📜

७. अनुसययमकं

परिच्छेदपरिच्छिन्नुद्देसवारवण्णना

. इदानि तेसञ्ञेव मूलयमके देसितानं कुसलादिधम्मानं लब्भमानवसेन एकदेसं सङ्गण्हित्वा सङ्खारयमकानन्तरं देसितस्स अनुसययमकस्स अत्थवण्णना होति. तत्थ पाळिववत्थानं ताव वेदितब्बं – इमस्मिञ्हि अनुसययमके खन्धयमकादीसु विय देसनं अकत्वा अञ्ञेन नयेन पाळिदेसना कता. कथं? पठमं ताव परिच्छेदतो, उद्देसतो, उप्पत्तिट्ठानतोति तीहाकारेहि अनुसये गहापेतुं परिच्छेदवारो, परिच्छिन्नुद्देसवारो, उप्पत्तिट्ठानवारोति, तयो वारा देसिता. ततो सत्तन्नं महावारानं वसेन अनुसये योजेत्वा यमकदेसना कता. तत्थ सत्तानुसयाति अयं ‘‘सत्तेव, न ततो उद्धं, न हेट्ठा’’ति गणनपरिच्छेदेन परिच्छिन्दित्वा अनुसयानं देसितत्ता परिच्छेदवारो नाम. कामरागानुसयो…पे… अविज्जानुसयोति अयं परिच्छेदवारेन परिच्छिन्नानं नाममत्तं उद्दिसित्वा ‘‘इमे नाम ते’’ति देसितत्ता परिच्छिन्नुद्देसवारो नाम. कत्थ कामरागानुसयो अनुसेति…पे… एत्थ अविज्जानुसयो अनुसेतीति अयं ‘‘इमेसु नाम ठानेसु इमे अनुसया अनुसेन्ति’’ति एवं तेसंयेव उप्पत्तिट्ठानस्स देसितत्ता उप्पत्तिट्ठानवारो नाम.

येसं पन सत्तन्नं महावारानं वसेन अनुसये योजेत्वा यमकदेसना कता, तेसं इमानि नामानि – अनुसयवारो, सानुसयवारो, पजहनवारो, परिञ्ञावारो, पहीनवारो, उप्पज्जनवारो धातुवारोति. तेसु पठमो अनुसयवारो. सो अनुलोमपटिलोमनयवसेन दुविधो होति.

तत्थ अनुलोमनये ‘‘यस्स अनुसेति, यत्थ अनुसेति, यस्स यत्थ अनुसेती’’ति पुग्गलोकासतदुभयवसेन तयो अन्तरवारा होन्ति. तेसु पठमे पुग्गलवारे ‘‘यस्स कामरागानुसयो अनुसेति, तस्स पटिघानुसयो अनुसेति; यस्स वा पन पटिघानुसयो अनुसेति, तस्स कामरागानुसयो अनुसेति; यस्स कामरागानुसयो अनुसेति, तस्स मानानुसयो, दिट्ठानुसयो, विचिकिच्छानुसयो, भवरागानुसयो, अविज्जानुसयो अनुसेति. यस्स वा पन अविज्जानुसयो अनुसेति, तस्स कामरागानुसयो अनुसेती’’ति कामरागानुसयमूलकानि छ यमकानि. पुन अगहितग्गहणवसेन पटिघानुसयमूलकानि पञ्च, मानानुसयमूलकानि चत्तारि, दिट्ठानुसयमूलकानि तीणि, विचिकिच्छानुसयमूलकानि द्वे, भवरागानुसयमूलकं एकन्ति एवं सब्बानिपि एकमूलकानि एकवीसति. पुन ‘‘यस्स कामरागानुसयो च पटिघानुसयो च अनुसेन्ती’’ति एवं आगतानि दुकमूलकानि पञ्च, तिकमूलकानि चत्तारि, चतुक्कमूलकानि तीणि, पञ्चकमूलकानि द्वे, छक्कमूलकं एकन्ति अपरानिपि पन्नरस होन्ति. तानि पुरिमेहि एकवीसतिया सद्धिं छत्तिंसाति पुग्गलवारे छत्तिंस यमकानि. तथा ओकासवारे, तथा पुग्गलोकासवारेति सब्बानिपि अनुलोमनये अट्ठसतं यमकानि. तथा पटिलोमनयेति अनुसयवारे सोळसाधिकानि द्वे यमकसतानि, ततो दिगुणा पुच्छा, ततो दिगुणा अत्था च वेदितब्बा. यथा चेत्थ, एवं सानुसयवारो, पजहनवारो, परिञ्ञावारो, पहीनवारो, उप्पज्जनवारोति इमेसम्पि पञ्चन्नं वारानं, एकेकस्मिं यमकगणना; यमकदिगुणा पुच्छा, पुच्छादिगुणा च अत्था वेदितब्बा. अयं पनेत्थ पुरिमेसु तीसु वारेसु विसेसो. ओकासवारे ‘‘यत्थ तत्था’’ति अवत्वा यतो ततोति निस्सक्कवचनेन देसना कता. सेसं तादिसमेव.

यो पनायं सब्बपच्छिमो धातुवारो नाम, सो पुच्छावारो, विस्सज्जनावारोति द्विधा ठितो. तस्स पुच्छावारे कामधातुया चुतस्स कामधातुं उपपज्जन्तस्साति वत्वा ‘‘कामधातुं वा पन उपपज्जन्तस्स कामधातुया चुतस्सा’’ति न वुत्तं. किं कारणा? अत्थविसेसाभावतो. द्वेपि हि एता पुच्छा एकत्थायेव, तस्मा एकेकस्मा यमका एकेकमेव पुच्छं पुच्छित्वा सब्बपुच्छावसाने पुच्छानुक्कमेनेव ‘‘कामधातुया चुतस्स कामधातुं उपपज्जन्तस्स कस्सचि सत्त अनुसया अनुसेन्ती’’तिआदिना नयेन विस्सज्जनं कतं.

