📜

२. निद्देसवण्णना

१. एककनिद्देसवण्णना

. इदानि यथाठपितं मातिकं आदितो पट्ठाय विभजित्वा दस्सेतुं – कतमो च पुग्गलो समयविमुत्तोतिआदिमाह. तत्थ इधाति इमस्मिं सत्तलोके. एकच्चो पुग्गलोति एको पुग्गलो. कालेन कालन्ति एत्थ भुम्मवसेन अत्थो वेदितब्बो. एकेकस्मिं कालेति वुत्तं होति. समयेन समयन्ति इदं पुरिमस्सेव वेवचनं. अट्ठ विमोक्खेति रूपावचरारूपावचरअट्ठसमापत्तियो. तासञ्हि पच्चनीकधम्मेहि विमुच्चनतो विमोक्खोति नामं. कायेनाति विमोक्खसहजातेन नामकायेन. फुसित्वा विहरतीति पटिलभित्वा इरियति. कतमस्मिं पनेस काले विमोक्खे फुसित्वा विहरतीति? समापत्तिं समापज्जितुकामस्स हि कालो नाम अत्थि, अकालो नाम अत्थि. तत्थ पातोव सरीरपटिजग्गनकालो, वत्तकरणकालो च समापज्जनस्स अकालो नाम. सरीरं पन पटिजग्गित्वा वत्तं कत्वा वसनट्ठानं पविसित्वा निसिन्नस्स याव पिण्डाय गमनकालो नागच्छति, एतस्मिं अन्तरे समापज्जनस्स कालो नाम.

पिण्डाय गमनकालं पन सल्लक्खेत्वा निक्खन्तस्स चेतियवन्दनकालो, भिक्खुसङ्घपरिवुतस्स वितक्कमाळके ठानकालो पिण्डाय गमनकालो गामे चरणकालो; आसनसालाय यागुपानकालो वत्तकरणकालोति अयम्पि समापज्जनस्स अकालो नाम. आसनसालाय पन विवित्ते ओकासे सति याव भत्तकालो नागच्छति, एतस्मिम्पि अन्तरे समापज्जनस्स कालो नाम. भत्तं पन भुञ्जनकालो, विहारगमनकालो, पत्तचीवरपटिसामनकालो, दिवावत्तकरणकालो, परिपुच्छादानकालोति अयम्पि समापज्जनस्स अकालो नाम. यो अकालो, स्वेव असमयो. तं सब्बम्पि ठपेत्वा अवसेसे काले काले, समये समये वुत्तप्पकारे अट्ठ विमोक्खे सहजातनामकायेन पटिलभित्वा विहरन्तो, ‘‘इधेकच्चो पुग्गलो…पे… विहरती’’ति वुच्चति.

अपिचेस सफस्सकेहि सहजातनामधम्मेहि सहजातधम्मे फुसतियेव नाम, उपचारेन अप्पनं फुसतियेव नाम. पुरिमाय अप्पनाय अपरं अप्पनं फुसतियेव. येन हि सद्धिं ये धम्मा सहजाता, तेन ते पटिलद्धा नाम होन्ति. फस्सेनापि फुट्ठायेव नाम होन्ति. उपचारम्पि अप्पनाय पटिलाभकारणमेव, तथा पुरिमा अप्पना अपरअप्पनाय. तत्रास्स एवं सहजातेहि सहजातानं फुसना वेदितब्बा – पठमज्झानञ्हि वितक्कादीहि पञ्चङ्गिकं. तस्मिं ठपेत्वा तानि अङ्गानि सेसा अतिरेकपण्णासधम्मा चत्तारो खन्धा नाम होन्ति. तेन नामकायेन पठमज्झानसमापत्तिविमोक्खं फुसित्वा पटिलभित्वा विहरति. दुतियं झानं पीतिसुखचित्तेकग्गताहि तिवङ्गिकं, ततियं सुखचित्तेकग्गताहि दुवङ्गिकं, चतुत्थं उपेक्खाचित्तेकग्गताहि दुवङ्गिकं, तथा आकासानञ्चायतनं…पे… नेवसञ्ञानासञ्ञायतनञ्च. तत्थ ठपेत्वा तानि अङ्गानि सेसा अतिरेकपण्णासधम्मा चत्तारो खन्धा नाम होन्ति. तेन नामकायेन नेवसञ्ञानासञ्ञायतनसमापत्तिविमोक्खं फुसित्वा पटिलभित्वा विहरति.

पञ्ञाय चस्स दिस्वाति विपस्सनापञ्ञाय सङ्खारगतं, मग्गपञ्ञाय चतुसच्चधम्मे पस्सित्वा. एकच्चे आसवा परिक्खीणा होन्तीति उपड्ढुपड्ढा पठममग्गादिवज्झा आसवा परिक्खीणा होन्ति. अयं वुच्चति पुग्गलो समयविमुत्तोति एत्थ अट्ठसमापत्तिलाभी पुथुज्जनो तेन नामकायेन फुसित्वा विहरतीति वत्तुं वट्टति. पाळियं पन ‘‘एकच्चे आसवा परिक्खीणा’’ति वुत्तं. पुथुज्जनस्स च खीणा आसवा नाम नत्थि, तस्मा सो न गहितो. अट्ठसमापत्तिलाभी खीणासवोपि तेन नामकायेन फुसित्वा विहरतीति वत्तुं वट्टति. तस्स पन अपरिक्खीणासवा नाम नत्थि, तस्मा सोपि न गहितो. समयविमुत्तोति पन तिण्णं सोतापन्नसकदागामिअनागामीनंयेवेतं नामन्ति वेदितब्बं.

. असमयविमुत्तनिद्देसे – पुरिमसदिसं वुत्तनयेनेव वेदितब्बं. असमयविमुत्तोति पनेत्थ सुक्खविपस्सकखीणासवस्सेतं नामं. सुक्खविपस्सका पन सोतापन्नसकदागामिअनागामिनो अट्ठसमापत्तिलाभिनो च खीणासवा पुथुज्जना च इमस्मिं दुके न लब्भन्ति, दुकमुत्तकपुग्गला नाम होन्ति. तस्मा सत्था अत्तनो बुद्धसुबुद्धताय हेट्ठा गहिते च अग्गहिते च सङ्कड्ढित्वा सद्धिं पिट्ठिवट्टकेहि तन्तिं आरोपेन्तो सब्बेपि अरियपुग्गलातिआदिमाह. तत्थ अरिये विमोक्खेति किलेसेहि आरकत्ता अरियेति सङ्खं गते लोकुत्तरविमोक्खे. इदं वुत्तं होति – बाहिरानञ्हि अट्ठन्नं समापत्तीनं समापज्जन्तस्स समयोपि अत्थि असमयोपि. मग्गविमोक्खेन विमुच्चनस्स समयो वा असमयो वा नत्थि. यस्स सद्धा बलवती, विपस्सना च आरद्धा, तस्स गच्छन्तस्स तिट्ठन्तस्स निसीदन्तस्स निपज्जन्तस्स खादन्तस्स भुञ्जन्तस्स मग्गफलपटिवेधो नाम न होतीति नत्थि. इति मग्गविमोक्खेन विमुच्चनस्स समयो वा असमयो वा नत्थीति हेट्ठा गहिते च अग्गहिते च सङ्कड्ढित्वा इमं पिट्ठिवट्टकं तन्तिं आरोपेसि धम्मराजा. समापत्तिलाभी पुथुज्जनो इमायपि तन्तिया अग्गहितोव. भजापियमानो पन समापत्तिविक्खम्भितानं किलेसानं वसेन समयविमुत्तभावं भजेय्य.

. कुप्पधम्माकुप्पधम्मनिद्देसेसु – यस्स अधिगतो समापत्तिधम्मो कुप्पति नस्सति, सो कुप्पधम्मो. रूपसहगतानन्ति रूपनिमित्तसङ्खातेन रूपेन सहगतानं. तेन सद्धिं पवत्तानं न विना रूपारम्मणानं चतुन्नं रूपावचरज्झानानन्ति अत्थो. अरूपसहगतानन्ति रूपतो अञ्ञं, न रूपन्ति अरूपं. अरूपेन सहगतानं तेन सद्धिं पवत्तानं न विना अरूपारम्मणानं चतुन्नं अरूपावचरज्झानानन्ति अत्थो. न निकामलाभीति पञ्चहाकारेहि अचिण्णवसिताय इच्छिताकारेन अलद्धत्ता न निकामलाभी. अप्पगुणसमापत्तिकोति अत्थो. न अकिच्छलाभीति किच्छलाभी दुक्खलाभी. यो आगमनम्हि किलेसे विक्खम्भेन्तो उपचारं पापेन्तो अप्पनं पापेन्तो चित्तमञ्जूसं लभन्तो दुक्खेन किच्छेन ससङ्खारेन सप्पयोगेन किलमन्तो तं सम्पदं पापुणितुं सक्कोति, सो न अकिच्छलाभी नाम. न अकसिरलाभीति अविपुललाभी. समापत्तिं अप्पेत्वा अद्धानं फरितुं न सक्कोति. एकं द्वे चित्तवारे वत्तेत्वा सहसाव वुट्ठातीति अत्थो.

यत्थिच्छकन्ति यस्मिं ओकासे समापत्तिं अप्पेत्वा निसीदितुं इच्छति. यदिच्छकन्ति कसिणज्झानं वा आनापानज्झानं वा ब्रह्मविहारज्झानं वा असुभज्झानं वाति यं यं समापत्तिं अप्पेत्वा निसीदितुं इच्छति. यावतिच्छकन्ति अद्धानपरिच्छेदेन यत्तकं कालं इच्छति. इदं वुत्तं होति – यत्थ यत्थ यं यं समापत्तिं यत्तकं अद्धानं समापज्जितुम्पि वुट्ठातुम्पि इच्छति, तत्थ तत्थ तं तं समापत्तिं तत्तकं अद्धानं समापज्जितुम्पि वुट्ठातुम्पि न सक्कोति. चन्दं वा सूरियं वा उल्लोकेत्वा ‘इमस्मिं चन्दे वा सूरिये वा एत्तकं ठानं गते वुट्ठहिस्सामी’ति परिच्छिन्दित्वा झानं समापन्नो यथापरिच्छेदेन वुट्ठातुं न सक्कोति, अन्तराव वुट्ठाति; समापत्तिया अप्पगुणतायाति.

पमादमागम्माति पमादं पटिच्च. अयं वुच्चतीति अयं एवंविधो पुग्गलो कुप्पधम्मोति वुच्चति. इदं पन अट्ठसमापत्तिलाभिनो पुथुज्जनस्स सोतापन्नस्स सकदागामिनोति तिण्णं पुग्गलानं नामं. एतेसञ्हि समाधिपारिबन्धका विपस्सनापारिबन्धका च धम्मा न सुविक्खम्भिता, न सुविक्खालिता, तेन तेसं समापत्ति नस्सति परिहायति. सा च खो नेव सीलभेदेन, नापत्तिवीतिक्कमेन. न गरुकमोक्खधम्मो पनेस अप्पमत्तकेनपि किच्चकरणीयेन वा वत्तभेदमत्तकेन वा नस्सति.

तत्रिदं वत्थु – एको किर थेरो समापत्तिं वळञ्जेति. तस्मिं पिण्डाय गामं पविट्ठे दारका परिवेणे कीळित्वा पक्कमिंसु. थेरो आगन्त्वा ‘परिवेणं सम्मज्जितब्ब’न्ति चिन्तेत्वा असम्मज्जित्वा विहारं पविसित्वा ‘समापत्तिं अप्पेस्सामी’ति निसीदि. सो अप्पेतुं असक्कोन्तो, ‘किं नु खो आवरण’न्ति सीलं आवज्जन्तो अप्पमत्तकम्पि वीतिक्कमं अदिस्वा ‘वत्तभेदो नु खो अत्थी’ति ओलोकेन्तो परिवेणस्स असम्मट्ठभावं ञत्वा सम्मज्जित्वा पविसित्वा निसीदन्तो समापत्तिं अप्पेन्तोव निसीदि.

. अकुप्पधम्मनिद्देसो वुत्तपटिपक्खवसेनेव वेदितब्बो. अकुप्पधम्मोति इदं पन अट्ठसमापत्तिलाभिनो अनागामिस्स चेव खीणासवस्स चाति द्विन्नं पुग्गलानं नामं. तेसञ्हि समाधिपारिबन्धका विपस्सनापारिबन्धका च धम्मा सुविक्खम्भिता सुविक्खालिता; तेन तेसं भस्ससङ्गणिकारामादिकिच्चेन वा अञ्ञेन वा येन केनचि अत्तनो अनुरूपेन पमादेन वीतिनामेन्तानम्पि समापत्ति न कुप्पति, न नस्सति. सुक्खविपस्सका पन सोतापन्नसकदागामिअनागामिखीणासवा इमस्मिं दुके न लब्भन्ति; दुकमुत्तकपुग्गला नाम होन्ति. तस्मा सत्था अत्तनो बुद्धसुबुद्धताय हेट्ठा गहिते च अग्गहिते च सङ्कड्ढित्वा इमस्मिम्पि दुके सद्धिं पिट्ठिवट्टकेहि तन्तिं आरोपेन्तो सब्बेपि अरियपुग्गलातिआदिमाह. अट्ठन्नञ्हि समापत्तीनं कुप्पनं नस्सनं भवेय्य, लोकुत्तरधम्मस्स पन सकिं पटिविद्धस्स कुप्पनं नस्सनं नाम नत्थि, तं सन्धायेतं वुत्तं.

. परिहानधम्मापरिहानधम्मनिद्देसापि कुप्पधम्माकुप्पधम्मनिद्देसवसेनेव वेदितब्बा. केवलञ्हि इध पुग्गलस्स पमादं पटिच्च धम्मानं परिहानम्पि अपरिहानम्पि गहितन्ति इदं परियायदेसनामत्तमेव नानं. सेसं सब्बत्थ तादिसमेव.

. चेतनाभब्बनिद्देसे – चेतनाभब्बोति चेतनाय अपरिहानिं आपज्जितुं भब्बो. सचे अनुसञ्चेतेतीति, सचे समापज्जति. समापत्तिञ्हि समापज्जन्तो अनुसञ्चेतेति नाम. सो न परिहायति, इतरो परिहायति.

. अनुरक्खणाभब्बनिद्देसे – अनुरक्खणाभब्बोति अनुरक्खणाय अपरिहानिं आपज्जितुं भब्बो. सचे अनुरक्खतीति सचे अनुपकारधम्मे पहाय उपकारधम्मे सेवन्तो समापज्जति. एवञ्हि पटिपज्जन्तो अनुरक्खति नाम. सो न परिहायति, इतरो परिहायति.

इमे द्वेपि समापत्तिं ठपेतुं थावरं कातुं पटिबला. चेतनाभब्बतो पन अनुरक्खणाभब्बोव बलवतरो. चेतनाभब्बो हि उपकारानुपकारे धम्मे न जानाति. अजानन्तो उपकारधम्मे नुदति नीहरति, अनुपकारधम्मे सेवति. सो ते सेवन्तो समापत्तितो परिहायति . अनुरक्खणाभब्बो उपकारानुपकारे धम्मे जानाति. जानन्तो अनुपकारधम्मे नुदति नीहरति, उपकारधम्मे सेवति. सो ते सेवन्तो समापत्तितो न परिहायति.

यथा हि द्वे खेत्तपाला एको पण्डुरोगेन सरोगो अक्खमो सीतादीनं, एको अरोगो सीतादीनं सहो. सरोगो हेट्ठाकुटिं न ओतरति, रत्तारक्खं दिवारक्खं विजहति. तस्स दिवा सुकमोरादयो खेत्तं ओतरित्वा सालिसीसं खादन्ति, रत्तिं मिगसूकरादयो पविसित्वा खलं तच्छि तं विय छेत्वा गच्छन्ति. सो अत्तनो पमत्तकारणा पुन बीजमत्तम्पि न लभति. इतरो रत्तारक्खं दिवारक्खं न विजहति. सो अत्तनो अप्पमत्तकारणा एककरीसतो चत्तारिपि अट्ठपि सकटानि लभति.

तत्थ सरोगखेत्तपालो विय चेतनाभब्बो, अरोगो विय अनुरक्खणाभब्बो दट्ठब्बो. सरोगस्स अत्तनो पमादेन पुन बीजमत्तस्सपि अलभनं विय चेतनाभब्बस्स उपकारानुपकारे धम्मे अजानित्वा उपकारे पहाय अनुपकारे सेवन्तस्स समापत्तिया परिहानं. इतरस्स अत्तनो अप्पमादेन एककरीसमत्ततो चतुअट्ठसकटउद्धरणं विय अनुरक्खणाभब्बस्स उपकारानुपकारे धम्मे जानित्वा अनुपकारे पहाय उपकारे सेवन्तस्स समापत्तिया अपरिहानं वेदितब्बं. एवं चेतनाभब्बतो अनुरक्खणाभब्बोव समापत्तिं थावरं कातुं बलवतरोति वेदितब्बो.

. पुथुज्जननिद्देसे – तीणि संयोजनानीति दिट्ठिसंयोजनसीलब्बतपरामाससंयोजनविचिकिच्छासंयोजनानि. एतानि हि फलक्खणे पहीनानि नाम होन्ति. अयं पन फलक्खणेपि न होतीति दस्सेति. तेसं धम्मानन्ति तेसं संयोजनधम्मानं. मग्गक्खणस्मिञ्हि तेसं पहानाय पटिपन्नो नाम होति. अयं पन मग्गक्खणेपि न होति. एत्तावता विस्सट्ठकम्मट्ठानो थूलबालपुथुज्जनोव इध कथितोति वेदितब्बो.

१०. गोत्रभुनिद्देसे येसं धम्मानन्ति येसं गोत्रभुञाणेन सद्धिं उप्पन्नानं परोपण्णासकुसलधम्मानं. अरियधम्मस्साति लोकुत्तरमग्गस्स. अवक्कन्ति होतीति ओक्कन्ति निब्बत्ति पातुभावो होति. अयं वुच्चतीति अयं निब्बानारम्मणेन ञाणेन सब्बं पुथुज्जनसङ्खं पुथुज्जनगोत्तं पुथुज्जनमण्डलं पुथुज्जनपञ्ञत्तिं अतिक्कमित्वा अरियसङ्खं अरियगोत्तं अरियमण्डलं अरियपञ्ञत्तिं ओक्कमनतो गोत्रभूपुग्गलो नाम वुच्चति.

११. भयूपरतनिद्देसे – भयेन उपरतोति भयूपरतो. सत्तपि सेक्खा पुथुज्जना च भायित्वा पापतो ओरमन्ति पापं न करोन्ति . तत्थ पुथुज्जना दुग्गतिभयं, वट्टभयं, किलेसभयं, उपवादभयन्ति चत्तारि भयानि भायन्ति. तेसु भायितब्बट्ठेन दुग्गतियेव भयं दुग्गतिभयं. सेसेसुपि एसेव नयो. तत्थ पुथुज्जनो ‘सचे त्वं पापं करिस्ससि, चत्तारो अपाया मुखं विवरित्वा ठितच्छातअजगरसदिसा, तेसु दुक्खं अनुभवन्तो कथं भविस्ससी’ति दुग्गतिभयं भायित्वा पापं न करोति. अनमतग्गसंसारवट्टंयेव पन वट्टभयं नाम. सब्बम्पि अकुसलं किलेसभयं नाम. गरहा पन उपवादभयं नाम. तानिपि भायित्वा पुथुज्जनो पापं न करोति. सोतापन्नसकदागामिअनागामिनो पन तयो सेक्खा दुग्गतिं अतीतत्ता सेसानि तीणि भयानि भायित्वा पापं न करोन्ति. मग्गट्ठकसेक्खा आगमनवसेन वा असमुच्छिन्नभयत्ता वा भयूपरता नाम होन्ति. खीणासवो इमेसु चतूसु भयेसु एकम्पि न भायति. सो हि सब्बसो समुच्छिन्नभयो; तस्मा अभयूपरतोति वुच्चति. किं पन सो उपवादम्पि न भायतीति? न भायति. उपवादं पन रक्खतीति वत्तुं वट्टति. दोणुप्पलवापिगामे खीणासवत्थेरो विय.

१२. अभब्बागमननिद्देसे – सम्मत्तनियामागमनस्स अभब्बोति अभब्बागमनो. कम्मावरणेनाति पञ्चविधेन आनन्तरियकम्मेन. किलेसावरणेनाति नियतमिच्छादिट्ठिया. विपाकावरणेनाति अहेतुकदुहेतुकपटिसन्धिया. अस्सद्धाति बुद्धधम्मसङ्घेसु सद्धारहिता. अच्छन्दिकाति कत्तुकम्यताकुसलच्छन्दरहिता. ते ठपेत्वा जम्बुदीपं इतरदीपत्तयवासिनो वेदितब्बा. तेसु हि मनुस्सा अच्छन्दिकभावं पविट्ठा नाम. दुप्पञ्ञाति भवङ्गपञ्ञारहिता. अभब्बाति अप्पटिलद्धमग्गफलूपनिस्सया. नियामन्ति मग्गनियामं, सम्मत्तनियामं. ओक्कमितुन्ति एतं कुसलेसु धम्मेसु सम्मत्तसङ्खातं नियामं ओक्कमितुं पविसितुं तत्थ पतिट्ठातुं अभब्बा.

१३. भब्बागमननिद्देसो वुत्तपटिपक्खनयेन वेदितब्बो. एवमिमस्मिं दुके ये च पुग्गला पञ्चानन्तरियका, ये च नियतमिच्छादिट्ठिका, येहि च अहेतुकदुहेतुकपटिसन्धि गहिता , ये च बुद्धादीनं न सद्दहन्ति, येसञ्च कत्तुकम्यताछन्दो नत्थि, ये च अपरिपुण्णभवङ्गपञ्ञा, येसञ्च मग्गफलानं उपनिस्सयो नत्थि, ते सब्बेपि सम्मत्तनियामं ओक्कमितुं अभब्बा, विपरीता भब्बाति वुत्ता.

१४. नियतानियतनिद्देसे आनन्तरिकाति आन्तरिककम्मसमङ्गिनो. मिच्छादिट्ठिकाति नियतमिच्छादिट्ठिसमङ्गिनो. सब्बेपि हेते निरयस्स अत्थाय नियतत्ता नियता नाम. अट्ठ पन अरियपुग्गला सम्माभावाय उपरूपरिमग्गफलत्थाय चेव अनुपादापरिनिब्बानत्थाय च नियतत्ता नियता नाम. अवसेसपुग्गला पन अनिबद्धगतिका. यथा आकासे खित्तदण्डो पथवियं पतन्तो ‘अग्गेन वा मज्झेन वा मूलेन वा पतिस्सती’ति न ञायति; एवमेव ‘असुकगतिया नाम निब्बत्तिस्सन्ती’ति नियमाभावा अनियता नामाति वेदितब्बा. या पन उत्तरकुरुकानं नियतगतिकता वुत्ता, न सा नियतधम्मवसेन. मिच्छत्तसम्मत्तनियतधम्मायेव हि नियता नाम. तेसञ्च वसेनायं पुग्गलनियमो कथितोति.

१५. पटिपन्नकनिद्देसे – मग्गसमङ्गिनोति मग्गट्ठकपुग्गला. ते हि फलत्थाय पटिपन्नत्ता पटिपन्नका नाम. फलसमङ्गिनोति फलपटिलाभसमङ्गिताय फलसमङ्गिनो. फलपटिलाभतो पट्ठाय हि ते फलसमापत्तिं असमापन्नापि फले ठितायेव नाम.

१६. समसीसीनिद्देसे – अपुब्बं अचरिमन्ति अपुरे अपच्छा, एकप्पहारेनेवाति अत्थो. परियादानन्ति परिक्खयो. अयं वुच्चतीति अयं पुग्गलो समसीसी नाम वुच्चति. सो पनेस तिविधो होति – इरियापथसमसीसी, रोगसमसीसी, जीवितसमसीसीति. तत्थ यो चङ्कमन्तोव विपस्सनं पट्ठपेत्वा अरहत्तं पत्वा चङ्कमन्तोव परिनिब्बाति पदुमत्थेरो विय; ठितकोव विपस्सनं पट्ठपेत्वा अरहत्तं पत्वा ठितकोव परिनिब्बाति कोटपब्बतविहारवासीतिस्सत्थेरो विय; निसिन्नोव विपस्सनं पट्ठपेत्वा अरहत्तं पत्वा निसिन्नोव परिनिब्बाति, निपन्नोव विपस्सनं पट्ठपेत्वा अरहत्तं पत्वा निपन्नोव परिनिब्बाति – अयं इरियापथसमसीसी नाम.

यो पन एकं रोगं पत्वा अन्तोरोगेयेव विपस्सनं पट्ठपेत्वा अरहत्तं पत्वा तेनेव रोगेन परिनिब्बाति – अयं रोगसमसीसी नाम.

कतरो जीवितसमसीसी नाम? ‘‘सीसन्ति तेरस सीसानि – पलिबोधसीसञ्च तण्हा, विनिबन्धनसीसञ्च मानो, परामाससीसञ्च दिट्ठि, विक्खेपसीसञ्च उद्धच्चं, संकिलेससीसञ्च अविज्जा, अधिमोक्खसीसञ्च सद्धा, पग्गहसीसञ्च वीरियं, उपट्ठानसीसञ्च सति, अविक्खेपसीसञ्च समाधि, दस्सनसीसञ्च पञ्ञा, पवत्तसीसञ्च जीवितिन्द्रियं, गोचरसीसञ्च विमोक्खो, सङ्खारसीसञ्च निरोधो’’ति (पटि. म. १.८७). तत्थ किलेससीसं अविज्जं अरहत्तमग्गो परियादियति. पवत्तसीसं जीवितिन्द्रियं चुतिचित्तं परियादियति. अविज्जापरियादायकं चित्तं जीवितिन्द्रियं परियादातुं न सक्कोति. जीवितिन्द्रियपरियादायकं चित्तं अविज्जं परियादातुं न सक्कोति. अविज्जापरियादायकं चित्तं अञ्ञं, जीवितिन्द्रियपरियादायकं चित्तं अञ्ञं. यस्स चेतं सीसद्वयं समं परियादानं गच्छति, सो जीवितसमसीसी नाम.

कथमिदं समं होतीति? वारसमताय. यस्मिञ्हि वारे मग्गवुट्ठानं होति – सोतापत्तिमग्गे पञ्च पच्चवेक्खणानि, सकदागामिमग्गे पञ्च, अनागामिमग्गे पञ्च, अरहत्तमग्गे चत्तारीति एकूनवीसतिया पच्चवेक्खणञाणे पतिट्ठाय भवङ्गं ओतरित्वा परिनिब्बायति. इमाय वारसमताय इदं उभयसीसपरियादानं समं होति नाम. तेनायं पुग्गलो जीवितसमसीसीति वुच्चति. अयमेव च इध अधिप्पेतो.

१७. ठितकप्पीनिद्देसे – ठितो कप्पोति ठितकप्पो, ठितकप्पो अस्स अत्थीति ठितकप्पी. कप्पं ठपेतुं समत्थोति अत्थो. उड्डय्हनवेला अस्साति झायनकालो भवेय्य. नेव तावाति याव एस मग्गसमङ्गी पुग्गलो सोतापत्तिफलं न सच्छिकरोति, नेव ताव कप्पो झायेय्य. झायमानोपि अज्झायित्वाव तिट्ठेय्य. कप्पविनासो हि नाम महाविकारो महापयोगो कोटिसतसहस्सचक्कवाळस्स झायनवसेन महालोकविनासो. अयम्पि एवं महाविनासो तिट्ठेय्य वाति वदति. सासने पन धरमाने अयं कप्पविनासो नाम नत्थि. कप्पविनासे सासनं नत्थि. गतकोटिके हि काले कप्पविनासो नाम होति. एवं सन्तेपि सत्था अन्तरायाभावं दीपेतुं इदं कारणं आहरि – ‘‘इदम्पि भवेय्य, मग्गसमङ्गिनो पन फलस्स अन्तरायो न सक्का कातु’’न्ति. अयं पन पुग्गलो कप्पं ठपेन्तो कित्तकं कालं ठपेय्याति? यस्मिं वारे मग्गवुट्ठानं होति, अथ भवङ्गं आवट्टेन्तं मनोद्वारावज्जनं उप्पज्जति. ततो तीणि अनुलोमानि, एकं गोत्रभुचित्तं, एकं मग्गचित्तं, द्वे फलचित्तानि, पञ्च पच्चवेक्खणञाणानीति एत्तकं कालं ठपेय्य. इमं पनत्थं बाहिराय आगन्तुकूपमायपि एवं दीपयिंसु. सचे हि सोतापत्तिमग्गसमङ्गिस्स मत्थकूपरि योजनिकं एकग्घनसेलं तिवट्टाय रज्जुया बन्धित्वा ओलम्बेय्य, एकस्मिं वट्टे छिन्ने द्वीहि ओलम्बेय्य, द्वीसु छिन्नेसु एकेन ओलम्बेय्येव, तस्मिम्पि छिन्ने अब्भकूटं विय आकासे तिट्ठेय्य, न त्वेव तस्स पुग्गलस्स मग्गानन्तरफलस्स अन्तरायं करेय्याति. अयं पन दीपना परित्ता, पुरिमाव महन्ता. न केवलं पन सोतापत्तिमग्गट्ठोव कप्पं ठपेति, इतरे मग्गसमङ्गिनोपि ठपेन्तियेव. तेन भगवा हेट्ठा गहितञ्च अग्गहितञ्च सब्बं सङ्कड्ढित्वा सद्धिं पिट्ठिवट्टकपुग्गलेहि इमं तन्तिं आरोपेसि – ‘‘सब्बेपि मग्गसमङ्गिनो पुग्गला ठितकप्पिनो’’ति.

