📜
पच्चयुद्देसवण्णना
सम्मासम्बुद्धेन हि अनुलोमपट्ठाने द्वावीसति तिके निस्साय तिकपट्ठानं नाम निद्दिट्ठं, सतं दुके निस्साय दुकपट्ठानं नाम निद्दिट्ठं. ततो परं द्वावीसति तिके गहेत्वा दुकसते पक्खिपित्वा दुकतिकपट्ठानं नाम दस्सितं. ततो परं दुकसतं गहेत्वा द्वावीसतिया तिकेसु पक्खिपित्वा तिकदुकपट्ठानं नाम दस्सितं. तिके पन तिकेसुयेव पक्खिपित्वा तिकतिकपट्ठानं नाम दस्सितं. दुके च दुकेसुयेव पक्खिपित्वा दुकदुकपट्ठानं नाम दस्सितं. एवं –
तिकञ्च पट्ठानवरं दुकुत्तमं,
दुकं तिकञ्चेव तिकं दुकञ्च;
तिकं तिकञ्चेव दुकं दुकञ्च,
छ अनुलोमम्हि नया सुगम्भीराति.
पच्चनीयपट्ठानेपि ¶ द्वावीसति तिके निस्साय तिकपट्ठानं नाम. दुकसतं निस्साय दुकपट्ठानं नाम. द्वावीसति तिके दुकसते पक्खिपित्वा दुकतिकपट्ठानं नाम. दुकसतं द्वावीसतिया तिकेसु पक्खिपित्वा तिकदुकपट्ठानं नाम. तिके तिकेसुयेव पक्खिपित्वा तिकतिकपट्ठानं नाम. दुके दुकेसुयेव पक्खिपित्वा दुकदुकपट्ठानं नामाति एवं पच्चनीयेपि छहि नयेहि पट्ठानं निद्दिट्ठं. तेन वुत्तं –
‘‘तिकञ्च पट्ठानवरं दुकुत्तमं,
दुकं तिकञ्चेव तिकं दुकञ्च;
तिकं तिकञ्चेव दुकं दुकञ्च,
छ पच्चनीयम्हि नया सुगम्भीरा’’ति.
ततो ¶ परं अनुलोमपच्चनीयेपि एतेनेवुपायेन छ नया दस्सिता. तेनाह –
‘‘तिकञ्च पट्ठानवरं दुकुत्तमं,
दुकं तिकञ्चेव तिकं दुकञ्च;
तिकं तिकञ्चेव दुकं दुकञ्च,
छ अनुलोमपच्चनीयम्हि नया सुगम्भीरा’’ति.
तदनन्तरं पच्चनीयानुलोमम्हि एतेहेव छहि नयेहि निद्दिट्ठं. तेनाह –
‘‘तिकञ्च पट्ठानवरं दुकुत्तमं,
दुकं तिकञ्चेव तिकं दुकञ्च;
तिकं तिकञ्चेव दुकं दुकञ्च,
छ पच्चनीयानुलोमम्हि नया सुगम्भीरा’’ति.
एवं अनुलोमे छ पट्ठानानि, पच्चनीये छ, अनुलोमपच्चनीये छ, पच्चनीयानुलोमे छ पट्ठानानीति इदं ‘‘चतुवीसतिसमन्तपट्ठानसमोधानपट्ठानमहापकरणं नामा’’ति हि वुत्तं.
तत्थ येसं चतुवीसतिया समन्तपट्ठानानं समोधानवसेनेतं चतुवीसतिसमन्तपट्ठानसमोधानं पट्ठानमहापकरणं नामाति वुत्तं, तेसञ्चेव इमस्स च पकरणस्स नामत्थो ताव एवं वेदितब्बो. केनट्ठेन ¶ पट्ठानन्ति? नानप्पकारपच्चयट्ठेन. ‘प-कारो’ हि नानप्पकारत्थं दीपेति, ठानसद्दो पच्चयत्थं. ठानाट्ठानकुसलतातिआदीसु हि पच्चयो ठानन्ति वुत्तो. इति नानप्पकारानं पच्चयानं वसेन देसितत्ता इमेसु चतुवीसतिया पट्ठानेसु एकेकं पट्ठानं नाम. इमेसं पन पट्ठानानं समूहतो सब्बम्पेतं पकरणं पट्ठानन्ति वेदितब्बं.