तत्थ ‘‘कामधातुया चुतस्स कामधातुं उपपज्जन्तस्स, रूपधातुं, अरूपधातुं, नकामधातुं, नरूपधातुं नअरूपधातुं , उपपज्जन्तस्सा’’ति छ सुद्धिकपुच्छा; ‘‘नकामधातुं, नअरूपधातुं, नरूपधातुं; नअरूपधातुं, नकामधातुं, नरूपधातुं, उपपज्जन्तस्सा’’ति तिस्सो मिस्सका पुच्छा चाति कामधातुमूलका नव अनुलोमपुच्छा होन्ति. तथा रूपधातुमूलका नव, अरूपधातुमूलका नवाति सत्तवीसति अनुलोमपुच्छा होन्ति. तथा नकामधातुनरूपधातुनअरूपधातुमूलका सत्तवीसति पटिलोमपुच्छा. पुन ‘‘नकामधातुया, नअरूपधातुया, नरूपधातुया, नअरूपधातुया, नकामधातुया, नअरूपधातुया’’ति सत्तवीसति दुकमूलका पुच्छाति सब्बापि सम्पिण्डिता एकासीति पुच्छा होन्ति. तासं वसेनेत्थ विस्सज्जनं कतन्ति इदं धातुवारे पाळिववत्थानं. एवं ताव सकलेपि अनुसययमके पाळिववत्थानमेतं वेदितब्बं.

आदितो पट्ठाय पनेत्थ यं यं अनुत्तानं, तत्थ तत्थ अयं विनिच्छयकथा – अनुसयाति केनट्ठेन अनुसया? अनुसयनट्ठेन. को एस अनुसयनट्ठो नामाति? अप्पहीनट्ठो. एते हि अप्पहीनट्ठेन तस्स तस्स सन्ताने अनुसेन्ति नाम, तस्मा अनुसयाति वुच्चन्ति. अनुसेन्तीति अनुरूपं कारणं लभित्वा उप्पज्जन्तीति अत्थो. अथापि सिया – अनुसयनट्ठो नाम अप्पहीनाकारो. अप्पहीनाकारो च उप्पज्जतीति वत्तुं न युज्जति, तस्मा न अनुसया उप्पज्जन्तीति . तत्रिदं पटिवचनं – अप्पहीनाकारो अनुसयो, अनुसयोति पन अप्पहीनट्ठेन थामगतकिलेसो वुच्चति. सो चित्तसम्पयुत्तो सारम्मणो सप्पच्चयट्ठेन सहेतुको एकन्ताकुसलो अतीतोपि होति अनागतोपि पच्चुप्पन्नोपि, तस्मा उप्पज्जतीति वत्तुं युज्जति.

तत्रिदं पमाणं – अभिधम्मे ताव कथावत्थुस्मिं (कथा. ५५४ आदयो) ‘‘अनुसया अब्याकता, अनुसया अहेतुका, अनुसया चित्तविप्पयुत्ता’’ति सब्बे वादा पटिसेधिता. पटिसम्भिदामग्गे (पटि. म. ३.२१) ‘‘पच्चुप्पन्ने किलेसे पजहती’’ति पुच्छं कत्वा अनुसयानं पच्चुप्पन्नभावस्स अत्थिताय ‘‘थामगतानुसयं पजहती’’ति वुत्तं. धम्मसङ्गहे पन मोहस्स पदभाजने ‘‘अविज्जानुसयो अविज्जापरियुट्ठानं अविज्जालङ्गी मोहो अकुसलमूलं, अयं तस्मिं समये मोहो होती’’ति (ध. स. ३९०) अकुसलचित्तेन सद्धिं अविज्जानुसयस्स उप्पन्नभावो वुत्तो. इमस्मिंयेव अनुसययमके सत्तन्नं महावारानं अञ्ञतरस्मिं उप्पज्जनवारे ‘‘यस्स कामरागानुसयो उप्पज्जति, तस्स पटिघानुसयो उप्पज्जती’’तिआदि वुत्तं. तस्मा ‘‘अनुसेन्तीति अनुरूपं कारणं लभित्वा उप्पज्जन्ती’’ति यं वुत्तं, तं इमिना तन्तिप्पमाणेन सुवुत्तन्ति वेदितब्बं. यम्पि ‘‘चित्तसम्पयुत्तो सारम्मणो’’तिआदि वुत्तं, तम्पि सुवुत्तमेव. अनुसयो हि नामेस परिनिप्फन्नो चित्तसम्पयुत्तो अकुसलधम्मोति निट्ठमेत्थ गन्तब्बं. कामरागानुसयोतिआदीसु कामरागो च सो अप्पहीनट्ठेन अनुसयो चाति कामरागानुसयो. सेसपदेसुपि एसेव नयो.

परिच्छेदपरिच्छिन्नुद्देसवारवण्णना.