१८. अरियनिद्देसे – किलेसेहि आरकत्ता अरिया. सदेवकेन लोकेन अरणीयत्ता अरिया. अरियट्ठो नाम परिसुद्धट्ठोति परिसुद्धत्तापि अरिया. सेसा अपरिसुद्धताय अनरिया.

१९. सेक्खनिद्देसे – मग्गसमङ्गिनो मग्गक्खणे, फलसमङ्गिनो च फलक्खणे, अधिसीलसिक्खादिका तिस्सोपि सिक्खा सिक्खन्तियेवाति सेक्खा. अरहता पन अरहत्तफलक्खणे तिस्सो सिक्खा सिक्खिता. पुन तस्स सिक्खनकिच्चं नत्थीति असेक्खा. इति सत्त अरिया सिक्खन्तीति सेक्खा. खीणासवा अञ्ञस्स सन्तिके सीलादीनं सिक्खितत्ता सिक्खितअसेक्खा नाम. बुद्धपच्चेकबुद्धा सयम्भूतताय असिक्खितअसेक्खा नाम. सेसपुग्गला नेव सिक्खन्ति न सिक्खिताति नेवसेक्खानासेक्खा.

२०. तेविज्जनिद्देसे – पठमं पुब्बेनिवासदिब्बचक्खुञाणानि निब्बत्तेत्वा पच्छा अरहत्तं पत्तोपि, पठमं अरहत्तं पत्वा पच्छा पुब्बेनिवासदिब्बचक्खुञाणनिब्बत्तकोपि तेविज्जोयेव नाम. सुत्तन्तकथा पन परियायदेसना अभिधम्मकथा निप्परियायदेसनाति इमस्मिं ठाने आगमनीयमेव धुरं. तस्मा पठमं द्वे विज्जा निब्बत्तेत्वा पच्छा अरहत्तं पत्तोव इध अधिप्पेतो. छळभिञ्ञेपि एसेव नयो.

२२. सम्मासम्बुद्धनिद्देसे पुब्बे अननुस्सुतेसूति पच्छिमभवे सच्चप्पटिवेधतो पुब्बे अञ्ञस्स कस्सचि सन्तिके अस्सुतपुब्बेसु. ततो पुरिमपुरिमेसु पन भवेसु सब्बञ्ञुबोधिसत्ता बुद्धसासने पब्बजित्वा तीणि पिटकानि उग्गहेत्वा गतपच्चागतवत्तं आरुय्ह कम्मट्ठानं अनुलोमं गोत्रभुं आहच्च ठपेन्ति. तस्मा पच्छिमभवस्मिंयेव अनाचरियकभावं सन्धायेतं वुत्तं. तदा हि तथागतो पूरितपारमित्ता अञ्ञस्स सन्तिके सामं अननुस्सुतेसु सङ्खतासङ्खतधम्मेसु ‘‘इदं दुक्खं…पे… अयं दुक्खनिरोधगामिनी पटिपदा’’ति अत्तपच्चक्खेन ञाणेन चत्तारि सच्चानि अभिसम्बुज्झति.

तत्थ चाति तस्मिञ्च चतुसच्चसम्बोधिसङ्खाते अरहत्तमग्गे. सब्बञ्ञुतं पापुणाति बलेसु च वसीभावन्ति सब्बञ्ञुतञ्ञाणञ्चेव बलेसु च चिण्णवसीभावं पापुणाति. बुद्धानञ्हि सब्बञ्ञुतञ्ञाणस्स चेव दसबलञाणस्स च अधिगमनतो पट्ठाय अञ्ञं कातब्बं नाम नत्थि. यथा पन उभतोसुजातस्स खत्तियकुमारस्स अभिसेकप्पत्तितो पट्ठाय ‘इदं नाम इस्सरियं अनागत’न्ति न वत्तब्बं, सब्बं आगतमेव होति. एवमेव बुद्धानं अरहत्तमग्गस्स आगमनतो पट्ठाय ‘अयं नाम गुणो न आगतो, न पटिविद्धो, न पच्चक्खो’ति न वत्तब्बो, सब्बेपि सब्बञ्ञुगुणा आगता पटिविद्धा पच्चक्खकताव होन्ति. अयं वुच्चतीति अयं एवं पारमीपूरणसिद्धानुभावेन अरियमग्गेन पटिविद्धसब्बञ्ञुगुणो पुग्गलो सम्मासम्बुद्धोति वुच्चति.

२३. पच्चेकबुद्धनिद्देसेपि पुब्बे अननुस्सुतेसूति पदे पुब्बे वुत्तनयेनेव अत्थो वेदितब्बो. पच्चेकबुद्धोपि हि पच्छिमभवे अनाचरियको अत्तुक्कंसिकञाणेनेव पटिविद्धसच्चो सब्बञ्ञुतञ्ञाणञ्चेव बलेसु च चिण्णवसीभावं न पापुणाति.

२४. उभतोभागविमुत्तनिद्देसे – अट्ठ विमोक्खे कायेन फुसित्वा विहरतीति अट्ठ समापत्तियो सहजातनामकायेन पटिलभित्वा विहरति. पञ्ञाय चस्स दिस्वाति विपस्सनापञ्ञाय सङ्खारगतं, मग्गपञ्ञाय चत्तारि सच्चानि पस्सित्वा चत्तारोपि आसवा खीणा होन्ति. अयं वुच्चतीति अयं एवरूपो पुग्गलो उभतोभागविमुत्तो नामाति वुच्चति. अयञ्हि द्वीहि भागेहि द्वे वारे विमुत्तोति उभतोभागविमुत्तो. तत्रायं थेरवादो – तिपिटकचूळनागत्थेरो ताव आह – ‘‘समापत्तिया विक्खम्भनविमोक्खेन, मग्गेन समुच्छेदविमोक्खेन विमुत्तोति उभतोभागेहि द्वे वारे विमुत्तो’’ति. तिपिटकमहाधम्मरक्खितत्थेरो ‘‘नामनिस्सितको एसो’’ति वत्वा –

‘‘अच्ची यथा वातवेगेन खित्ता, (उपसीवाति भगवा;)

अत्थं पलेति न उपेति सङ्खं;

एवं मुनी नामकाया विमुत्तो,

अत्थं पलेति न उपेति सङ्ख’’न्ति. (सु. नि. १०८०);

वत्वा सुत्तं आहरित्वा ‘‘नामकायतो च रूपकायतो च सुविमुत्तत्ता उभतोभागविमुत्तो’’ति आह. तिपिटकचूळाभयत्थेरो पनाह – ‘‘समापत्तिया विक्खम्भनविमोक्खेन एकवारं विमुत्तो मग्गेन समुच्छेदविमोक्खेन एकवारं विमुत्तोति उभतोभागविमुत्तो’’ति. इमे पन तयोपि थेरा पण्डिता, ‘तिण्णम्पि वादे कारणं दिस्सती’ति तिण्णम्पि वादं तन्तिं कत्वा ठपयिंसु.

सङ्खेपतो पन अरूपसमापत्तिया रूपकायतो विमुत्तो, मग्गेन नामकायतो विमुत्तोति उभोहि भागेहि विमुत्तत्ता उभतोभागविमुत्तो. सो चतुन्नं अरूपसमापत्तीनं एकेकतो वुट्ठाय सङ्खारे सम्मसित्वा अरहत्तं पत्तानं चतुन्नं, निरोधा वुट्ठाय अरहत्तं पत्तस्स अनागामिनो च वसेन पञ्चविधो होति. तत्थ पुरिमा चत्तारो समापत्तिसीसं निरोधं न समापज्जन्तीति परियायेन उभतोभागविमुत्ता नाम. अट्ठसमापत्तिलाभी अनागामी तं समापज्जित्वा ततो वुट्ठाय विपस्सनं वड्ढेत्वा अरहत्तं पत्तोति निप्परियायेन उभतोभागविमुत्तसेट्ठो नाम. ननु च अरूपावचरज्झानम्पि उपेक्खाचित्तेकग्गताहि दुवङ्गिकं रूपावचरचतुत्थज्झानम्पि, तस्मा तम्पि पदट्ठानं कत्वा अरहत्तं पत्तेन उभतोभागविमुत्तेन भवितब्बन्ति? न भवितब्बं. कस्मा? रूपकायतो अविमुत्तत्ता. तञ्हि किलेसकायतोव विमुत्तं, न रूपकायतो; तस्मा ततो वुट्ठाय अरहत्तं पत्तो उभतोभागविमुत्तो नाम न होति . अरूपावचरं पन नामकायतो च विमुत्तं रूपकायतो चाति तदेव पादकं कत्वा अरहत्तं पत्तो उभतोभागविमुत्तो होतीति वेदितब्बो.

२५. पञ्ञाविमुत्तनिद्देसे – पञ्ञाय विमुत्तोति पञ्ञाविमुत्तो. सो सुक्खविपस्सको चतूहि झानेहि वुट्ठाय अरहत्तं पत्ता चत्तारो चाति पञ्चविधो होति. एतेसु हि एकोपि अट्ठविमोक्खलाभी न होति. तेनेव न हेव खो अट्ठ विमोक्खेतिआदिमाह. अरूपावचरज्झानेसु पन एकस्मिं सति उभतोभागविमुत्तोयेव नाम होतीति.

२६. कायसक्खिनिद्देसे – एकच्चे आसवाति हेट्ठिममग्गत्तयवज्झा. अयं वुच्चतीति अयं एवरूपो पुग्गलो कायसक्खीति वुच्चति. सो हि फुट्ठन्तं सच्छिकरोतीति कायसक्खी. झानफस्सं पठमं फुसति, पच्छा निरोधं निब्बानं सच्छिकरोतीतिपि कायसक्खी. सो सोतापत्तिफलट्ठं आदिं कत्वा याव अरहत्तमग्गट्ठा छब्बिधो होति.

२७. दिट्ठिप्पत्तनिद्देसे इदं दुक्खन्ति इदं दुक्खं, एत्तकं दुक्खं, न इतो उद्धं दुक्खं. दुक्खसमुदयादीसुपि एसेव नयो. यथाभूतं पजानातीति ठपेत्वा तण्हं पञ्चुपादानक्खन्धे ‘दुक्खसच्च’न्ति याथावसरसतो पजानाति. तण्हा पन दुक्खं जनेति निब्बत्तेति, पभावेति, ततो तं दुक्खं समुदेति; तस्मा नं अयं ‘दुक्खसमुदयो’ति यथाभूतं पजानाति. यस्मा पन इदं दुक्खञ्च समुदयो च निब्बानं पत्वा निरुज्झन्ति वूपसम्मन्ति अप्पवत्तिं गच्छन्ति; तस्मा नं ‘अयं दुक्खनिरोधो’ति यथाभूतं पजानाति. अरियो पन अट्ठङ्गिको मग्गो, तं दुक्खनिरोधं गच्छति; तेन तं ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति यथाभूतं पजानाति. एत्तावता नानाक्खणे सच्चववत्थानं दस्सितं. इदानि एकक्खणे दस्सेतुं तथागतप्पवेदितातिआदिमाह. तत्थ तथागतप्पवेदिताति महाबोधिमण्डे निसीदत्वा तथागतेन पटिविद्धा विदिता पाकटीकता. धम्माति चतुसच्चधम्मा. वोदिट्ठा होन्तीति सुदिट्ठा होन्ति. वोचरिताति सुचरिता. तेसु अनेन पञ्ञा सुट्ठु चरापिता होतीति अत्थो. अयं वुच्चतीति अयं एवरूपो पुग्गलो दिट्ठिप्पत्तोति वुच्चति. अयञ्हि दिट्ठन्तं पत्तो. ‘‘दुक्खा सङ्खारा, सुखो निरोधो’’ति ञाणं होति . दिट्ठं विदितं सच्छिकतं पस्सितं पञ्ञायाति दिट्ठप्पत्तो. अयम्पि कायसक्खी विय छब्बिधोव होति.

२८. सद्धाविमुत्तनिद्देसे – नो च खो यथा दिट्ठिप्पत्तस्साति यथा दिट्ठिप्पत्तस्स आसवा परिक्खीणा, न एवं सद्धाविमुत्तस्साति अत्थो. किं पन नेसं किलेसप्पहाने नानत्तं अत्थीति? नत्थि. अथ कस्मा सद्धाविमुत्तो दिट्ठिप्पत्तं न पापुणातीति? आगमनीयनानत्तेन. दिट्ठिप्पतो हि आगमनम्हि किलेसे विक्खम्भेन्तो अप्पदुक्खेन अप्पकसिरेन अकिलमन्तोव विक्खम्भेतुं सक्कोति. सद्धाविमुत्तो पन दुक्खेन कसिरेन किलमन्तो हुत्वा विक्खम्भेतुं सक्कोति, तस्मा दिट्ठिप्पत्तं न पापुणाति. अपिच नेसं पञ्ञायपि नानत्तं अत्थियेव. दिट्ठिप्पत्तस्स हि उपरि तिण्णं मग्गानं विपस्सनाञाणं तिक्खं सूरं पसन्नं हुत्वा वहति. सद्धाविमुत्तस्स विपस्सनाञाणं नो तिक्खं सूरं पसन्नं हुत्वा वहति, तस्मापि सो दिट्ठिप्पत्तं न पापुणाति.

यथा हि द्वीसु तरुणेसु सिप्पं दस्सेन्तेसु एकस्स हत्थे तिखिणो असि, एकस्स कुण्ठो. तिखिणेन असिना कदली छिज्जमाना सद्दं न करोति. कुण्ठेन असिना छिज्जमाना ‘कटकटा’ति सद्दं करोति. तत्थ तिखिणेन असिना सद्दं अकरोन्तिया एव कदलिया छेदनं विय दिट्ठिप्पत्तस्स तिण्णं मग्गानं विपस्सनाञाणस्स तिखिणसूरविप्पसन्नभावो. कुण्ठेन असिना सद्दं करोन्तियापि कदलिया छेदनं विय सद्धाविमुत्तस्स तिण्णं मग्गानं विपस्सनाञाणस्स अतिखिणअसूरअप्पसन्नभावो वेदितब्बो. इमं पन नयं ‘नो’ति पटिक्खिपित्वा, आगमनीयनानत्तेनेव सद्धाविमुत्तो दिट्ठिप्पत्तं न पापुणातीति सन्निट्ठानं कतं.

आगमट्ठकथासु पन वुत्तं – ‘‘एतेसु हि सद्धाविमुत्तस्स पुब्बभागमग्गक्खणे सद्दहन्तस्स विय ओकप्पेन्तस्स विय अधिमुच्चन्तस्स विय च किलेसक्खयो होति. दिट्ठिप्पत्तस्स पुब्बभागमग्गक्खणे किलेसच्छेदकञाणं अदन्धं तिखिणं सूरं हुत्वा वहति. तस्मा यथा नाम अतिखिणेन असिना कदलिं छिन्दन्तस्स छिन्नट्ठानं न मट्ठं होति, असि न सीघं वहति, सद्दो सुय्यति, बलवतरो वायामो कातब्बो होति ; एवरूपा सद्धाविमुत्तस्स पुब्बभागमग्गभावना. यथा पन सुनिसितेनेव असिना कदलिं छिन्दन्तस्स छिन्नट्ठानं मट्ठं होति, असि सीघं वहति, सद्दो न सुय्यति, बलववायामकिच्चं न होति; एवरूपा दिट्ठिप्पत्तस्स पुब्बभागमग्गभावना वेदितब्बा’’ति. अयं वुच्चतीति अयं एवरूपो पुग्गलो सद्धाविमुत्तोति वुच्चति. अयञ्हि सद्दहन्तो विमुत्तोति सद्धाविमुत्तो. अयम्पि कायसक्खी विय छब्बिधोव होति.

२९. धम्मानुसारीनिद्देसे – पटिपन्नस्साति इमिना सोतापत्तिमग्गट्ठो दस्सितो. अधिमत्तन्ति बलवं. पञ्ञं वाहेतीति पञ्ञावाही. पञ्ञा इमं पुग्गलं वहतीति पञ्ञावाहीतिपि वुत्तं होति. पञ्ञापुब्बङ्गमन्ति पञ्ञं पुरेचारिकं कत्वा. अयं वुच्चतीति अयं एवरूपो पुग्गलो धम्मानुसारीति वुच्चति. सो हि पञ्ञासङ्खातेन धम्मेन सरति अनुस्सरतीति धम्मानुसारी. सोतापत्तिमग्गट्ठस्सेवेतं नामं. फले पन पत्ते दिट्ठिप्पत्तो नाम होति.

३०. सद्धानुसारीनिद्देसेपि – सद्धं वाहेतीति सद्धावाही. सद्धा इमं पुग्गलं वहतीति सद्धावाहीतिपि वुत्तमेव. सद्धापुब्बङ्गमन्ति सद्धं पुरेचारिकं कत्वा. अयं वुच्चतीति अयं एवरूपो पुग्गलो सद्धानुसारीति वुच्चति. सो हि सद्धाय सरति. अनुस्सरतीति सद्धानुसारी. सोतापत्तिमग्गट्ठस्सेवेतं नामं. फले पन पत्ते सद्धाविमुत्तो नाम होति. लोकुत्तरधम्मञ्हि निब्बत्तेन्तानं द्वे धुरानि नाम, द्वे अभिनिवेसा नाम, द्वे सीसानि नाम. तत्थ सद्धाधुरं पञ्ञाधुरन्ति – द्वे धुरानि नाम. एको पन भिक्खु समथाभिनिवेसेन अभिनिविसति, एको विपस्सनाभिनिवेसेनाति – इमे द्वे अभिनिवेसा नाम. एको च मत्थकं पापुणन्तो उभतोभागविमुत्तो होति, एको पञ्ञाविमुत्तोति – इमानि द्वे सीसानि नाम. ये केचि हि लोकुत्तरधम्मं निब्बत्तेन्ति, सब्बे ते इमे द्वे धम्मे धुरं कत्वा इमेसु द्वीसु ठानेसु अभिनिविसित्वा इमेहि द्वीहि ठानेहि विमुच्चन्ति. तेसु यो भिक्खु अट्ठसमापत्तिलाभी पञ्ञं धुरं कत्वा समथवसेन अभिनिविट्ठो अञ्ञतरं अरूपसमापत्तिं पदट्ठानं कत्वा विपस्सनं पट्ठपेत्वा अरहत्तं पापुणाति, सो सोतापत्तिमग्गक्खणे धम्मानुसारी नाम. परतो पन छसु ठानेसु कायसक्खी नाम. अरहत्तफले पत्ते उभतोभागविमुत्तो नाम.

अपरो पञ्ञमेव धुरं कत्वा विपस्सनावसेन अभिनिविट्ठो सुद्धसङ्खारे वा रूपावचरज्झानेसु वा अञ्ञतरं सम्मसित्वा अरहत्तं पापुणाति, अयम्पि सोतापत्तिमग्गक्खणेयेव धम्मानुसारी नाम. परतो पन छसु ठानेसु दिट्ठिप्पत्तो नाम. अरहत्ते पत्ते पञ्ञाविमुत्तो नाम. इध द्वे नामानि अपुब्बानि, तानि पुरिमेहि सद्धिं पञ्च होन्ति. अपरो अट्ठसमापत्तिलाभी सद्धं धुरं कत्वा समाधिवसेन अभिनिविट्ठो अञ्ञतरं अरूपसमापत्तिं पदट्ठानं कत्वा विपस्सनं पट्ठपेत्वा अरहत्तं पापुणाति – अयं सोतापत्तिमग्गक्खणे सद्धानुसारी नाम. परतो छसु ठानेसु कायसक्खीयेव नाम. अरहत्ते पत्ते उभतोभागविमुत्तोयेव नाम. इध एकमेव नामं अपुब्बं. तेन सद्धिं पुरिमानि पञ्च छ होन्ति. अपरो सद्धमेव धुरं कत्वा विपस्सनावसेन अभिनिविट्ठो सुद्धसङ्खारे वा रूपावचरज्झानेसु वा अञ्ञतरं सम्मसित्वा अरहत्तं पापुणाति. अयम्पि सोतापत्तिमग्गक्खणे सद्धानुसारी नाम. परतो छसु ठानेसु सद्धाविमुत्तो नाम. अरहत्ते पत्ते पञ्ञाविमुत्तो नाम. इधापि एकमेव नामं अपुब्बं. तेन सद्धिं पुरिमानि छ सत्त होन्ति. इमे सत्त पुग्गला लोके अग्गदक्खिणेय्या नामाति.

३१. सत्तक्खत्तुपरमनिद्देसे – सत्तक्खत्तुन्ति सत्तवारे. सत्तक्खत्तुपरमा भवूपपत्ति अत्तभावग्गहणं अस्स, ततो परं अट्ठमं भवं नादियतीति सत्तक्खत्तुपरमो. सोतापन्नो होतीति एत्थ सोतोति अरियमग्गो, तेन समन्नागतो सोतापन्नो नाम. यथाह –

‘‘सोतो सोतोति हिदं, सारिपुत्त, वुच्चति. कतमो नु खो, सारिपुत्त, सोतोति? अयमेव हि, भन्ते, अरियो अट्ठङ्गिको मग्गो सोतो, सेय्यथिदं – सम्मादिट्ठि…पे… सम्मासमाधीति. सोतापन्नो सोतापन्नोति, हिदं, सारिपुत्त, वुच्चति. कतमो नु खो, सारिपुत्त, सोतापन्नोति? यो हि, भन्ते, इमिना अरियेन अट्ठङ्गिकेन मग्गेन समन्नागतो अयं वुच्चति सोतापन्नो, स्वायं आयस्मा एवंनामो एवंगोत्तो इति वा’’ति (सं. नि. ५.१००१).

एवं मग्गक्खणेपि सोतापन्नो नाम होति. इध पन मग्गेन फलस्स नामं दिन्नन्ति फलक्खणे सोतापन्नो अधिप्पेतो.

अविनिपातधम्मोति विनिपातसङ्खातं अपायं उपपत्तिवसेन अनागमनसभावो. नियतोति मग्गनियामेन नियतो. सम्बोधिपरायणोति बुज्झनकभावपरायणो. सो हि पटिलद्धमग्गेन बुज्झतीति सम्बोधिपरायणो. उपरि तीहि मग्गेहि अवस्सं बुज्झिस्सतीति सम्बोधिपरायणो. देवे च मनुस्से चाति देवलोकञ्च मनुस्सलोकञ्च. सन्धावित्वा संसरित्वाति पटिसन्धिवसेन अपरापरं गन्त्वा. दुक्खस्सन्तं करोतीति वट्टदुक्खस्स परियन्तं परिवटुमं करोति. अयं वुच्चतीति अयं एवरूपो पुग्गलो सत्तक्खत्तुपरमो नाम वुच्चति. अयं पन कालेन देवलोकस्स कालेन मनुस्सलोकस्स वसेन मिस्सकभवेन कथितोति वेदितब्बो.

३२. कोलंकोलनिद्देसे – कुलतो कुलं गच्छतीति कोलंकोलो. सोतापत्तिफलसच्छिकिरियतो हि पट्ठाय नीचे कुले उपपत्ति नाम नत्थि, महाभोगकुलेसुयेव निब्बत्ततीति अत्थो. द्वे वा तीणि वा कुलानीति देवमनुस्सवसेन द्वे वा तयो वा भवे. इति अयम्पि मिस्सकभवेनेव कथितो. देसनामत्तमेव चेतं – ‘द्वे वा तीणि वा’ति. याव छट्ठभवा संसरन्तोपि पन कोलंकोलोव होति.

३३. एकबीजिनिद्देसे – खन्धबीजं नाम कथितं. यस्स हि सोतापन्नस्स एकंयेव खन्धबीजं अत्थि, एकं अत्तभावग्गहणं, सो एकबीजी नाम. मानुसकं भवन्ति इदं पनेत्थ देसनामत्तमेव. देवभवं निब्बत्तेतीतिपि पन वत्तुं वट्टतियेव. भगवता गहितनामवसेनेव चेतानि एतेसं नामानि. एत्तकं ठानं गतो सत्तक्खत्तुपरमो नाम होति, एत्तकं कोलंकोलो, एत्तकं एकबीजीति भगवता एतेसं नामं गहितं. नियमतो पन अयं सत्तक्खत्तुपरमो, अयं कोलंकोलो, अयं एकबीजीति नत्थि.

को पन तेसं एतं पभेदं नियमेतीति? केचि ताव थेरा ‘पुब्बहेतु नियमेती’ति वदन्ति, केचि ‘पठममग्गो’, केचि ‘उपरि तयो मग्गा’, केचि ‘तिण्णं मग्गानं विपस्सना’ति. तत्थ ‘पुब्बहेतु नियमेती’ति वादे ‘पठममग्गस्स उपनिस्सयो कतो नाम होति, उपरि तयो मग्गा निरुपनिस्सया उप्पन्ना’ति वचनं आपज्जति. ‘पठममग्गो नियमेती’ति वादे उपरि तिण्णं मग्गानं निरत्थकता आपज्जति. ‘उपरि तयो मग्गा नियमेन्ती’ति वादे ‘अट्ठममग्गे अनुप्पन्नेयेव उपरि तयो मग्गा उप्पन्ना’ति आपज्जति. ‘तिण्णं मग्गानं विपस्सना नियमेती’ति वादो पन युज्जति. सचे हि उपरि तिण्णं मग्गानं विपस्सना बलवती होति, एकबीजी नाम होति; ततो मन्दतराय कोलंकोलो; ततो मन्दतराय सत्तक्खत्तुपरमोति.

एकच्चो हि सोतापन्नो वट्टज्झासयो होति, वट्टाभिरतो, पुनप्पुनं वट्टस्मिंयेव विचरति सन्दिस्सति. अनाथपिण्डिको सेट्ठि, विसाखा उपासिका, चूळरथमहारथा देवपुत्ता, अनेकवण्णो देवपुत्तो, सक्को देवराजा, नागदत्तो देवपुत्तोति इमे हि एत्तका जना वट्टज्झासया वट्टाभिरता आदितो पट्ठाय छ देवलोके सोधेत्वा अकनिट्ठे ठत्वा परिनिब्बायिस्सन्ति, इमे इध न गहिता. न केवलञ्चिमे; योपि मनुस्सेसुयेव सत्तक्खत्तुं संसरित्वा अरहत्तं पापुणाति, योपि देवलोके निब्बत्तो देवेसुयेव सत्तक्खत्तुं अपरापरं संसरित्वा अरहत्तं पापुणाति, इमेपि इध न गहिता. मिस्सकभववसेनेव पनेत्थ सत्तक्खत्तुपरमकोलंकोला मानुसकभवनिब्बत्तकोयेव च एकबीजी गहितोति वेदितब्बो. तत्थ एकेको दुक्खापटिपदादिवसेन चतुब्बिधभावं आपज्जति. सद्धाधुरेनेव चत्तारो सत्तक्खत्तुपरमा, चत्तारो कोलंकोला, चत्तारो एकबीजिनोति द्वादस होन्ति. सचे पञ्ञाय सक्का निब्बत्तेतुं, ‘अहं लोकुत्तरं धम्मं निब्बत्तेस्सामी’ति एवं पञ्ञं धुरं कत्वा सत्तक्खत्तुपरमादिभावं पत्तापि पटिपदावसेन द्वादसेवाति इमे चतुवीसति सोतापन्ना इहट्ठकनिज्झानिकवसेनेव इमस्मिं ठाने कथिताति वेदितब्बा.

