📜
१०. इन्द्रिययमकं
इदानि ¶ तेसञ्ञेव मूलयमके देसितानं कुसलादिधम्मानं लब्भमानवसेन एकदेसं संगण्हित्वा धम्मयमकानन्तरं देसितस्स इन्द्रिययमकस्स वण्णना होति. तत्थ खन्धयमकादीसु वुत्तनयेनेव पाळिववत्थानं वेदितब्बं. इधापि हि पण्णत्तिवारादयो तयो महावारा अवसेसा अन्तरवारा च सद्धिं कालप्पभेदादीहि खन्धयमकादीसु आगतसदिसाव. इन्द्रियानं पन बहुताय धातुयमकतोपि बहुतरानि यमकानि होन्ति. यथा पन हेट्ठा पुग्गलवारादीसु चक्खायतनचक्खुधातुमूलके नये चक्खायतनचक्खुधातूहि सद्धिं जिव्हायतनकायायतनानि न योजितानि. जिव्हायतनकायायतनमूलकानि च यमकानेव न गहितानि, तथा इधापि चक्खुन्द्रियमूलके नये जिव्हिन्द्रियकायिन्द्रियानि न योजितानि, जिव्हिन्द्रियकायिन्द्रियमूलकानि च यमकानेव न गहितानि. तेसं अग्गहणे कारणं तत्थ वुत्तनयेनेव वेदितब्बं. मनिन्द्रियं पन यथा चक्खुन्द्रियादिमूलकेहि तथेव इत्थिन्द्रियादिमूलकेहिपि सद्धिं यस्मा योजनं गच्छति, तस्मा निक्खित्तपटिपाटिया अयोजेत्वा सब्बेहिपि चक्खुन्द्रियमूलकादीहि सद्धिं परियोसाने योजितन्ति वेदितब्बं. चक्खुन्द्रियेन सद्धिं इत्थिन्द्रियपुरिसिन्द्रियजीवितिन्द्रियानि ¶ योजितानि सुखिन्द्रियदुक्खिन्द्रियदोमनस्सिन्द्रियानि पटिसन्धियं नत्थीति न गहितानि. सोमनस्सिन्द्रियउपेक्खिन्द्रियानि पटिसन्धियं उप्पत्तिसब्भावतो गहितानि. तथा सद्धिन्द्रियादीनि पञ्च. लोकुत्तरानि तीणि पटिसन्धियं अभावेनेव न गहितानि. इति यानि गहितानि, तेसं ¶ वसेनेत्थ चक्खुन्द्रियमूलके नये यमकगणना वेदितब्बा. यथा चेत्थ, एवं सब्बत्थ. यानि पन न गहितानि, तेसं वसेन यमकानि न गणेतब्बानि. गणेन्तेन वा मोघपुच्छावसेन गणेतब्बानीति एवं ताव सब्बवारेसु पाळिववत्थानमेव वेदितब्बं.
पवत्तिवारवण्णना
१-८६. अत्थविनिच्छये पनेत्थ इदं नयमुखं – सचक्खुकानं न इत्थीनन्ति ब्रह्मपारिसज्जादीनञ्चेव रूपीनं पुरिसनपुंसकानञ्च वसेन वुत्तं. तेसञ्हि इत्थिन्द्रियं नुप्पज्जति. सचक्खुकानं न पुरिसानन्ति रूपीब्रह्मानञ्चेव इत्थिनपुंसकानञ्च वसेन वुत्तं. तेसञ्हि पुरिसिन्द्रियं नुप्पज्जति. अचक्खुकानं उपपज्जन्तानं तेसं जीवितिन्द्रियं उप्पज्जतीति एकवोकारचतुवोकारकामधातुसत्ते सन्धाय वुत्तं. सचक्खुकानं विना सोमनस्सेनाति उपेक्खासहगतानं ¶ चतुन्नं महाविपाकपटिसन्धीनं वसेन वुत्तं. सचक्खुकानं विना उपेक्खायाति सोमनस्ससहगतपटिसन्धिकानं वसेन वुत्तं. उपेक्खाय अचक्खुकानन्ति अहेतुकपटिसन्धिवसेन वुत्तं. अहेतुकानन्ति अहेतुकपटिसन्धिचित्तेन सद्धिं सद्धिन्द्रियादीनं अभावतो वुत्तं. तत्थ हि एकन्तेनेव सद्धासतिपञ्ञायो नत्थि. समाधिवीरियानि पन इन्द्रियप्पत्तानि न होन्ति. सहेतुकानं अचक्खुकानन्ति गब्भसेय्यकवसेन चेव अरूपीवसेन च वुत्तं. अञ्ञो हि सहेतुको अचक्खुको नाम नत्थि. सचक्खुकानं अहेतुकानन्ति अपाये ओपपातिकवसेन वुत्तं. सचक्खुकानं ञाणविप्पयुत्तानन्ति कामधातुयं दुहेतुकपटिसन्धिकानं वसेन वुत्तं. सचक्खुकानं ञाणसम्पयुत्तानन्ति रूपीब्रह्मानो चेव कामावचरदेवमनुस्से च सन्धाय वुत्तं. ञाणसम्पयुत्तानं अचक्खुकानन्ति अरूपिनो च तिहेतुकगब्भसेय्यके च सन्धाय वुत्तं.