उप्पत्तिट्ठानवारवण्णना

. इदानि तेसं उप्पत्तिट्ठानं पकासेतुं कत्थ कामरागानुसयो अनुसेतीतिआदिमाह. तत्थ कामधातुया द्वीसु वेदनासूति कामावचरभूमियं सुखाय च उपेक्खाय चाति द्वीसु वेदनासु. एत्थ कामरागानुसयो अनुसेतीति इमासु द्वीसु वेदनासु उप्पज्जति. सो पनेस अकुसलवेदनासु सहजातवसेन आरम्मणवसेन चाति द्वीहाकारेहि अनुसेति. अकुसलाय सुखाय वेदनाय चेव उपेक्खाय वेदनाय च सहजातोपि हुत्वा उप्पज्जति. ता वेदना आरम्मणं कत्वापि उप्पज्जतीति अत्थो. अवसेसा पन कामावचरकुसलविपाककिरियवेदना आरम्मणमेव कत्वा उप्पज्जति. कामधातुया द्वीसु वेदनासु अनुसयमानो चेस ताहि वेदनाहि सम्पयुत्तेसु सञ्ञासङ्खारविञ्ञाणेसुपि अनुसेतियेव. न हि सक्का वेदनासु अनुसयमानेन तंसम्पयुत्तेहि सञ्ञादीहि सद्धिं असहजातेन वा भवितुं, तंसम्पयुत्ते वा सञ्ञादयो आरम्मणं अकत्वा उप्पज्जितुं. एवं सन्तेपि पन यस्मा इमा द्वे वेदनाव सातसन्तसुखत्ता अस्सादट्ठेन कामरागानुसयस्स उप्पत्तिया सेससम्पयुत्तधम्मेसु पधाना, तस्मा ‘‘द्वीसु वेदनासु एत्थ कामरागानुसयो अनुसेती’’ति वुत्तं, ओळारिकवसेन हि बोधनेय्ये सुखं बोधेतुन्ति.

ननु चेस आरम्मणवसेन अनुसयमानो न केवलं इमासु द्वीसु वेदनासु चेव वेदनासम्पयुत्तधम्मेसु च अनुसेति, इट्ठेसु पन रूपादीसुपि अनुसेतियेव. वुत्तम्पि चेतं विभङ्गप्पकरणे (विभ. ८१६) ‘‘यं लोके पियरूपं सातरूपं, एत्थ सत्तानं कामरागानुसयो अनुसेती’’ति इमस्मिम्पि पकरणे अनुसयवारस्स पटिलोमनये वुत्तं. ‘‘यत्थ कामरागानुसयो नानुसेति तत्थ दिट्ठानुसयो नानुसेतीति दुक्खाय वेदनाय रूपधातुया अरूपधातुया एत्थ कामरागानुसयो नानुसेति, नो च तत्थ दिट्ठानुसयो नानुसेति. अपरियापन्ने एत्थ कामरागानुसयो च नानुसेति, दिट्ठानुसयो च नानुसेती’’ति. एत्थ हि दुक्खवेदनाय चेव रूपधातुआदीसु च नानुसेतीति वुत्तत्ता ससम्पयुत्तधम्मं दुक्खवेदनं सओकासे रूपारूपावचरधम्मे नव च, लोकुत्तरधम्मे ठपेत्वा अवसेसेसु रूपसद्दगन्धरसफोट्ठब्बेसु अनुसेतीति वुत्तं होति. तं इध कस्मा न वुत्तन्ति? अनोळारिकत्ता. हेट्ठा वुत्तनयेन हि वेदनानञ्ञेव ओळारिकत्ता इमेसं पन अनोळारिकत्ता एतेसु रूपादीसु अनुसेतीति न वुत्तं, अत्थतो पन लब्भति. तस्मा एतेसुपि कामरागानुसयो अनुसेतियेवाति वेदितब्बो. न हि सत्था सब्बं सब्बत्थ कथेति. बोधनेय्यसत्तानं पन वसेन कत्थचि यं लब्भति, तं सब्बं कथेति, कत्थचि न कथेति. तथा हि अनेन कत्थचि दिट्ठानुसयो अनुसेतीति पुच्छित्वा ‘‘सब्बसक्कायपरियापन्नेसु धम्मेसु एत्थ दिट्ठानुसयो अनुसेती’’ति यं लब्भति तं सब्बं कथितं. अपरस्मिं ठाने विस्सज्जन्तेन ‘‘रूपधातुया अरूपधातुया एत्थ विचिकिच्छानुसयो च मानानुसयो च दिट्ठानुसयो च अनुसेन्ति, कामधातुया द्वीसु वेदनासु एत्थ विचिकिच्छानुसयो च कामरागानुसयो च मानानुसयो च दिट्ठानुसयो च अनुसेन्ति, दुक्खाय वेदनाय एत्थ विचिकिच्छानुसयो च पटिघानुसयो च दिट्ठानुसयो च अविज्जानुसयो च अनुसेन्ती’’ति यं लब्भति तं सब्बं अकथेत्वा रूपधातुअरूपधातूहि सद्धिं तिस्सो वेदनाव कथिता. वेदनासम्पयुत्ता पन अरूपधम्मा, सब्बञ्च रूपं न कथितं. किञ्चापि न कथितं, दिट्ठानुसयो पनेत्थ अनुसेतियेव. एवमेव किञ्चापि इध रूपादिइट्ठारम्मणं न कथितं, कामरागानुसयो पनेत्थ अनुसेतियेवाति. एवं ताव कामरागानुसयस्स अनुसयनट्ठानं वेदितब्बं.