३४. सकदागामिनिद्देसे – पटिसन्धिवसेन सकिं आगच्छतीति सकदागामी. सकिदेवाति एकवारंयेव. इमं लोकं आगन्त्वाति इमिना पञ्चसु सकदागामीसु चत्तारो वज्जेत्वा एकोव गहितो. एकच्चो हि इध सकदागामिफलं पत्वा इधेव परिनिब्बायति, एकच्चो इध पत्वा देवलोके परिनिब्बायति, एकच्चो देवलोके पत्वा तत्थेव परिनिब्बायति, एकच्चो देवलोके पत्वा इधूपपज्जित्वा परिनिब्बायति – इमे चत्तारोपि इध न गहिता. यो पन इध पत्वा देवलोके यावतायुकं वसित्वा पुन इधूपपज्जित्वा परिनिब्बायति – अयं एकोव इध गहितोति वेदितब्बो. सेसमेत्थ यं वत्तब्बं सिया तं सब्बं हेट्ठा धम्मसङ्गहट्ठकथायं लोकुत्तरकुसलनिद्देसे वुत्तमेव. इमस्स पन सकदागामिनो एकबीजिना सद्धिं किं नानाकरणन्ति? एकबीजिस्स एकाव पटिसन्धि, सकदागामिस्स द्वे पटिसन्धियो – इदं नेसं नानाकरणन्ति.

३५. अनागामिनिद्देसे – ओरम्भागियानं संयोजनानन्ति ओरं वुच्चति कामधातु. यस्स इमानि पञ्च बन्धनानि अप्पहीनानि होन्ति, सो भवग्गे निब्बत्तोपि गिलितबळिसो मच्छो विय दीघसुत्तकेन पादे बद्धकाको विय तेहि बन्धनेहि आकड्ढियमानो कामधातुयंयेव पवत्ततीति पञ्च बन्धनानि ओरम्भागियानीति वुच्चन्ति. हेट्ठाभागियानि हेट्ठाकोट्ठासिकानीति अत्थो. परिक्खयाति तेसं बन्धनानं परिक्खयेन. ओपपातिकोति उपपातयोनिको. इमिनास्स गब्भसेय्या पटिक्खित्ता. तत्थ परिनिब्बायीति तत्थ सुद्धावासलोके परिनिब्बायिता. अनावत्तिधम्मो तस्मा लोकाति पटिसन्धिग्गहणवसेन तस्मा लोका इध अनावत्तनसभावो. बुद्धदस्सनथेरदस्सनधम्मस्सवनानं पनत्थायस्स आगमनं अनिवारितं. अयं वुच्चतीति अयं एवंविधो पुग्गलो पटिसन्धिवसेन पुन अनागमनतो अनागामी नाम वुच्चति.

३६. अन्तरापरिनिब्बायिनिद्देसे उपपन्नं वा समनन्तराति उपपन्नसमनन्तरा वा हुत्वा. अप्पत्तं वा वेमज्झं आयुप्पमाणन्ति आयुप्पमाणं वेमज्झं अप्पत्तं वा हुत्वा अरियमग्गं सञ्जनेतीति अत्थो. वासद्दविकप्पतो पन वेमज्झं पत्तन्तिपि अत्थो वेदितब्बो. एवं तयो अन्तरापरिनिब्बायिनो सिद्धा होन्ति. उपरिट्ठिमानं संयोजनानन्ति उपरि पञ्चन्नं उद्धम्भागियसंयोजनानं अट्ठन्नं वा किलेसानं. पहानायाति एतेसं पजहनत्थाय मग्गं सञ्जनेति. अयं वुच्चतीति अयं एवरूपो पुग्गलो आयुवेमज्झस्स अन्तरायेव परिनिब्बायनतो अन्तरापरिनिब्बायीति वुच्चति.

३७. उपहच्चपरिनिब्बायिनिद्देसे अतिक्कमित्वा वेमज्झं आयुप्पमाणन्ति आयुप्पमाणं वेमज्झं अतिक्कमित्वा. उपहच्च वा कालकिरियन्ति उपगन्त्वा कालकिरियं. आयुक्खयस्स आसन्ने ठत्वाति अत्थो. अयं वुच्चतीति अयं एवरूपो पुग्गलो अविहेसु ताव कप्पसहस्सप्पमाणस्स आयुनो पञ्चकप्पसतसङ्खातं वेमज्झं अतिक्कमित्वा छट्ठे वा कप्पसते सत्तमट्ठमनवमानं वा अञ्ञतरस्मिं दसमेयेव वा कप्पसते ठत्वा अरहत्तं पत्वा किलेसपरिनिब्बानेन परिनिब्बायनतो उपहच्चपरिनिब्बायीति वुच्चति.

३८. असङ्खारससङ्खारपरिनिब्बायिनिद्देसेसु – असङ्खारेन अप्पदुक्खेन अधिमत्तपयोगं अकत्वाव किलेसपरिनिब्बानेन परिनिब्बानधम्मोति असङ्खारपरिनिब्बायी. ससङ्खारेन दुक्खेन कसिरेन अधिमत्तपयोगं कत्वाव किलेसपरिनिब्बानेन परिनिब्बायनधम्मोति ससङ्खारपरिनिब्बायी.

४०. उद्धंसोतनिद्देसे – उद्धं वाहिभावेन उद्धमस्स तण्हासोतं वट्टसोतं वाति उद्धंसोतो. उद्धं वा गन्त्वा पटिलभितब्बतो उद्धमस्स मग्गसोतन्ति उद्धंसोतो. अकनिट्ठं गच्छतीति अकनिट्ठगामी. अविहा चुतो अतप्पं गच्छतीतिआदीसु अविहे कप्पसहस्सं वसन्तो अरहत्तं पत्तुं असक्कुणित्वा अतप्पं गच्छति. तत्रापि द्वे कप्पसहस्सानि वसन्तो अरहत्तं पत्तुं असक्कुणित्वा सुदस्सं गच्छति. तत्रापि चत्तारि कप्पसहस्सानि वसन्तो अरहत्तं पत्तुं असक्कुणित्वा सुदस्सिं गच्छति. तत्रापि अट्ठ कप्पसहस्सानि वसन्तो अरहत्तं पत्तुं असक्कुणित्वा अकनिट्ठं गच्छति. तत्थ वसन्तो अरियमग्गं सञ्जनेतीति अत्थो.

इमेसं पन अनागामीनं पभेदजाननत्थं उद्धंसोतो अकनिट्ठगामीचतुक्कं वेदितब्बं. तत्थ यो अविहतो पट्ठाय चत्तारो देवलोके सोधेत्वा अकनिट्ठं गन्त्वा परिनिब्बायति अयं उद्धंसोतो अकनिट्ठगामी नाम. यो पन हेट्ठा तयो देवलोके सोधेत्वा सुदस्सीदेवलोके ठत्वा परिनिब्बायति – अयं उद्धंसोतो, न अकनिट्ठगामी नाम . यो पन इतो अकनिट्ठमेव गन्त्वा परिनिब्बायति, अयं न उद्धंसोतो, अकनिट्ठगामी नाम . यो पन हेट्ठा चतूसु देवलोकेसु तत्थ तत्थेव परिनिब्बायति, अयं न उद्धंसोतो, न अकनिट्ठगामी नामाति. एवमेते अट्ठचत्तालीस अनागामिनो होन्ति.

कथं? अविहे ताव तयो अन्तरापरिनिब्बायिनो, एको उपहच्चपरिनिब्बायी, एको उद्धंसोतो ते असङ्खारपरिनिब्बायिनो पञ्च, ससङ्खारपरिनिब्बायिनो पञ्चाति दस होन्ति. तथा अतप्पासुदस्सासुदस्सीसूति चत्तारो दसका चत्तालीसं. अकनिट्ठे पन उद्धंसोतो नत्थि. तयो पन अन्तरापरिनिब्बायिनो, एको उपहच्चपरिनिब्बायी. ते असङ्खारपरिनिब्बायिनो चत्तारो, ससङ्खारपरिनिब्बायिनो चत्तारोति अट्ठ. एवं अट्ठचत्तालीसं होन्ति.

ते सब्बेपि पपटिकोपमाय दीपिता – दिवसं सन्तत्तानम्पि हि आरकण्टकविप्फलिकनखच्छेदनानं अयोमुखे हञ्ञमाने पपटिका उप्पज्जित्वाव निब्बायति – एवरूपो पठमो अन्तरापरिनिब्बायी वेदितब्बो. कस्मा? उप्पन्नसमनन्तराव किलेसपरिनिब्बानेन परिनिब्बायनतो. ततो महन्ततरे अयोमुखे हञ्ञमाने पपटिका आकासं उल्लङ्घित्वा निब्बायति – एवरूपो दुतियो अन्तरापरिनिब्बायी दट्ठब्बो. कस्मा? वेमज्झं अप्पत्वा परिनिब्बायनतो. ततो महन्ततरे अयोमुखे हञ्ञमाने पपटिका आकासं उल्लङ्घित्वा निवत्तमाना पथवियं अनुपहच्चतला हुत्वा परिनिब्बायति – एवरूपो ततियो अन्तरापरिनिब्बायी दट्ठब्बो. कस्मा? वेमज्झं पत्वा अनुपहच्च परिनिब्बायनतो. ततो महन्ततरे अयोमुखे हञ्ञमाने पपटिका आकासं उल्लङ्घित्वा पथवियं पतित्वा उपहच्चतला हुत्वा निब्बायति – एवरूपो उपहच्चपरिनिब्बायी वेदितब्बो. कस्मा? कालकिरियं उपगन्त्वा आयुगतिं खेपेत्वा परिनिब्बायनतो. ततो महन्ततरे अयोमुखे हञ्ञमाने पपटिका परित्ते तिणकट्ठे पतित्वा तं परित्तं तिणकट्ठं झापेत्वा निब्बायति – एवरूपो असङ्खारपरिनिब्बायी वेदितब्बो. कस्मा? अप्पयोगेन लहुसाय गतिया परिनिब्बायनतो. ततो महन्ततरे अयोमुखे हञ्ञमाने पपटिका विपुले तिणकट्ठपुञ्जे पतित्वा तं विपुलं तिणकट्ठपुञ्जं झापेत्वा निब्बायति – एवरूपो ससङ्खारपरिनिब्बायी वेदितब्बो. कस्मा? सप्पयोगेन अलहुसाय गतिया परिनिब्बायनतो. अपरा महन्तेसु तिणकट्ठपुञ्जेसु पतति, तत्थ महन्तेसु तिणकट्ठपुञ्जेसु झायमानेसु वीतच्चितङ्गारो वा जाला वा उप्पतित्वा कम्मारसालं झापेत्वा गामनिगमनगररट्ठं झापेत्वा समुद्दन्तं पत्वा निब्बायति – एवरूपो उद्धंसोतो अकनिट्ठगामी दट्ठब्बो. कस्मा? अनेकभवबीजविप्फारं फुस्स फुस्स ब्यन्तीकत्वा परिनिब्बायनतो. यस्मा पन आरकण्टकादिभेदं खुद्दकम्पि महन्तम्पि अयोकपालमेव, तस्मा सुत्ते सब्बवारेसु अयोकपालन्त्वेव वुत्तं (अ. नि. ७.५५). यथाह –

‘‘इध, भिक्खवे, भिक्खु एवं पटिपन्नो होति – ‘नो चस्स, नो च मे सिया, न भविस्सति, न मे भविस्सति, यदत्थि यं भूतं, तं पजहामी’’’ति उपेक्खं पटिलभति. सो भवे न रज्जति, सम्भवे न रज्जति, अत्थुत्तरि पदं सन्तं सम्मप्पञ्ञाय पस्सति. तञ्च ख्वस्स पदं न सब्बेन सब्बं सच्छिकतं होति. तस्स न सब्बेन सब्बं मानानुसयो पहीनो होति, न सब्बेन सब्बं भवरागानुसयो पहीनो होति, न सब्बेन सब्बं अविज्जानुसयो पहीनो होति. सो पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया अन्तरापरिनिब्बायी होति. सेय्यथापि, भिक्खवे, दिवसं सन्तत्ते अयोकपाले हञ्ञमाने पपटिका निब्बत्तित्वा निब्बायेय्य; एवमेव खो , भिक्खवे, भिक्खु एवं पटिपन्नो होति – नो चस्स…पे… अन्तरापरिनिब्बायी होति.

‘‘इध पन, भिक्खवे, भिक्खु एवं पटिपन्नो होति – नो चस्स…पे… अन्तरापरिनिब्बायी होति. सेय्यथापि, भिक्खवे, दिवसं सन्तत्ते अयोकपाले हञ्ञमाने पपटिका निब्बत्तित्वा उप्पतित्वा निब्बायेय्य; एवमेव खो, भिक्खवे, भिक्खु एवं पटिपन्नो होति – नो चस्स…पे… अन्तरापरिनिब्बायी होति.

‘‘इध पन, भिक्खवे, भिक्खु एवं पटिपन्नो होति – नो चस्स…पे… अन्तरापरिनिब्बायी होति. सेय्यथापि, भिक्खवे, दिवसं सन्तत्ते अयोकपाले हञ्ञमाने पपटिका निब्बत्तित्वा उप्पतित्वा अनुपहच्च तलं निब्बायेय्य; एवमेव खो, भिक्खवे, भिक्खु एवं पटिपन्नो होति – नो चस्स…पे… अन्तरापरिनिब्बायी होति.

‘‘इध पन, भिक्खवे, भिक्खु एवं पटिपन्नो होति – नो चस्स…पे… उपहच्चपरिनिब्बायी होति. सेय्यथापि, भिक्खवे, दिवसं सन्तत्ते अयोकपाले हञ्ञमाने पपटिका निब्बत्तित्वा उप्पतित्वा उपहच्च तलं निब्बायेय्य; एवमेव खो, भिक्खवे, भिक्खु एवं पटिपन्नो होति – नो चस्स…पे… उपहच्चपरिनिब्बायी होति.

‘‘इध पन, भिक्खवे, भिक्खु एवं पटिपन्नो होति – नो चस्स…पे… परिक्खया असङ्खारपरिनिब्बायी होति. सेय्यथापि, भिक्खवे, दिवसं सन्तत्ते अयोकपाले हञ्ञमाने पपटिका निब्बत्तित्वा उप्पतित्वा परित्ते तिणपुञ्जे वा कट्ठपुञ्जे वा निपतेय्य, सा तत्थ अग्गिम्पि जनेय्य, धूमम्पि जनेय्य, अग्गिम्पि जनेत्वा धूमम्पि जनेत्वा तमेव परित्तं तिणपुञ्जं वा कट्ठपुञ्जं वा परियादियित्वा अनाहारा निब्बायेय्य; एवमेव खो, भिक्खवे, भिक्खु एवं पटिपन्नो होति – नो चस्स…पे… परिक्खया असङ्खारपरिनिब्बायी होति.

‘‘इध पन, भिक्खवे, भिक्खु एवं पटिपन्नो होति – नो चस्स…पे… ससङ्खारपरिनिब्बायी होति. सेय्यथापि, भिक्खवे, दिवसं सन्तत्ते अयोकपाले हञ्ञमाने पपटिका निब्बत्तित्वा उप्पतित्वा विपुले तिणपुञ्जे वा कट्ठपुञ्जे वा निपतेय्य, सा तत्थ अग्गिम्पि जनेय्य…पे… तमेव विपुलं तिणपुञ्जं वा कट्ठपुञ्जं वा परियादियित्वा अनाहारा निब्बायेय्य; एवमेव खो, भिक्खवे, भिक्खु एवं पटिपन्नो होति – नो चस्स…पे… ससङ्खारपरिनिब्बायी होति.

‘‘इध पन, भिक्खवे, भिक्खु एवं पटिपन्नो होति – नो चस्स…पे… परिक्खया उद्धंसोतो होति अकनिट्ठगामी. सेय्यथापि, भिक्खवे, दिवसं सन्तत्ते अयोकपाले हञ्ञमाने पपटिका निब्बत्तित्वा उप्पतित्वा महन्ते तिणपुञ्जे वा कट्ठपुञ्जे वा निपतेय्य, सा तत्थ अग्गिम्पि जनेय्य…पे… तमेव महन्तं तिणपुञ्जं वा कट्ठपुञ्जं वा परियादियित्वा गच्छम्पि दहेय्य, दायम्पि दहेय्य , गच्छम्पि दहित्वा दायम्पि दहित्वा हरितन्तं वा पथन्तं वा सेलन्तं वा उदकन्तं वा रमणीयं वा भूमिभागं आगम्म अनाहारा निब्बायेय्य; एवमेव खो, भिक्खवे, भिक्खु एवं पटिपन्नो होति – नो चस्स…पे… परिक्खया उद्धंसोतो होति अकनिट्ठगामी’’ति (अ. नि. ७.५५).

४१-४४. सोतापत्तिफलसच्छिकिरियाय पटिपन्नादिनिद्देसा उत्तानत्थाव. अयं वुच्चति पुग्गलो अरहाति एत्थ पन द्वादस अरहन्तो वेदितब्बा. कथं? तयो हि विमोक्खा – सुञ्ञतो, अनिमित्तो, अप्पणिहितोति. तत्थ सुञ्ञतविमोक्खेन विमुत्तखीणासवो पटिपदावसेन चतुब्बिधो होति; तथा अनिमित्तअप्पणिहितविमोक्खेहीति – एवं द्वादस अरहन्तो वेदितब्बा. इति इमे द्वादस अरहन्तो विय द्वादसेव सकदागामिनो, चतुवीसति सोतापन्ना, अट्ठचत्तालीस अनागामिनोति एत्तका पुग्गला इतो मुच्चित्वा बहिद्धा नुप्पज्जन्ति, इमस्मिञ्ञेव सब्बञ्ञुबुद्धसासने उप्पज्जन्तीति.

एककनिद्देसवण्णना.

२. दुकनिद्देसवण्णना

४५. दुकनिद्देसे कोधनोति कुज्झनसीलो महाकोधो. एवं पुग्गलं पुच्छित्वापि धम्मेन पुग्गलं दस्सेतुं तत्थ कतमो कोधोतिआदिमाह. उपनाहीनिद्देसादीसुपि एसेव नयो. कोधो कुज्झनातिआदीनि हेट्ठा वुत्तत्थानेव. तथा उपनाहीनिद्देसादीसु पुब्बकालं कोधोतिआदीनि. अयं कोधो अप्पहीनोति अयं एत्तको कोधो विक्खम्भनप्पहानेन वा तदङ्गप्पहानेन वा समुच्छेदप्पहानेन वा अप्पहीनो. परतो उपनाहादीसुपि एसेव नयो.

५३. अहिरिकनिद्देसादीसु – इमिना अहिरिकेनाति इमिना एवंपकारेन अहिरिकधम्मेन समन्नागतो. इमिना अनोत्तप्पेनातिआदीसुपि एसेव नयो.

६३. अज्झत्तसंयोजनोति अज्झत्तबन्धनो. बहिद्धासंयोजनोति बहिद्धाबन्धनो. ते उभोपि वच्छकसालूपमाय दीपेतब्बा. वच्छकसालाय हि अन्तो बद्धो अन्तोयेव सयितवच्छको विय इधट्ठकसोतापन्नसकदागामिनो. तेसञ्हि बन्धनम्पि इधेव, सयम्पि इधेव. अन्तो बद्धो पन बहि सयितवच्छको विय रूपारूपभवे सोतापन्नसकदागामिनो. तेसञ्हि बन्धनमेव इध, सयं पन ब्रह्मलोके ठिता. बहि बद्धो बहि सयितवच्छको विय रूपारूपभवे अनागामी. तस्स हि बन्धनम्पि बहिद्धा, सयम्पि बहिद्धाव. बहि बद्धो पन अन्तोसयितवच्छको विय इधट्ठकअनागामी. तस्स हि बन्धनं रूपारूपभवेसु, सयं पन इध ठितो.

६५. अक्कोधननिद्देसादीसु – पहीनोति विक्खम्भनप्पहानेन वा, तदङ्गप्पहानेन वा, समुच्छेदप्पहानेन वा पहीनो.

८३. दुल्लभनिद्देसे – दुल्लभाति न सुलभा. पुब्बकारीति पठममेव कारको. कतवेदीति कतं वेदेति, विदितं पाकटं करोति. ते अगारियानगारियेहि दीपेतब्बा. अगारियेसु हि मातापितरो पुब्बकारिनो नाम. पुत्तधीतरो पन मातापितरो पटिजग्गन्ता अभिवादनादीनि तेसं कुरुमाना कतवेदिनो नाम. अनगारियेसु आचरियुपज्झाया पुब्बकारिनो नाम. अन्तेवासिकसद्धिविहारिका आचरियुपज्झाये पटिजग्गन्ता अभिवादनादीनि तेसं कुरुमाना कतवेदिनो नाम. तेसं आविभावत्थाय उपज्झायपोसकसोणत्थेरादीनं वत्थूनि कथेतब्बानि.

अपरो नयो – परेन अकतेयेव उपकारे अत्तनि कतं उपकारं अनपेक्खित्वा कारको पुब्बकारी, सेय्यथापि मातापितरो चेव आचरियुपज्झाया च. सो दुल्लभो; सत्तानं तण्हाभिभूतत्ता. परेन कतस्स उपकारस्स अनुरूपप्पवत्तिं अत्तनि कतं उपकारं उपकारतो जानन्तो, वेदियन्तो, कतञ्ञुकतवेदी. सेय्यथापि मातापितुआचरियुपज्झायेसु सम्मा पटिपन्नो. सोपि दुल्लभो; सत्तानं अविज्जाभिभूतत्ता.

अपिच – अकारणवच्छलो पुब्बकारी, सकारणवच्छलो कतञ्ञुकतवेदी. ‘करिस्सति मे’ति एवमादिकारणनिरपेक्खकिरियो पुब्बकारी. ‘करिस्सति मे’ति एवमादिकारणसापेक्खकिरियो कतञ्ञुकतवेदी. तमोजोतिपरायणो पुब्बकारी, जोतिजोतिपरायणो कतञ्ञुकतवेदी. देसेता पुब्बकारी, पटिपज्जिता कतञ्ञुकतवेदी. सदेवके लोके अरहं सम्मासम्बुद्धो पुब्बकारी, अरियसावको कतञ्ञुकतवेदीति. दुकनिपातट्ठकथायं (अ. नि. अट्ठ. २.२.१२०) पन – ‘‘‘पुब्बकारी’ति पठमं उपकारस्स कारको, ‘कतञ्ञुकतवेदी’ति तेन कतं ञत्वा पच्छा कारको. तेसु पुब्बकारी इणं देमीति सञ्ञं करोति, पच्छाकारको ‘इणं जीरापेमी’ति सञ्ञं करोती’’ति एत्तकमेव वुत्तं.

८४. दुत्तप्पयनिद्देसे – दुत्तप्पयाति अतप्पया, न सक्का केनचि तप्पेतुं. यो हि उपट्ठाककुलं वा ञातिकुलं वा निस्साय वसमानो चीवरे जिण्णे तेहि दिन्नं चीवरं निक्खिपति, न परिभुञ्जति. पुनप्पुनं दिन्नम्पि गहेत्वा निक्खिपतेव. यो च तेनेव नयेन लद्धं लद्धं विस्सज्जेति परस्स देति. पुनप्पुनं लद्धम्पि तथेव करोति. इमे द्वे पुग्गला सकटेहिपि पच्चये उपनेन्तेन तप्पेतुं न सक्काति दुत्तप्पया नाम.

८५. सुतप्पयनिद्देसे – न विस्सज्जेतीति अत्तनो अकत्वा परस्स न देति. अतिरेके पन सति न निक्खिपति परस्स देति. इदं वुत्तं होति – यो पन भिक्खु उपट्ठाककुला वा ञातिकुला वा जिण्णचीवरो साटकं लभित्वा चीवरं कत्वा परिभुञ्जति, न निक्खिपति; अग्गळं दत्वा पारुपन्तोपि पुन दिय्यमाने सहसा न पटिग्गण्हाति. यो च लद्धं लद्धं अत्तना परिभुञ्जति, परेसं न देति. इमे द्वेपि सुखेन सक्का तप्पेतुन्ति सुतप्पया नामाति.

८६. आसवाति किलेसा. न कुक्कुच्चायितब्बं कुक्कुच्चायतीति न कुक्कुच्चायितब्बयुत्तकं कुक्कुच्चायति. सूकरमंसं लभित्वा अच्छमंसन्ति कुक्कुच्चायति, मिगमंसं, लभित्वा दीपिमंसन्ति कुक्कुच्चायति. काले सन्तेयेव ‘कालो नत्थी’ति, अप्पवारेत्वाव ‘पवारितोस्मी’ति, पत्ते रजस्मिं अपतितेयेव ‘पतित’न्ति, अत्तानं उद्दिस्स मच्छमंसे अकतेयेव ‘मं उद्दिस्स कत’न्ति कुक्कुच्चायति. कुक्कुच्चायितब्बं न कुक्कुच्चायतीति कुक्कुच्चायितब्बयुत्तकं न कुक्कुच्चायति. अच्छमंसं लभित्वा सूकरमंसन्ति न कुक्कुच्चायति…पे… अत्तानं उद्दिस्स मच्छमंसे कते ‘मं उद्दिस्स कत’न्ति न कुक्कुच्चायति . अङ्गुत्तरट्ठकथायं पन – ‘‘‘न कुक्कुच्चायितब्ब’न्ति सङ्घभोगस्स अपट्ठपनं अविचारणं न कुक्कुच्चायितब्बं नाम, तं कुक्कुच्चायति. ‘कुक्कुच्चायितब्ब’न्ति तस्सेव पट्ठपनं विचारणं, तं न कुक्कुच्चायती’’ति एत्तकमेव वुत्तं. इमेसन्ति इमेसं द्विन्नं पुग्गलानं सुभूमियं तिणलतादीनि विय रत्तिम्पि दिवापि आसवा वड्ढन्तियेव. सुक्कपक्खे कप्पियमंसं लभित्वा कप्पियमंसन्त्वेव गण्हन्तो न कुक्कुच्चायितब्बं न कुक्कुच्चायति नामाति इमिना नयेन अत्थो वेदितब्बो.

८८. हीनाधिमुत्तोति हीनज्झासयो. दुस्सीलोति निस्सीलो. पापधम्मोति लामकधम्मो.

८९. पणीताधिमुत्तोति पणीतज्झासयो. कल्याणधम्मोति भद्दकधम्मो, सुचिधम्मो, सुन्दरधम्मो.

९०. तित्तोति सुहितो परियोसितो. तप्पेताति अञ्ञेसम्पि तित्तिकरो. पच्चेकसम्बुद्धा ये च तथागतसावकाति एत्थ पच्चेकबुद्धा नवहि लोकुत्तरधम्मेहि सयं तित्ता परिपुण्णा. अञ्ञे पन तप्पेतुं न सक्कोन्ति. तेसञ्हि धम्मकथाय अभिसमयो न होति. सावकानं पन धम्मकथाय अपरिमाणानम्पि देवमनुस्सानं अभिसमयो होति. एवं सन्तेपि यस्मा पन ते धम्मं देसेन्ता न अत्तनो वचनं कत्वा कथेन्ति, बुद्धानं वचनं कत्वा कथेन्ति. सोतुं निसिन्नपरिसापि ‘अयं भिक्खु न अत्तना पटिविद्धधम्मं कथेति, बुद्धेहि पटिविद्धधम्मं कथेती’ति चित्तीकारं करोति. इति सो चित्तीकारो बुद्धानंयेव होति. एवं तत्थ सम्मासम्बुद्धोव तप्पेता नाम. यथा हि ‘असुकस्स नाम इदञ्चिदञ्च देथा’ति रञ्ञा आणत्ता किञ्चापि आनेत्वा देन्ति, अथ खो राजाव तत्थ दायको. येहिपि लद्धं होति, ते ‘रञ्ञा अम्हाकं ठानन्तरं दिन्नं, इस्सरियविभवो दिन्नो’त्वेव गण्हन्ति, न राजपुरिसेहीति. एवंसम्पदमिदं वेदितब्बं. सेसं सब्बत्थ उत्तानत्थमेवाति.

दुकनिद्देसवण्णना.

३. तिकनिद्देसवण्णना

९१. तिकनिद्देसे दुस्सीलोति निस्सीलो. पापधम्मोति लामकधम्मो. सीलविपत्तिया वा दुस्सीलो, दिट्ठिविपत्तिया पापधम्मो . कायवचीसंवरभेदेन दुस्सीलो, सेससंवरभेदेन पापधम्मो. असुद्धपयोगताय दुस्सीलो, असुद्धासयताय पापधम्मो. कुसलसीलविरहेन दुस्सीलो; अकुसलसीलसमन्नागमेन पापधम्मो. असुचीति असुचीहि कायकम्मादीहि समन्नागतो. सङ्कस्सरसमाचारोति सङ्काय परेहि सरितब्बसमाचारो. किञ्चिदेव असारुप्पं दिस्वा ‘इदं इमिना कतं भविस्सती’ति एवं परेहि आसङ्कनीयसमाचारो, अत्तनोयेव वा सङ्काय सरितब्बसमाचारो – सासङ्कसमाचारोति अत्थो. तस्स हि दिवाट्ठानादीसु सन्निपतित्वा किञ्चिदेव मन्तयन्ते भिक्खू दिस्वा ‘इमे एकतो हुत्वा मन्तेन्ति, कच्चि नु खो मया कतकम्मं जानित्वा मन्तेन्ती’ति एवं सासङ्कसमाचारो होति.

