं, तस्मा एवरूपेसु ठानेसु पटिवचनविस्सज्जनं वेदितब्बं. यं विस्सज्जनं सरूपेन दस्सेत्वा अत्थं विस्सज्जेति; इदं सरूपदस्सनेन विस्सज्जनं नाम. तं परिपुण्णपञ्हे लब्भति. ‘यस्स रूपक्खन्धो उप्पज्जति; तस्स वेदनाक्खन्धो उप्पज्जती’ति हि पञ्हे ‘असञ्ञसत्तं उपपज्जन्तान’न्ति इदं विस्सज्जनं ‘इमेसं रूपक्खन्धो उप्पज्जति, नो च वेदनाक्खन्धो, इमेसं रूपक्खन्धो च उप्पज्जति, वेदनाक्खन्धो चा’ति सरूपदस्सनेनेव अत्थं विस्सज्जयमानं गतं. तस्मा एवरूपेसु ठानेसु सरूपदस्सनेन विस्सज्जनं वेदितब्बं. यं पन विस्सज्जनं तथारूपस्स अत्थस्साभावतो अत्थपटिक्खेपेन पञ्हं विस्सज्जेति, इदं पटिक्खेपेन विस्सज्जनं नाम. यं तथारूपस्स अत्थस्स एकक्खणे अलाभतो अत्थपटिसेधनेन पञ्हं विस्सज्जेति, इदं पटिसेधेन विस्सज्जनं नाम. तं मोघपञ्हे लब्भति. ‘यस्स रूपक्खन्धो नुप्पज्जित्थ, तस्स वेदनाक्खन्धो नुप्पज्जित्था’ति हि पञ्हे ‘नत्थी’ति इदं विस्सज्जनं; एवरूपो नाम सत्तो नत्थीति अत्थपटिक्खेपेन पञ्हं विस्सज्जयमानं गतं; तस्मा एवरूपेसु ठानेसु पटिक्खेपेन विस्सज्जनं वेदितब्बं. ‘यस्स रूपक्खन्धो उप्पज्जति, तस्स वेदनाक्खन्धो निरुज्झती’ति पञ्हे पन ‘नो’ति इदं विस्सज्जनं एकस्मिं पटिसन्धिक्खणे उप्पादेन सद्धिं निरोधो नाम न लब्भतीति अत्थपटिसेधनेन पञ्हं विस्सज्जयमानं गतं, तस्मा एवरूपेसु ठानेसु पटिसेधेन विस्सज्जनं वेदितब्बं.

इदानि इमे चत्तारो पञ्हा, इमानि च पञ्च विस्सज्जनानि, येसु सत्तवीसतिया ठानेसु पक्खिपितब्बानि, तानि एवं वेदितब्बानि – असञ्ञसत्तं उपपज्जन्तानन्ति एकं ठानं, असञ्ञसत्ते तत्थाति एकं, असञ्ञसत्तानन्ति एकं; असञ्ञसत्ता चवन्तानन्ति एकं; अरूपं उपपज्जन्तानन्ति एकं, अरूपे तत्थाति एकं, अरूपानन्ति एकं, अरूपा चवन्तानन्ति एकं , अरूपे पच्छिमभविकानन्ति एकं, अरूपे परिनिब्बन्तानन्ति एकं; ये च अरूपं उपपज्जित्वा परिनिब्बायिस्सन्तीति एकं; पञ्चवोकारं उपपज्जन्तानन्ति एकं, पञ्चवोकारे तत्थाति एकं, पञ्चवोकारानन्ति एकं पञ्चवोकारा चवन्तानन्ति एकं, पञ्चवोकारे पच्छिमभविकानन्ति एकं, पञ्चवोकारे परिनिब्बन्तानन्ति एकं; सुद्धावासं उपपज्जन्तानन्ति एकं, सुद्धावासे तत्थाति एकं, सुद्धावासानन्ति एकं, सुद्धावासे परिनिब्बन्तानन्ति एकं; सब्बेसं उपपज्जन्तानन्ति एकं, सब्बेसं चवन्तानन्ति एकं; सब्बसाधारणवसेन पच्छिमभविकानन्ति एकं, परिनिब्बन्तानन्ति एकं, चतुवोकारं पञ्चवोकारं उपपज्जन्तानन्ति एकं, चवन्तानन्ति एकं. एवं इमेसं चतुन्नं पञ्हानं इमानि पञ्च विस्सज्जनानि इमेसु सत्तवीसतिया ठानेसु पक्खिपित्वा इमस्मिं पवत्तिमहावारे अत्थविनिच्छयो वेदितब्बो. एवं विदित्वा हि पञ्हं विस्सज्जन्तेन सुविस्सज्जितो होति, अत्थञ्च विनिच्छयन्तेन सुविनिच्छितो होति.