पटिघानुसयस्स पन ‘‘दुक्खाय वेदनाया’’ति वचनतो द्वे दोमनस्सवेदना कायविञ्ञाणसम्पयुत्ता दुक्खवेदनाति तिस्सो वेदना अनुसयनट्ठानं. सो पनेस दोमनस्सवेदनासु सहजातवसेन आरम्मणवसेन चाति द्वीहाकारेहि अनुसेति. अवसेसदुक्खवेदनाय पन आरम्मणवसेनेव अनुसेति. तासु वेदनासु अनुसयमानो चेस ताहि सम्पयुत्तेसु सञ्ञाक्खन्धादीसुपि अनुसेतियेव. याय हि वेदनाय एस सहजातो, तंसम्पयुत्तेहि सञ्ञादीहिपि सहजातोव. या च वेदना आरम्मणं करोति, ताहि सम्पयुत्ते सञ्ञादयोपि करोतियेव. एवं सन्तेपि पन यस्मा दुक्खवेदनाव असातदुक्खवेदयितत्ता निरस्सादट्ठेन पटिघानुसयस्स उप्पत्तिया सेससम्पयुत्तधम्मेसु अधिका; तस्मा ‘‘दुक्खाय वेदनाय एत्थ पटिघानुसयो अनुसेती’’ति वुत्तं, ओळारिकवसेन हि बोधनेय्ये सुखं बोधेतुन्ति.

ननु चेस आरम्मणवसेन अनुसयमानो न केवलं दुक्खवेदनाय चेव तंसम्पयुत्तधम्मेसु च अनुसेति, अनिट्ठेसु पन रूपादीसुपि अनुसेतियेव? वुत्तम्पि चेतं विभङ्गप्पकरणे (विभ. ८१६) ‘‘यं लोके अप्पियरूपं असातरूपं, एत्थ सत्तानं पटिघानुसयो अनुसेती’’ति इमस्मिम्पि पकरणे अनुसयवारस्स पटिलोमनये वुत्तं – ‘‘कामधातुया द्वीसु वेदनासु एत्थ पटिघानुसयो नानुसेति, नो च तत्थ कामरागानुसयो नानुसेति. रूपधातुया अरूपधातुया अपरियापन्ने एत्थ पटिघानुसयो च नानुसेति, कामरागानुसयो च नानुसेती’’ति. एत्थ हि द्वीसु कामावचरवेदनासु चेव रूपधातुआदीसु च नानुसेतीति वुत्तत्ता ससम्पयुत्तधम्मा द्वे वेदना सओकासे रूपारूपावचरधम्मे नव च, लोकुत्तरधम्मे ठपेत्वा अवसेसेसु रूपादीसु अनुसेतीति वुत्तं होति . तं इध कस्मा न वुत्तन्ति? अनोळारिकत्ता. हेट्ठा वुत्तनयेन हि दुक्खवेदनाय एव ओळारिकत्ता इमेसं पन अनोळारिकत्ता एतेसु रूपादीसु अनुसेतीति न वुत्तं. अत्थतो पन लब्भति, तस्मा एतेसुपि पटिघानुसयो अनुसेतियेवाति वेदितब्बो.

किं पन इतरा द्वे वेदना इट्ठारम्मणं वा पटिघस्स आरम्मणं न होन्तीति? नो न होन्ति. परिहीनज्झानस्स विप्पटिसारवसेन ससम्पयुत्तधम्मा ता वेदना आरब्भ दोमनस्सं उप्पज्जति. इट्ठारम्मणस्स च पटिलद्धस्स विपरिणामं वा अप्पटिलद्धस्स अप्पटिलाभं वा समनुस्सरतोपि दोमनस्सं उप्पज्जति. दोमनस्समत्तमेव पन तं होति, न पटिघानुसयो. पटिघानुसयो हि अनिट्ठारम्मणे पटिहञ्ञनवसेन उप्पन्नो थामगतो किलेसो, तस्मा एत्थ दोमनस्सेन सद्धिं पटिघो उप्पन्नोपि अत्तनो पटिघकिच्चं अकरणभावेन एव पटिघानुसयो न होति अब्बोहारिकत्तं गच्छति. यथा हि पाणातिपातचेतनाय सद्धिं उप्पन्नोपि ब्यापादो मनोकम्मं नाम न होति अब्बोहारिकत्तं गच्छति, एवं पटिघानुसयो न होति, अब्बोहारिकत्तं गच्छति. वुत्तम्पि चेतं एकच्चं इट्ठारम्मणं नेक्खम्मसितम्पि वा दोमनस्सं सन्धाय ‘‘यं एवरूपं दोमनस्सं पटिघं तेन पजहति न तत्थ पटिघानुसयो अनुसेती’’ति (म. नि. १.४६५). एवं पटिघानुसयस्स अनुसयनट्ठानं वेदितब्बं.

मानानुसयस्स पन ‘‘कामधातुया द्वीसु वेदनासू’’तिआदिवचनतो द्वे कामावचरवेदना रूपारूपधातुयो चाति इदं तिविधं अनुसयनट्ठानं. तस्स अकुसलासु वेदनासु कामरागानुसयस्स विय सहजातानुसयता वेदितब्बा. ससम्पयुत्तधम्मासु पन सब्बासुपि कामावचरासु सुखअदुक्खमसुखवेदनासु रूपारूपधातूसु च आरम्मणवसेनेव अनुसेति. अनुसयवारस्स पन पटिलोमनये ‘‘दुक्खाय वेदनाय अपरियापन्ने एत्थ कामरागानुसयो च नानुसेति, मानानुसयो च नानुसेती’’ति वुत्तत्ता ठपेत्वा दुक्खवेदनञ्चेव नवविधं लोकुत्तरधम्मञ्च सेसरूपारूपधम्मेसुपि अयं अनुसेतियेवाति. एवं मानानुसयस्स अनुसयनट्ठानं वेदितब्बं.