पटिच्छन्नकम्मन्तोति पटिच्छादेतब्बयुत्तकेन पापकम्मेन समन्नागतो. अस्समणो समणपटिञ्ञोति अस्समणो हुत्वाव समणपतिरूपकताय ‘समणो अह’न्ति एवं पटिञ्ञो. अब्रह्मचारी ब्रह्मचारिपटिञ्ञोति अञ्ञे ब्रह्मचारिनो सुनिवत्थे सुपारुते सुम्भकपत्तधरे गामनिगमजनपदराजधानीसु पिण्डाय चरित्वा जीविकं कप्पेन्ते दिस्वा सयम्पि तादिसेन आकारेन तथा पटिपज्जनतो ‘अहं ब्रह्मचारी’ति पटिञ्ञं देन्तो विय होति. ‘अहं भिक्खू’ति वत्वा उपोसथग्गादीनि पविसन्तो पन ब्रह्मचारिपटिञ्ञो होतियेव, तथा सङ्घिकं लाभं गण्हन्तो. अन्तोपूतीति पूतिना कम्मेन अन्तो अनुपविट्ठो, निग्गुणताय वा गुणसारविरहितत्ता अन्तोपूति. अवस्सुतोति रागादीहि तिन्तो. कसम्बुजातोति सञ्जातरागादिकचवरो. अथ वा कसम्बु वुच्चति तिन्तकुणपगतं कसटउदकं. इमस्मिञ्च सासने दुस्सीलो नाम जिगुच्छनीयत्ता तिन्तकुणपकसटउदकसदिसो. तस्मा कसम्बु विय जातोति कसम्बुजातो.

तस्स न एवं होतीति कस्मा न होति? यत्थ पतिट्ठितेन सक्का भवेय्य अरहत्तं लद्धुं, तस्सा पतिट्ठाय भिन्नत्ता. यथा हि चण्डालकुमारकस्स ‘असुको नाम खत्तियकुमारो रज्जे अभिसित्तो’ति सुत्वापि, यस्मिं कुले पच्चाजाता अभिसेकं पापुणन्ति, तस्मिं कुले अपच्चाजातत्ता न एवं होति – ‘कुदास्सु नामाहम्पि सो खत्तियकुमारो विय अभिसेकं पापुणेय्य’न्ति; एवमेव दुस्सीलस्स ‘असुको नाम भिक्खु अरहत्तं पत्तो’ति सुत्वापि, यस्मिं सीले पतिट्ठितेन अरहत्तं पत्तब्बं, तस्स अभावतो ‘कुदास्सु नामाहम्पि सो सीलवा विय अरहत्तं पापुणेय’न्ति न एवं होति. अयं वुच्चतीति अयं एवरूपो पुग्गलो अरहत्तासाय अभावा निरासोति वुच्चति.

९२. तस्स एवं होतीति कस्मा होति? यस्मिं पतिट्ठितेन सक्का भवेय्य अरहत्तं पापुणितुं, तस्सा पतिट्ठाय थिरत्ता. यथा हि सुजातस्स खत्तियकुमारस्स ‘असुको नाम खत्तियकुमारो रज्जे अभिसित्तो’ति सुत्वाव यस्मिं कुले पच्चाजाता अभिसेकं पापुणन्ति, तस्मिं पच्चाजातस्स एवं होति – ‘कुदास्सु नामाहम्पि, सो कुमारो विय अभिसेकं पापुणेय्य’न्ति एवमेव सीलवतो ‘असुको नाम भिक्खु अरहत्तं पत्तो’ति सुत्वाव यस्मिं सीले पतिट्ठितेन अरहत्तं पत्तब्बं, तस्सा पतिट्ठाय थिरत्ता – ‘कुदास्सु नामाहम्पि सो भिक्खु विय अरहत्तं पापुणेय्य’न्ति एवं होति. अयं वुच्चतीति अयं एवरूपो पुग्गलो आसंसो नाम वुच्चति. सो हि अरहत्तं आसंसति पत्थेतीति आसंसो.

९३. या हिस्स पुब्बे अविमुत्तस्साति या तस्स खीणासवस्स पुब्बे अरहत्तविमुत्तिया अविमुत्तस्स विमुत्तासा अहोसि, सा पटिप्पस्सद्धा, तस्मा न एवं होति. यथा हि अभिसित्तस्स खत्तियस्स ‘असुको नाम खत्तियकुमारो रज्जे अभिसित्तो’ति सुत्वा एकस्स रञ्ञो द्विन्नं रज्जाभिसेकानं द्विन्नं सेतच्छत्तानं अभावा न एवं होति – ‘‘कुदास्सु नामाहम्पि सो कुमारो विय अभिसेकं पापुणेय्य’’न्ति; एवमेव खीणासवस्स ‘असुको नाम भिक्खु अरहत्तं पत्तो’ति सुत्वा, द्विन्नं अरहत्तानं अभावा – ‘कुदास्सु नामाहम्पि सो भिक्खु विय अरहत्तं पापुणेय्य’न्ति न एवं होति. अयं वुच्चतीति अयं एवरूपो पुग्गलो अरहत्तासाय विगतत्ता विगतासोति वुच्चति.

९४. गिलानूपमनिद्देसे – याय उपमाय ते गिलानूपमाति वुच्चन्ति, तं ताव उपमं दस्सेतुं तयो गिलानातिआदि वुत्तं. तत्थ सप्पायानीति हितानि वुद्धिकरानि. पतिरूपन्ति अनुच्छविकं. नेव वुट्ठाति तम्हा आबाधाति इमिना अतेकिच्छेन वातापमारादिना रोगेन समन्नागतो निट्ठप्पत्तो गिलानो कथितो. वुट्ठाति तम्हा आबाधाति इमिना खिपितकच्छुतिणपुप्फकजरादिप्पभेदो अप्पमत्तकाबाधो कथितो.

लभन्तोसप्पायानि भोजनानि नो अलभन्तोति इमिना पन येसं पटिजग्गनेन फासुकं होति, सब्बेपि ते आबाधा कथिता. एत्थ च पतिरूपो उपट्ठाको नाम गिलानुपट्ठाकअङ्गेहि समन्नागतो पण्डितो दक्खो अनलसो वेदितब्बो.

गिलानुपट्ठाको अनुञ्ञातोति ‘भिक्खुसङ्घेन दातब्बो’ति अनुञ्ञातो. तस्मिञ्हि गिलाने अत्तनो धम्मताय यापेतुं असक्कोन्ते भिक्खुसङ्घेन तस्स भिक्खुनो ‘एको भिक्खु च सामणेरो च इमं पटिजग्गथा’ति अपलोकेत्वा दातब्बा. याव पन ते तं पटिजग्गन्ति, ताव गिलानस्स च तेसञ्च द्विन्नं येनत्थो सब्बं भिक्खुसङ्घस्सेव भारो. अञ्ञेपि गिलाना उपट्ठातब्बाति इतरेपि द्वे गिलाना उपट्ठातब्बा. किं कारणा? योपि हि निट्ठप्पत्तगिलानो, सो अनुपट्ठियमानो ‘सचे मं पटिजग्गेय्युं, फासुकं मे भवेय्य, न खो पन मं पटिजग्गन्ती’ति मनोपदोसं कत्वा अपाये निब्बत्तेय्य. पटिजग्गियमानस्स पन एवं होति – ‘भिक्खुसङ्घेन यं कत्तब्बं तं सब्बं कतं, मय्हं पन कम्मविपाको ईदिसो’ति सो भिक्खुसङ्घे मेत्तं पच्चुपट्ठपेत्वा सग्गे निब्बत्तति. यो पन अप्पमत्तकेन ब्याधिना समन्नागतो लभन्तोपि अलभन्तोपि वुट्ठातियेव, तस्स विनापि भेसज्जेन वूपसमनकब्याधि भेसज्जे कते खिप्पतरं वूपसम्मति. ततो सो बुद्धवचनं वा उग्गण्हितुं समणधम्मं वा कातुं सक्खिस्सति. इमिना कारणेन अञ्ञेपि गिलाना उपट्ठातब्बाति वुत्तं.

नेव ओक्कमतीति नेव पविसति. नियामं कुसलेसु धम्मेसु सम्मत्तन्ति कुसलेसु धम्मेसु मग्गनियामसङ्खातं सम्मत्तं. इमिना पदपरमो पुग्गलो कथितो. दुतियवारेन उग्घटितञ्ञू गहितो सासने नाळकत्थेरसदिसो . बुद्धन्तरे एकवारं पच्चेकबुद्धानं सन्तिके ओवादं लभित्वा पटिविद्धपच्चेकबोधिञाणो च. ततियवारेन विपञ्चितञ्ञू पुग्गलो कथितो. नेय्यो पन तन्निस्सितोव होति.

धम्मदेसना अनुञ्ञाताति मासस्स अट्ठ वारे धम्मकथा अनुञ्ञाता. अञ्ञेसम्पि धम्मो देसेतब्बोति इतरेसम्पि धम्मो कथेतब्बो. किं कारणा? पदपरमस्स हि इमस्मिं अत्तभावे धम्मं पटिविज्झितुं असक्कोन्तस्सापि अनागते पच्चयो भविस्सति. यो पन तथागतस्स रूपदस्सनं लभन्तोपि अलभन्तोपि धम्मविनयञ्च सवनाय लभन्तोपि अलभन्तोपि धम्मं अभिसमेति; सो अलभन्तो न ताव अभिसमेति, लभन्तो पन खिप्पमेव अभिसमेस्सतीति इमिना कारणेन तेसं धम्मो देसेतब्बो. ततियस्स पन पुनप्पुनं देसेतब्बोव. कायसक्खिदिट्ठप्पत्तसद्धाविमुत्ता हेट्ठा कथितायेव.

९८. गूथभाणीआदीसु – सभग्गतोति सभायं ठितो. परिसग्गतोति गामपरिसाय ठितो. ञातिमज्झगतोति दायादानं मज्झे ठितो. पूगमज्झगतोति सेणीनं मज्झे ठितो. राजकुलमज्झगतोति राजकुलस्स मज्झे महाविनिच्छये ठितो. अभिनीतोति पुच्छनत्थाय नीतो. सक्खिपुट्ठोति सक्खिं कत्वा पुच्छितो. एहम्भो पुरिसाति आलपनमेतं. अत्तहेतु वा परहेतु वाति अत्तनो वा परस्स वा हत्थपादादिहेतु वा धनहेतु वा. आमिसकिञ्चिक्खहेतु वाति एत्थ आमिसन्ति लाभो अधिप्पेतो. किञ्चिक्खन्ति यं वा तं वा अप्पमत्तकं. अन्तमसो तित्तिरवट्टकसप्पिपिण्डनवनीतपिण्डादिअप्पमत्तकस्सापि लञ्जस्स हेतूति अत्थो. सम्पजानमुसा भासिता होतीति जानन्तोयेव मुसावादं कत्ता होति. अयं वुच्चतीति अयं एवरूपो पुग्गलो गूथसदिसवचनत्ता गूथभाणीति वुच्चति. यथा हि गूथं नाम महाजनस्स अनिट्ठं होति अकन्तं; एवमेव इमस्स पुग्गलस्स वचनं देवमनुस्सानं अनिट्ठं होति अकन्तं.

९९. अयं वुच्चतीति अयं एवरूपो पुग्गलो पुप्फसदिसवचनत्ता पुप्फभाणीति वुच्चति. यथा हि फुल्लानि वस्सिकानि वा अधिमुत्तकानि वा महाजनस्स इट्ठानि कन्तानि होन्ति; एवमेव इमस्स पुग्गलस्स वचनं देवमनुस्सानं इट्ठं होति कन्तं.

१००. नेलाति एलं वुच्चति दोसो. नास्सा एलन्ति नेला. निद्दोसाति अत्थो, ‘‘नेलङ्गो सेतपच्छादो’’ति (उदा. ६५) एत्थ वुत्तनेलं विय. कण्णसुखाति ब्यञ्जनमधुरताय कण्णानं सुखा. सूचिविज्झनं विय कण्णसूलं न जनेति. अत्थमधुरताय सकलसरीरे कोपं अजनेत्वा पेमं जनेतीति पेमनीया. हदयं गच्छति अप्पटिहञ्ञमाना सुखेन चित्तं पविसतीति हदयङ्गमा. गुणपरिपुण्णताय पुरे भवाति पोरी. पुरे संवड्ढनारी विय सुकुमारातिपि पोरी. पुरस्स एसातिपि पोरी. नगरवासीनं कथाति अत्थो. नगरवासिनो हि युत्तकथा होन्ति. पितिमत्तं पिताति, मातिमत्तं माताति, भातिमत्तं भाताति वदन्ति. एवरूपी कथा बहुनो जनस्स कन्ता होतीति बहुजनकन्ता. बहुजनस्स कन्तभावेनेव बहुनो जनस्स मनापा चित्तवुद्धिकराति बहुजनमनापा. अयं वुच्चतीति अयं एवरूपो पुग्गलो मधुभाणीति वुच्चति. मुदुभाणीतिपि पाठो. उभयत्थापि मधुरवचनोति अत्थो. यथा हि चतुमधुरं नाम मधुरं पणीतं; एवमेव इमस्स पुग्गलस्स वचनं देवमनुस्सानं मधुरं होति.

१०१. अरुकूपमचित्तादीसु – अभिसज्जतीति लग्गति. कुप्पतीति कोपवसेन कुप्पति. ब्यापज्जतीति पकतिभावं पजहति, पूतिको होति. पतित्थीयतीति थिनभावं थद्धभावञ्च आपज्जति. कोपन्ति दुब्बलकोधं. दोसन्ति दुस्सनवसेन ततो बलवतरं. अप्पच्चयन्ति अतुट्ठाकारं दोमनस्सं. दुट्ठारुकोति पुराणवणो. कट्ठेनाति दण्डककोटिया. कठलायाति कपालेन. आसवं देतीति अपरापरं सवति. पुराणवणो हि अत्तनो धम्मताय एव पुब्बं लोहितं यूसन्ति इमानि तीणि सवति , घट्टितो पन तानि अधिकतरं सवति. एवमेवं खोति एत्थ इदं ओपम्मसंसन्दनं, दुट्ठारुको विय हि कोधनो पुग्गलो. तस्स अत्तनो धम्मताय सवनं विय कोधनस्सपि अत्तनो धम्मताय उद्धुमातकस्स विय चण्डिकतस्स चरणं. कट्ठेन वा कठलाय वा घट्टनं विय अप्पमत्तकम्पि वचनं भिय्योसो मत्ताय सवनं विय ‘मादिसं नाम एस एवं वदती’ति भिय्योसो मत्ताय उद्धुमायनभावो दट्ठब्बो. अयं वुच्चतीति अयं एवरूपो पुग्गलो अरुकूपमचित्तोति वुच्चति. पुराणवणसदिसचित्तोति अत्थो.

१०२. रत्तन्धकारतिमिसायाति रत्तिं चक्खुविञ्ञाणुप्पत्तिनिवारणेन अन्धभावकरणे बहलतमे. विज्जन्तरिकायाति विज्जुप्पत्तिक्खणे. इधापि इदं ओपम्मसंसन्दनं – चक्खुमा पुरिसो विय हि योगावचरो दट्ठब्बो. अन्धकारं विय सोतापत्तिमग्गवज्झा किलेसा. विज्जुसञ्चरणं विय सोतापत्तिमग्गञाणस्स उप्पत्तिकालो. विज्जन्तरिकाय चक्खुमतो पुरिसस्स सामन्ता रूपदस्सनं विय सोतापत्तिमग्गक्खणे निब्बानदस्सनं. पुन अन्धकारावत्थरणं विय सकदागामिमग्गवज्झा किलेसा. पुन विज्जुसञ्चरणं विय सकदागामिमग्गञाणस्स उप्पादो. विज्जन्तरिकाय चक्खुमतो पुरिसस्स सामन्ता रूपदस्सनं विय सकदागामिमग्गक्खणे निब्बानदस्सनं. पुन अन्धकारावत्थरणं विय अनागामिमग्गवज्झा किलेसा. पुन विज्जुसञ्चरणं विय अनागामिमग्गञाणस्स उप्पादो. विज्जन्तरिकाय चक्खुमतो पुरिसस्स सामन्ता रूपदस्सनं विय अनागामिमग्गक्खणे निब्बानदस्सनं वेदितब्बं. अयं वुच्चतीति अयं एवरूपो पुग्गलो विज्जूपमचित्तोति वुच्चति. इत्तरकालोभासेन विज्जुसदिसचित्तोति अत्थो.

१०३. वजिरूपमचित्ततायपि इदं ओपम्मसंसन्दनं – वजिरं विय हि अरहत्तमग्गञाणं दट्ठब्बं. मणिगण्ठिपासाणगण्ठि विय अरहत्तमग्गवज्झा किलेसा. वजिरस्स मणिगण्ठिं वा पासाणगण्ठिं वा विनिविज्झित्वा अगमनभावस्स नत्थिभावो विय अरहत्तमग्गञाणेन अच्छेज्जानं किलेसानं नत्थिभावो. वजिरेन निब्बिद्धवेधस्स पुन अपटिपूरणं विय अरहत्तमग्गेन छिन्नानं किलेसानं पुन अनुप्पादो दट्ठब्बो. अयं वुच्चतीति अयं एवरूपो पुग्गलो वजिरूपमचित्तोति वुच्चति. किलेसानं मूलघातकरणसमत्थताय वजिरेन सदिसचित्तोति अत्थो.

१०४. अन्धादीसु तथारूपं चक्खु न होतीति तथाजातिकं तथासभावं पञ्ञाचक्खु न होति. फातिं करेय्याति फीतं वड्ढितं करेय्य. सावज्जानवज्जेति सदोसनिद्दोसे. हीनप्पणीतेति अधमुत्तमे. कण्हसुक्कसप्पटिभागेति कण्हसुक्कायेव अञ्ञमञ्ञपटिबाहनतो पटिपक्खवसेन सप्पटिभागाति वुच्चन्ति. अयं पनेत्थ सङ्खेपो – कुसले धम्मे ‘कुसला धम्मा’ति येन पञ्ञाचक्खुना जानेय्य, अकुसले धम्मे ‘अकुसला धम्मा’ति, सावज्जादीसुपि एसेव नयो. कण्हसुक्कसप्पटिभागेसु पन कण्हधम्मे ‘सुक्कसुप्पटिभागा’ति, सुक्कधम्मे ‘कण्हसप्पटिभागा’ति येन पञ्ञाचक्खुना जानेय्य. तथारूपम्पिस्स चक्खु न होतीति इमिना नयेन सेसट्ठानेसुपि अत्थो वेदितब्बो. अयं वुच्चतीति अयं एवरूपो पुग्गलो दिट्ठधम्मिकभोगसंहरणपञ्ञाचक्खुनो च सम्परायिकत्थसोधनपञ्ञाचक्खुनो च अभावा अन्धोति वुच्चति. दुतियो दिट्ठधम्मिकभोगसंहरणपञ्ञाचक्खुनो भावा, सम्परायिकत्थसोधनपञ्ञाचक्खुनो पन अभावा एकचक्खूति वुच्चति. ततियो द्विन्नम्पि भावा द्विचक्खूति वुच्चति.

१०७. अवकुज्जपञ्ञादीसु धम्मं देसेन्तीति उपासको धम्मस्सवनत्थाय आगतोति अत्तनो कम्मं पहाय धम्मं देसेन्ति. आदिकल्याणन्ति आदिम्हि कल्याणं भद्दकं अनवज्जं निद्दोसं कत्वा देसेन्ति. सेसपदेसुपि एसेव नयो. एत्थ पन आदीति पुब्बपट्ठपना. मज्झन्ति कथावेमज्झं. परियोसानन्ति सन्निट्ठानं. इतिस्स धम्मं कथेन्ता पुब्बपट्ठपनेपि कल्याणं भद्दकं अनवज्जमेव कत्वा कथेन्ति, वेमज्झेपि, परियोसानेपि. एत्थ च अत्थि देसनाय आदिमज्झपरियोसानानि, अत्थि सासनस्स. तत्थ देसनाय ताव – चतुप्पदिकगाथाय पठमपदं आदि, द्वे पदानि मज्झं, अवसानपदं परियोसानं. एकानुसन्धिकसुत्तस्स – निदानं आदि, अनुसन्धि मज्झं, इदमवोचाति अप्पना परियोसानं. अनेकानुसन्धिकस्स – पठमो अनुसन्धि आदि , ततो परं एको वा अनेका वा मज्झं, पच्छिमो परियोसानं. अयं ताव देसनाय नयो.

सासनस्स पन सीलं आदि, समाधि मज्झं, विपस्सना परियोसानं. समाधि वा आदि, विपस्सना मज्झं, मग्गो परियोसानं. विपस्सना वा आदि, मग्गो मज्झं, फलं परियोसानं. मग्गो वा आदि, फलं मज्झं, निब्बानं परियोसानं . द्वे द्वे वा करियमाने सीलसमाधयो आदि, विपस्सनामग्गा मज्झं, फलनिब्बानानि परियोसानं. सात्थन्ति सात्थकं कत्वा देसेन्ति. सब्यञ्जनन्ति अक्खरपारिपूरिं कत्वा देसेन्ति. केवलपरिपुण्णन्ति सकलपरिपुण्णं अनूनं कत्वा देसेन्ति. परिसुद्धन्ति परिसुद्धं निज्जटं निग्गण्ठिं कत्वा देसेन्ति. ब्रह्मचरियं पकासेन्तीति एवं देसेन्ता च सेट्ठचरियभूतं सिक्खत्तयसङ्गहितं अरियं अट्ठङ्गिकं मग्गं पकासेन्ति. नेव आदिं मनसि करोतीति नेव पुब्बपट्ठपनं मनसि करोति. कुम्भोति घटो. निक्कुज्जोति अधोमुखो ठपितो. एवमेवन्ति एत्थ कुम्भो निक्कुज्जो विय अवकुज्जपञ्ञो पुग्गलो दट्ठब्बो. उदकासिञ्चनकालो विय धम्मदेसनाय लद्धकालो. उदकस्स विवट्टनकालो विय तस्मिं आसने निसिन्नस्स उग्गहेतुं असमत्थकालो. उदकस्स असण्ठानकालो विय उट्ठहित्वा असल्लक्खणकालो वेदितब्बो. अयं वुच्चतीति अयं एवरूपो पुग्गलो अवकुज्जपञ्ञोति वुच्चति. अधोमुखपञ्ञोति अत्थो.

१०८. आकिण्णानीति पक्खित्तानि. सतिसम्मोसा पकिरेय्याति मुट्ठस्सतिताय विकिरेय्य. एवमेवन्ति एत्थ उच्छङ्गो विय उच्छङ्गपञ्ञो पुग्गलो दट्ठब्बो. नानाखज्जकानि विय नानप्पकारं बुद्धवचनं. उच्छङ्गे नानाखज्जकानि खादन्तस्स निसिन्नकालो विय तस्मिं आसने निसिन्नस्स उग्गहणकालो. वुट्ठहन्तस्स सतिसम्मोसा विकिरणकालो विय तस्मा आसना वुट्ठाय गच्छन्तस्स असल्लक्खणकालो वेदितब्बो. अयं वुच्चतीति अयं एवरूपो पुग्गलो उच्छङ्गपञ्ञोति वुच्चति. उच्छङ्गसदिसपञ्ञोति अत्थो.

१०९. उक्कुज्जोति उपरिमुखो ठपितो. सण्ठातीति पतिट्ठहति. एवमेव खोति एत्थ उपरिमुखो ठपितो कुम्भो विय पुथुपञ्ञो पुग्गलो दट्ठब्बो. उदकस्स आसित्तकालो विय देसनाय लद्धकालो. उदकस्स सण्ठानकालो विय तत्थ निसिन्नस्स उग्गहणकालो. नो विवट्टनकालो विय उट्ठाय गच्छन्तस्स सल्लक्खणकालो वेदितब्बो. अयं वुच्चतीति अयं एवरूपो पुग्गलो पुथुपञ्ञोति वुच्चति. वित्थारिकपञ्ञोति अत्थो.

११०. अवीतरागादीसु – यथा सोतापन्नसकदागामिनो, एवं पुथुज्जनोपि पञ्चसु कामगुणेसु, तीसु च भवेसु अवीतरागो. अदब्बताय पन न गहितो. यथा हि छेको वड्ढकी दब्बसम्भारत्थं वनं पविट्ठो न आदितो पट्ठाय सम्पत्तसम्पत्तरुक्खे छिन्दति, ये पनस्स दब्बसम्भारूपगा होन्ति, तेयेव छिन्दति; एवमिधापि भगवता दब्बजातिका अरियाव गहिता, पुथुज्जना पन अदब्बताय न गहिताति वेदितब्बा. कामेसु वीतरागोति पञ्चसु कामगुणेसु वीतरागो. भवेसु अवीतरागोति रूपारूपभवेसु अवीतरागो.

११३. पासाणलेखूपमादीसु – अनुसेतीति अप्पहीनताय अनुसेति. न खिप्पं लुज्जतीति न अन्तरा नस्सति, कप्पुट्ठानेनेव नस्सति. एवमेवन्ति एवं तस्सापि पुग्गलस्स कोधो न अन्तरा पुनदिवसे वा अपरदिवसे वा निब्बाति, अद्धनियो पन होति. मरणेनेव निब्बातीति अत्थो. अयं वुच्चतीति अयं एवरूपो पुग्गलो पासाणलेखा विय कुज्झनभावेन चिरट्ठितिकतो पासाणलेखूपमोति वुच्चति.

११४. सो च ख्वस्स कोधोति सो अप्पमत्तकेपि कारणे सहसा कुद्धस्स कोधो. न चिरन्ति अचिरं अप्पहीनताय नानुसेति. यथा पन पथवियं आकड्ढित्वा कतलेखा वातादीहि खिप्पं नस्सति, एवमस्स सहसा उप्पन्नोपि कोधो खिप्पमेव निब्बातीति अत्थो. अयं वुच्चतीति अयं एवरूपो पुग्गलो पथवियं लेखा विय कुज्झनभावेन अचिरट्ठितिकतो पथवीलेखूपमोति वुच्चति.

११५. आगाळ्हेनाति अतिगाळ्हेन मम्मच्छेदकेन थद्धवचनेन. फरुसेनाति न सोतसुखेन. अमनापेनाति न चित्तसुखेन. संसन्दतीति एकीभवति. सन्धियतीति घटयति. सम्मोदतीति निरन्तरो होति. अथ वा – संसन्दतीति चित्तकिरियादीसु चित्तेन समोधानं गच्छति. खीरोदकं विय एकीभावं उपेतीति अत्थो. सन्धियतीति ठानगमनादीसु कायकिरियादीसु कायेन समोधानं गच्छति. तिलतण्डुला विय मिस्सीभावं उपेतीति अत्थो. सम्मोदतीति उद्देसपरिपुच्छादीसु वचीकिरियासु वाचाय समोधानं गच्छति. विप्पवासगतोपि पियसहायको विय पियतरभावं उपेतीति अत्थो. अपिच – किच्चकरणीयेसु तेहि सद्धिं आदितोव एककिरियभावं उपगच्छन्तो संसन्दति. याव मज्झा पवत्तन्तो सन्धियति, याव परियोसाना अनिवत्तन्तो सम्मोदतीतिपि वेदितब्बो. अयं वुच्चतीति अयं एवरूपो पुग्गलो उदकलेखा विय खिप्पं संसन्दनतो उदकलेखूपमोति वुच्चति.

११६. पोत्थकूपमेसु – याय उपमाय ते पोत्थकूपमाति वुच्चन्ति, तं ताव उपमं दस्सेतुं तयो पोत्थकातिआदि वुत्तं. तत्थ नवोति नववायिमो. पोत्थकोति साणवाकसाटको. दुब्बण्णोति विवण्णो. दुक्खसम्फस्सोति खरसम्फस्सो. अप्पग्घोति अतिबहुं अग्घन्तो कहापणग्घनको होति. मज्झिमोति परिभोगमज्झिमो. सो हि नवभावं अतिक्कमित्वा जिण्णभावं अप्पत्तो मज्झे परिभोगकालेपि दुब्बण्णो च दुक्खसम्फस्सो च अप्पग्घोयेव च होति. अतिबहुं अग्घन्तो अड्ढं अग्घति. जिण्णकाले पन अड्ढमासकं वा काकणिकं वा अग्घति. उक्खलिपरिमज्जनन्ति काळुक्खलिपरिपुञ्छनं.

