📜
६. सङ्खारयमकं
१. पण्णत्तिवारवण्णना
१. इदानि ¶ तेसञ्ञेव मूलयमके देसितानं कुसलादिधम्मानं लब्भमानवसेन एकदेसं सङ्गण्हित्वा सच्चयमकानन्तरं देसितस्स सङ्खारयमकस्स वण्णना होति. तत्थापि हेट्ठा वुत्तनयेनेव पण्णत्तिवारादयो तयो महावारा, अन्तरवारादयो च अवसेसपभेदा वेदितब्बा. अयं पनेत्थ विसेसो – पण्णत्तिवारे ताव यथा हेट्ठा खन्धादयो धम्मे उद्दिसित्वा ‘‘रूपं रूपक्खन्धो; चक्खु चक्खायतनं; चक्खु चक्खुधातु; दुक्खं दुक्खसच्च’’न्ति पदसोधनवारो आरद्धो. तथा अनारभित्वा ‘‘अस्सासपस्सासा कायसङ्खारो’’ति पठमं तयोपि सङ्खारा विभजित्वा दस्सिता.
तत्थ ¶ कायस्स सङ्खारो कायसङ्खारो. ‘‘अस्सासपस्सासा कायिका, एते धम्मा कायप्पटिबद्धा’’ति (म. नि. १.४६३; सं. नि. ४.३४८ अत्थतो समानं) हि वचनतो कारणभूतस्स करजकायस्स फलभूतो एव सङ्खारोति कायसङ्खारो. अपरो नयो – सङ्खरियतीति सङ्खारो. केन सङ्खरियतीति? कायेन. अयञ्हि वातो विय भस्ताय करजकायेन ¶ सङ्खरियतीति. एवम्पि कायस्स सङ्खारोति कायसङ्खारो. कायेन कतो अस्सासपस्सासवातोति अत्थो. ‘‘पुब्बेव खो, आवुसो विसाख, वितक्केत्वा विचारेत्वा पच्छा वाचं भिन्दति, तस्मा वितक्कविचारा वचीसङ्खारो’’ति (म. नि. १.४६३; सं. नि. ४.३४८) वचनतो पन सङ्खरोतीति सङ्खारो. किं सङ्खरोति? वचिं. वचिया सङ्खारोति वचीसङ्खारो. वचीभेदसमुट्ठापकस्स वितक्कविचारद्वयस्सेतं नामं. ‘‘सञ्ञा च वेदना च चेतसिका एते धम्मा चित्तपटिबद्धा’’ति (म. नि. १.४६३; सं. नि. ४.३४८) वचनतोयेव पन ततियपदेपि सङ्खरियतीति सङ्खारो. केन सङ्खरियति? चित्तेन. करणत्थे सामिवचनं कत्वा चित्तस्स सङ्खारोति चित्तसङ्खारो. सब्बेसम्पि चित्तसमुट्ठानानं चेतसिकधम्मानमेतं अधिवचनं. वितक्कविचारानं पन वचीसङ्खारभावेन विसुं गहितत्ता ‘‘ठपेत्वा वितक्कविचारे’’ति वुत्तं.
२-७. इदानि ¶ कायो कायसङ्खारोति पदसोधनवारो आरद्धो. तस्स अनुलोमनये तीणि, पटिलोमनये तीणीति छ यमकानि. पदसोधनमूलचक्कवारे एकेकसङ्खारमूलकानि द्वे द्वे कत्वा अनुलोमनये छ, पटिलोमनये छाति द्वादस यमकानि. सुद्धसङ्खारवारे पन यथा सुद्धखन्धवारादीसु ‘‘रूपं खन्धो, खन्धा रूपं; चक्खु आयतनं, आयतना चक्खू’’तिआदिना नयेन यमकानि वुत्तानि. एवं ‘‘कायो सङ्खारो, सङ्खारा कायो’’ति अवत्वा ‘‘कायसङ्खारो वचीसङ्खारो, वचीसङ्खारो कायसङ्खारो’’तिआदिना नयेन कायसङ्खारमूलकानि द्वे, वचीसङ्खारमूलकं एकन्ति अनुलोमे तीणि, पटिलोमे तीणीति सब्बानिपि सुद्धिकवारे छ यमकानि वुत्तानि. किं कारणा? सुद्धिकएकेकपदवसेन अत्थाभावतो. यथा हि खन्धयमकादीसु रूपादिविसिट्ठानं खन्धानं चक्खादिविसिट्ठानञ्च आयतनादीनं अधिप्पेतत्ता ‘‘रूपं खन्धो ¶ , खन्धा रूपं, चक्खु आयतनं, आयतना चक्खू’’ति सुद्धिकएकेकपदवसेन अत्थो