तत्थायं नयो – यस्स रूपक्खन्धो उप्पज्जतीति यस्स पुग्गलस्स उप्पादक्खणसमङ्गिताय रूपक्खन्धो उप्पज्जति. तस्स वेदनाक्खन्धो उप्पज्जतीति वेदनाक्खन्धोपि तस्स तस्मिञ्ञेव खणे उप्पज्जतीति पुच्छति. असञ्ञसत्तं उपपज्जन्तानन्ति अचित्तकपटिसन्धिवसेन असञ्ञसत्तभवं उपपज्जन्तानं. तेसं रूपक्खन्धो उप्पज्जतीति तेसं एकन्तेन रूपक्खन्धो उप्पज्जतियेव. पवत्ते उप्पन्नानं रूपक्खन्धो उप्पज्जतिपि निरुज्झतिपि, तस्मा ‘असञ्ञसत्तान’न्ति अवत्वा’असञ्ञसत्तं उपपज्जन्तान’न्ति वुत्तं. नो च तेसं वेदनाक्खन्धो उप्पज्जतीति अचित्तकत्ता पन तेसं वेदनाक्खन्धो नुप्पज्जतेव. इदं सत्तवीसतिया ठानेसु पठमे ठाने परिपुण्णपञ्हस्स पुरिमकोट्ठासे सरूपदस्सनेन विस्सज्जनं. पञ्चवोकारं उपपज्जन्तानन्ति रूपारूपमिस्सकपटिसन्धिवसेन पञ्चवोकारभवं उपपज्जन्तानं. तेसं रूपक्खन्धो च उप्पज्जति, वेदनाक्खन्धो चाति तेसं एकन्तेन रूपवेदनाक्खन्धसङ्खाता द्वेपि खन्धा उप्पज्जन्तियेव. पवत्ते पन तत्थ उप्पन्नानं ते खन्धा उप्पज्जन्तिपि निरुज्झन्तिपि, तस्मा ‘पञ्चवोकारान’न्ति अवत्वा ‘पञ्चवोकारं उपपज्जन्तान’न्ति वुत्तं. इदं पञ्चवोकारं उपपज्जन्तानन्ति ठाने परिपुण्णपञ्हस्स पच्छिमकोट्ठासे सरूपदस्सनेन विस्सज्जनं. इमिना उपायेन सब्बानि विस्सज्जनानि वेदितब्बानि.

इदं पनेत्थ उप्पादनिरोधेसु नियमलक्खणं – सकलेपि हि इमस्मिं खन्धयमके तत्थ तत्थ उप्पन्नानं पवत्ते याव मरणा खन्धानं अपरियन्तेसु उप्पादनिरोधेसु विज्जमानेसुपि लहुपरिवत्तानं धम्मानं विनिब्भोगं कत्वा उप्पादनिरोधे दस्सेतुं न सुकरन्ति पवत्तियं उप्पादनिरोधे अनामसित्वा अभिनवं विपाकवट्टं निप्फादयमानेन नानाकम्मेन निब्बत्तानं पटिसन्धिखन्धानं उप्पादं दस्सेतुं सुखन्ति पटिसन्धिकाले उप्पादवसेनेव उप्पादवारो कथितो. उप्पन्नस्स पन विपाकवट्टस्स परियोसानेन निरोधं दस्सेतुं सुखन्ति मरणकाले निरोधवसेन निरोधवारो कथितो.