नवोति उपसम्पदाय पञ्चवस्सकालतो हेट्ठा जातिया सट्ठिवस्सोपि नवोयेव. दुब्बण्णतायाति सरीरवण्णेनपि गुणवण्णेनपि दुब्बण्णताय. दुस्सीलस्स हि परिसमज्झे निसिन्नस्स नित्तेजताय सरीरवण्णोपि न सम्पज्जति, गुणवण्णे वत्तब्बमेव नत्थि. ये खो पनस्साति ये खो पन तस्स उपट्ठाका वा ञातिमित्तादयो वा एतं पुग्गलं सेवन्ति. तेसं तन्ति तेसं पुग्गलानं छ सत्थारे सेवन्तानं मिच्छादिट्ठिकानं विय, देवदत्तं सेवन्तानं कोकालिकादीनं विय च तं सेवनं दीघरत्तं अहिताय दुक्खाय होति. मज्झिमोति पञ्चवस्सकालतो पट्ठाय याव नववस्सकाला मज्झिमो नाम. थेरोति दसवस्सकालतो पट्ठाय थेरो नाम. एवमाहंसूति एवं वदन्ति. किं नु खो तुय्हन्ति तुय्हं बालस्स भणितेन को अत्थोति वुत्तं होति. तथारूपन्ति तथाजातिकं तथासभावं उक्खेपनीयकम्मस्स कारणभूतं.

११७. कासिकवत्थूपमेसु कासिकवत्थं नाम तयो कप्पासंसू गहेत्वा कन्तितसुत्तेन वायितं सुखुमवत्थं. तं नववायिमं अनग्घं होति. परिभोगमज्झिमं वीसम्पि तिंसम्पि सहस्सानि अग्घति. जिण्णकाले पन अट्ठपि दसपि सहस्सानि अग्घति.

तेसंतं होतीति तेसं सम्मासम्बुद्धादयो सेवन्तानं विय तं सेवनं दीघरत्तं हिताय सुखाय होति. सम्मासम्बुद्धञ्हि एकं निस्साय यावज्जकाला मुच्चनकसत्तानं पमाणं नत्थि. तथा सारिपुत्तत्थेरमहामोग्गल्लानत्थेरे अवसेसे च असीतिमहासावके निस्साय सग्गं गतसत्तानं पमाणं नत्थि. यावज्जकाला तेसं दिट्ठानुगतिं पटिपन्नसत्तानम्पि पमाणं नत्थियेव. आधेय्यं गच्छतीति तस्स महाथेरस्स तं अत्थनिस्सितं वचनं यथा गन्धकरण्डके कासिकवत्थं आधातब्बतं ठपेतब्बतं गच्छति, एवं उत्तमङ्गे सिरस्मिं हदये च आधातब्बतं ठपेतब्बतम्पि गच्छति. सेसमेत्थ हेट्ठा वुत्तानुसारेनेव वेदितब्बं.

११८. सुप्पमेय्यादीसु – सुखेन पमेतब्बोति सुप्पमेय्यो. इधाति इमस्मिं सत्तलोके. उद्धतोति उद्धच्चेन समन्नागतो. उन्नळोति उग्गतनळो; तुच्छमानं उक्खिपित्वा ठितोति अत्थो. चपलोति पत्तमण्डनादिना चापल्लेन समन्नागतो. मुखरोति मुखखरो. विकिण्णवाचोति असंयतवचनो. असमाहितोति चित्तेकग्गतारहितो. विब्भन्तचित्तोति भन्तचित्तो, भन्तगावीभन्तमिगीसप्पटिभागो. पाकटिन्द्रियोति विवटिन्द्रियो. अयं वुच्चतीति अयं एवरूपो पुग्गलो ‘सुप्पमेय्यो’ति वुच्चति. यथा हि परित्तस्स उदकस्स सुखेन पमाणं गय्हति; एवमेव इमेहि अगुणङ्गेहि समन्नागतस्स सुखेन पमाणं गय्हति. तेनेस ‘सुप्पमेय्यो’ति वुत्तो.

११९. दुक्खेन पमेतब्बोति दुप्पमेय्यो. अनुद्धतादीनि वुत्तपटिपक्खवसेन वेदितब्बानि. अयं वुच्चतीति अयं एवरूपो पुग्गलो ‘दुप्पमेय्यो’ति वुच्चति. यथा हि महासमुद्दस्स दुक्खेन पमाणं गय्हति; एवमेव इमेहि गुणङ्गेहि समन्नागतस्स दुक्खेन पमाणं गय्हति. तादिसो ‘अनागामी नु खो, खीणासवो नु खो’ति वत्तब्बतं गच्छति, तेनेस ‘दुप्पमेय्यो’ति वुत्तो.

१२०. न सक्का पमेतुन्ति अप्पमेय्यो. यथा हि आकासस्स न सक्का पमाणं गहेतुं, एवं खीणासवस्स. तेनेस ‘अप्पमेय्यो’ति वुत्तो.

१२१. न सेवितब्बादीसु – न सेवितब्बोति न उपसङ्कमितब्बो. न भजितब्बोति न अल्लीयितब्बो. न पयिरुपासितब्बोति न सन्तिके निसीदनवसेन पुनप्पुनं उपासितब्बो. हीनोहोति सीलेनातिआदीसु उपादायुपादाय हीनता वेदितब्बा . यो हि पञ्च सीलानि रक्खति, सो दस सीलानि रक्खन्तेन न सेवितब्बो. यो पन दस सीलानि रक्खति, सो चतुपारिसुद्धिसीलं रक्खन्तेन न सेवितब्बो. अञ्ञत्र अनुद्दया अञ्ञत्र अनुकम्पाति ठपेत्वा अनुद्दयञ्च अनुकम्पञ्च. अत्तनो अत्थाय एव हि एवरूपो पुग्गलो न सेवितब्बो. अनुद्दयानुकम्पावसेन पन तं उपसङ्कमितुं वट्टति.

१२२. सदिसो होतीति समानो होति. सीलसामञ्ञगतानं सतन्ति सीलेन समानभावं गतानं सन्तानं. सीलकथा च नो भविस्सतीति एवं समानसीलानं अम्हाकं सीलमेव आरब्भ कथा भविस्सति. सा च नो फासु भविस्सतीति सा च सीलकथा अम्हाकं फासुविहारो सुखविहारो भविस्सति. सा च नो पवत्तिनी भविस्सतीति सा च अम्हाकं कथा दिवसम्पि कथेन्तानं पवत्तिनी भविस्सति, न पटिहञ्ञिस्सति. द्वीसु हि सीलवन्तेसु एकेन सीलस्स वण्णे कथिते इतरो अनुमोदति; तेन तेसं कथा फासु चेव होति, पवत्तिनी च. एकस्मिं पन दुस्सीले सति दुस्सीलस्स सीलकथा दुक्कथाति नेव सीलकथा होति, न फासु होति, न पवत्तिनी. समाधिपञ्ञाकथासुपि एसेव नयो. द्वे हि समाधिलाभिनो समाधिकथं, सप्पञ्ञा च पञ्ञाकथं कथेन्ता, रत्तिं वा दिवसं वा अतिक्कन्तम्पि न जानन्ति.

१२३. सक्कत्वा गरुं कत्वाति सक्कारञ्चेव गरुकारञ्च करित्वा. अधिको होतीति अतिरेको होति. सीलक्खन्धन्ति सीलरासिं. परिपूरेस्सामीति तं अतिरेकसीलं पुग्गलं निस्साय अत्तनो अपरिपूरं सीलरासिं परिपूरं करिस्सामि. तत्थ तत्थ पञ्ञाय अनुग्गहेस्सामीति एत्थ सीलस्स असप्पाये अनुपकारधम्मे वज्जेत्वा सप्पाये उपकारधम्मे सेवन्तो तस्मिं तस्मिं ठाने सीलक्खन्धं पञ्ञाय अनुग्गण्हाति नाम. समाधिपञ्ञाक्खन्धेसुपि एसेव नयो.

१२४. जिगुच्छितब्बादीसु – जिगुच्छितब्बोति गूथं विय जिगुच्छितब्बो. अथ खो नन्ति अथ खो अस्स. कित्तिसद्दोति कथासद्दो. एवमेवन्ति एत्थ गूथकूपो विय दुस्सील्यं दट्ठब्बं. गूथकूपे पतित्वा ठितो धमनीअहि विय दुस्सीलपुग्गलो. गुथकूपतो उद्धरियमानेन तेन अहिना पुरिसस्स सरीरं आरुळ्हेनापि अदट्ठभावो विय दुस्सीलं सेवमानस्सापि तस्स किरियाय कारणभावो सरीरं गूथेन मक्खेत्वा अहिनो गतकालो विय दुस्सीलं सेवमानस्स पापकित्तिसद्दस्स अब्भुग्गमनकालो वेदितब्बो.

१२५. तिन्दुकालातन्ति तिन्दुकरुक्खअलातं. भिय्योसो मत्ताय चिच्चिटायतीति तञ्हि झायमानं पकतियापि पपटिकायो मुञ्चन्तं चिच्चिटायति चिटिचिटाति सद्दं करोति. घट्टितं पन अधिमत्तं करोतीति अत्थो. एवमेवन्ति एवमेवं कोधनो अत्तनो धम्मतायपि उद्धतो चण्डिकतो हुत्वा चरति. अप्पमत्तकं पन वचनं वुत्तकाले ‘मादिसं नाम एवं वदती’ति अतिरेकतरं उद्धतो चण्डिकतो हुत्वा चरति. गूथकूपोति गूथपुण्णकूपो, गूथरासियेव वा. ओपम्मसंसन्दनं पनेत्थ पुरिमनयेनेव वेदितब्बं. तस्मा एवरूपो पुग्गलो अज्झुपेक्खितब्बो, न सेवितब्बोति यस्मा कोधनो अतिसेवियमानोपि अतिउपसङ्कमियमानोपि कुज्झतियेव, ‘किं इमिना’ति पटिक्कमन्तोपि कुज्झतियेव, तस्मा पलालग्गि विय अज्झुपेक्खितब्बो, न सेवितब्बो. किं वुत्तं होति? यो हि पलालग्गिं अतिउपसङ्कमित्वा तप्पति, तस्स सरीरं झायति. यो अतिपटिक्कमित्वा तप्पति, तस्स सीतं न वूपसम्मति. अनुपसङ्कमित्वा अपटिक्कमित्वा पन मज्झत्तभावेन तप्पेन्तस्स सीतं वूपसम्मति, कायोपि न डय्हति. तस्मा पलालग्गि विय कोधनो पुग्गलो मज्झत्तभावेन अज्झुपेक्खितब्बो, न सेवितब्बो, न भजितब्बो, न पयिरुपासितब्बो.

१२६. कल्याणमित्तोति सुचिमित्तो. कल्याणसहायोति सुचिसहायो. सहायोति सहगामी सद्धिंचरो. कल्याणसम्पवङ्कोति कल्याणेसु सुचिपुग्गलेसु सम्पवङ्को, तन्निन्नतप्पोणतप्पब्भारमानसोति अत्थो.

१२७. सीलेसु परिपूरकारीतिआदीसु – सीलेसु परिपूरकारिनोति एते अरियसावका यानि तानि मग्गब्रह्मचरियस्स आदिभूतानि, आदिब्रह्मचरियकानि, पाराजिकसङ्खातानि चत्तारि महासीलसिक्खापदानि, तेसं अवीतिक्कमनतो यानि खुद्दानुखुद्दकानि आपज्जन्ति, तेहि च वुट्ठानतो सीलेसु यं कत्तब्बं, तं परिपूरं समत्तं करोन्तीति ‘सीलेसु परिपूरकारिनो’ति वुच्चन्ति. समाधिपारिबन्धकानं पन कामरागब्यापादानं, पञ्ञापारिबन्धकस्स च सच्चपटिच्छादकस्स मोहस्स असमूहतत्ता, समाधिं पञ्ञञ्च भावेन्तापि समाधिपञ्ञासु यं कत्तब्बं तं मत्तसो पमाणेन पदेसमत्तमेव करोन्तीति समाधिस्मिं पञ्ञाय च मत्तसो कारिनोति वुच्चन्ति. इमिना उपायेन इतरेसुपि द्वीसु नयेसु अत्थो वेदितब्बो.

तत्रायं अपरोपि सुत्तन्तनयो –

‘‘इध, भिक्खवे, भिक्खु सीलेसु परिपूरकारी होति, समाधिस्मिं मत्तसो कारी, पञ्ञाय मत्तसो कारी. सो यानि तानि खुद्दानुखुद्दकानि सिक्खापदानि तानि आपज्जतिपि, वुट्ठातिपि. तं किस्स हेतु? न हि मेत्थ, भिक्खवे, अभब्बता वुत्ता. यानि च खो तानि सिक्खापदानि आदिब्रह्मचरियकानि ब्रह्मचरियसारुप्पानि, तत्थ धुवसीलो च होति, ठितसीलो च, समादाय सिक्खति सिक्खापदेसु. सो तिण्णं संयोजनानं परिक्खया सोतापन्नो होति, अविनिपातधम्मो नियतो सम्बोधिपरायणो. इध पन, भिक्खवे, भिक्खु सीलेसु…पे… सो तिण्णं संयोजनानं परिक्खया, रागदोसमोहानं तनुत्ता, सकदागामी होति; सकिदेव इमं लोकं आगन्त्वा दुक्खस्सन्तं करोति. इध पन, भिक्खवे, भिक्खु सीलेसु परिपूरकारी होति, समाधिस्मिं परिपूरकारी, पञ्ञाय मत्तसो कारी. सो यानि तानि…पे… सिक्खति सिक्खापदेसु. सो पञ्चन्नं ओरम्भागियानं…पे… अनावत्तिधम्मो तस्मा लोका. इध पन, भिक्खवे , भिक्खु सीलेसु परिपूरकारी, समाधिस्मिं परिपूरकारी, पञ्ञाय परिपूरकारी. सो यानि तानि खुद्दानुखुद्दकानि…पे… सिक्खति सिक्खापदेसु. सो आसवानं खया…पे… उपसम्पज्ज विहरती’’ति (अ. नि. ३.८७).

१३०. सत्थारनिद्देसे – परिञ्ञं पञ्ञपेतीति पहानं समतिक्कमं पञ्ञपेति. तत्राति तेसु तीसु जनेसु. तेन दट्ठब्बोति तेन पञ्ञापनेन सो सत्था रूपावचरसमापत्तिया लाभीति दट्ठब्बोति अत्थो. दुतियवारेपि एसेव नयो. सम्मासम्बुद्धो सत्था तेन दट्ठब्बोति तेन तित्थियेहि असाधारणेन पञ्ञापनेन अयं ततियो सत्था सब्बञ्ञुबुद्धो दट्ठब्बो. तित्थिया हि कामानं परिञ्ञं पञ्ञपेन्ता रूपभवं वक्खन्ति. रूपानं परिञ्ञं पञ्ञपेन्ता अरूपभवं वक्खन्ति. वेदनानं परिञ्ञं पञ्ञपेन्ता असञ्ञभवं वक्खन्ति. सम्मा पञ्ञपेन्ता ‘एवं पञ्ञपेय्युं’, नो च सम्मा पञ्ञपेतुं सक्कोन्ति. सम्मासम्बुद्धो पन कामानं परिञ्ञं पहानं अनागामिमग्गेन पञ्ञपेति . रूपवेदनानं परिञ्ञं पहानं अरहत्तमग्गेन पञ्ञपेति. इमे तयो सत्थारोति इमे द्वे जना बाहिरका, एको सम्मासम्बुद्धोति – इमस्मिं लोके तयो सत्थारो नाम.

१३१. दुतिये सत्थारनिद्देसे – दिट्ठे चेव धम्मेति इमस्मिं अत्तभावे. अत्तानं सच्चतो थेततो पञ्ञपेतीति ‘‘अत्ता नामेको अत्थि निच्चो धुवो सस्सतो’’ति भूततो थिरतो पञ्ञपेति. अभिसम्परायञ्चाति अपरस्मिं अत्तभावे एवमेव पञ्ञपेति. सेसमेत्थ वुत्तनयेनेव वेदितब्बन्ति.

तिकनिद्देसवण्णना.

४. चतुक्कनिद्देसवण्णना

१३२. चतुक्कनिद्देसे – असप्पुरिसोति लामकपुरिसो. पाणं अतिपातेतीति पाणातिपाती. अदिन्नं आदियतीति अदिन्नादायी. कामेसु मिच्छा चरतीति कामेसुमिच्छाचारी. मुसा वदतीति मुसावादी. सुरामेरयमज्जपमादे तिट्ठतीति सुरामेरयमज्जपमादट्ठायी.

१३३. पाणातिपाते समादपेतीति यथा पाणं अतिपातेति, तथा नं तत्थ गहणं गण्हापेति. सेसेसुपि एसेव नयो. अयं वुच्चतीति अयं एवरूपो पुग्गलो यस्मा सयं कतेन च दुस्सील्येन समन्नागतो यञ्च समादपितेन कतं, ततो उपड्ढस्स दायादो, तस्मा असप्पुरिसेन असप्पुरिसतरोति वुच्चति. सप्पुरिसोति उत्तमपुरिसो.

१३५. सप्पुरिसेन सप्पुरिसतरोति अत्तना कतेन सुसील्येन समन्नागतत्ता यञ्च समादपितो करोति. ततो उपड्ढस्स दायादत्ता उत्तमपुरिसेन उत्तमपुरिसतरो.

१३६. पापोति अकुसलकम्मपथसङ्खातेन दसविधेन पापेन समन्नागतो.

१३८. कल्याणोति कुसलकम्मपथसङ्खातेन दसविधेन कल्याणधम्मेन समन्नागतो सुद्धको भद्रको. सेसमेत्थ हेट्ठा वुत्तनयत्ता उत्तानत्थमेव.

१४०. पापधम्मादीसु – पापो धम्मो अस्साति पापधम्मो. कल्याणो धम्मो अस्साति कल्याणधम्मो. सेसमेत्थ उत्तानत्थमेव.

१४४. सावज्जादीसु – सावज्जोति सदोसो. सावज्जेन कायकम्मेनाति सदोसेन पाणातिपातादिना कायकम्मेन. इतरेसुपि एसेव नयो. अयं वुच्चतीति अयं एवरूपो पुग्गलो तीहि द्वारेहि आयूहनकम्मस्स सदोसत्ता, गूथकुणपादिभरितो पदेसो विय सावज्जोति वुच्चति.

१४५. सावज्जेन बहुलन्ति यस्स सावज्जमेव कायकम्मं बहु होति, अप्पं अनवज्जं; सो सावज्जेन बहुलं कायकम्मेन समन्नागतो, अप्पं अनवज्जेनाति वुच्चति. इतरेसुपि एसेव नयो. को पन एवरूपो होतीति? यो गामधम्मताय वा निगमधम्मताय वा कदाचि करहचि उपोसथं समादियति, सीलानि पूरेति. अयं वुच्चतीति अयं एवरूपो पुग्गलो तीहि द्वारेहि आयूहनकम्मेसु सावज्जस्सेव बहुलताय अनवज्जस्स अप्पताय वज्जबहुलोति वुच्चति.

यथा हि एकस्मिं पदेसे दुब्बण्णानि दुग्गन्धानि पुप्फानि रासिकतानस्सु, तेसं उपरि तहं तहं अतिमुत्तकवस्सिकपाटलानि पतितानि भवेय्युं. एवरूपो अयं पुग्गलो वेदितब्बो. यथा पन एकस्मिं पदेसे अतिमुत्तकवस्सिकपाटलानि रासिकतानस्सु, तेसं उपरि तहं तहं दुब्बण्णदुग्गन्धानि बदरपुप्फादीनि पतितानि भवेय्युं. एवरूपो ततियो पुग्गलो वेदितब्बो. चतुत्थो पन तीहिपि द्वारेहि आयूहनकम्मस्स निद्दोसत्ता, चतुमधुरभरितसुवण्णपाति विय दट्ठब्बो. तेसु पठमो अन्धबालपुथुज्जनो. दुतियो अन्तरन्तरा कुसलस्स कारको लोकियपुथुज्जनो. ततियो सोतापन्नो सकदागामिअनागामिनोपि एतेनेव सङ्गहिता. चतुत्थो खीणासवो. सो हि एकन्तेन अनवज्जोयेव. अयं अङ्गुत्तरट्ठकथायो.

१४८. उग्घटितञ्ञूआदीसु – उग्घटितञ्ञूति एत्थ उग्घटितं नाम ञाणुग्घाटनं, ञाणे उग्घटितमत्तेयेव जानातीति अत्थो. सह उदाहटवेलायाति उदाहारे उदाहटमत्तेयेव. धम्माभिसमयोति चतुसच्चधम्मस्स ञाणेन सद्धिं अभिसमयो. अयं वुच्चतीति अयं ‘चत्तारो सतिपट्ठाना’तिआदिना नयेन संखित्तेन मातिकाय ठपियमानाय देसनानुसारेन ञाणं पेसेत्वा अरहत्तं गण्हितुं समत्थो पुग्गलो उग्घटितञ्ञूति वुच्चति.

१४९. विपञ्चितं वित्थारितमेव अत्थं जानातीति विपञ्चितञ्ञू. अयं वुच्चतीति अयं सङ्खित्तेन मातिकं ठपेत्वा वित्थारेन अत्थे भाजियमाने अरहत्तं पापुणितुं समत्थो पुग्गलो विपञ्चितञ्ञूति वुच्चति.

१५०. उद्देसादीहि नेतब्बोति नेय्यो. अनुपुब्बेन धम्माभिसमयो होतीति अनुक्कमेन अरहत्तप्पत्ति.

१५१. ब्यञ्जनपदमेव परमं अस्साति पदपरमो. न ताय जातिया धम्माभिसमयो होतीति न तेन अत्तभावेन झानं वा विपस्सनं वा मग्गं वा फलं वा निब्बत्तेतुं सक्कोतीति अत्थो.

१५२. युत्तपटिभानादीसु – पटिभानं वुच्चति ञाणम्पि, ञाणस्स उपट्ठितवचनम्पि. तं इध अधिप्पेतं. अत्थयुत्तं कारणयुत्तञ्च पटिभानमस्साति युत्तप्पटिभानो. पुच्छितानन्तरमेव सीघं ब्याकातुं असमत्थताय नो मुत्तं पटिभानमस्साति नो मुत्तप्पटिभानो. इमिना नयेन सेसा वेदितब्बा. एत्थ पन पठमो – किञ्चि कालं वीमंसित्वा युत्तमेव पेक्खति, तिपिटकचूळनागत्थेरो विय. सो किर पञ्हं पुट्ठो परिग्गहेत्वा युत्तपयुत्तकारणमेव कथेति.

दुतियो – पुच्छानन्तरमेव येन वा तेन वा वचनेन पटिबाहति, वीमंसित्वापि च युत्तं न पेक्खति चतुनिकायिकपण्डिततिस्सत्थेरो विय. सो किर पञ्हं पुट्ठो पञ्हपरियोसानम्पि नागमेति, यं वा तं वा कथेतियेव. वचनत्थं पनस्स वीमंसियमानं कत्थचि न लग्गति.

ततियो – पुच्छासमकालमेव युत्तं पेक्खति, तङ्खणञ्ञेव वचनं ब्याकरोति तिपिटकचूळाभयत्थेरो विय. सो किर पञ्हं पुट्ठो सीघमेव कथेति, युत्तपयुत्तकारणो च होति.

चतुत्थो – पुट्ठो समानो नेव युत्तं पेक्खति , न येन वा तेन वा पटिबाहितुं सक्कोति तिब्बन्धकारनिमुग्गो विय होति लाळुदायित्थेरो विय.

१५६. धम्मकथिकेसु – अप्पञ्च भासतीति सम्पत्तपरिसाय थोकमेव कथेति. असहितञ्चाति कथेन्तो च पन न अत्थयुत्तं कारणयुत्तं कथेति. परिसा चस्स न कुसला होतीति सोतुं निसिन्नपरिसा चस्स युत्तायुत्तं कारणाकारणं सिलिट्ठासिलिट्ठं न जानातीति अत्थो. एवरूपोति अयं एवंजातिको बालधम्मकथिको. एवंजातिकाय बालपरिसाय धम्मकथिकोत्वेव नामं लभति. इमिना नयेन सब्बत्थ अत्थो वेदितब्बो. एत्थ च द्वेयेव जना सभावधम्मकथिका, इतरे पन धम्मकथिकानं अन्तरे पविट्ठत्ता एवं वुत्ता.

१५७. वलाहकूपमेसु वलाहकाति मेघा. गज्जिताति थनिता. तत्थ गज्जित्वा नो वस्सनभावो नाम पापको. मनुस्सा हि यथा देवो गज्जति ‘सुवुट्ठिका भविस्सती’ति बीजानि नीहरित्वा वपन्ति. अथ देवे अवस्सन्ते खेत्ते बीजानि खेत्तेयेव नस्सन्ति, गेहे बीजानि गेहेयेव नस्सन्तीति दुब्भिक्खं होति. नो गज्जित्वा वस्सनभावोपि पापकोव. मनुस्सा हि ‘इमस्मिं काले दुब्बुट्ठिका भविस्सती’ति निन्नट्ठानेसुयेव वप्पं करोन्ति. अथ देवो वस्सित्वा सब्बबीजानि महासमुद्दं पापेति, दुब्भिक्खमेव होति. गज्जित्वा वस्सनभावो पन भद्दको. तदा हि सुभिक्खं होति. नो गज्जित्वा नो वस्सनभावो एकन्तपापकोव.

भासिता होति नो कत्ताति ‘इदानि गन्थधुरं पूरेस्सामि, वासधुरं पूरेस्सामी’ति कथेतियेव, न पन उद्देसं गण्हाति, न कम्मट्ठानं भावेति.

कत्ता होति नो भासिताति ‘गन्थधुरं वा पूरेस्सामि वासधुरं वा’ति न भासति. सम्पत्ते पन काले तमत्थं सम्पादेति. इमिना नयेन इतरेपि वेदितब्बा. सब्बं पनेतं पच्चयदायकेनेव कथितं. एको हि ‘असुकदिवसे नाम दानं दस्सामी’ति सङ्घं निमन्तेति, सम्पत्तकाले नो करोति. अयं पुग्गलो पुञ्ञेन परिहायति, भिक्खुसङ्घोपि लाभेन परिहायति . अपरो सङ्घं अनिमन्तेत्वाव सक्कारं कत्वा ‘भिक्खू आनेस्सामी’ति न लभति, सब्बे अञ्ञत्थ निमन्तिता होन्ति. अयम्पि पुञ्ञेन परिहायति , सङ्घोपि तेन लाभेन परिहायति. अपरो पठमं सङ्घं निमन्तेत्वा, पच्छा सक्कारं कत्वा दानं देति, अयं किच्चकारी होति. अपरो नेव सङ्घं निमन्तेति, न दानं देति, अयं ‘पापपुग्गलो’ति वेदितब्बो.

१५८. मूसिकूपमेसु – गाधं कत्ता नो वसिताति अत्तनो आसयं बिलं कूपं खणति, नो तत्थ वसति, किस्मिञ्चिदेव ठाने वसति, एवं बिळारादिअमित्तवसं गच्छति. खत्तातिपि पाठो. वसिता नो गाधं कत्ताति सयं न खणति, परेन खते बिले वसति, एवं जीवितं रक्खति. ततिया द्वेपि करोन्ती, जीवितं रक्खति. चतुत्था द्वेपि अकरोन्ती अमित्तवसं गच्छति. इमाय पन उपमाय उपमितेसु पुग्गलेसु पठमो यथा सा मूसिका गाधं खणति, एवं नवङ्गं सत्थुसासनं उग्गण्हाति. यथा पन सा तत्थ न वसति, किस्मिञ्चिदेव ठाने वसन्ती, अमित्तवसं गच्छति; तथा अयम्पि परियत्तिवसेन ञाणं पेसेत्वा चतुसच्चधम्मं न पटिविज्झति, लोकामिसट्ठानेसुयेव चरन्तो मच्चुमारकिलेसमारदेवपुत्तमारसङ्खातानं अमित्तानं वसं गच्छति. दुतियो यथा सा मूसिका गाधं न खणति, एवं नवङ्गं सत्थुसासनं न उग्गण्हाति. यथा पन परेन खतबिले वसन्ती जीवितं रक्खति; एवं परस्स कथं सुत्वा चतुसच्चधम्मं पटिविज्झित्वा तिण्णं मारानं वसं अतिक्कमति. इमिना नयेन ततियचतुत्थेसुपि ओपम्मसंसन्दनं वेदितब्बं.

