📜

३. आयतनयमकं

१. पण्णत्तिउद्देसवारवण्णना

१-९. इदानि मूलयमके देसितेयेव कुसलादिधम्मे आयतनवसेनापि सङ्गण्हित्वा खन्धयमकानन्तरं देसितस्स आयतनयमकस्स वण्णना होति. तत्थ खन्धयमके वुत्तनयेनेव पाळिववत्थानं वेदितब्बं. यथेव हि तत्थ पण्णत्तिवारो, पवत्तिवारो, परिञ्ञावारोति तयो महावारा होन्ति, तथा इधापि. वचनत्थोपि नेसं तत्थ वुत्तनयेनेव वेदितब्बो. इधापि च पण्णत्तिवारो उद्देसनिद्देसवसेन द्विधा ववत्थितो. इतरे निद्देसवसेनेव. ‘तत्थ द्वादसायतनानी’ति पदं आदिं कत्वा याव नायतना न मनोति, ताव पण्णत्तिवारस्स उद्देसवारो वेदितब्बो. तत्थ द्वादसायतनानीति अयं यमकवसेन पुच्छितब्बानं आयतनानं उद्देसो. चक्खायतनं…पे… धम्मायतनन्ति तेसञ्ञेव पभेदतो नामववत्थानं. यमकवसेन पुच्छासुखत्थञ्चेत्थ पठमं पटिपाटिया अज्झत्तरूपायतनानि वुत्तानि. पच्छा बाहिररूपायतनानि. परियोसाने मनायतनधम्मायतनानि.

यथा पन हेट्ठा खन्धवसेन, एवमिध इमेसं आयतनानं वसेन पदसोधनवारो, पदसोधनमूलचक्कवारो, सुद्धायतनवारो, सुद्धायतनमूलचक्कवारोति, चत्तारोव नयवारा होन्ति. एकेको चेत्थ अनुलोमपटिलोमवसेन दुविधोयेव. तेसमत्थो तत्थ वुत्तनयेनेव वेदितब्बो. यथा पन खन्धयमके पदसोधनवारस्स अनुलोमवारे ‘रूपं रूपक्खन्धो, रूपक्खन्धो रूप’न्तिआदीनि पञ्च यमकानि, तथा इध ‘चक्खु, चक्खायतनं; चक्खायतनं; चक्खू’तिआदीनि द्वादस. पटिलोमवारेपि ‘न चक्खु, न चक्खायतनं; न चक्खायतनं, न चक्खू’तिआदीनि द्वादस , पदसोधनमूलचक्कवारस्स पनेत्थ अनुलोमवारे एकेकायतनमूलकानि एकादस एकादस कत्वा द्वत्तिंससतं यमकानि. पटिलोमवारेपि द्वत्तिंससतमेव. सुद्धायतनवारस्सापि अनुलोमवारे द्वादस, पटिलोमवारे द्वादस, सुद्धायतनमूलचक्कवारस्सापि अनुलोमवारे एकेकायतनमूलकानि एकादस एकादस कत्वा द्वत्तिंससतं यमकानि. पटिलोमवारेपि द्वत्तिंससतमेवाति एवमिध छसत्तताधिकेहि पञ्चहि यमकसतेहि, द्विपञ्ञासाधिकेहि एकादसहि पुच्छासतेहि, चतुराधिकेहि तेवीसाय अत्थसतेहि च पटिमण्डितो पण्णत्तिवारस्स उद्देसवारो वेदितब्बो.

पण्णत्तिउद्देसवारवण्णना.

१. पण्णत्तिनिद्देसवारवण्णना

१०-१७. निद्देसवारे पन हेट्ठा खन्धयमकस्स पण्णत्तिवारनिद्देसे वुत्तनयेनेव अत्थो वेदितब्बो. अञ्ञत्र विसेसा. तत्रायं विसेसो – दिब्बचक्खूति दुतियविज्जाञाणं. पञ्ञाचक्खूति ततियविज्जाञाणं. दिब्बसोतन्ति दुतियअभिञ्ञाञाणं. तण्हासोतन्ति तण्हाव. अवसेसो कायोति नामकायो, रूपकायो, हत्थिकायो, अस्सकायोति एवमादि. अवसेसं रूपन्ति रूपायतनतो सेसं भूतुपादायरूपञ्चेव पियरूपसातरूपञ्च. सीलगन्धोतिआदीनि वायनट्ठेन सीलादीनंयेव नामानि. अत्थरसोतिआदीनिपि साधुमधुरट्ठेन अत्थादीनञ्ञेव नामानि. अवसेसो धम्मोति परियत्तिधम्मादिअनेकप्पभेदोति अयमेत्थ विसेसो.