दिट्ठानुसयविचिकिच्छानुसया पन केवलं लोकुत्तरधम्मेस्वेव नानुसेन्ति. तेभूमकेसु पन सब्बेसुपि अनुसेन्तियेव. तेन वुत्तं – ‘‘सब्बसक्कायपरियापन्नेसु धम्मेसु एत्थ दिट्ठानुसयो अनुसेति, एत्थ विचिकिच्छानुसयो अनुसेती’’ति. तत्थ सब्बसक्कायपरियापन्नेसूति संसारवट्टनिस्सितट्ठेन सक्कायपरियापन्नेसु सब्बधम्मेसूति अत्थो. तत्थ पनेते पञ्चसु चित्तुप्पादेसु सहजातानुसयनवसेन अनुसेन्ति. ते वा पन पञ्च चित्तुप्पादे अञ्ञे वा तेभूमकधम्मे आरब्भ पवत्तिकाले आरम्मणानुसयनवसेन अनुसेन्तीति. एवं दिट्ठानुसयविचिकिच्छानुसयानं अनुसयनट्ठानं वेदितब्बं.

भवरागानुसयो पन किञ्चापि दिट्ठिविप्पयुत्तेसु चतूसु चित्तेसु उप्पज्जनतो सहजातानुसयनवसेन ‘‘कामधातुया द्वीसु वेदनासु अनुसेती’’ति वत्तब्बो भवेय्य. कामधातुयं पनेस द्वीहि वेदनाहि सद्धिं उप्पज्जमानोपि रूपारूपावचरधम्ममेव पटिलभति. कामधातुया परियापन्नं एकधम्मम्पि आरम्मणं न करोति, तस्मा आरम्मणानुसयनवसेन नियमं कत्वा ‘‘रूपधातुया अरूपधातुया एत्थ भवरागानुसयो अनुसेती’’ति वुत्तं. अपिच रागो नामेस कामरागभवरागवसेन दुविधो. तत्थ कामरागो कामधातुया द्वीसु वेदनासु अनुसेतीति वुत्तो. सचे पन भवरागोपि कामरागो विय एवं वुच्चेय्य, कामरागेन सद्धिं देसना संकिण्णा विय भवेय्याति रागकिलेसं द्विधा भिन्दित्वा कामरागतो भवरागस्स विसेसदस्सनत्थम्पि एवं देसना कताति. एवं भवरागानुसयस्स अनुसयनट्ठानं वेदितब्बं.

अविज्जानुसयो पन सब्बेसुपि तेभूमकधम्मेसु अनुसेति. तेन वुत्तं ‘‘सब्बसक्कायपरियापन्नेसु धम्मेसु एत्थ अविज्जानुसयो अनुसेती’’ति. तस्स द्वादससु चित्तुप्पादेसु सहजातानुसयता वेदितब्बा. आरम्मणकरणवसेन पन न किञ्चि तेभूमकधम्मं आरब्भ न पवत्ततीति. एवं अविज्जानुसयस्स अनुसयनट्ठानं वेदितब्बं. अयं ताव परिच्छेदवारपरिच्छिन्नुद्देसवारउप्पत्तिट्ठानवारेसु विनिच्छयकथा.

उप्पत्तिट्ठानवारवण्णना.

महावारो

१. अनुसयवारवण्णना

. सत्तन्नं पन महावारानं पठमे अनुसयवारे यस्स कामरागानुसयो अनुसेति, तस्स पटिघानुसयो अनुसेतीति एत्थ यदेतं ‘‘आमन्ता’’ति पटिवचनं दिन्नं, तं दुद्दिन्नं विय खायति. कस्मा? कामरागपटिघानं एकक्खणे अनुप्पत्तितो. यथा हि ‘‘यस्स मनायतनं उप्पज्जति, तस्स धम्मायतनं उप्पज्जतीति ‘आमन्ता’, अस्सासपस्सासानं उप्पादक्खणे तेसं कायसङ्खारो च उप्पज्जति, वचीसङ्खारो च उप्पज्जती’’तिआदीसु मनायतनधम्मायतनानि कायसङ्खारवचीसङ्खारा च एकक्खणे उप्पज्जन्ति, न तथा कामरागपटिघा. कामरागो हि अट्ठसु लोभसहगतचित्तुप्पादेसु उप्पज्जति. पटिघो द्वीसु दोमनस्ससहगतेसूति, नत्थि नेसं एकक्खणे उप्पत्ति; तस्मा एत्थ ‘नो’ति पटिसेधो कत्तब्बो सिया. तं अकत्वा पन ‘आमन्ता’ति पटिवचनस्स दिन्नत्ता हेट्ठायमकेसु विय एत्थ खणपच्चुप्पन्नवसेन वत्तमानवोहारं अग्गहेत्वा अञ्ञथा गहेतब्बो.