अपरो नयो – केनट्ठेन पट्ठानन्ति? विभजनट्ठेन. ‘‘पञ्ञापना पट्ठपना विवरणा विभजना उत्तानीकम्म’’न्ति (म. नि. १.३७१) आगतट्ठानस्मिञ्हि विभजनट्ठेन पट्ठानं पञ्ञायति. इति कुसलादीनं धम्मानं हेतुपच्चयादिवसेन विभत्तत्ता इमेसु चतुवीसतिया पट्ठानेसु ¶ एकेकं पट्ठानं नाम. इमेसं पन पट्ठानानं समूहतो सब्बम्पेतं पकरणं पट्ठानं नामाति वेदितब्बं.
अपरो नयो – केनट्ठेन पट्ठानन्ति? पट्ठितत्थेन. गमनट्ठेनाति अत्थो. ‘‘गोट्ठा पट्ठितगावो’’ति (म. नि. १.१५६) आगतट्ठानस्मिञ्हि येन पट्ठानेन पट्ठितगावोति वुत्तो, तं अत्थतो गमनं होति. इति नातिवित्थारितनयेसु धम्मसङ्गणीआदीसु अनिस्सङ्गगमनस्स सब्बञ्ञुतञ्ञाणस्स हेतुपच्चयादिभेदभिन्नेसु कुसलादीसु वित्थारितनयलाभतो निस्सङ्गवसेन पवत्तगमनत्ता इमेसु चतुवीसतिया पट्ठानेसु एकेकं पट्ठानं नाम. इमेसं पन पट्ठानानं समूहतो सब्बम्पेतं पकरणं पट्ठानं नामाति वेदितब्बं.
तत्थ अनुलोमम्हि ताव पठमं तिकवसेन देसितत्ता तिकपट्ठानं नाम. तस्स पदच्छेदो – तिकानं पट्ठानं एत्थ अत्थीति तिकपट्ठानं. तिकानं नानप्पकारका पच्चया एतिस्सा देसनाय अत्थीति अत्थो. दुतियविकप्पेपि तिकानं पट्ठानन्त्वेव तिकपट्ठानं. हेतुपच्चयादिवसेन तिकानं विभजनाति अत्थो. ततियविकप्पे हेतुपच्चयादिभेदभिन्नताय लद्धवित्थारा तिका एव पट्ठानं तिकपट्ठानं. सब्बञ्ञुतञ्ञाणस्स निस्सङ्गगमनभूमीति अत्थो. दुकपट्ठानादीसुपि एसेव नयो. एवं अनुलोमे छपट्ठानानि विदित्वा पच्चनीयादीसुपि इमिनावुपायेन वेदितब्बानि.
यस्मा पनेतानि अनुलोमे, पच्चनीये, अनुलोमपच्चनीये, पच्चनीयानुलोमेति समन्ता छ छ हुत्वा चतुवीसति होन्ति; तस्मा ‘‘चतुवीसति समन्तपट्ठानानी’’ति ¶ वुच्चन्ति. इति इमेसं चतुवीसतिया खुद्दकपट्ठानसङ्खातानं समन्तपट्ठानानं समोधानवसेनेतं चतुवीसतिसमन्तपट्ठानसमोधानं पट्ठानमहापकरणं नाम.
तं पनेतं ये तिकादयो निस्साय निद्दिट्ठत्ता ‘‘तिकपट्ठानं दुकपट्ठानं…पे… दुकदुकपट्ठान’’न्ति वुत्तं, ते अनामसित्वा येसं पच्चयानं वसेन ते तिकादयो विभत्ता ते पच्चये दस्सेतुं आदितो तावस्स मातिकानिक्खेपवारो नाम वुत्तो; पच्चयविभङ्गवारोतिपि तस्सेव नामं. सो उद्देसनिद्देसतो दुविधो. तस्स हेतुपच्चयो…पे… अविगतपच्चयोति अयं उद्देसो.
