📜
४. धातुयमकं
१-१९. इदानि तेयेव मूलयमके देसिते कुसलादिधम्मे धातुवसेन सङ्गण्हित्वा आयतनयमकानन्तरं देसितस्स धातुयमकस्स वण्णना होति. तत्थ आयतनयमके वुत्तनयेनेव पाळिववत्थानं वेतिदब्बं. इधापि ¶ हि पण्णत्तिवारादयो तयो महावारा, अवसेसा अन्तरवारा च सद्धिं कालप्पभेदादीहि आयतनयमके आगतसदिसायेव. इधापि च यमकपुच्छासुखत्थं पटिपाटिया अज्झत्तिकबाहिरा रूपधातुयोव वत्वा विञ्ञाणधातुयो वुत्ता. धातूनं पन बहुत्ता इध आयतनयमकतो बहुतरानि यमकानि, यमकदिगुणा पुच्छा, पुच्छादिगुणा च अत्था होन्ति. तत्थ चक्खुधातुमूलकादीसु यमकेसु लब्भमानानं यमकानं अत्थविनिच्छयो आयतनयमके वुत्तनयेनेव वेदितब्बो. तंसदिसायेव हेत्थ अत्थगति, तेनेव च कारणेन पाळिपि सङ्खित्ता. परिञ्ञावारो पाकतिकोयेवाति.
धातुयमकवण्णना निट्ठिता.