कथं? अप्पहीनवसेन. अप्पहीनतञ्हि सन्धाय अयं ‘‘अनुसेती’’ति वत्तमानवोहारो वुत्तो, न खणपच्चुप्पन्नतं. यस्मा च अप्पहीनतं सन्धाय वुत्तो, तस्मा ‘‘यस्स कामरागानुसयो अनुसेति, तस्स पटिघानुसयो अनुसेती’’ति पुच्छाय यस्स कामरागानुसयो अप्पहीनो, न अनुप्पत्तिधम्मतं आपादितो, तस्स पटिघानुसयोपि अप्पहीनोति एवमत्थो दट्ठब्बो. यस्मा च तेसु यस्सेको अप्पहीनो, तस्स इतरोपि अप्पहीनोव होति, तस्मा ‘‘आमन्ता’’ति वुत्तं. यदि एवं, यं उपरि उप्पज्जनवारे ‘यस्स कामरागानुसयो उप्पज्जति, तस्स पटिघानुसयो उप्पज्जती’ति पुच्छित्वा ‘आमन्ता’ति वुत्तं; तत्थ कथं अत्थो गहेतब्बोति? तत्थापि अप्पहीनवसेनेव उप्पत्तिपच्चये सति उप्पत्तिया अनिवारितवसेन वा. यथा हि चित्तकम्मादीनि आरभित्वा अपरिनिट्ठितकम्मन्ता चित्तकारादयो तेसं कम्मन्तानं अकरणक्खणेपि मित्तसुहज्जादीहि दिट्ठदिट्ठट्ठाने ‘‘इमेसु दिवसेसु किं करोथा’’ति वुत्ता, ‘‘चित्तकम्मं करोम, कट्ठकम्मं करोमा’’ति वदन्ति. ते किञ्चापि तस्मिं खणे न करोन्ति अविच्छिन्नकम्मन्तत्ता पन कतखणञ्च कत्तब्बखणञ्च उपादाय करोन्तियेव नाम होन्ति. एवमेव यम्हि सन्ताने अनुसया अप्पहीना, यम्हि वा पन नेसं सन्ताने उप्पत्तिपच्चये सति उप्पत्ति अनिवारिता, तत्थ अनुप्पज्जनक्खणेपि उप्पन्नपुब्बञ्चेव कालन्तरे उप्पज्जनकञ्च उपादाय यस्स कामरागानुसयो उप्पज्जति, तस्स पटिघानुसयो उप्पज्जतियेव नामाति एवमत्थो वेदितब्बो. इतो परेसुपि एवरूपेसु विस्सज्जनेसु एसेव नयो. नो च तस्साति इदं अनागामिस्स कामरागब्यापादानं अनवसेसतो पहीनत्ता वुत्तं. तिण्णं पुग्गलानन्ति पुथुज्जनसोतापन्नसकदागामीनं. द्विन्नं पुग्गलानन्ति सोतापन्नसकदागामीनं. परतोपि एवरूपेसु ठानेसु एसेव नयो.

१४. ओकासवारस्स पठमदुतियपुच्छासु यस्मा कामरागानुसयो कामधातुया द्वीसु वेदनासु अनुसेति, पटिघानुसयो दुक्खवेदनाय; तस्मा ‘नो’ति पटिसेधो कतो. ततियपुच्छायं उभिन्नम्पि कामधातुया द्वीसु वेदनासु अनुसयनतो ‘आमन्ता’ति पटिवचनं दिन्नं. रूपधातुअरूपधातुया पन मानानुसयस्स कामरागानुसयेन सद्धिं असाधारणं उप्पत्तिट्ठानं. तस्मा नो च तत्थ कामरागानुसयोति वुत्तं. इमिना नयेन सब्बेसं उप्पत्तिट्ठानवारं ओलोकेत्वा साधारणासाधारणं उप्पत्तिट्ठानं वेदितब्बं.

२०. दुकमूलकपुच्छायं यस्मा कामरागपटिघानुसया नापि एकस्मिं ठाने उप्पज्जन्ति, न एकं धम्मं आरम्मणं करोन्ति, तस्मा नत्थीति पटिक्खेपो कतो. अयञ्हेत्थ अधिप्पायो. यस्मिं इमे द्वे अनुसया अनुसयेय्युं, तं ठानमेव नत्थि. तस्मा ‘‘कत्थ मानानुसयो अनुसेती’’ति अयं पुच्छा अपुच्छायेवाति. अञ्ञेसुपि एवरूपेसु एसेव नयो.

२७. पुग्गलोकासवारे चतुन्नन्ति पुथुज्जनसोतापन्नसकदागामिअनागामीनं.

३६. पटिलोमनये यस्स कामरागानुसयो नानुसेतीति अयं पुच्छा अनागामिं गहेत्वा पुच्छति.

५६. द्विन्नंपुग्गलानं सब्बत्थ कामरागानुसयोनानुसेतीति अनागामिअरहन्तानं. कामधातुया तीसु वेदनासूति च वेदनाग्गहणेन वेदनासम्पयुत्तकानम्पि तेसं वत्थारम्मणानम्पीति सब्बेसम्पि कामावचरधम्मानं गहणं वेदितब्बं. अयं अनुसयवारे विनिच्छयकथा.

अनुसयवारवण्णना.

२. सानुसयवारवण्णना

६६-१३१. सानुसयवारे पन यो कामरागानुसयेन सानुसयोति यथा एकन्तरिकजरादिरोगेन आबाधिको याव तम्हा रोगा न मुच्चति, ताव तस्स रोगस्स अनुप्पत्तिक्खणेपि सरोगोयेव नाम होति. एवं ससंकिलेसस्स वट्टगामिसत्तस्स याव अरियमग्गेन अनुसया समुग्घातं न गच्छन्ति, ताव तेसं अनुसयानं अनुप्पत्तिक्खणेपि सानुसयोयेव नाम होति. एवरूपं सानुसयतं सन्धाय ‘आमन्ता’ति वुत्तं. सेसमेत्थ अनुसयवारसदिसमेव.