१५९. अम्बूपमेसु – आमं पक्कवण्णीति अन्तो आमं बहि पक्कसदिसं. पक्कं आमवण्णीति अन्तो पक्कं बहि आमसदिसं. सेसद्वयेसुपि एसेव नयो. तत्थ यथा अम्बे अपक्कभावो आमता होति, एवं पुग्गलेपि पुथुज्जनभावो आमता, अरियभावो पक्कता. यथा च तत्थ पक्कसदिसता पक्कवण्णिता; एवं पुग्गलेपि अरियानं अभिक्कमनादिसदिसता पक्कवण्णिताति – इमिना नयेन उपमितपुग्गलेसु ओपम्मसंसन्दनं वेदितब्बं.

१६०. कुम्भूपमेसु कुम्भोति घटो. तुच्छोति अन्तो रित्तो. पिहितोति पिदहित्वा ठपितो. पुरोति अन्तो पुण्णो. विवटोति विवरित्वा ठपितो. उपमितपुग्गलेसु पनेत्थ अन्तो गुणसारविरहितो तुच्छो बाहिरसोभनताय पिहितो पुग्गलो वेदितब्बो. सेसेसुपि एसेव नयो.

१६१. उदकरहदूपमेसु – उदकरहदो ताव जण्णुमत्तेपि उदके सति पण्णरससम्भिन्नवण्णत्ता वा बहलत्ता वा उदकस्स अपञ्ञायमानतलो उत्तानो गम्भीरोभासो नाम होति. तिपोरिस चतुपोरिसेपि पन उदके सति अच्छत्ता उदकस्स पञ्ञायमानतलो गम्भीरो उत्तानोभासो नाम होति. उभयकारणसम्भावतो पन इतरे द्वे वेदितब्बा. पुग्गलोपि किलेसुस्सदभावतो गुणगम्भीरताय च अभावतो गुणगम्भीरानं सदिसेहि अभिक्कमादीहि युत्तो उत्तानो गम्भीरोभासो नाम. इमिना नयेन सेसापि वेदितब्बा.

१६२. बलीबद्दूपमेसु बलीबद्दो ताव यो अत्तनो गोगणं घट्टेति उब्बेजेति, परगोगणे पन सोरतो सुखसीलो होति – अयं सकगवचण्डो नो परगवचण्डो नाम. पुग्गलोपि अत्तनो परिसं घट्टेन्तो विज्झन्तो फरुसेन समुदाचरन्तो, परपरिसाय पन सोरच्चं निवातवुत्तितं आपज्जन्तो सकगवचण्डो होति नो परगवचण्डो नामाति. इमिना नयेन सेसापि वेदितब्बा. निद्देसवारे पनेत्थ उब्बेजिता होतीति घट्टेत्वा विज्झित्वा उब्बेगप्पत्तं करोतिच्चेव अत्थो.

१६३. आसीविसूपमेसु – आसीविसो ताव यस्स विसं आसुं आगच्छति सीघं फरति; घोरं पन न होति, चिरकालं न पीळेति – अयं आगतविसो नो घोरविसो. सेसपदेसुपि एसेव नयो. पुग्गलविभाजनं पन उत्तानत्थमेव.

१६४. अननुविच्च अपरियोगाहेत्वा अवण्णारहस्स वण्णं भासिता होतीतिआदीसु अननुविच्चाति अतुलयित्वा, अपरिग्गण्हित्वा. अपरियोगाहेत्वाति पञ्ञाय गुणे अनोगाहेत्वा.

१६६. भूतं तच्छन्ति विज्जमानतो भूतं, अविपरीततो तच्छं. कालेनाति युत्तपयुत्तकालेन. तत्र कालञ्ञू होतीति यमिदं कालेनाति वुत्तं. तत्र यो पुग्गलो कालञ्ञू होति, कालं जानाति, तस्स पञ्हस्स वेय्याकरणत्थाय ‘‘इमस्मिं काले पुच्छितेनापि मया न कथेतब्बा, इमस्मिं काले कथेतब्बा’’ति – अयं कालेन भणति नाम. उपेक्खको विहरतीति मज्झत्तभूताय उपेक्खाय ठितो हुत्वा विहरति. सेसं सब्बत्थ उत्तानत्थमेव.

१६७. उट्ठानफलूपजीवीतिआदीसु – यो उट्ठानवीरियेनेव दिवसं वीतिनामेत्वा तस्स निस्सन्दफलमत्तं किञ्चिदेव लभित्वा जीविकं कप्पेति, तं पन उट्ठानं आगम्म किञ्चि पुञ्ञफलं न पटिलभति, तं सन्धाय यस्स पुग्गलस्स उट्ठहतोतिआदि वुत्तं. ततूपरि देवाति ततो उपरि ब्रह्मकायिकादयो देवा. तेसञ्हि उट्ठानवीरियेन किच्चं नाम नत्थि. पुञ्ञफलमेव उपजीवन्ति. पुञ्ञवतो चाति इदं पुञ्ञवन्ते खत्तियब्राह्मणादयो चेव भुम्मदेवे आदिं कत्वा निम्मानरतिपरियोसाने देवे च सन्धाय वुत्तं. सब्बेपि हेते वायामफलञ्चेव पुञ्ञफलञ्च अनुभवन्ति. नेरयिका पन नेव उट्ठानेन आजीवं उप्पादेतुं सक्कोन्ति, नापि नेसं पुञ्ञफलेन कोचि आजीवो उप्पज्जति.

१६८. तमादीसु – ‘‘नीचे कुले पच्चाजातो’’तिआदिकेन तमेन युत्तोति तमो. कायदुच्चरितादीहि पुन निरयतमूपगमनतो तमपरायणो. नेसादकुलेति मिगलुद्दकादीनं कुले. वेनकुलेति विलीवकारकुले. रथकारकुलेति चम्मकारकुले. पुक्कुसकुलेति पुप्फछड्डककुले. कसिरवुत्तिकेति दुक्खवुत्तिके. दुब्बण्णोति पंसुपिसाचको विय झामखाणुवण्णो. दुद्दसिकोति विजातमातुयापि अमनापदस्सनो. ओकोटिमकोति लकुण्डको. काणोति एकक्खिकाणो वा उभयक्खिकाणो वा. कुणीति एकहत्थकुणी वा उभयहत्थकुणी वा. खञ्जोति एकपादखञ्जो वा उभयपादखञ्जो वा. पक्खहतोति हतपक्खो पीठसप्पी. पदीपेय्यस्साति तेलकपल्लकादिनो पदीपूपकरणस्स. एवं पुग्गलो तमो होति तमपरायणोति एत्थ एको पुग्गलो बहिद्धा आलोकं अदिस्वा मातुकुच्छिस्मिञ्ञेव कालं कत्वा अपायेसु निब्बत्तन्तो सकलेपि कप्पे संसरति. सोपि तमो तमपरायणोव. सो पन कुहकपुग्गलो भवेय्य. कुहकस्स हि एवरूपा निब्बत्ति होतीति वुत्तं.

एत्थ च नीचे कुले पच्चाजातो होति चण्डालकुले वातिआदीहि आगमनविपत्ति चेव पुब्बुप्पन्नपच्चयविपत्ति च दस्सिता. दलिद्देतिआदीहि पवत्तिपच्चयविपत्ति. कसिरवुत्तिकेतिआदीहि आजीवुपायविपत्ति. दुब्बण्णोतिआदीहि रूपविपत्ति. बह्वाबाधोतिआदीहि दुक्खकारणसमायोगो. न लाभीतिआदीहि सुखकारणविपत्ति चेव उपभोगविपत्ति च. कायेन दुच्चरितन्तिआदीहि तमपरायणभावस्स कारणसमायोगो. कायस्स भेदातिआदीहि सम्परायिकतमूपगमो. सुक्कपक्खो वुत्तपटिपक्खनयेन वेदितब्बो.

अपिचेत्थ तिविधाय कुलसम्पत्तिया पच्चाजातिआदिकेन जोतिना युत्ततो जोति, आलोकभूतोति वुत्तं होति. कायसुचरितादीहि पन सग्गूपपत्तिजोतिभावूपगमनतो जोतिपरायणो. खत्तियमहासालकुले वातिआदीसु खत्तियमहासालाति खत्तिया महासारा महासारप्पत्ता खत्तिया. येसञ्हि खत्तियानं हेट्ठिमन्तेन कोटिसतं निधानगतं होति, तयो कहापणकुम्भा वळञ्जनत्थाय गेहमज्झे रासिं कत्वा ठपिता होन्ति, ते खत्तियमहासाला नाम. येसं ब्राह्मणानं असीतिकोटिधनं निहितं होति, दियड्ढो कहापणकुम्भो वळञ्जनत्थाय गेहमज्झे रासिं कत्वा ठपितो होति, ते ब्राह्मणमहासाला नाम. येसं गहपतीनं चत्तालीसकोटिधनं निहितं होति, कहापणकुम्भो वळञ्जत्थाय गेहमज्झे रासिं कत्वा ठपितो होति, ते गहपतिमहासाला नाम. तेसं कुलेति अत्थो. अड्ढेति इस्सरे. निधानगतधनस्स महन्तताय महद्धने. सुवण्णरजतभाजनादीनं उपभोगभण्डानं महन्तताय महाभोगे. निधानगतस्स जातरूपरजतस्स पहूतताय पहूतजातरूपरजते. वित्तूपकरणस्स तुट्ठिकरणस्स पहूतताय पहूतवित्तूपकरणे. गोधनादीनञ्च सत्तविधधञ्ञानञ्च पहूतताय पहूतधनधञ्ञे. अभिरूपोति सुन्दररूपो. दस्सनीयोति अञ्ञं कम्मं पहाय दिवसम्पि पस्सितब्बयुत्तो. पासादिकोति दस्सनेनेव चित्तपसादावहो. परमायाति उत्तमाय. वण्णपोक्खरतायाति पोक्खरवण्णताय. पोक्खरं वुच्चति सरीरं. तस्स वण्णसम्पत्तियाति अत्थो. समन्नागतोति उपेतो.

१६९. ओणतोणतादीसु – दिट्ठधम्मिकाय वा सम्परायिकाय वा सम्पत्तिया विरहितो ओणतो. नीचो, लामकोति अत्थो. तब्बिपक्खतो उण्णतो. उच्चो, उग्गतोति अत्थो. सेसमेत्थ तमादीसु वुत्तनयेनेव वेदितब्बं. अपिच – ओणतोणतोति इदानि नीचो, आयतिम्पि नीचोव भविस्सति. ओणतुण्णतोति इदानि नीचो, आयतिं उच्चो भविस्सति. उण्णतोणतोति इदानि उच्चो, आयतिं नीचो भविस्सति. उण्णतुण्णतोति इदानि उच्चो, आयतिम्पि उच्चोव भविस्सतीति.

१७०. रुक्खूपमेसु – रुक्खो ताव फेग्गुसारपरिवारोति वनजेट्ठकरुक्खो सयं फेग्गु होति , परिवाररुक्खा पनस्स सारा होन्ति. इमिना नयेन सेसा वेदितब्बा. पुग्गलेसु पन सीलसारविरहतो फेग्गुता, सीलाचारसमन्नागमेन च सारता वेदितब्बा.

१७१. रूपप्पमाणादीसु – सम्पत्तियुत्तं रूपं पमाणं करोतीति रूपप्पमाणो. तत्थ पसादं जनेतीति रूपप्पसन्नो. कित्तिसद्दभूतं घोसं पमाणं करोतीति घोसप्पमाणो. आरोहं वातिआदीसु पन – आरोहन्ति उच्चत्तनं. परिणाहन्ति किसथूलभावापगतं परिक्खेपसम्पत्तिं. सण्ठानन्ति अङ्गपच्चङ्गानं दीघरस्सवट्टतादियुत्तट्ठानेसु तथाभावं. पारिपूरिन्ति यथावुत्तप्पकारानं अनूनतं, लक्खणपरिपुण्णभावं वा. परवण्णनायाति परेहि परम्मुखा निच्छारिताय गुणवण्णनाय. परथोमनायाति परेहि थुतिवसेन गाथादिउपनिबन्धनेन वुत्ताय थोमनाय. परपसंसनायाति परेहि सम्मुखा वुत्ताय पसंसाय. परवण्णहारिकायाति परम्परथुतिवसेन परेहि पवत्तिताय वण्णहरणाय.

१७२. चीवरलूखन्ति चीवरस्स दुब्बण्णादिभावेन लूखतं. पत्तलूखन्ति भाजनस्स वण्णसण्ठानवत्थूहि लूखतं. सेनासनलूखन्ति नाटकादिसम्पत्तिविरहेन सेनासनस्स लूखतं. विविधन्ति अचेलकादिभावेन अनेकप्पकारं. दुक्करकारिकन्ति सरीरतापनं.

अपरो नयो – इमेसु हि चतूसु पुग्गलेसु रूपे पमाणं गहेत्वा पसन्नो रूपप्पमाणो नाम. रूपप्पसन्नोति तस्सेव अत्थवचनं. घोसे पमाणं गहेत्वा पसन्नो घोसप्पमाणो नाम. चीवरलूखपत्तलूखेसु पमाणं गहेत्वा पसन्नो लूखप्पमाणो नाम. धम्मे पमाणं गहेत्वा पसन्नो धम्मप्पमाणो नाम. इतरानि तेसंयेव अत्थवचनानि. सब्बसत्ते च तयो कोट्ठासे कत्वा द्वे कोट्ठासा रूपप्पमाणा, एको न रूपप्पमाणो. पञ्च कोट्ठासे कत्वा चत्तारो कोट्ठासा घोसप्पमाणा, एको न घोसप्पमाणो. दस कोट्ठासे कत्वा नव कोट्ठासा लूखप्पमाणा, एको न लूखप्पमाणो. सतसहस्सं कोट्ठासे कत्वा पन एको कोट्ठासोव धम्मप्पमाणो, सेसा न धम्मप्पमाणा. एवमयं चतुप्पमाणो लोकसन्निवासो.

एतस्मिं चतुप्पमाणे लोकसन्निवासे बुद्धेसु अप्पसन्ना मन्दा, पसन्नाव बहुका. रूपप्पमाणस्स हि बुद्धरूपतो उत्तरि पसादावहं रूपं नाम नत्थि. घोसप्पमाणस्स बुद्धानं कित्तिघोसतो उत्तरि पसादावहो घोसो नाम नत्थि. लूखप्पमाणस्स कासिकानि वत्थानि महारहानि कञ्चनभाजनानि तिण्णं उतूनं अनुच्छविके सब्बसम्पत्तियुत्ते पासादवरे पहाय पंसुकूलचीवरसेलमयपत्तरुक्खमूलादिसेनासनसेविनो बुद्धस्स भगवतो लूखतो उत्तरि पसादावहं अञ्ञं लूखं नाम नत्थि. धम्मप्पमाणस्स सदेवके लोके असाधारणसीलादिगुणस्स तथागतस्स सीलादिगुणतो उत्तरि पसादावहो अञ्ञो सीलादिगुणो नाम नत्थि. इति भगवा इमं चतुप्पमाणिकं लोकसन्निवासं मुट्ठिना गहेत्वा विय ठितोति.

१७३. अत्तहिताय पटिपन्नादीसु – सीलसम्पन्नोति सीलेन सम्पन्नो समन्नागतो. समाधिसम्पन्नोतिआदीसुपि एसेव नयो. एत्थ च सीलं लोकियलोकुत्तरं कथितं. तथा समाधिपञ्ञा च. विमुत्ति अरहत्तफलविमुत्तियेव. ञाणदस्सनं एकूनवीसतिविधं पच्चवेक्खणञाणं. नो परन्तिआदीसु – परपुग्गलं ‘‘तयापि सीलसम्पन्नेन भवितुं वट्टती’’ति वत्वा यथा सीलं समादियति, एवं न समादपेति, न गण्हापेति. एसेव नयो सब्बत्थ. एतेसु पन चतूसु पठमो वक्कलित्थेरसदिसो होति. दुतियो उपनन्दसक्यपुत्तसदिसो . ततियो सारिपुत्तमोग्गल्लानत्थेरसदिसो. चतुत्थो देवदत्तसदिसोति वेदितब्बो.

१७४. अत्तन्तपादीसु – अत्तानं तपति दुक्खापेतीति अत्तन्तपो. अत्तनो परितापनानुयोगं अत्तपरितापनानुयोगं. अचेलकोति निच्चेलो, नग्गो. मुत्ताचारोति विसट्ठाचारो. उच्चारकम्मादीसु लोकियकुलपुत्ताचारेन विरहितो ठितकोव उच्चारं करोति, पस्सावं करोति, खादति, भुञ्जति च. हत्थापलेखनोति हत्थे पिण्डम्हि निट्ठिते जिव्हाय हत्थं अपलेखति. उच्चारं वा कत्वा हत्थस्मिञ्ञेव दण्डकसञ्ञी हुत्वा हत्थेन अपलेखतीति दस्सेति. ते किर दण्डकं सत्तोति पञ्ञपेन्ति. तस्मा तेसं पटिपदं पूरेन्तो एवं करोति. भिक्खागहणत्थं ‘एहि भद्दन्ते’ति वुत्तो, न एतीति नएहिभद्दन्तिको. तेन हि ‘तिट्ठ भद्दन्ते’ति वुत्तोपि न तिट्ठतीति नतिट्ठभद्दन्तिको. तदुभयम्पि हेतं तित्थिया ‘‘एतस्स वचनं कतं भविस्सती’’ति न करोन्ति. अभिहटन्ति पुरेतरं गहेत्वा आहटं भिक्खं. उद्दिस्सकतन्ति ‘‘इमं तुम्हे उद्दिस्स कत’’न्ति एवं आरोचितभिक्खं. न निमन्तनन्ति ‘‘असुकं नाम कुलं वा वीथिं वा गामं वा पविसेय्याथा’’ति एवं निमन्तितभिक्खम्पि न सादियति, न गण्हाति.

कुम्भिमुखाति कुम्भितो उद्धरित्वा दिय्यमानं भिक्खं न गण्हाति. न कळोपिमुखाति कळोपीति उक्खलि, पच्छि वा. ततोपि न गण्हाति. कस्मा? कुम्भी कळोपियो कटच्छुना पहारं लभन्तीति. न एळकमन्तरन्ति उम्मारं अन्तरं कत्वा दिय्यमानं न गण्हाति. कस्मा? अयं मं निस्साय अन्तरकरणं लभतीति. दण्डमुसलेसुपि एसेव नयो. द्विन्नन्ति द्वीसु भुञ्जमानेसु एकस्मिं उट्ठाय देन्ते न गण्हति. कस्मा? कबळन्तरायो होतीति. न गब्भिनियातिआदीसु पन गब्भिनिया कुच्छियं दारको किलमति. पायन्तिया दारकस्स खीरन्तरायो होति. पुरिसन्तरगताय रतिअन्तरायो होतीति न गण्हाति न सङ्कित्तीसूति सङ्कित्तेत्वा कतभत्तेसु. दुब्भिक्खसमये किर अचेलकसावका अचेलकानं अत्थाय ततो ततो तण्डुलादीनि समादपेत्वा भत्तं पचन्ति, उक्कट्ठाचेलको ततो न पटिग्गण्हाति. न यत्थ साति यत्थ सुनखो ‘पिण्डं लभिस्सामी’ति उपट्ठितो होति, तत्थ तस्स अदत्वा आहटं न गण्हाति. कस्मा? एतस्स पिण्डन्तरायो होतीति.

सण्डसण्डचारिनीति समूहसमूहचारिनी. सचे हि अचेलकं दिस्वा ‘इमस्स भिक्खं दस्सामा’ति मानुस्सका भत्तगेहं पविसन्ति, तेसु च पविसन्तेसु कळोपिमुखादीसु निलीना मक्खिका उप्पतित्वा सण्डसण्डा चरन्ति, ततो आहटं भिक्खं न गण्हाति. कस्मा? मं निस्साय मक्खिकानं गोचरन्तरायो जातोति. थुसोदकन्ति सब्बसस्ससम्भारेहि कतं सोवीरकं. एत्थ च सुरापानमेव सावज्जं. अयं पन एतस्मिम्पि सावज्जसञ्ञी. एकागारिकोति यो एकस्मिंयेव गेहे भिक्खं लभित्वा निवत्तति. एकालोपिकोति यो एकेनेव आलोपेन यापेति. द्वागारिकादीसुपि एसेव नयो. एकिस्सापि दत्तियाति एकाय दत्तिया. दत्ति नाम एका खुद्दकपाति होति, यत्थ अग्गभिक्खं पक्खिपित्वा ठपेन्ति.

एकाहिकन्ति एकदिवसन्तरिकं. अड्ढमासिकन्ति अड्ढमासन्तरिकं. परियायभत्तभोजनन्ति वारभत्तभोजनं. एकाहवारेन द्वीहवारेन सत्ताहवारेन अड्ढमासवारेनाति – एवं दिवसवारेन आभतभत्तभोजनं. साकभक्खोति अल्लसाकभक्खो. सामाकभक्खोति सामाकतण्डुलभक्खो. नीवारादीसु – नीवारा नाम ताव अरञ्ञे सयं जाता वीहिजाति. दद्दुलन्ति चम्मकारेहि चम्मं विलिखित्वा छड्डितकसटं. हटं वुच्चति सिलेसोपि, सेवालोपि कणिकारादिरुक्खनिय्यासोपि. कणन्ति कुण्डकं. आचामोति भत्तउक्खलिकाय लग्गो झामोदनो. तं छड्डितट्ठाने गहेत्वा खादति. ‘‘ओदनकञ्जिय’’न्तिपि वदन्ति. पिञ्ञाकादयो पाकटा एव. पवत्तफलभोजीति पतितफलभोजी.

साणानीति साणवाकचेलानि. मसाणानीति मिस्सकचेलानि. छवदुस्सानीति मतसरीरतो छड्डितवत्थानि. एरकतिणादीनि वा गन्थेत्वा कतनिवासनानि. पंसुकूलानीति पथवियं छड्डितनन्तकानि. तिरीटानीति रुक्खत्तचवत्थानि. अजिनन्ति अजिनमिगचम्मं. अजिनक्खिपन्ति तदेव मज्झे फालितं. सखुरकन्तिपि वदन्ति. कुसचीरन्ति कुसतिणानि गन्थेत्वा कतचीरकं. वाकचीरफलकचीरेसुपि एसेव नयो. केसकम्बलन्ति मनुस्सकेसेहि कतकम्बलं. यं सन्धाय वुत्तं – ‘‘सेय्यथापि, भिक्खवे, यानि कानिचि तन्तावुतानं वत्थानं केसकम्बलो तेसं पतिकुट्ठो अक्खायती’’ति (अ. नि. ३.१३८). वाळकम्बलन्ति अस्सवाळादीहि कतकम्बलं. उलूकपक्खन्ति उलूकपत्तानि गन्थेत्वा कतनिवासनं. उब्भट्ठकोति उद्धं ठितको.

उक्कुटिकप्पधानमनुयुत्तोति उक्कुटिकवीरियं अनुयुत्तो. गच्छन्तोपि उक्कुटिकोव हुत्वा उप्पतित्वा उप्पतित्वा गच्छति. कण्टकापस्सयिकोति अयकण्टके वा पकतिकण्टके वा भूमियं कोट्टेत्वा तत्थ चम्मं अत्थरित्वा ठानचङ्कमादीनि करोति. सेय्यन्ति सयन्तोपि तत्थेव सेय्यं कप्पेति. सायं ततियमस्साति सायततियकं. ‘‘पातो, मज्झन्हिके, सायन्ति दिवसस्स तिक्खत्तुं पापं पवाहेस्सामी’’ति उदकोरोहनानुयोगं अनुयुत्तो विहरति.

१७५. परं तपतीति परन्तपो. परेसं परितापनानुयोगं परपरितापनानुयोगं. ओरब्भिकादीसु – उरब्भा वुच्चन्ति एळका. उरब्भे हनतीति ओरब्भिको. सूकरिकादीसुपि – एसेव नयो. लुद्दोति दारुणो कक्खळो. मच्छघातकोति मच्छबन्धो केवट्टो. बन्धनागारिकोति बन्धनागारगोपको. कुरूरकम्मन्ताति दारुणकम्मन्ता.

१७६. मुद्धावसित्तोति खत्तियाभिसेकेन मुद्धनि अभिसित्तो. पुरत्थिमेन नगरस्साति नगरतो पुरत्थिमदिसाय. सन्धागारन्ति यञ्ञसालं . खराजिनं निवासेत्वाति सखुरं अजिनचम्मं निवासेत्वा. सप्पितेलेनाति सप्पिना च तेलेन च. ठपेत्वा हि सप्पिं अवसेसो यो कोचि स्नेहो तेलन्ति वुच्चति. कण्डुवमानोति नखानं छिन्नत्ता कण्डुवितब्बकाले तेन कण्डुवमानो. अनन्तरहितायाति असन्थताय. सरूपवच्छायाति सदिसवच्छाय. सचे गावी सेता होति, वच्छोपि सेतकोव सचे कबरा वा, रत्ता वा, वच्छोपि तादिसोवाति – एवं सरूपवच्छाय. सो एवमाहाति सो राजा एवं वदेति. वच्छतराति तरुणवच्छकभावं अतिक्कन्ता बलववच्छा. वच्छतरीसुपि एसेव नयो. बरिहिसत्थायाति परिक्खेपकरणत्थाय चेव यञ्ञभूमियं अत्थरणत्थाय च.

१७७. दिट्ठेव धम्मेति इमस्मिंयेव अत्तभावे. निच्छातोति छातं वुच्चति तण्हा, सा अस्स नत्थीति निच्छातो. सब्बकिलेसानं निब्बुतत्ता निब्बुतो. अन्तो तापनकिलेसानं अभावा सीतलो जातोति सीतीभूतो. झानमग्गफलनिब्बानसुखानि पटिसंवेदेतीति सुखप्पटिसंवेदी. ब्रह्मभूतेन अत्तनाति सेट्ठभूतेन अत्तना.

इमं पन पुग्गलं बुद्धुप्पादतो पट्ठाय दस्सेतुं – इध तथागतोतिआदिमाह. तत्थ तथागतोति अट्ठहि कारणेहि भगवा तथागतो – तथा आगतोति तथागतो, तथा गतोति तथागतो, तथलक्खणं आगतोति तथागतो, तथधम्मे याथावतो अभिसम्बुद्धोति तथागतो, तथदस्सिताय तथागतो, तथावादिताय तथागतो, तथाकारिताय तथागतो, अभिभवनट्ठेन तथागतोति. अरहं सम्मासम्बुद्धोतिआदीनि विसुद्धिमग्गे वित्थारितानेव. तं धम्मन्ति तं वुत्तप्पकारसम्पदं धम्मं. सुणाति गहपति वाति कस्मा पठमं गहपतिं निद्दिसति? निहतमानत्ता उस्सन्नत्ता च. येभुय्येन हि खत्तियकुलतो पब्बजिता जातिं निस्साय मानं करोन्ति. ब्राह्मणकुला पब्बजिता मन्ते निस्साय मानं करोन्ति. हीनजच्चकुला पब्बजिता अत्तनो विजातिताय पतिट्ठातुं न सक्कोन्ति. गहपतिदारका पन कच्छेहि सेदं मुञ्चन्तेहि पिट्ठिया लोणं पुप्फमानाय भूमिं कसित्वा तादिसस्स मानस्स अभावतो निहतमानदप्पा होन्ति. ते पब्बजित्वा मानं वा दप्पं वा अकत्वा यथाबलं बुद्धवचनं उग्गहेत्वा विपस्सनाय कम्मं करोन्ता सक्कोन्ति अरहत्ते पतिट्ठातुं. इतरेहि च कुलेहि निक्खमित्वा पब्बजिता नाम न बहुका, गहपतिकाव बहुका. इति निहतमानत्ता उस्सन्नत्ता च पठमं गहपतिं निद्दिसतीति.

अञ्ञतरस्मिं वाति इतरेसं वा कुलानं अञ्ञतरस्मिं. पच्चाजातोति पतिजातो. तथागते सद्धं पटिलभतीति परिसुद्धं धम्मं सुत्वा धम्मस्सामिम्हि तथागते ‘‘सम्मासम्बुद्धो वत सो भगवा’’ति सद्धं पटिलभति. इति पटिसञ्चिक्खतीति एवं पच्चवेक्खति. सम्बाधो घरावासोति सचेपि सट्ठिहत्थे घरे योजनसतन्तरेपि वा द्वे जायम्पतिका वसन्ति, तथापि नेसं सकिञ्चनसपलिबोधट्ठेन घरावासो सम्बाधोयेव. रजोपथोति रागरजादीनं उट्ठानट्ठानन्ति महाअट्ठकथायं वुत्तं. आगमनपथोतिपि वत्तुं वट्टति. अलग्गनट्ठेन अब्भोकासो वियाति अब्भोकासो. पब्बजितो हि कूटागाररतनपासादे च देवविमानादीसु च सुपिहितद्वारवातपानेसु पटिच्छन्नेसु वसन्तोपि नेव लग्गति, न सज्जति, न बज्झति. तेन वुत्तं – ‘‘अब्भोकासो पब्बज्जा’’ति.