किं पनेत्थ पवत्तियं उप्पादनिरोधानं अनामट्ठभावे पमाणन्ति? पाळियेव. पाळियञ्हि विसेसेन उप्पादवारस्स अनागतकालवारे ‘पच्छिमभविकानं तेसं रूपक्खन्धो च नुप्पज्जिस्सति, वेदनाक्खन्धो च नुप्पज्जिस्सती’ति अयं पाळि अतिपमाणमेव. पच्छिमभविकानञ्हि पवत्ते रूपारूपधम्मानं उप्पज्जितुं युत्तभावे सतिपि ‘रूपक्खन्धो च नुप्पज्जिस्सति, वेदनाक्खन्धो च नुप्पज्जिस्सती’ति सन्निट्ठानं कत्वा वुत्तभावेन पवत्ते उप्पादो न गहितोति वेदितब्बो. ‘सुद्धावासे परिनिब्बन्तानं तेसं तत्थ सञ्ञाक्खन्धो न निरुज्झित्थ, नो च तेसं तत्थ वेदनाक्खन्धो न निरुज्झती’ति अयं पन पाळि पवत्ते निरोधस्स अनामट्ठभावे अतिविय पमाणं. सुद्धावासे परिनिब्बन्तानञ्हि चुतिचित्तस्स भङ्गक्खणे ठितानं पटिसन्धितो पट्ठाय पवत्ते उप्पज्जित्वा निरुद्धसञ्ञाक्खन्धानं गणनपथो नत्थि. ‘एवं सन्तेपि तेसं तत्थ सञ्ञाक्खन्धो न निरुज्झित्था’ति सन्निट्ठानं कत्वा वुत्तभावेन पवत्ते निरोधो न गहितोति वेदितब्बो.

एवमेत्थ उप्पादनिरोधेसु नियमलक्खणं विदित्वा पटिसन्धिउप्पादमेव चुतिनिरोधमेव च गहेत्वा तेसु तेसु ठानेसु आगतानं विस्सज्जनानं अत्थविनिच्छयो वेदितब्बो. सो पन सक्का आदिविस्सज्जने वुत्तनयेन सब्बत्थ विदितुन्ति विस्सज्जनपटिपाटिया न वित्थारितो. इमिना पन एवं दिन्नेनपि नयेन यो एतेसं अत्थविनिच्छयं जानितुं न सक्कोति, तेन आचरिये पयिरुपासित्वा साधुकं सुत्वापि जानितब्बो.

उप्पादस्स निरोधस्स, उप्पन्नञ्चापि एकतो;

नयस्स अनुलोमस्स, पटिलोमनयस्स च.

वसेन यानि खन्धेसु, यमकानि च पञ्चसु;

पुग्गलं अथ ओकासं, पुग्गलोकासमेव च.

आमसित्वा पवत्तेसु, ठानेसु कथयी जिनो;

तेसं पाळिववत्थानं, दस्सितं अनुपुब्बतो.

विनिच्छयत्थं अत्थस्स, पञ्हाविस्सज्जनानि च;

विस्सज्जनानं ठानानि, यानि तानि च सब्बसो.

दस्सेत्वा एकपञ्हस्मिं, योजनापि पकासिता;

वित्थारेन गते एत्थ, पञ्हाविस्सज्जनक्कमे.

अत्थं वण्णयता कातुं, किं नु सक्का इतो परं;

नयेन इमिना तस्मा, अत्थं जानन्तु पण्डिताति.

पवत्तिमहावारवण्णना.

३. परिञ्ञावारवण्णना

२०६-२०८. तदनन्तरे परिञ्ञावारेपि छळेव कालभेदा. अनुलोमपटिलोमतो द्वेयेव नया. पुग्गलवारो, ओकासवारो, पुग्गलोकासवारोति इमेसु पन तीसु पुग्गलवारोव लब्भति, न इतरे द्वे. किं कारणा? सदिसविस्सज्जनताय. यो हि कोचि पुग्गलो यत्थ कत्थचि ठाने रूपक्खन्धं चे परिजानाति, वेदनाक्खन्धम्पि परिजानातियेव. वेदनाक्खन्धं चे परिजानाति, रूपक्खन्धम्पि परिजानातियेव. रूपक्खन्धं चे न परिजानाति, वेदनाक्खन्धम्पि न परिजानातियेव. वेदनाक्खन्धं चे न परिजानाति, रूपक्खन्धम्पि न परिजानातियेव. तस्मा तेसुपि ‘यत्थ रूपक्खन्धं परिजानाति, तत्थ वेदनाक्खन्धं परिजानाती’ति आदिवसेन पुच्छं कत्वा ‘आमन्ता’त्वेव विस्सज्जनं कातब्बं . सियाति सदिसविस्सज्जनताय ते इध न लब्भन्तीति वेदितब्बा.