अत्थि. एवमिध ‘‘कायो सङ्खारो, सङ्खारा कायो’’ति नत्थि. कायसङ्खारोति पन द्वीहिपि पदेहि एकोव अत्थो लब्भति. अस्सासो वा पस्सासो वाति सुद्धिकएकेकपदवसेन अत्थाभावतो ‘‘कायो सङ्खारो, सङ्खारा कायो’’ति न वुत्तं. ‘‘कायो कायसङ्खारो’’तिआदि पन वत्तब्बं सिया. तम्पि कायवचीचित्तपदेहि इध अधिप्पेतानं सङ्खारानं अग्गहितत्ता न युज्जति. सुद्धसङ्खारवारो हेस. पदसोधने पन विनापि अत्थेन वचनं युज्जतीति तत्थ सो नयो गहितोव. इध पन कायसङ्खारस्स वचीसङ्खारादीहि, वचीसङ्खारस्स च चित्तसङ्खारादीहि, चित्तसङ्खारस्स च कायसङ्खारादीहि, अञ्ञत्ता ‘‘कायसङ्खारो वचीसङ्खारो, वचीसङ्खारो, कायसङ्खारो’’ति ¶ एकेकसङ्खारमूलकानि द्वे द्वे कत्वा छ यमकानि युज्जन्ति. तेसु अग्गहितग्गहणेन तीणेव लब्भन्ति. तस्मा तानेव दस्सेतुं अनुलोमनये तीणि, पटिलोमनये तीणीति छ यमकानि वुत्तानि. सुद्धसङ्खारमूलचक्कवारो पनेत्थ न गहितोति. एवं पण्णत्तिवारस्स उद्देसवारो वेदितब्बो.
८-१८. निद्देसवारे पनस्स अनुलोमे ताव यस्मा न कायादयोव कायसङ्खारादीनं नामं, तस्मा नोति पटिसेधो कतो. पटिलोमे न कायो न कायसङ्खारोति यो न कायो सो कायसङ्खारोपि न होतीति पुच्छति. कायसङ्खारो न कायो कायसङ्खारोति ¶ कायसङ्खारो कायो न होति, कायसङ्खारोयेव पनेसोति अत्थो. अवसेसन्ति न केवलं सेससङ्खारद्वयमेव. कायसङ्खारविनिमुत्तं पन सेसं सब्बम्पि सङ्खतासङ्खतपण्णत्तिभेदं धम्मजातं नेव कायो, न कायसङ्खारोति इमिना उपायेन सब्बविस्सज्जनेसु अत्थो वेदितब्बोति.
पण्णत्तिवारवण्णना.
२. पवत्तिवारवण्णना
१९. पवत्तिवारे पनेत्थ पच्चुप्पन्नकाले पुग्गलवारस्स अनुलोमनये ‘‘यस्स कायसङ्खारो उप्पज्जति, तस्स वचीसङ्खारो उप्पज्जती’’ति कायसङ्खारमूलकानि द्वे, वचीसङ्खारमूलकं ¶ एकन्ति तीणेव यमकानि लब्भन्ति; तानि गहितानेव. तस्स पटिलोमनयेपि ओकासवारादीसुपि एसेव नयो. एवमेत्थ सब्बवारेसु तिण्णं तिण्णं यमकानं वसेन यमकगणना वेदितब्बा.
अत्थविनिच्छये पनेत्थ इदं लक्खणं – इमस्मिञ्हि सङ्खारयमके ‘‘अस्सासपस्सासानं उप्पादक्खणे वितक्कविचारानं उप्पादक्खणे’’तिआदिवचनतो पच्चुप्पन्नादिकालभेदो पवत्तिवसेनापि गहेतब्बो, न चुतिपटिसन्धिवसेनेव. ‘‘दुतियज्झाने ततियज्झाने तत्थ कायसङ्खारो ¶ उप्पज्जती’’तिआदिवचनतो च झानम्पि ओकासवसेन गहितन्ति वेदितब्बं. एवमेत्थ यं यं लब्भति, तस्स तस्स वसेन अत्थविनिच्छयो वेदितब्बो.
तत्रिदं नयमुखं – विना वितक्कविचारेहीति दुतियततियज्झानवसेन वुत्तं. तेसन्ति तेसं दुतियततियज्झानसमङ्गीनं. कामावचरानन्ति कामावचरे उप्पन्नसत्तानं. रूपावचरदेवानं पन अस्सासपस्सासा नत्थि. अरूपावचरानं रूपमेव नत्थि. विना अस्सासपस्सासेहीति रूपारूपभवेसु निब्बत्तसत्तानं वितक्कविचारुप्पत्तिं सन्धाय वुत्तं.