अपिच – सम्बाधो घरावासो कुसलकिरियाय ओकासाभावतो. रजोपथो असंवुतसङ्कारट्ठानं विय रजानं किलेसरजानं सन्निपातट्ठानतो. अब्भोकासो पब्बज्जा कुसलकिरियाय यथासुखं ओकाससम्भावतो. नयिदं सुकरं…पे… पब्बजेय्यन्ति एत्थ अयं सङ्खेपकथा – यदेतं सिक्खत्तयब्रह्मचरियं एकम्पि दिवसं अखण्डं कत्वा चरिमकचित्तं पापेतब्बताय एकन्तपरिपुण्णं. एकदिवसम्पि च किलेसमलेन अमलिनं कत्वा चरिमकचित्तं पापेतब्बताय एकन्तपरिसुद्धं. सङ्खलिखितं लिखितसङ्खसदिसं धोतसङ्खसप्पटिभागं चरितब्बं. इदं न सुकरं अगारं अज्झावसता अगारमज्झे वसन्तेन एकन्तपरिपुण्णं…पे… चरितुं – ‘‘यंनूनाहं केसे च मस्सुञ्च ओहारेत्वा कसायरसपीतताय कासायानि ब्रह्मचरियं चरन्तानं अनुच्छविकानि वत्थानि अच्छादेत्वा परिदहित्वा अगारस्मा निक्खमित्वा अनगारियं पब्बजेय्य’’न्ति. एत्थ च यस्मा अगारस्स हितं कसिवाणिज्जादिकम्मं ‘‘अगारिय’’न्ति वुच्चति, तञ्च पब्बज्जाय नत्थि, तस्मा पब्बज्जा ‘‘अनगारिय’’न्ति ञातब्बा. तं अनगारियं. पब्बजेय्यन्ति पटिपज्जेय्यं. अप्पं वाति सहस्सतो हेट्ठा भोगक्खन्धो अप्पो नाम होति, सहस्सतो पट्ठाय महा. अबन्धनट्ठेन ञातियेव ञातिपरिवट्टो. सोपि वीसतिया हेट्ठा अप्पो होति, वीसतिया पट्ठाय महा.

१७८. भिक्खूनं सिक्खासाजीवसमापन्नोति या भिक्खूनं अधिसीलसङ्खाता सिक्खा, तञ्च. यत्थ चेते सह जीवन्ति, एकजीविका सभागवुत्तिनो होन्ति, तं भगवता पञ्ञत्तसिक्खापदसङ्खातं साजीवञ्च. तत्थ सिक्खनभावेन समापन्नोति भिक्खूनं सिक्खासाजीवसमापन्नो. समापन्नोति सिक्खं परिपूरेन्तो साजीवञ्च अवीतिक्कमन्तो हुत्वा तदुभयं उपगतोति अत्थो. पाणातिपातं पहायातिआदीसु पाणातिपातादिकथा हेट्ठा वित्थारिता एव. पहायाति इमं पाणातिपातचेतनासङ्खातं दुस्सील्यं पजहित्वा. पटिविरतो होतीति पहीनकालतो पट्ठाय ततो दुस्सील्यतो ओरतो विरतोव होति. निहितदण्डो निहितसत्थोति परूपघातत्थाय दण्डं वा सत्थं वा आदाय अवत्तनतो निक्खित्तदण्डो चेव निक्खित्तसत्थो चाति अत्थो. एत्थ च ठपेत्वा दण्डं, सब्बम्पि अवसेसं उपकरणं सत्तानं विनासनभावतो ‘सत्थ’न्ति वेदितब्बं. यं पन भिक्खू कत्तरदण्डं वा दन्तकट्ठवासिं वा पिप्फलिकं वा गहेत्वा विचरन्ति, न तं परूपघातत्थाय. तस्मा निहितदण्डा निहितसत्थात्वेव सङ्खं गच्छन्ति. लज्जीति पापजिगुच्छनलक्खणाय लज्जाय समन्नागतो. दयापन्नोति दयं मेत्तचित्ततं आपन्नो. सब्बपाणभूतहितानुकम्पीति सब्बे पाणभूते हितेन अनुकम्पको. ताय दयापन्नताय सब्बेसं पाणभूतानं हितचित्तकोति अत्थो. विहरतीति इरियति, पालेति.

दिन्नमेव आदियतीति दिन्नादायी. चित्तेनपि दिन्नमेव पटिकङ्खतीति दिन्नपाटिकङ्खी. थेनेतीति थेनो. न थेनेन अथेनेन. अथेनत्तायेव सुचिभूतेन. अत्तनाति अत्तभावेन. अथेनं सुचिभूतं अत्तभावं कत्वा विहरतीति वुत्तं होति.

अब्रह्मचरियन्ति असेट्ठचरियं. ब्रह्मं सेट्ठं आचारं चरतीति ब्रह्मचारी. आराचारीति अब्रह्मचरियतो दूरचारी. मेथुनाति रागपरियुट्ठानवसेन सदिसत्ता मेथुनकाति लद्धवोहारेहि पटिसेवितब्बतो मेथुनाति सङ्खं गता असद्धम्मा. गामधम्माति गामवासीनं धम्मा.

सच्चं वदतीति सच्चवादी. सच्चेन सच्चं सन्दहति घटेतीति सच्चसन्धो. न अन्तरन्तरा मुसा वदतीति अत्थो. यो हि पुरिसो कदाचि मुसा वदति, कदाचि सच्चं, तस्स मुसावादेन अन्तरितत्ता सच्चं सच्चेन न घटीयति, तस्मा न सो सच्चसन्धो. अयं पन न तादिसो. जीवितहेतुपि मुसा अवत्वा सच्चेन सच्चं सन्दहतियेवाति सच्चसन्धो. थेतोति थिरो, थिरकथोति अत्थो. एको हि पुग्गलो हलिद्दिरागो विय, थुसरासिम्हि निखातखाणुको विय, अस्सपिट्ठे ठपितकुम्भण्डमिव च, न थिरकथो होति. एको पासाणलेखा विय, इन्दखीलो विय च थिरकथो होति. असिना सीसे छिन्दन्तेपि द्वे कथा न कथेति. अयं वुच्चति थेतो. पच्चयिकोति पत्तियायितब्बको, सद्धायिकोति अत्थो. एकच्चो हि पुग्गलो न पच्चयिको होति. ‘इदं केन वुत्तं? असुकेना’ति वुत्ते ‘मा तस्स वचनं सद्दहथा’ति वत्तब्बतं आपज्जति. एको पच्चयिको होति. ‘इदं केन वुत्तं? असुकेना’ति वुत्ते ‘यदि तेन वुत्तं, इदमेव पमाणं, इदानि उपपरिक्खितब्बं नत्थि, एवमेव इद’न्ति वत्तब्बतं आपज्जति. अयं वुच्चति पच्चयिको. अविसंवादको लोकस्साति ताय सच्चवादिताय लोकं न विसंवादेतीति अत्थो.

इमेसंभेदायाति येसं इतो सुत्वाति वुत्तानं सन्तिके सुतं, तेसं भेदाय. भिन्नानं वा सन्धाताति द्विन्नं मित्तानं वा समानुपज्झायकादीनं वा केनचिदेव कारणेन भिन्नानं एकमेकं उपसङ्कमित्वा – ‘तुम्हाकं ईदिसे कुले जातानं, एवं बहुस्सुतानं इदं न युत्त’न्तिआदीनि वत्वा सन्धानं कत्ता. अनुप्पदाताति सन्धानानुप्पदाता. द्वे जने समग्गे दिस्वा – ‘तुम्हाकं एवरूपे कुले जातानं, एवरूपेहि गुणेहि समन्नागतानं अनुच्छविकमेत’न्तिआदीनि वत्वा दळ्हीकम्मं कत्ताति अत्थो. समग्गो आरामो अस्साति समग्गारामो. यत्थ समग्गा नत्थि, तत्थ वसितुम्पि न इच्छतीति अत्थो. समग्गरामोतिपि पाळि. अयमेव अत्थो. समग्गरतोति समग्गेसु रतो. ते पहाय अञ्ञत्र गन्तुम्पि न इच्छतीति अत्थो. समग्गे दिस्वापि सुत्वापि नन्दतीति समग्गनन्दी. समग्गकरणिं वाचं भासिताति या वाचा सत्ते समग्गेयेव करोति, तं सामग्गीगुणपरिदीपकमेव वाचं भासति, न इतरन्ति.

कालेन वदतीति कालवादी. वत्तब्बयुत्तकालं सल्लक्खेत्वा वदतीति अत्थो. भूतं तथं तच्छं सभावमेव वदतीति भूतवादी. दिट्ठधम्मिकसम्परायिकत्थसन्निस्सितमेव कत्वा वदतीति अत्थवादी. नवलोकुत्तरधम्मसन्निस्सितं कत्वा वदतीति धम्मवादी. संवरविनयपहानविनयसन्निस्सितं कत्वा वदतीति विनयवादी. निधानं वुच्चति ठपनोकासो. निधानमस्स अत्थीति निधानवती. हदये निधातब्बयुत्तकं वाचं भासिताति अत्थो. कालेनाति एवरूपिं भासमानोपि च ‘‘अहं निधानवतिं वाचं भासिस्सामी’’ति न अकालेन भासति. युत्तकालं पन सल्लक्खेत्वाव भासतीति अत्थो. सापदेसन्ति सउपमं, सकारणन्ति अत्थो. परियन्तवतिन्ति परिच्छेदं दस्सेत्वा. यथास्सा परिच्छेदो पञ्ञायति, एवं भासतीति अत्थो. अत्थसंहितन्ति अनेकेहिपि नयेहि विभजन्तेन परियादातुं असक्कुणेय्यताय अत्थसम्पन्नं भासति. यं वा सो अत्थवादी अत्थं वदति, तेन अत्थेन संहितत्ता अत्थसंहितं वाचं भासति. न अञ्ञं निक्खिपित्वा अञ्ञं भासतीति वुत्तं होति.

१७९. बीजगामभूतगामसमारम्भाति मूलबीजं, खन्धबीजं, फळुबीजं, अग्गबीजं बीजबीजन्ति पञ्चविधस्स बीजगामस्स चेव यस्स कस्सचि नीलतिणरुक्खादिकस्स भूतगामस्स च समारम्भा. छेदनभेदनपचनादिभावेन विकोपना पटिविरतोति अत्थो. एकभत्तिकोति पातरासभत्तं, सायमासभत्तन्ति द्वे भत्तानि. तेसु पातरासभत्तं अन्तोमज्झन्हिकेन परिच्छिन्नं. इतरं मज्झन्हिकतो उद्धं अन्तोअरुणेन. तस्मा अन्तोमज्झन्हिके दसक्खत्तुं भुञ्जमानोपि एकभत्तिकोव होति. तं सन्धाय वुत्तं – एकभत्तिकोति. रत्तिया भोजनं रत्ति, ततो उपरतोति रत्तूपरतो. अतिक्कन्ते मज्झन्हिके याव सूरियसत्थङ्गमना भोजनं विकालभोजनं नाम, ततो विरतत्ता विरतो विकालभोजना. सासनस्स अननुलोमत्ता विसूकं पटाणीभूतं दस्सनन्ति विसूकदस्सनं. अत्तना नच्चननच्चापनादिवसेन नच्चा च गीता च वादिता च अन्तमसो मयूरनच्चनापनादिवसेनपि पवत्तानं नच्चादीनं विसूकभूता दस्सना चाति नच्चगीतवादितविसूकदस्सना. नच्चादीनि हि अत्तना पयोजेतुं वा परेहि पयोजापेतुं वा युत्तानि पस्सितुं वा नेव भिक्खूनं न भिक्खुनीनं वट्टन्ति. मालादीसु – मालाति यंकिञ्चि पुप्फं. गन्धन्ति यंकिञ्चि गन्धजातं. विलेपनन्ति छविरागकरणं. तत्थ पिळन्धन्तो धारेति नाम. ऊनट्ठानं पूरेन्तो मण्डेति नाम. गन्धवसेन छविरागवसेन च सादियन्तो विभूसेति नाम. ठानं वुच्चति कारणं. तस्मा याय दुस्सील्यचेतनाय तानि मालाधारणादीनि महाजनो करोति, ततो पटिविरतोति अत्थो. उच्चासयनं वुच्चति पमाणातिक्कन्तं. महासयनं अकप्पियसन्थतं, ततो पटिविरतोति अत्थो. जातरूपन्ति सुवण्णं. रजतन्ति कहापणो, लोहमासको, जतुमासको, दारुमासकोति ये वोहारं गच्छन्ति. तस्स उभयस्सापि पटिग्गहणा पटिविरतो, नेव नं उग्गण्हाति, न उग्गण्हापेति, न उपनिक्खित्तं सादियतीति अत्थो.

आमकधञ्ञपटिग्गहणाति सालिवीहियवगोधुमकङ्गुवरककुद्रूसकसङ्खातस्स सत्तविधस्सापि आमकधञ्ञस्स पटिग्गहणा. न केवलञ्च एतेसं पटिग्गहणमेव, आमसनम्पि भिक्खूनं न वट्टतियेव. आमकमंसपटिग्गहणाति एत्थ अञ्ञत्र ओदिस्स अनुञ्ञाता आमकमच्छमंसानं पटिग्गहणमेव भिक्खूनं न वट्टति, नो आमसनं. इत्थिकुमारिकपटिग्गहणाति एत्थ इत्थीति पुरिसन्तरगता. इतरा कुमारिका नाम. तासं पटिग्गहणम्पि आमसनम्पि अकप्पियमेव. दासिदासपटिग्गहणाति एत्थ दासिदासवसेनेव तेसं पटिग्गहणं न वट्टति. ‘कप्पियकारकं दम्मि’, ‘आरामिकं दम्मी’ति एवं वुत्ते पन वट्टति. अजेळकादीसुपि खेत्तवत्थुपरियोसानेसु कप्पियाकप्पियनयो विनयवसेन उपपरिक्खितब्बो. तत्थ खेत्तं नाम यस्मिं पुब्बण्णं रुहति. वत्थु नाम यस्मिं अपरण्णं रुहति. यत्थ वा उभयम्पि रुहति तं खेत्तं. तदत्थाय अकतभूमिभागो वत्थु. खेत्तवत्थुसीसेन चेत्थ वापितळाकादीनिपि सङ्गहितानेव.

दूतेय्यं वुच्चति दूतकम्मं. गिहीनं पहितं पण्णं वा सासनं वा गहेत्वा तत्थ तत्थ गमनं . पहीणगमनं वुच्चति परघरं पेसितस्स खुद्दकगमनं. अनुयोगो नाम तदुभयकरणं. तस्मा दूतेय्यपहीणगमनानं अनुगोति एवमेत्थ अत्थो दट्ठब्बो. कयविक्कयाति कया च विक्कया च. तुलाकूटादीसु – कूटन्ति वञ्चनं. तत्थ तुलाकूटं नाम रूपकूटं, अङ्गकूटं गहणकूटं, पटिच्छन्नकूटन्ति चतुब्बिधं होति. तत्थ रूपकूटं नाम द्वे तुला समरूपा कत्वा गण्हन्तो महतिया गण्हाति, ददन्तो खुद्दिकाय देति. अङ्गकूटं नाम गण्हन्तो पच्छाभागे हत्थेन तुलं अक्कमति, ददन्तो पुब्बभागे. गहणकूटं नाम गण्हन्तो मूले रज्जुं गण्हाति, ददन्तो अग्गे. पटिच्छन्नकूटं नाम तुलं सुसिरं कत्वा अन्तो अयचुण्णं पक्खिपित्वा गण्हन्तो तं पच्छाभागे करोति, ददन्तो अग्गभागे.

कंसो वुच्चति सुवण्णपाति. ताय वञ्चनं कंसकूटं. कथं? एकं सुवण्णपातिं कत्वा अञ्ञा द्वे तिस्सो लोहपातियो सुवण्णवण्णा करोन्ति, ततो जनपदं गन्त्वा किञ्चिदेव अड्ढकुलं पविसित्वा सुवण्णभाजनानि किणथा’ति वत्वा अग्घे पुच्छिते समग्घतरं दातुकामा होन्ति. ततो तेहि ‘कथं इमेसं सुवण्णभावो जानितब्बो’ति वुत्ते ‘वीमंसित्वा गण्हथा’ति सुवण्णपातिं पासाणे घंसित्वा सब्बपातियो दत्वा गच्छन्ति.

मानकूटं नाम हदयभेदसिखाभेदरज्जुभेदवसेन तिविधं होति. तत्थ हदयभेदो सप्पितेलादिमिननकाले लब्भति. तानि हि गण्हन्तो हेट्ठा छिद्देन मानेन ‘सणिकं आसिञ्चा’ति वत्वा अन्तोभाजने बहुं पग्घरापेत्वा गण्हाति. ददन्तो छिद्दं पिधाय सीघं पूरेत्वा देति. सिखाभेदो तिलतण्डुलादिमिननकाले लब्भति. तानि हि गण्हन्तो सणिकं सिखं उस्सापेत्वा गण्हाति. ददन्तो वेगेन पूरेत्वा सिखं छिन्दन्तो देति. रज्जुभेदो खेत्तवत्थुमिननकाले लब्भति. लञ्जं अलभन्ता हि खेत्तं अमहन्तम्पि महन्तं कत्वा मिनन्ति.

उक्कोटनादीसु उक्कोटनन्ति अस्सामिके सामिके कातुं लञ्जग्गहणं. वञ्चनन्ति तेहि तेहि उपायेहि परेसं वञ्चनं. तत्रिदमेकं वत्थु – एको किर लुद्दको मिगञ्च मिगपोतकञ्च गहेत्वा आगच्छति. तमेको धुत्तो – ‘‘किं भो मिगो अग्घति, किं मिगपोतको’’ति आह. ‘‘मिगो द्वे कहापणे, मिगपोतको एक’’न्ति च वुत्ते कहापणं दत्वा मिगपोतकं गहेत्वा थोकं गन्त्वा निवत्तो , ‘‘न मे भो मिगपोतकेन अत्थो, मिगं मे देही’’ति आह. तेन हि ‘‘द्वे कहापणे देही’’ति. सो आह – ‘‘ननु ते, भो, मया पठमं एको कहापणो दिन्नो’’ति? ‘‘आम दिन्नो’’ति. इदम्पि मिगपोतकं गण्ह, एवं सो च कहापणो अयञ्च कहापणग्घणको मिगपोतकोति द्वे कहापणा भविस्सन्तीति. सो ‘‘कारणं वदती’’ति सल्लक्खेत्वा मिगपोतकं गहेत्वा मिगं अदासीति.

निकतीति योगवसेन वा मायावसेन वा अपामङ्गं पामङ्गन्ति, अमणिं मणीति, असुवण्णं सुवण्णन्ति कत्वा पतिरूपकेन वञ्चनं. साचियोगोति कुटिलयोगो. एतेसंयेव उक्कोटनादीनमेतं नामं. तस्मा उक्कोटनसाचियोगो वञ्चनसाचियोगो निकतिसाचियोगोति एवमेत्थ अत्थो दट्ठब्बो. केचि अञ्ञं दस्सेत्वा अञ्ञस्स परिवत्तनं ‘साचियोगो’ति वदन्ति. तं पन वञ्चनेनेव सङ्गहितं.

छेदनादीसु – छेदनन्ति हत्थच्छेदनादि. वधोति मारणं. बन्धोति रज्जुबन्धनादीहि बन्धनं. विपरामोसोति हिमविपरामोसो, गुम्बविपरामोसोति दुविधो. यञ्हि हिमपातसमये हिमेन पटिच्छन्ना हुत्वा मग्गप्पटिपन्नं जनं मुसन्ति, अयं हिमविपरामोसो. यं गुम्बादीहि पटिच्छन्ना मुसन्ति, अयं गुम्बविपरामोसो. आलोपो वुच्चति गामनिगमादीनं विलोपकरणं. सहसाकारोति साहसिककिरिया. गेहं पविसित्वा मनुस्सानं उरे सत्थं ठपेत्वा इच्छितभण्डग्गहणं. एवमेतस्मा छेदन…पे… सहसाकारा पटिविरतो होति.

१८०. सो सन्तुट्ठो होतीति सो चतूसु पच्चयेसु द्वादसविधेन इतरीतरपच्चयसन्तोसेन समन्नागतो होति. कायपरिहारिकेनाति कायं परिहरणमत्तकेन. कुच्छिपरिहारिकेनाति कुच्छिपरिहरणमत्तकेन. समादायेव पक्कमतीति अट्ठविधं भिक्खु परिक्खारमत्तकं सब्बं गहेत्वाव कायपटिबद्धं कत्वाव गच्छति. ‘‘मम विहारो परिवेणं उपट्ठाको’’ति सङ्गो वा बद्धो वा न होति. सो जिया मुत्तसरो विय यूथा पक्कन्तो, मत्तहत्थी विय इच्छितिच्छितं सेनासनं वनसण्डं रुक्खमूलं वनपत्थं पब्भारं परिभुञ्जन्तो एकोव तिट्ठति, एकोव निसीदति. सब्बिरियापथेसु एकोव अदुतियो.

‘‘चातुद्दिसो अप्पटिघो च होति,

सन्तुस्समानो इतरीतरेन;

परिस्सयानं सहिता अछम्भी,

एको चरे खग्गविसाणकप्पो’’ति. (सु. नि. ४२);

एवं वण्णितं खग्गविसाणकप्पतं आपज्जति.

इदानि तमत्थं उपमाय साधेन्तो, ‘‘सेय्यथापी’’तिआदिमाह. तत्थ पक्खी सकुणोति पक्खयुत्तो सकुणो. डेतीति उप्पतति. अयं पनेत्थ सङ्खेपत्थो – सकुणो नाम ‘‘असुकस्मिं पदेसे रुक्खो परिपक्कफलो’’ति ञत्वा नानादिसाहि आगन्त्वा नखपक्खतुण्डादीहि तस्स फलानि विज्झन्ता विधुनन्ता खादन्ति. ‘‘इदं अज्जतनाय, इदं स्वातनाय भविस्सती’’ति तेसं न होति. फले पन खीणे नेव रुक्खस्स आरक्खं ठपेन्ति, न तत्थ पत्तं वा नखं वा तुण्डं वा ठपेन्ति. अथ खो तस्मिं रुक्खे अनपेक्खो हुत्वा यो यं दिसाभागं इच्छति, सो तेन सपत्तभारोव उप्पतित्वा गच्छति. एवमेव अयं भिक्खु निस्सङ्गो निरपेक्खोयेव पक्कमति, तेन वुत्तं समादायेव पक्कमतीति. अरियेनाति निद्दोसेन. अज्झत्तन्ति सके अत्तभावे. अनवज्जसुखन्ति निद्दोससुखं.

१८१. सो चक्खुना रूपं दिस्वाति सो इमिना अरियेन सीलक्खन्धेन समन्नागतो भिक्खु चक्खुविञ्ञाणेन रूपं पस्सित्वाति अत्थो. सेसपदेसुपि यं वत्तब्बं, तं सब्बं हेट्ठा वुत्तमेव. अब्यासेकसुखन्ति किलेसेहि अनवसित्तसुखं. अविकिण्णसुखन्तिपि वुत्तं. इन्द्रियसंवरसुखञ्हि दिट्ठादीसु दिट्ठमत्तादिवसेन पवत्तताय अविकिण्णं होति.

१८२. सोअभिक्कन्ते पटिक्कन्तेति सो मनच्छट्ठानं इन्द्रियानं संवरेन समन्नागतो भिक्खु इमेसु अभिक्कन्तपटिक्कन्तादीसु सत्तसु ठानेसु सतिसम्पजञ्ञवसेन सम्पजानकारी होति. तत्थ यं वत्तब्बं सिया, तं झानविभङ्गे वुत्तमेव.

सो इमिना चातिआदिना किं दस्सेति? अरञ्ञवासस्स पच्चयसम्पत्तिं दस्सेति. यस्स हि इमे चत्तारो पच्चया नत्थि , तस्स अरञ्ञवासो न इज्झति, तिरच्छानगतेहि वा वनचरकेहि वा सद्धिं वत्तब्बतं आपज्जति. अरञ्ञे अधिवत्था देवता ‘‘किं एवरूपस्स पापभिक्खुनो अरञ्ञवासेना’’ति भेरवं सद्दं सावेन्ति. हत्थेहि सीसं पहरित्वा पलायनाकारं करोन्ति . ‘‘असुको भिक्खु अरञ्ञं पविसित्वा इदञ्चिदञ्च पापकम्मं अकासी’’ति अयसो पत्थरति. यस्स पनेते चत्तारो पच्चया अत्थि, तस्स अरञ्ञवासो इज्झति. सो हि अत्तनो सीलं पच्चवेक्खन्तो किञ्चि काळकं वा तिलकं वा अपस्सन्तो पीतिं उप्पादेत्वा तं खयतो वयतो सम्मसन्तो अरियभूमिं ओक्कमति. अरञ्ञे अधिवत्था देवता अत्तमना वण्णं भासन्ति. इतिस्स उदके पक्खित्ततेलबिन्दु विय यसो वित्थारिको होति. विवित्तन्तिआदीनि हेट्ठा वुत्तत्थानेव. सो एवं समाहिते चित्ते…पे… यथाकम्मूपगे सत्ते पजानातीति एत्तके ठाने यं वत्तब्बं सिया, तं सब्बं विसुद्धिमग्गे वुत्तमेव.

१८५. ततियविज्जाय सो एवं समाहिते चित्तेति विपस्सनापादकं चतुत्थज्झानचित्तं वेदितब्बं. आसवानं खयञाणायाति अरहत्तमग्गञाणत्थाय. अरहत्तमग्गो हि आसवानं विनासनतो आसवानं खयोति वुच्चति. तत्र चेतं ञाणं तप्परियापन्नत्ताति. चित्तं अभिनिन्नामेतीति विपस्सनाचित्तं अभिनीहरति. सो इदं दुक्खन्ति एवमादीसु – ‘‘एत्तकं दुक्खं, न इतो भिय्यो’’ति सब्बम्पि दुक्खसच्चं सरसलक्खणप्पटिवेधेन यथाभूतं पजानाति, पटिविज्झति. तस्स च दुक्खस्स निब्बत्तिकं तण्हं – अयं दुक्खसमुदयोति; तदुभयम्पि यं ठानं पत्वा निरुज्झति, तं तेसं अप्पवत्तिं निब्बानं – अयं दुक्खनिरोधोति; तस्स च सम्पापकं अरियमग्गं – अयं दुक्खनिरोधगामिनी पटिपदाति सरसलक्खणपटिवेधेन यथाभूतं पजानाति, पटिविज्झतीति – एवमत्थो वेदितब्बो.

एवं सरूपतो सच्चानि दस्सेत्वा इदानि किलेसवसेन परियायतो दस्सेन्तो इमे आसवातिआदिमाह. तस्स एवं जानतो एवंपस्सतोति तस्स एवं जानन्तस्स एवं पस्सन्तस्स सह विपस्सनाय कोटिप्पत्तं मग्गं कथेति. कामासवाति कामासवतो. विमुच्चतीति इमिना मग्गक्खणं दस्सेति. विमुत्तस्मिन्ति इमिना फलक्खणं दस्सेति. मग्गक्खणे हि चित्तं विमुच्चति, फलक्खणे विमुत्तं होति. विमुत्तस्मिं विमुत्तमिति ञाणन्ति इमिना पच्चवेक्खणञाणं दस्सेति. खीणा जातीतिआदीहि तस्स भूमिं. तेन हि ञाणेन सो पच्चवेक्खन्तो ‘खीणा जाती’तिआदीनि पजानाति. वुसितन्ति वुट्ठं परिवुट्ठं कतं चरितं निट्ठितन्ति अत्थो. ब्रह्मचरियन्ति मग्गब्रह्मचरियं. पुथुज्जनकल्याणकेन हि सद्धिं सत्त सेक्खा ब्रह्मचरियवासं वसन्ति नाम. खीणासवो वुट्ठवासो. तस्मा सो अत्तनो ब्रह्मचरियवासं पच्चवेक्खन्तो वुसितं ब्रह्मचरियन्ति पजानाति. कतं करणीयन्ति चतूसु सच्चेसु चतूहि मग्गेहि परिञ्ञापहानसच्छिकिरियाभावनावसेन सोळसविधम्पि किच्चं निट्ठापितन्ति अत्थो. पुथुज्जनकल्याणकादयो हि तं किच्चं करोन्ति; खीणासवो कतकरणीयो. तस्मा सो अत्तनो करणीयं पच्चवेक्खन्तो. ‘‘कतं करणीय’’न्ति पजानाति. नापरं इत्थत्तायाति ‘‘इदानि पुन एत्थभावाय एवं सोळसकिच्चभावाय किलेसक्खयाय वा मग्गभावनाकिच्चं नत्थी’’ति पजानाति.