पण्णत्तिनिद्देसवारवण्णना.

२. पवत्तिवारवण्णना

१८-२१. इधापि च पवत्तिवारस्स उप्पादवारादीसु तीसु अन्तरवारेसु एकेकस्मिं छळेव कालभेदा. तेसं एकेकस्मिं काले पुग्गलवारादयो तयो वारा. ते सब्बेपि अनुलोमपटिलोमनयवसेन दुविधाव होन्ति. तत्थ पच्चुप्पन्नकाले पुग्गलवारस्स अनुलोमनये यथा खन्धयमके रूपक्खन्धमूलकानि चत्तारि, वेदनाक्खन्धमूलकानि तीणि, सञ्ञाक्खन्धमूलकानि द्वे, सङ्खारक्खन्धमूलकं एकन्ति अग्गहितग्गहणेन दस यमकानि होन्ति. एवं ‘‘यस्स चक्खायतनं उप्पज्जति, तस्स सोतायतनं उप्पज्जति; यस्स वा पन सोतायतनं उप्पज्जति, तस्स चक्खायतनं उप्पज्जति; यस्स चक्खायतनं उप्पज्जति, तस्स घाणायतनं, जिव्हायतनं, कायायतनं, रूपायतनं, सद्दायतनं, गन्धायतनं, रसायतनं, फोट्ठब्बायतनं, मनायतनं, धम्मायतनं, उप्पज्जति; यस्स वा पन धम्मायतनं उप्पज्जति, तस्स चक्खायतनं उप्पज्जती’’ति एवं चक्खायतनमूलकानि एकादस. ‘‘यस्स सोतायतनं उप्पज्जति, तस्स घानायतनं उप्पज्जती’’तिआदिना नयेन सोतायतनमूलकानि दस; घानायतनमूलकानि नव, जिव्हायतनमूलकानि अट्ठ; कायायतनमूलकानि सत्त; रूपायतनमूलकानि छ; सद्दायतनमूलकानि पञ्च; गन्धायतनमूलकानि चत्तारि; रसायतनमूलकानि तीणि; फोट्ठब्बायतनमूलकानि द्वे; मनायतनमूलकं एकन्ति अग्गहितग्गहणेन छसट्ठि यमकानि होन्ति.