१९०. जीवितिन्द्रियमूलके विना सोमनस्सेन उपपज्जन्तानन्ति द्वेपि जीवितिन्द्रियानि सन्धाय वुत्तं. पवत्ते ¶ सोमनस्सविप्पयुत्तचित्तस्स उप्पादक्खणेति अरूपजीवितिन्द्रियं सन्धाय वुत्तं. इमिना नयेन सब्बत्थापि पटिसन्धिपवत्तिवसेन जीवितिन्द्रिययोजना वेदितब्बा. सोमनस्सिन्द्रियादिमूलकेसुपि पटिसन्धिपवत्तिवसेनेवत्थो गहेतब्बो. पटिलोमनये पन निरोधवारे च एतेसञ्चेव अञ्ञेसञ्च धम्मानं यथालाभवसेन चुतिपटिसन्धिपवत्तेसु तीसुपि अनुप्पादनिरोधा वेदितब्बा.
२८१. अनागतवारे ¶ एतेनेव भावेनाति एतेन पुरिसभावेनेव, अन्तरा इत्थिभावं अनापज्जित्वा पुरिसपटिसन्धिग्गहणेनेवाति अत्थो. कतिचि भवे दस्सेत्वा परिनिब्बायिस्सन्तीति कतिचि पटिसन्धियो गहेत्वा इत्थिभावं अप्पत्वाव परिनिब्बायिस्सन्तीति अत्थो. दुतियपुच्छायपि एसेव नयो.
३६१. पच्चुप्पन्नेन अतीतवारे सुद्धावासानं उपपत्तिचित्तस्स भङ्गक्खणे मनिन्द्रियञ्च नुप्पज्जित्थाति चित्तयमके विय उप्पादक्खणातिक्कमवसेन अत्थं अग्गहेत्वा तस्मिं भवे अनुप्पन्नपुब्बवसेन गहेतब्बोति. इमिना नयमुखेन सब्बस्मिम्पि पवत्तिवारे अत्थविनिच्छयो वेदितब्बो.
पवत्तिवारवण्णना.
परिञ्ञावारवण्णना
४३५-४८२. परिञ्ञावारे ¶ पन चक्खुमूलकादीसु एकमेव चक्खुसोतयमकं दस्सितं. यस्मा पन सेसानिपि लोकियअब्याकतानि चेव लोकियअब्याकतमिस्सकानि च परिञ्ञेय्यानेव, तस्मा तानि अनुपदिट्ठानिपि इमिनाव दस्सितानि होन्ति. यस्मा पन अकुसलं एकन्ततो पहातब्बमेव, एकन्तं कुसलं भावेतब्बमेव, लोकुत्तराब्याकतं सच्छिकातब्बं, तस्मा ‘‘दोमनस्सिन्द्रियं पजहती’’ति ‘‘अनञ्ञातञ्ञस्सामीतिन्द्रियं भावेती’’ति ‘‘अञ्ञाताविन्द्रियं सच्छिकरोती’’ति वुत्तं. अञ्ञिन्द्रियं पन भावेतब्बम्पि अत्थि सच्छिकातब्बम्पि, तं भावनावसेनेव गहितं. तत्थ द्वे पुग्गलाति सकदागामिमग्गसमङ्गी च, अरहत्तमग्गसमङ्गी च. तेसु एको समुच्छिन्दितुं असमत्थत्ता दोमनस्सिन्द्रियं न पजहति नाम. एको पहीनदोसत्ता चक्खुन्द्रियं न परिजानातीति अनुप्पादं आपादेतुं ¶ असमत्थताय न परिजानाति. इमिना नयेन सब्बविस्सज्जनेसु अत्थो वेदितब्बोति.
परिञ्ञावारवण्णना.
इन्द्रिययमकवण्णना निट्ठिता.
निगमनकथा
एत्तावता ¶ च –
यस्सोवादे ठत्वा, निट्ठितकिच्चस्स किच्चसम्पन्नो;
युवतिजनोपि अतीतो, सुविहितनियमो यमस्साणं.
देवपरिसाय मज्झे, देवपुरे सब्बदेवदेवेन;
यमकं नाम पकासितं, यमामललोमेन यं तेन.
पाळिववत्थानविधिं, पुच्छाविस्सज्जने च अत्थनयं;
दस्सेतुं आरद्धा, यमकअट्ठकथा मया तस्स.
सा ¶ सुबहुअन्तराये, लोकम्हि यथा अनन्तरायेन;
अयमज्ज पञ्चमत्तेहि, तन्तिया भाणवारेहि.
निट्ठं पत्ता एवं, निट्ठानं पापुणन्तु सब्बेपि;
हितसुखनिब्बत्तिकरा, मनोरथा सब्बसत्तानन्ति.
यमकप्पकरण-अट्ठकथा निट्ठिता.
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
अभिधम्मपिटके