१८६. सरागादीसु – अप्पहीनोति विक्खम्भनप्पहानेन वा तदङ्गप्पहानेन वा समुच्छेदप्पहानेन वा अप्पहीनो.

१८७. लाभी होतीतिआदीसु – लाभीति लाभवा पटिलभित्वा ठितो. अज्झत्तं चेतोसमथस्साति नियकज्झत्तसङ्खाते अत्तनो चित्ते उप्पन्नस्स चेतोसमथस्स. अधिपञ्ञाधम्मविपस्सनायाति अधिपञ्ञासङ्खाताय खन्धधम्मेसु अनिच्चादिवसेन पवत्ताय विपस्सनाय. रूपसहगतानन्ति रूपनिमित्तारम्मणानं रूपावचरसमापत्तीनं. अरूपसहगतानन्ति न रूपनिमित्तारम्मणानं अरूपसमापत्तीनं. एत्थ च पठमो अट्ठसमापत्तिलाभी पुथुज्जनो. दुतियो सुक्खविपस्सकअरियसावको. ततियो अट्ठसमापत्तिलाभी अरियसावको. चतुत्थो लोकियमहाजनो वेदितब्बो.

१८८. अनुसोतगामीआदीसु – अनुसोतगामीति वट्टसोतं अनुगतो, वट्टसोते निमुग्गो पुथुज्जनो वेदितब्बो. पटिसोतगामीति पटिसोतगमनो . अनुसोतं अगन्त्वा पटिसोतं गच्छन्तस्सेतं अधिवचनं. पापञ्च कम्मं न करोतीति पञ्ञत्तं वीतिक्कमन्तो न करोति. सहापि दुक्खेन सहापि दोमनस्सेनाति किलेसपरियुट्ठाने सति उप्पन्नेन दुक्खदोमनस्सेन सद्धिम्पि. परिपुण्णन्ति तिस्सन्नं सिक्खानं एकायपि अनूनं. परिसुद्धन्ति निरुपक्किलेसं. ब्रह्मचरियन्ति सेट्ठचरियं. इमिना वारेन सोतापन्नसकदागामिनो कथिता. किं पन ते रुदन्ता ब्रह्मचरियं चरन्तीति? आम. किलेसरोदनेन रुदन्ता चरन्ति नाम. सीलसम्पन्नो पुथुज्जनभिक्खुपि एत्थेव सङ्गहितो.

ठितत्तोति ठितसभावो. अनागामीति कामरागब्यापादेहि अकम्पनीयचित्तताय च तम्हा लोका अनावत्तिधम्मताय च ठितसभावो नाम. तिण्णोति तण्हासोतं उत्तिण्णो. पारङ्गतोति निब्बानपारं गतो. थले तिट्ठतीति अरहत्तफलसमापत्तिथले तिट्ठति. चेतोविमुत्तिन्ति फलसमाधिं. पञ्ञाविमुत्तिन्ति फलञाणं. अयं वुच्चतीति अयं खीणासवो ‘‘तिण्णो पारङ्गतो थले तिट्ठति ब्राह्मणो’’ति वुच्चति. बाहितपापताय हि एस ब्राह्मणो नाम.

१८९. अप्पस्सुतादीसु – अप्पकं सुतं होतीति नवङ्गे सत्थुसासने किञ्चिदेव थोकं सुतं होति. न अत्थमञ्ञाय, न धम्ममञ्ञाय धम्मानुधम्मपटिपन्नो होतीति अट्ठकथञ्च पाळिञ्च जानित्वा लोकुत्तरधम्मस्स अनुरूपधम्मं पुब्बभागपटिपदं पटिपन्नो न होति. इमिना नयेन सब्बत्थ अत्थो वेदितब्बो.

१९०. समणमचलादीसु – समणमचलोति समणअचलो, मकारो पदसन्धिकरो. निच्चलसमणो, थिरसमणोति अत्थो . अयं वुच्चतीति अयं सोतापन्नो सासने मूलजाताय सद्धाय पतिट्ठितत्ता ‘समणमचलो’ति वुच्चति. सकदागामी पन रज्जनकिलेसस्स अत्थिताय समणपदुमोति वुत्तो. रत्तट्ठो हि इध पदुमट्ठो नामाति वुत्तं. अनागामी कामरागसङ्खातस्स रज्जनकिलेसस्स नत्थिताय समणपुण्डरीकोति वुत्तो. पण्डरट्ठो हि इध पुण्डरीकट्ठो नामाति वुत्तं . खीणासवो च थद्धभावकरानं किलेसानं अभावेन समणेसु समणसुखुमालो नामाति वुत्तो. अप्पदुक्खट्ठेनपि चेस समणसुखुमालोयेवाति.

चतुक्कनिद्देसवण्णना.

५. पञ्चकनिद्देसवण्णना

१९१. पञ्चके – तत्राति तेसु ‘‘आरभति च विप्पटिसारी च होती’’तिआदिना नयेन हेट्ठा उद्दिट्ठपुग्गलेसु. य्वायन्ति यो अयं. आरभतीति एत्थ आरम्भसद्दो कम्मकिरियाहिंसनवीरियविकोपनापत्तिवीतिक्कमेसु वत्तति. तथा हेस ‘‘यंकिञ्चि दुक्खं सम्भोति, सब्बं आरम्भपच्चया’’ति (सु. नि. ७४८) कम्मे आगतो. ‘‘महायञ्ञा महारम्भा, न ते होन्ति महप्फला’’ति (अ. नि. ४.३९) किरियायं. ‘‘समणं गोतमं उद्दिस्स पाणं आरभन्ती’’ति (म. नि. २.५१-५२) हिंसने. ‘‘आरभथ, निक्खमथ, युञ्जथ बुद्धसासने’’ति (सं. नि. १.१८५) वीरिये. ‘‘बीजगामभूतगामसमारम्भा पटिविरतो होती’’ति (दी. नि. १.१०, १९४; म. नि. १.२९३) विकोपने. ‘‘आरभति च विप्पटिसारी च होती’’ति (अ. नि. ५.१४२) अयं पन आपत्तिवीतिक्कमे आगतो. तस्मा आपत्तिवीतिक्कमवसेन आरभति चेव तप्पच्चया विप्पटिसारी च होतीति अयमेत्थ अत्थो.

यथाभूतं नप्पजानातीति अनधिगतत्ता यथासभावतो न जानाति. यत्थस्साति यस्मिं अस्स, यं ठानं पत्वा एतस्स पुग्गलस्स उप्पन्ना पापका अकुसला धम्मा अपरिसेसा निरुज्झन्तीति अत्थो. किं पन पत्वा ते निरुज्झन्तीति? अरहत्तमग्गं. फलप्पत्तस्स पन निरुद्धा नाम होन्ति. एवं सन्तेपि इध मग्गकिच्चवसेन फलमेव वुत्तन्ति वेदितब्बं. आरम्भजाति आपत्तिवीतिक्कमसम्भवा. विप्पटिसारजाति विप्पटिसारतो जाता. पवड्ढन्तीति पुनप्पुनं उप्पज्जनेन वड्ढन्ति. साधूति आयाचनसाधु. इदं वुत्तं होति – याव अपरद्धञ्च वत आयस्मता, एवं सन्तेपि मयं आयस्मन्तं याचाम – ‘‘देसेतब्बयुत्तकस्स देसनाय, वुट्ठातब्बयुत्तकस्स वुट्ठानेन, आविकातब्बयुत्तकस्स आविकिरियाय, आरम्भजे आसवे पहाय, सुद्धन्ते ठितभावपच्चवेक्खणेन विप्पटिसारजे आसवे पटिविनोदेत्वा नीहरित्वा विपस्सनाचित्तञ्चेव विपस्सनापञ्ञञ्च भावेतू’’ति. अमुना पञ्चमेन पुग्गलेनाति एतेन पञ्चमेन खीणासवपुग्गलेन. समसमो भविस्सतीति लोकुत्तरगुणेहि समभावेनेव समो भविस्सतीति एवं खीणासवेन ओवदितब्बोति अत्थो.

आरभति न विप्पटिसारी होतीति आपत्तिं आपज्जति. तं पन देसेतुं सभागपुग्गलं परियेसति. तस्मा न विप्पटिसारी होति. अङ्गुत्तरट्ठकथायं पन ‘‘वुट्ठितत्ता न विप्पटिसारी होती’’ति वुत्तं. न आरभति विप्पटिसारी होतीति आपत्तिं नापज्जति, विनयपञ्ञत्तियं पन अकोविदत्ता अनापत्तियं आपत्तिसञ्ञी हुत्वा विप्पटिसारी होति. अङ्गुत्तरट्ठकथायं पन ‘‘सकिं आपत्तिं आपज्जित्वा ततो वुट्ठाय पच्छा किञ्चापि नापज्जति, विप्पटिसारं पन विनोदेतुं न सक्कोती’’ति वुत्तं. न आरभति न विप्पटिसारी होतीति नेव आपत्तिं आपज्जति, न विप्पटिसारी होति. कतमो पनेस पुग्गलोति? ओस्सट्ठवीरियपुग्गलो. सो हि ‘‘किं मे इमस्मिं बुद्धकाले परिनिब्बानेन, अनागते मेत्तेय्यसम्मासम्बुद्धकाले परिनिब्बायिस्सामी’’ति विसुद्धसीलोपि पटिपत्तिं न पूरेति. सोपि ‘‘किमत्थं आयस्मा पमत्तो विहरति पुथुज्जनस्स नाम गति अनिबद्धा. आयस्मा हि मेत्तेय्यसम्मासम्बुद्धस्स सम्मुखभावं लभेय्यपि न लभेय्यापीति अरहत्तत्थाय विपस्सनं भावेही’’ति ओवदितब्बोव. सेसं सब्बत्थ वुत्तनयेनेव वेदितब्बं.

१९२. दत्वा अवजानातीतिआदीसु – एको भिक्खु महापुञ्ञो चतुपच्चयलाभी होति. सो चीवरादीनि लभित्वा अञ्ञं अप्पपुञ्ञं आपुच्छति. सोपि तस्मिं पुनप्पुनं आपुच्छन्तेपि गण्हातियेव. अथस्स इतरो थोकं कुपितो हुत्वा मङ्कुभावं उप्पादेतुकामो वदति – ‘‘अयं अत्तनो धम्मताय चीवरादीनि न लभति, अम्हे निस्साय लभती’’ति. एवं पुग्गलो दत्वा अवजानाति नाम. एको पन एकेन सद्धिं द्वे तीणि वस्सानि वसन्तो पुब्बे तं पुग्गलं गरुं कत्वा पच्छा गच्छन्ते गच्छन्ते काले चित्तीकारं न करोति, आसनापि न वुट्ठाति, उपट्ठानम्पि न गच्छति. एवं पुग्गलो संवासेन अवजानाति नाम.

आधेय्यमुखोति आदितो धेय्यमुखो. पठमवचनस्मिंयेव ठपितमुखोति अत्थो. अधिमुच्चिता होतीति सद्धाता होति. तत्रायं नयो – एको पुग्गलो सारुप्पंयेव भिक्खुं ‘असारुप्पो एसो’ति कथेति, तं सुत्वा एस निट्ठं गच्छति. पुन अञ्ञेन सभागेन भिक्खुना ‘सारुप्पो अय’न्ति वुत्तेपि तस्स वचनं न गण्हाति ‘‘असुकेन नाम ‘असारुप्पो अय’न्ति अम्हाकं कथित’’न्ति पुरिमभिक्खुनोव कथं गण्हाति. अपरोपिस्स दुस्सीलं ‘सीलवा’ति कथेति. तस्स वचनं सद्दहित्वा पुन अञ्ञेन ‘‘असारुप्पो एस भिक्खु, नायं तुम्हाकं सन्तिकं उपसङ्कमितुं युत्तो’’ति वुत्तोपि तस्स वचनं अग्गहेत्वा पुरिमस्सेव कथं गण्हाति. अपरो वण्णम्पि कथितं गण्हाति, अवण्णम्पि कथितं गण्हातियेव. अयम्पि आधेय्यमुखोयेव नाम. आधातब्बमुखो यं यं सुणाति, तत्थ तत्थ ठपितमुखोति अत्थो.

लोलोति सद्धादीनं इत्तरकालट्ठितिकत्ता अस्सद्धियादीहि लुलितभावेन लोलो. इत्तरसद्धोति परित्तसद्धो, अपरिपुण्णसद्धो. सेसेसुपि एसेव नयो. एत्थ पन पुनप्पुनं भजनवसेन सद्धाव भत्ति. पेमं सद्धापेमं गेहसितपेमम्पि वट्टति. पसादो सद्धापसादोव. एवं पुग्गलो लोलो होतीति एवं इत्तरसद्धादिताय पुग्गलो लोलो नाम होति. हलिद्दिरागो विय , थुसरासिम्हि कोट्टितखाणुको विय, अस्सपिट्ठियं ठपितकुम्भण्डं विय च अनिबद्धट्ठानो मुहुत्तेन पसीदति, मुहुत्तेन कुप्पति.

मन्दो मोमूहोति अञ्ञाणभावेन मन्दो अविसदताय मोमूहो. महामूळ्होति अत्थो.

१९३. योधाजीवूपमेसु – योधाजीवाति युद्धूपजीविनो. रजग्गन्ति हत्थिअस्सादीनं पादप्पहारभिन्नाय भूमिया उग्गतं रजक्खन्धं. न सन्थम्भतीति सन्थम्भित्वा ठातुं न सक्कोति. सहति रजग्गन्ति रजक्खन्धं दिस्वापि अधिवासेति. धजग्गन्ति हत्थिअस्सादिपिट्ठेसु वा रथेसु वा उस्सापितानं धजानं अग्गं. उस्सारणन्ति हत्थिअस्सरथादीनञ्चेव बलकायस्स च उच्चासद्दमहासद्दं. सम्पहारेति समागते अप्पमत्तकेपि पहारे. हञ्ञतीति विहञ्ञति, विघातं आपज्जति. ब्यापज्जतीति विपत्तिं आपज्जति, पकतिभावं जहति. सहति सम्पहारन्ति द्वे तयो पहारे पत्वापि सहति, अधिवासेति . तमेव सङ्गामसीसन्ति तमेव जयखन्धावारट्ठानं. अज्झावसतीति सत्ताहमत्तं अभिभवित्वा आवसति. किं कारणा? लद्धप्पहारानं पहारजग्गनत्थञ्चेव कतकम्मानं विसेसं ञत्वा ठानन्तरदानत्थञ्च इस्सरियसुखानुभवनत्थञ्च.

१९४. इदानि यस्मा सत्थु योधाजीवेहि किच्चं नत्थि, इमस्मिं पन सासने तथारूपे पञ्च पुग्गले दस्सेतुं इदं ओपम्मं आभतं, तस्मा ते पुग्गले दस्सेन्तो एवमेवन्तिआदिमाह.

तत्थ संसीदतीति मिच्छावितक्कस्मिं विसीदति, अनुपविसति. न सक्कोति ब्रह्मचरियं सन्धारेतुन्ति ब्रह्मचरियवासं अनुपच्छिज्जमानं गोपेतुं न सक्कोति. सिक्खादुब्बल्यं आविकत्वाति सिक्खाय दुब्बलभावं पकासेत्वा. किमस्स रजग्गस्मिन्ति किं तस्स पुग्गलस्स रजग्गं नामाति वदति. अभिरूपाति अभिरूपवती. दस्सनीयाति दस्सनयोग्गा. पासादिकाति दस्सनेनेव चित्तप्पसादावहा. परमायाति उत्तमाय. वण्णपोक्खरतायाति सरीरवण्णेन चेव अङ्गसण्ठानेन च.

१९६. ऊहसतीति अवहसति. उल्लपतीति कथेति. उज्जग्घतीति पाणिं पहरित्वा महाहसितं हसति. उप्पण्डेतीति उप्पण्डनकथं कथेति.

१९७. अभिनिसीदतीति अभिभवित्वा सन्तिके वा एकासने वा निसीदति. दुतियपदेपि एसेव नयो. अज्झोत्थरतीति अवत्थरति.

१९८. विनिवेठेत्वा विनिमोचेत्वाति गहितट्ठानतो तस्स हत्थं विनिवेठेत्वा चेव, मोचेत्वा च. सेसमेत्थ उत्तानत्थमेव.

१९९. पिण्डपातिकेसु – मन्दत्ता मोमूहत्ताति नेव समादानं जानाति, न आनिसंसं; अत्तनो पन मन्दत्ता मोमूहत्ता अञ्ञाणेनेव पिण्डपातिको होति. पापिच्छो इच्छापकतोति पिण्डपातिकस्स मे सतो ‘‘अयं पिण्डपातिको’’ति चतुपच्चयसक्कारं करिस्सन्ति. लज्जी, अप्पिच्छोतिआदीहि च गुणेहि सम्भावेस्सन्तीति. एवं पापिकाय इच्छाय ठत्वा ताय पापिच्छाय अभिभूतो हुत्वा पिण्डपातिको होति. उम्मादवसेन पिण्डाय चरन्तो पन उम्मादा चित्तविक्खेपा पिण्डपातिको नाम होति. वण्णितन्ति इदं पिण्डपातिकङ्गं नाम बुद्धेहि च बुद्धसावकेहि च वण्णितं पसत्थन्ति पिण्डपातिको होति. अप्पिच्छतंयेव निस्सायातिआदीसु – ‘‘इति अप्पिच्छो भविस्सामि, इदं मे पिण्डपातिकङ्गं अप्पिच्छताय संवत्तिस्सति; ‘इति सन्तुट्ठो भविस्सामि इदं मे पिण्डपातिकङ्गं सन्तुट्ठिया संवत्तिस्सति’; ‘इति किलेसे संलिखिस्सामि’, इदं मे पिण्डपातिकङ्गं किलेससल्लेखनत्थाय संवत्तिस्सती’’ति पिण्डपातिको होति. इदमत्थितन्ति इमाय कल्याणाय पटिपत्तिया अत्थिकभावं, इमिना वा पिण्डपातमत्तेन अत्थिकभावं. यं यं लद्धं तेन तेनेव यापनभावं निस्सायाति अत्थो. अग्गोति जेट्ठको. सेसानि तस्सेव वेवचनानि.

गवा खीरन्ति गावितो खीरं नाम होति, न विना गाविया. खीरम्हा दधीतिआदीसुपि एसेव नयो. एवमेवन्ति यथा एतेसु पञ्चसु गोरसेसु सप्पिमण्डो अग्गो; एवमेवं इमेसु पञ्चसु पिण्डपातिकेसु य्वायं अप्पिच्छतादीनि निस्साय पिण्डपातिको होति. अयं अग्गो च सेट्ठो च पामोक्खो च उत्तमो च पवरो च. इमेसु पन पञ्चसु पिण्डपातिकेसु द्वेव जना पिण्डपातिका , तयो न पिण्डपातिका. नाममत्तेन पन पिण्डपातिकाति वेदितब्बा. खलुपच्छाभत्तिकादीसुपि एसेव नयोति.

पञ्चकनिद्देसवण्णना.

६. छक्कनिद्देसवण्णना

२०२. छक्के तत्राति तेसु छसु पुग्गलेसु. सम्मासम्बुद्धो तेन दट्ठब्बोति सो पुग्गलो तेन अनाचरियकेन अत्तना उप्पादितेन सब्बञ्ञुतञ्ञाणेन सब्बञ्ञुबुद्धो दट्ठब्बो.

पच्चेकसम्बुद्धो तेनातिआदीसुपि तेन पच्चेकसम्बोधिञाणेन सो पुग्गलो पच्चेकसम्बुद्धो. तेन सावकपारमीञाणेन ते पुग्गला सारिपुत्तमोग्गल्लाना. तेन दुक्खस्स अन्तकरणेन ते पुग्गला अवसेसा अरहन्तो. तेन इत्थत्तं अनागमनेन सो पुग्गलो अनागामी. तेन इत्थत्तं आगमनेन ते पुग्गला सोतापन्नसकदागामिनो दट्ठब्बाति.

छक्कनिद्देसवण्णना.

७. सत्तकनिद्देसवण्णना

२०३. सत्तके सकिं निमुग्गोति एकवारं निमुग्गो. एकन्तकाळकेहीति एकन्तेनेव काळकेहि नत्थिकवादअहेतुकवादअकिरियवादसङ्खातेहि नियतमिच्छादिट्ठिधम्मेहि. एवं पुग्गलोति इमिना कारणेन पुग्गलो एकवारं निमुग्गो तथा निमुग्गोव होति. एतस्स हि पुन भवतो वुट्ठानं नाम नत्थीति वदन्ति. मक्खलिगोसालादयो विय हेट्ठा नरकग्गीनंयेव आहारो होति.

साहु सद्धा कुसलेसु धम्मेसूति कुसलधम्मेसु सद्धा नाम साधुलद्धिकाति उम्मुज्जति. सो तावतकेनेव कुसलेन उम्मुज्जति नाम. साधु हिरीतिआदीसुपि एसेव नयो. हायतियेवाति चङ्कवारे आसित्तउदकं विय एकन्तेन परिहायतेव. एवं पुग्गलोति एवं साहु सद्धाति. इमेसं सद्धादीनं वसेन एकवारं उम्मुज्जित्वा तेसं परिहानिया पुन निमुज्जतियेव, देवदत्तादयो विय. देवदत्तो हि अट्ठ समापत्तियो, पञ्च च अभिञ्ञायो निब्बत्तेत्वापि पुन बुद्धानं पटिकण्टकताय तेहि गुणेहि परिहीनो रुहिरुप्पादकम्मं सङ्घभेदकम्मञ्च कत्वा कायस्स भेदा दुतियचित्तवारेन निरये निब्बत्ति. कोकालिको द्वे अग्गसावके उपवदित्वा पदुमनिरये निब्बत्तो.

नेव हायति नो वड्ढतीति अप्पहोनककालेपि न हायति, पहोनककालेपि न वड्ढति. उभयम्पि पनेतं अगारिकेनपि अनगारिकेनपि दीपेतब्बं. एकच्चो हि अगारिको अप्पहोनककाले पक्खिकभत्तं वा सलाकभत्तं वा वस्सावासिकं वा उपनिबन्धापेति. सो पच्छा पहोनककालेपि पक्खिकभत्तादिमत्तमेव पवत्तेति. अनगारिकोपि आदिम्हि अप्पहोनककाले उद्देसं वा धुतङ्गं वा गण्हाति, मेधाबलवीरियसम्पत्तिया पहोनककालेपि ततो उत्तरिं न करोति. एवं पुग्गलोति एवं इमाय सद्धादीनं ठितिया पुग्गलो उम्मुज्जित्वा ठितो नाम होति.

उम्मुज्जित्वा विपस्सति विलोकेतीति सोतापन्नो पुग्गलो उट्ठहित्वा गमनमग्गं गन्तब्बं दिसं वा आलोकेति नाम.

उम्मुज्जित्वापतरतीति सकदागामिपुग्गलो किलेसतनुताय उट्ठहित्वा गन्तब्बदिसाभिमुखो पतरति नाम.

पतिगाधप्पत्तो होतीति अनागामिपुग्गलो उट्ठाय विलोकेत्वा पतरित्वा गन्त्वा एकस्मिं ठाने पतिट्ठापत्तो नाम होति, तिट्ठति, न पुनागच्छति.

तिण्णो पारङ्गतो थले तिट्ठतीति सब्बकिलेसोघं तरित्वा परतीरं गन्त्वा निब्बानथले ठितो नाम होति. इमे पन सत्त पुग्गला उदकोपमेन दीपिता.

सत्त किर जङ्घवाणिजा अद्धानमग्गपटिपन्ना अन्तरामग्गे एकं पुण्णनदिं पापुणिंसु. तेसु पठमं ओतिण्णो उदकभीरुको पुरिसो ओतिण्णट्ठानेयेव निमुज्जित्वा पुन उट्ठातुं नासक्खि, अन्तोयेव मच्छकच्छपभक्खो जातो. दुतियो ओतिण्णट्ठाने निमुज्जित्वा सकिं उट्ठहित्वा पुन निमुग्गो उट्ठातुं नासक्खि, अन्तोयेव मच्छकच्छपभक्खो जातो. ततियो निमुज्जित्वा उट्ठहि. सो मज्झे नदिया ठत्वा नेव ओरतो आगन्तुं, न परतो गन्तुं असक्खि . चतुत्थो उट्ठाय ठितो उत्तरणतित्थं ओलोकेसि. पञ्चमो ओतरणतित्थं ओलोकेत्वा पतरि. छट्ठो तरित्वा पारिमतीरं गन्त्वा कटिप्पमाणे उदके ठितो. सत्तमो पारिमतीरं गन्त्वा गन्धचुण्णादीहि न्हात्वा वरवत्थानि निवासेत्वा सुरभिविलेपनं विलिम्पित्वा नीलुप्पलादीनि पिळन्धित्वा नानालङ्कारपटिमण्डितो महानगरं पविसित्वा पासादवरमारुय्ह उत्तमभोजनं भुञ्जि.

तत्थ सत्त जङ्घवाणिजा विय इमे सत्त पुग्गला. नदी विय वट्टं. पठमस्स उदकभीरुकस्स पुरिसस्स ओतिण्णट्ठानेयेव निमुज्जनं विय मिच्छादिट्ठिकस्स वट्टे निमुज्जनं. उम्मुज्जित्वा निमुग्गपुरिसो विय सद्धादीनं उप्पत्तिमत्तकेन उम्मुज्जित्वा तेसं परिहानिया निमुग्गपुग्गलो. मज्झे नदिया ठितो विय सद्धादीनं ठितिया ठितपुग्गलो. उत्तरणतित्थं ओलोकेन्तो विय गन्तब्बमग्गं गन्तब्बदिसं वा ओलोकेन्तो सोतापन्नो. पतरितपुरिसो विय किलेसतनुताय पतरन्तो सकदागामी. तरित्वा कटिमत्ते उदके ठितपुरिसो विय अनावत्तितधम्मताय ठितो अनागामी. न्हत्वा पारिमतीरं उत्तरित्वा थले ठितपुरिसो विय चत्तारो ओघे अतिक्कमित्वा निब्बानथले ठितो खीणासवब्राह्मणो. थले ठितपुरिसस्स नगरं पविसित्वा पासादवरं आरुय्ह उत्तमभोजनभुञ्जनं विय खीणासवस्स निब्बानारम्मणं फलसमापत्तिं अप्पेत्वा वीतिनामनं वेदितब्बं. उभतोभागविमुत्तादयो हेट्ठा पकासितायेवाति.

सत्तकनिद्देसवण्णना.

२०७. अट्ठकनवकनिद्देसापि हेट्ठा वुत्तनयेनेव वेदितब्बा.

१०. दसकनिद्देसवण्णना

२०९. दसकनिद्देसे – इधाति कामावचरभूमियं. कामावचरभूमियञ्हि सत्तक्खत्तुपरमादीनं कामावचरभूमियञ्ञेव निट्ठा होति. कामावचरत्तभावेनेव अरहत्तप्पत्ति च अनुपादिसेसनिब्बानप्पत्ति च होतीति अत्थो.

इधविहायाति इध कामावचरे अत्तभावे विहाय सुद्धावासत्तभावे ठितानं निट्ठा होतीति अत्थो. अन्तरापरिनिब्बायिआदयो हि इध अनागामिफलं पत्वा इतो चुता सुद्धावासेसु उप्पज्जित्वा तेन अत्तभावेन अरहत्तञ्चेव अनुपादिसेसनिब्बानधातुञ्च पापुणन्ति. तेन वुत्तं – ‘‘इमेसं पञ्चन्नं इध विहाय निट्ठा’’ति.

दसकनिद्देसवण्णना.

निगमनकथा

एत्तावता च –

यं वे पुग्गलपञ्ञत्तिं, लोके अप्पटिपुग्गलो;

नातिसङ्खेपतो सत्था, देसेसि तिदसालये.

तस्सा अट्ठकथञ्चेव, दीपभासाय सङ्खतं;

आगमट्ठकथायो च, ओगाहेत्वा असेसतो.

सुविभत्तो असंकिण्णो, यो यो अत्थो यहिं यहिं;

ततो ततो तं गहेत्वा, पहाय अतिवित्थारं.

विसुद्धिमग्गे यं वुत्तं, तं अनादाय सङ्खता;

नातिसङ्खेपवित्थार-नयेनट्ठकथा अयं.

तं एतं सत्तमत्तेहि, भाणवारेहि तन्तिया;

चिरट्ठितत्थं धम्मस्स, सङ्खरोन्तेन यं मया.

सम्पत्तं कुसलं तेन, सद्धम्मं सुखुमं सिवं;

ओलोकेन्तु विसुद्धेन, पाणयो धम्मचक्खुनाति.

पुग्गलपञ्ञत्ति-अट्ठकथा निट्ठिता.

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

अभिधम्मपिटके