ओकासवारे पन ‘‘रूपधातुया अरूपधातुया एत्थ मानानुसयेन सानुसयो’’ति वुत्ते तासु धातूसु पुग्गलस्स सानुसयता पञ्ञायेय्य, अनुसयस्स उप्पत्तिट्ठानं न पञ्ञायेय्य. अनुसयस्स च उप्पत्तिट्ठानदस्सनत्थं अयं वारो आरद्धो, तस्मा ततो मानानुसयेन सानुसयोति वुत्तं. एवञ्हि सति ततो धातुद्वयतो उप्पन्नेन मानानुसयेन सानुसयोति अनुसयस्स उप्पत्तिट्ठानं दस्सितं होति. इमस्स पन पञ्हस्स अत्थे अवुत्ते आदिपञ्हस्स अत्थो पाकटो न होतीति पठमं न वुत्तो, तस्मा सो एवं वेदितब्बो. यतो कामरागानुसयेनाति यतो उप्पन्नेन कामरागानुसयेन सानुसयो, किं सो ततो उप्पन्नेन पटिघानुसयेनपि सानुसयोति? यस्मा पनेते द्वे एकस्मा ठाना नुप्पज्जन्ति; तस्मा ‘‘नो’’ति पटिसेधो कतो. अरहा सब्बत्थाति अरहा सब्बधम्मेसु उप्पज्जनकेन केनचि अनुसयेन निरानुसयोति. इमिना अत्थवसेन निप्पदेसट्ठानेसु भुम्मवचनमेव कतन्ति. इमिना उपायेन सब्बत्थ अत्थविनिच्छयो वेदितब्बोति.

सानुसयवारवण्णना.

३. पजहनवारवण्णना

१३२-१९७. पजहनवारे पजहतीति तेन तेन मग्गेन पहानपरिञ्ञावसेन पजहति, आयतिं अनुप्पत्तिधम्मतं आपादेति. आमन्ताति अनागामीमग्गट्ठं सन्धाय पटिवचनं. तदेकट्ठं पजहतीति पहानेकट्ठतं सन्धाय वुत्तं. नोति अरहत्तमग्गट्ठं सन्धाय पटिसेधो.

यतो कामरागानुसयं पजहतीति यतो उप्पज्जनकं कामरागानुसयं पजहतीति अत्थो. अट्ठमकोति अरहत्तफलट्ठतो पट्ठाय पच्चोरोहनगणनाय गणियमानो सोतापत्तिमग्गट्ठो अट्ठमको नाम. दक्खिणेय्यगणनाय हि अरहा अग्गदक्खिणेय्यत्ता पठमो, अरहत्तमग्गट्ठो दुतियो, अनागामी ततियो…पे… सोतापत्तिमग्गट्ठो अट्ठमो. सो इध ‘‘अट्ठमको’’ति वुत्तो. नामसञ्ञायेव वा एसा तस्साति. अनागामिमग्गसमङ्गिञ्च अट्ठमकञ्च ठपेत्वा अवसेसाति सद्धिं पुथुज्जनेन सेक्खासेक्खा. तेसु हि पुथुज्जनो पहानपरिञ्ञाय अभावेन नप्पजहति. सेसा तेसं अनुसयानं पहीनत्ता. द्विन्नं मग्गसमङ्गीनन्ति द्वे मग्गसमङ्गिनो ठपेत्वाति अत्थो. इमिना नयेन सब्बत्थ विनिच्छयो वेदितब्बोति.

पजहनवारवण्णना.

४. परिञ्ञावारवण्णना

१९८-२६३. परिञ्ञावारे परिजानातीति तीहि परिञ्ञाहि परिजानाति. सेसमेत्थ हेट्ठा वुत्तनयमेव. अयम्पि हि वारो पजहनवारो विय मग्गट्ठानञ्ञेव वसेन विस्सज्जितोति.

परिञ्ञावारवण्णना.

५. पहीनवारवण्णना

२६४-२७४. पहीनवारे फलट्ठवसेनेव देसना आरद्धा. अनागामिस्स हि उभोपेते अनुसया पहीना, तस्मा ‘‘आमन्ता’’ति वुत्तं.

२७५-२९६. ओकासवारे यत्थ कामरागानुसयो पहीनो तत्थ पटिघानुसयो पहीनोति पुच्छित्वा न वत्तब्बो पहीनोति वा अप्पहीनोति वाति वुत्तं तं कस्माति? उप्पत्तिट्ठानस्स असाधारणत्ता. अञ्ञं हि कामरागानुसयस्स उप्पत्तिट्ठानं, अञ्ञं पटिघानुसयस्स. अभावितमग्गस्स च यत्थ अनुसयो उप्पज्जति, मग्गे भाविते तत्थेव सो पहीनो नाम होति . तत्थ यस्मा नेव कामरागानुसयट्ठाने पटिघानुसयो उप्पज्जति, न पटिघानुसयट्ठाने कामरागानुसयो, तस्मा तत्थ सो पहीनोति वा अप्पहीनोति वा न वत्तब्बो. सो हि यस्मिं अत्तनो उप्पत्तिट्ठाने कामरागानुसयो पहीनो, तस्मिं अप्पहीनत्ता तत्थ पहीनोति न वत्तब्बो. यं कामरागानुसयस्स उप्पत्तिट्ठानं, तस्मिं अट्ठितत्ता तत्थ अप्पहीनोति न वत्तब्बो.

यत्थ कामरागानुसयो पहीनो, तत्थ मानानुसयो पहीनोति एत्थ पन साधारणट्ठानं सन्धाय आमन्ताति वुत्तं. कामरागानुसयो हि कामधातुया द्वीसु वेदनासु अनुसेति. मानानुसयो तासु चेव रूपारूपधातूसु च. सो ठपेत्वा असाधारणट्ठानं साधारणट्ठाने तेन सद्धिं पहीनो नाम होति. तस्मा ‘आमन्ता’ति वुत्तं. इमिना नयेन सब्बस्मिम्पि ओकासवारे पहीनता च नवत्तब्बता च वेदितब्बा. ‘नत्थी’ति आगतट्ठानेसु पन हेट्ठा वुत्तसदिसोव विनिच्छयो. पुग्गलोकासवारो, ओकासवारगतिकोयेव.