तत्थ चक्खायतनमूलकेसु एकादससु ‘‘यस्स चक्खायतनं उप्पज्जति, तस्स सोतायतनं, घानायतनं, रूपायतनं, मनायतनं, धम्मायतनं उप्पज्जती’’ति इमानि पञ्चेव विस्सज्जितानि. तेसु पठमं विस्सज्जेतब्बं ताव विस्सज्जितं. दुतियं किञ्चापि पठमेन सदिसविस्सज्जनं, चक्खुसोतायतनानं पवत्तिट्ठाने पन घानायतनस्स न एकन्तेन पवत्तितो ‘‘कथं नु खो एतं विस्सज्जेतब्ब’’न्ति विमतिनिवारणत्थं विस्सज्जितं. रूपायतनमनायतनधम्मायतनेहि सद्धिं तीणि यमकानि असदिसविस्सज्जनत्ता विस्सज्जितानि. सेसेसु जिव्हायतनकायायतनेहि ताव सद्धिं द्वे यमकानि पुरिमेहि द्वीहि सद्धिं सदिसविस्सज्जनानि. सद्दायतनस्स पटिसन्धिक्खणे अनुप्पत्तितो तेन सद्धिं यमकस्स विस्सज्जनमेव नत्थि. गन्धरसफोट्ठब्बायतनेहिपि सद्धिं तीणि यमकानि पुरिमेहि द्वीहि सदिसविस्सज्जनानेव होन्तीति तन्तिया लहुभावत्थं सङ्खित्तानि. सोतायतनमूलकेसु यं लब्भति , तं पुरिमेहि सदिसविस्सज्जनमेवाति एकम्पि पाळिं नारुळ्हं. घानायतनमूलकेसु रूपायतनेन सद्धिं एकं, मनायतनधम्मायतनेहि सद्धिं द्वेति तीणि यमकानि पाळिं आरुळ्हानि. सेसानि घानायतनयमकेन सदिसविस्सज्जनत्ता नारुळ्हानि. तथा जिव्हायतनकायायतनमूलकानि. रूपायतनमूलकेसु मनायतनधम्मायतनेहि सद्धिं द्वेयेव विस्सज्जितानि. गन्धरसफोट्ठब्बेहि पन सद्धिं तीणि रूपायतनमनायतनेहि सद्धिं सदिसविस्सज्जनानि. यथेव हेत्थ ‘‘सरूपकानं अचित्तकान’’न्तिआदि वुत्तं, तथा इधापि ‘‘सरूपकानं अगन्धकानं, अरसकानं अफोट्ठब्बकान’’न्ति योजना वेदितब्बा. गन्धादीनि चेत्थ आयतनभूतानेव अधिप्पेतानि. तस्मा ‘‘सरूपकानं सगन्धायतनान’’न्ति आयतनवसेनेत्थ अत्थो दट्ठब्बो.

सद्दायतनमूलकानि अत्थाभावतो पाळिं नारुळ्हानेव. गन्धरसफोट्ठब्बमूलकानि चत्तारि तीणि द्वे च हेट्ठिमेहि सदिसविस्सज्जनत्ता पाळिं नारुळ्हानि. मनायतनमूलकं विस्सज्जितमेवाति एवमेतानि पच्चुप्पन्नकाले पुग्गलवारस्स अनुलोमनये कतिपययमकविस्सज्जनेनेव छसट्ठियमकानि विस्सज्जितानि नाम होन्तीति वेदितब्बानि. यथा च पुग्गलवारे, एवं ओकासवारेपि पुग्गलोकासवारेपि छसट्ठीति पच्चुप्पन्नकाले तीसु वारेसु अनुलोमनये अट्ठनवुतिसतं यमकानि होन्ति. यथा च अनुलोमनये, एवं पटिलोमनयेपीति सब्बानिपि पच्चुप्पन्नकाले छन्नवुताधिकानि तीणि यमकसतानि होन्ति. तेसु द्वानवुताधिकानि सत्त पुच्छासतानि, चतुरासीताधिकानि च पन्नरस अत्थसतानि होन्तीति वेदितब्बानि. एवं सेसेसुपि पञ्चसु कालभेदेसूति सब्बानिपि छसत्तताधिकानि तेवीसति यमकसतानि. ततो दिगुणा पुच्छा, ततो दिगुणा अत्थाति इदमेत्थ उप्पादवारे पाळिववत्थानं. निरोधवारउप्पादनिरोधवारेसुपि एसेव नयोति. सब्बस्मिम्पि पवत्तिवारे अट्ठवीसानि एकसत्तति यमकसतानि. ततो दिगुणा पुच्छा, ततो दिगुणा अत्था वेदितब्बा. पाळि पन मनायतनं धम्मायतनञ्च एकसदिसं, नानं नत्थि. उपरि पन ‘‘वारसङ्खेपो होती’’तिआदीनि वत्वा तत्थ तत्थ सङ्खित्ता. तस्मा यं तत्थ तत्थ सङ्खित्तं, तं सब्बं असम्मुय्हन्तेहि सल्लक्खेतब्बं.