२१. पठमज्झाने कामावचरेति कामावचरभूमियं उप्पन्ने पठमज्झाने. अङ्गमत्तवसेन चेत्थ पठमज्झानं गहेतब्बं, न अप्पनावसेनेव. अनप्पनापत्तेपि हि सवितक्कसविचारचित्ते इदं सङ्खारद्वयं उप्पज्जतेव.
२४. चित्तस्स ¶ भङ्गक्खणेति इदं कायसङ्खारस्स एकन्तचित्तसमुट्ठानत्ता वुत्तं. उप्पज्जमानमेव हि चित्तं रूपं वा अरूपं वा समुट्ठापेति, न भिज्जमानं.
३७. सुद्धावासानं दुतिये चित्ते वत्तमानेति पटिसन्धितो दुतिये भवङ्गचित्ते. कामञ्चेतं पटिसन्धिचित्तेपि वत्तमाने तेसं तत्थ नुप्पज्जित्थेव. याव पन अब्बोकिण्णं विपाकचित्तं वत्तति, ताव नुप्पज्जित्थेव नामाति दस्सनत्थमेतं वुत्तं. यस्स वा झानस्स विपाकचित्तेन ते निब्बत्ता, तं सतसोपि सहस्ससोपि उप्पज्जमानं पठमचित्तमेव. विपाकचित्तेन पन विसदिसं भवनिकन्तिया आवज्जनचित्तं दुतियचित्तं नाम. तं सन्धायेतं वुत्तन्ति वेदितब्बं.
४४. पच्छिमचित्तसमङ्गीनन्ति ¶ सब्बपच्छिमेन अप्पटिसन्धिकचित्तेन समङ्गीभूतानं खीणासवानं. अवितक्कअविचारं पच्छिमचित्तन्ति रूपावचरानं दुतियज्झानिकादिचुतिचित्तवसेन, अरूपावचरानञ्च चतुत्थज्झानिकचुतिचित्तवसेनेतं वुत्तं. तेसन्ति तेसं पच्छिमचित्तसमङ्गीआदीनं.
७९. यस्स कायसङ्खारो निरुज्झति, तस्स चित्तसङ्खारो निरुज्झतीति एत्थ नियमतो कायसङ्खारस्स चित्तसङ्खारेन सद्धिं एकक्खणे निरुज्झनतो आमन्ताति पटिवचनं दिन्नं. न चित्तसङ्खारस्स ¶ कायसङ्खारेन सद्धिं. किं कारणा? चित्तसङ्खारो हि कायसङ्खारेन विनापि उप्पज्जति च निरुज्झति च. कायसङ्खारो पन चित्तसमुट्ठानो अस्सासपस्सासवातो. चित्तसमुट्ठानरूपञ्च चित्तस्स उप्पादक्खणे उप्पज्जित्वा याव अञ्ञानि सोळसचित्तानि उप्पज्जन्ति, ताव तिट्ठति. तेसं सोळसन्नं सब्बपच्छिमेन सद्धिं निरुज्झतीति येन चित्तेन सद्धिं उप्पज्जति, ततो पट्ठाय सत्तरसमेन सद्धिं निरुज्झति. न कस्सचि चित्तस्स उप्पादक्खणे वा ठितिक्खणे वा निरुज्झति, नापि ठितिक्खणे वा भङ्गक्खणे वा उप्पज्जति. एसा चित्तसमुट्ठानरूपस्स धम्मताति नियमतो चित्तसङ्खारेन सद्धिं एकक्खणे निरुज्झनतो आमन्ताति वुत्तं. यं पन विभङ्गप्पकरणस्स सीहळट्ठकथायं ‘‘चित्तसमुट्ठानं रूपं सत्तरसमस्स चित्तस्स उप्पादक्खणे निरुज्झती’’ति वुत्तं, तं इमाय पाळिया विरूज्झति. अट्ठकथातो च पाळियेव बलवतराति पाळियं वुत्तमेव पमाणं.
१२८. यस्स कायसङ्खारो उप्पज्जति, तस्स वचीसङ्खारो निरुज्झतीति एत्थ यस्मा कायसङ्खारो चित्तस्स उप्पादक्खणे उप्पज्जति, न च तस्मिं खणे ¶ वितक्कविचारा निरुज्झन्ति, तस्मा नोति पटिसेधो कतोति. इमिना नयमुखेन सब्बत्थ अत्थविनिच्छयो वेदितब्बो. परिञ्ञावारो पाकतिकोयेवाति.
पवत्तिवारवण्णना.
सङ्खारयमकवण्णना निट्ठिता.