२९७-३०७. पटिलोमनये यस्स कामरागानुसयो अप्पहीनोति पुथुज्जनसोतापन्नसकदागामिवसेन पुच्छति. किञ्चापि हि इमे द्वे अनुसया पुथुज्जनतो पट्ठाय याव अनागामिमग्गट्ठा छन्नं पुग्गलानं अप्पहीना. इध पन परतो ‘‘तिण्णं पुग्गलानं द्विन्नं पुग्गलान’’न्तिआदिवचनतो मग्गट्ठा अनधिप्पेता, तस्मा पुथुज्जनसोतापन्नसकदागामिनोव सन्धाय ‘आमन्ता’ति वुत्तं. द्विन्नं पुग्गलानन्ति सोतापन्नसकदागामीनं. इमिना नयेन पुग्गलवारे विनिच्छयो वेदितब्बो.

३०८-३२९. ओकासवारपुग्गलोकासवारा पन हेट्ठा वुत्तनयेनेव वेदितब्बाति.

पहीनवारवण्णना.

६. उप्पज्जनवारवण्णना

३३०. उप्पज्जनवारो अनुसयवारसदिसोयेव.

७. धातुपुच्छावारवण्णना

३३२-३४०. धातुवारस्स पुच्छावारे ताव कति अनुसया अनुसेन्तीति कति अनुसया सन्तानं अनुगता हुत्वा सयन्ति. कति अनुसया नानुसेन्तीति कति अनुसया सन्तानं न अनुगता हुत्वा सयन्ति. कति अनुसया भङ्गाति कति अनुसया अनुसेन्ति नानुसेन्तीति एवं विभजितब्बाति अत्थो. सेसमेत्थ यं वत्तब्बं सिया, तं हेट्ठा पाळिववत्थाने वुत्तमेव.

७. धातुविस्सज्जनावारवण्णना

३४१-३४९. निद्देसवारे पनस्स कस्सचि सत्त अनुसया अनुसेन्तीति पुथुज्जनवसेन वुत्तं. कस्सचि पञ्चाति सोतापन्नसकदागामिवसेन वुत्तं. तेसञ्हि दिट्ठानुसयो च विचिकिच्छानुसयो च पहीनाति पञ्चेव अनुसेन्ति. तत्थ यथा अनुसयवारे ‘‘अनुसेन्ती’’ति पदस्स उप्पज्जन्तीति अत्थो गहितो, एवमिध न गहेतब्बो. कस्मा? तस्मिं खणे अनुप्पज्जनतो. कामधातुं उपपज्जन्तस्स हि विपाकचित्तञ्चेव कम्मसमुट्ठानरूपञ्च उप्पज्जति, अकुसलचित्तं नत्थि. अनुसया च अकुसलचित्तक्खणे उप्पज्जन्ति, न विपाकचित्तक्खणेति तस्मिं खणे अनुप्पज्जनतो तथा अत्थो न गहेतब्बो. कथं पन गहेतब्बोति? यथा लब्भति तथा गहेतब्बो. कथञ्च लब्भति? अप्पहीनट्ठेन. यथा हि रागदोसमोहानं अप्पहीनत्ता. कुसलाब्याकतचित्तसमङ्गी पुग्गलो ‘‘सरागो सदोसो समोहो’’ति वुच्चति, एवं मग्गभावनाय अप्पहीनत्ता पटिसन्धिक्खणेपि तस्स तस्स पुग्गलस्स ते ते अनुसया अनुसेन्तीति वुच्चन्ति. न केवलञ्च वुच्चन्ति, अप्पहीनत्ता पन ते अनुसेन्तियेव नामाति वेदितब्बा.

अनुसया भङ्गा नत्थीति यस्स हि यो अनुसेति, सो अनुसेतियेव; यो नानुसेति, सो नानुसेतियेव. अयं अनुसेति च नानुसेति च, अयं सिया अनुसेति सिया नानुसेतीति, एवं विभजितब्बो अनुसयो नाम नत्थि. रूपधातुं उपपज्जन्तस्स कस्सचि तयोति अनागामिवसेन वुत्तं. तस्स हि कामरागपटिघदिट्ठिविचिकिच्छानुसया चत्तारोपि अनवसेसतो पहीना. इतरे तयोव अप्पहीना. तेन वुत्तं – ‘‘कस्सचि तयो अनुसया अनुसेन्ती’’ति.

कामधातुन्ति कामधातुया पटिसिद्धत्ता सेसा द्वे धातुयो उपपज्जन्तस्साति अत्थो. सत्तेवाति यस्मा अरियसावकस्स रूपधातुया चुतस्स कामधातुयं उपपत्ति नाम नत्थि, पुथुज्जनस्सेव होति, तस्मा सत्तेवाति नियमेत्वा वुत्तं. ‘‘अरूपधातुया चुतस्स कामधातुं उपपज्जन्तस्स सत्तेवा’’ति एत्थापि एसेव नयो. रूपधातुया उपपत्ति नत्थीति कस्मा नत्थि? उपपत्तिनिप्फादकस्स रूपावचरज्झानस्स अभावा. सो हि सब्बसो रूपसञ्ञानं समतिक्कमा तं धातुं उपपन्नोति नास्स तत्थ रूपावचरज्झानं अत्थि. तदभावा रूपधातुयं उपपत्ति नत्थीति वेदितब्बा. अरूपधातुया चुतस्स न कामधातुन्ति एत्थ अरूपधातुयेव अधिप्पेता. इमिना नयेन सब्बविस्सज्जनेसु अत्थो वेदितब्बोति.

धातुवारवण्णना.

अनुसययमकवण्णना निट्ठिता.