अत्थविनिच्छये पनेत्थ इदं नयमुखं. सचक्खुकानं असोतकानन्ति अपाये जातिबधिरओपपातिकं सन्धाय वुत्तं. सो हि सचक्खुको असोतको हुत्वा उपपज्जति. यथाह – ‘‘कामधातुया उपपत्तिक्खणे कस्सचि अपरानि दसायतनानि पातुभवन्ति. ओपपातिकानं पेतानं , ओपपातिकानं असुरानं, ओपपातिकानं तिरच्छानगतानं, ओपपातिकानं नेरयिकानं; जच्चबधिरानं उपपत्तिक्खणे दसायतनानि पातुभवन्ति, चक्खायतनं रूपघानगन्धजिव्हारसकायफोट्ठब्बायतनं मनायतनं धम्मायतन’’न्ति. सचक्खुकानं ससोतकानन्ति सुगतिदुग्गतीसु परिपुण्णायतने च ओपपातिके रूपीब्रह्मानो च सन्धाय वुत्तं. ते हि सचक्खुका ससोतका हुत्वा उपपज्जन्ति. यथाह – ‘‘कामधातुया उपपत्तिक्खणे कस्सचि एकादसायतनानि पातुभवन्ति; कामावचरानं देवानं, पठमकप्पिकानं मनुस्सानं, ओपपातिकानं पेतानं, ओपपातिकानं असुरानं, ओपपातिकानं तिरच्छानगतानं, ओपपातिकानं नेरयिकानं, परिपुण्णायतनानं. रूपधातुया उपपत्तिक्खणे पञ्चायतनानि पातुभवन्ति, चक्खायतनं रूपसोतमनायतनं धम्मायतन’’न्ति.

अघानकानन्ति ब्रह्मपारिसज्जादयो सन्धाय वुत्तं. ते हि सचक्खुका अघानका हुत्वा उपपज्जन्ति. कामधातुयं पन अघानको ओपपातिको नत्थि. यदि भवेय्य ‘‘कस्सचि अट्ठायतनानि पातुभवन्ती’’ति वेदय्य. यो गब्भसेय्यको पन अघानको सिया, सो ‘‘सचक्खुकान’’न्ति वचनतो इध अनधिप्पेतो. सचक्खुकानं सघानकानन्ति जच्चबधिरम्पि परिपुण्णायतनम्पि ओपपातिकं सन्धाय वुत्तं. सघानकानं अचक्खुकानन्ति जच्चन्धम्पि जच्चबधिरम्पि ओपपातिकं सन्धाय वुत्तमेव. सघानकानं सचक्खुकानन्ति परिपुण्णायतनमेव ओपपातिकं सन्धाय वुत्तं.

सरूपकानं अचक्खुकानन्ति एत्थ जच्चन्धजच्चबधिरओपपातिकेसु अञ्ञतरोपि गब्भसेय्यकोपि लब्भतियेव. सचित्तकानं अचक्खुकानन्ति एत्थ हेट्ठा वुत्तेहि जच्चन्धादीहि तीहि सद्धिं अरूपिनोपि लब्भन्ति. अचक्खुकानन्ति एत्थ पुरिमपदे वुत्तेहि चतूहि सद्धिं असञ्ञसत्तापि लब्भन्ति. सरूपकानं अघानकानन्ति एत्थ गब्भसेय्यका च असञ्ञसत्ता च सेसरूपीब्रह्मानो च लब्भन्ति. सचित्तकानं अघानकानन्ति एत्थ गब्भसेय्यका च रूपारूपब्रह्मानो च लब्भन्ति. अचित्तकानं अरूपकानन्तिपदेसु पन एकवोकारचतुवोकारसत्ताव लब्भन्तीति इमिना नयेन सब्बेसु पुग्गलवारेसु पुग्गलविभागो वेदितब्बो.

२२-२५४. ओकासवारे यत्थ चक्खायतनन्ति रूपीब्रह्मलोकं पुच्छति. तेनेव आमन्ताति वुत्तं . तस्मिञ्हि तले नियमतो तानि आयतनानि पटिसन्धियं उप्पज्जन्ति. इदमेत्थ नयमुखं. इमिना नयमुखेन सकलेपि पवत्तिवारे अत्थो वेदितब्बो. परिञ्ञावारो खन्धयमके वुत्तनयोयेवाति.

पवत्तिवारवण्णना.

आयतनयमकवण्णना निट्ठिता.