अथ वा परिञ्ञाकिच्चं नाम पुग्गलस्सेव होति, नो ओकासस्स, पुग्गलोव परिजानितुं समत्थो, नो ओकासोति पुग्गलवारोवेत्थ गहितो, न ओकासवारो. तस्स पन अग्गहितत्ता तदनन्तरो पुग्गलोकासवारो लब्भमानोपि न गहितो. यो पनेस पुग्गलवारो गहितो, तत्थ पच्चुप्पन्नकाले रूपक्खन्धमूलकानि चत्तारि, वेदनाक्खन्धमूलकानि तीणि, सञ्ञाक्खन्धमूलकानि द्वे, सङ्खारक्खन्धमूलकं एकन्ति हेट्ठा वुत्तनयेनेव अनुलोमनये अग्गहितग्गहणेन दस यमकानि. पटिलोमनये दसाति वीसति. तथा सेसेसुपीति एकेकस्मिं काले वीसति वीसति कत्वा छसु कालेसु वीसं यमकसतं, चत्तारीसानि द्वे पुच्छासतानि, असीत्याधिकानि चत्तारि अत्थसतानि च होन्तीति इदमेत्थ पाळिववत्थानं.

अत्थविनिच्छये पनेत्थ अतीतानागतपच्चुप्पन्नसङ्खाता तयो अद्धा पवत्तिवारे विय चुतिपटिसन्धिवसेन न लब्भन्ति. पवत्ते चित्तक्खणवसेनेव लब्भन्ति. तेनेवेत्थ ‘यो रूपक्खन्धं परिजानाति, सो वेदनाक्खन्धं परिजानाती’तिआदीसु पुच्छासु ‘आमन्ता’ति विस्सज्जनं कतं. लोकुत्तरमग्गक्खणस्मिञ्हि निब्बानारम्मणेन चित्तेन पञ्चसु खन्धेसु परिञ्ञाकिच्चनिब्बत्तिया यं किञ्चि एकं खन्धं परिजानन्तो इतरम्पि परिजानातीति वुच्चति. एवमेत्थ ‘परिजानाती’ति पञ्हेसु अनुलोमनये परिञ्ञाकिच्चस्स मत्थकप्पत्तं अग्गमग्गसमङ्गिं सन्धाय ‘आमन्ता’ति वुत्तन्ति वेदितब्बं. पटिलोमनये पन ‘न परिजानाती’ति पञ्हेसु पुथुज्जनादयो सन्धाय ‘आमन्ता’ति वुत्तं. ‘परिजानित्था’ति इमस्मिं पन अतीतकालवारे मग्गानन्तरअग्गफले ठितोपि परिञ्ञाकिच्चस्स निट्ठितत्ता परिजानित्थयेव नाम.

२०९. यो रूपक्खन्धं परिजानाति, सो वेदनाक्खन्धं परिजानित्थाति पञ्हेन अग्गमग्गसमङ्गिं पुच्छति. यस्मा पनेस खन्धपञ्चकं परिजानातियेव नाम, न ताव निट्ठितपरिञ्ञाकिच्चो; तस्मा ‘नो’ति पटिसेधो कतो. दुतियपञ्हे पन परिजानित्थाति अरहन्तं पुच्छति. यस्मा पनेसो निट्ठितपरिञ्ञाकिच्चो. नत्थि तस्स परिञ्ञेय्यं नाम; तस्मा ‘नो’ति पटिसेधो कतो. पटिलोमनयविस्सज्जने पनेत्थ अरहा रूपक्खन्धं न परिजानातीति अरहतो परिञ्ञाय अभावेन वुत्तं. अग्गमग्गसमङ्गी वेदनाक्खन्धं न परिजानित्थाति अरहत्तमग्गट्ठस्स अनिट्ठितपरिञ्ञाकिच्चताय वुत्तं. न केवलञ्च वेदनाक्खन्धमेव, एकधम्मम्पि सो न परिजानित्थेव. इदं पन पुच्छावसेन वुत्तं. नो च रूपक्खन्धन्ति इदम्पि पुच्छावसेनेव वुत्तं. अञ्ञम्पि पन सो खन्धं परिजानाति.

२१०-२११. यो रूपक्खन्धं परिजानाति, सो वेदनाक्खन्धं परिजानिस्सतीति एत्थ यस्मा मग्गट्ठपुग्गलो एकचित्तक्खणिको, तस्मा सो परिजानिस्सतीति सङ्खं न गच्छति. तेन वुत्तं ‘नो’ति. ते रूपक्खन्धञ्च नपरिजानित्थाति पुच्छासभागेन वुत्तं, न परिजानिंसूति पनेत्थ अत्थो. इमिना उपायेन सब्बत्थ अत्थविनिच्छयो वेदितब्बोति.

परिञ्ञावारवण्णना.

खन्धयमकवण्णना निट्ठिता.