तत्थ ¶ हेतु च सो पच्चयो चाति हेतुपच्चयो. हेतु हुत्वा पच्चयो, हेतुभावेन पच्चयोति वुत्तं होति. आरम्मणपच्चयादीसुपि एसेव नयो. तत्थ हेतूति वचनावयवकारणमूलानमेतं अधिवचनं. ‘‘पटिञ्ञा हेतू’’तिआदीसु हि लोके वचनावयवो हेतूति, वुच्चति. सासने पन ‘‘ये धम्मा हेतुप्पभवा’’तिआदीसु (महाव. ६०) कारणं. ‘‘तयो कुसला हेतू, तयो अकुसला हेतू’’तिआदीसु (ध. स. १०५९) मूलं हेतूति वुच्चति. तं इध अधिप्पेतं. पच्चयोति एत्थ पन अयं वचनत्थो – पटिच्च एतस्मा एतीति पच्चयो, अप्पच्चक्खाय नं वत्ततीति अत्थो. यो हि धम्मो यं धम्मं अप्पच्चक्खाय तिट्ठति वा उप्पज्जति वा, सो तस्स पच्चयोति वुत्तं होति.
लक्खणतो पन उपकारकलक्खणो पच्चयो, यो हि धम्मो यस्स धम्मस्स ठितिया वा उप्पत्तिया वा उपकारको होति, सो तस्स पच्चयोति वुच्चति. पच्चयो, हेतु; कारणं निदानं सम्भवो, पभवोति अत्थतो एकं, ब्यञ्जनतो नानं. इति मूलट्ठेन हेतु, उपकारकट्ठेन पच्चयोति सङ्खेपतो मूलट्ठेन उपकारको धम्मो हेतुपच्चयो. सो हि सालिआदीनं सालिबीजादीनि विय, मणिप्पभादीनं विय च मणिवण्णादयो कुसलादीनं कुसलादिभावसाधकोति आचरियानं अधिप्पायो. एवं सन्ते पन तंसमुट्ठानरूपेसु हेतुपच्चयता न सम्पज्जति. न हि सो तेसं कुसलादिभावं साधेति, न च पच्चयो न होतीति. वुत्तञ्हेतं ‘‘हेतू हेतुसम्पयुत्तकानं धम्मानं तंसमुट्ठानानञ्च ¶ रूपानं हेतुपच्चयेन पच्चयो’’ति. अहेतुकचित्तानञ्च विना एतेन अब्याकतभावो सिद्धो.
सहेतुकानम्पि च योनिसोमनसिकारादिपटिबद्धो कुसलादिभावो न सम्पयुत्तहेतुपटिबद्धो. यदि च सम्पयुत्तहेतूसु सभावतोव कुसलादिभावो सिया, तंसम्पयुत्तेसु हेतुपटिबद्धो अलोभो कुसलो वा सिया अब्याकतो वा. यस्मा पन उभयथापि होति, तस्मा यथा सम्पयुत्तेसु, एवं हेतूसुपि कुसलादिता परियेसितब्बा. कुसलादिभावसाधनवसेन पन हेतूनं मूलट्ठं अग्गहेत्वा सुप्पतिट्ठितभावसाधनवसेन गय्हमाने न किञ्चि विरुज्झति. लद्धहेतुपच्चया हि धम्मा विरुळ्हमूला विय पादपा थिरा होन्ति सुप्पतिट्ठिता, अहेतुका पन तिलबीजकादिसेवाला विय न सुप्पतिट्ठिता. इति मूलट्ठेन उपकारकोति सुप्पतिट्ठितभावसाधनेन उपकारको धम्मो हेतुपच्चयोति वेदितब्बो.
ततो ¶ परेसु आरम्मणवसेन उपकारको धम्मो आरम्मणपच्चयो. सो ‘‘रूपायतनं चक्खुविञ्ञाणधातुया’’ति आरभित्वापि ‘‘यं यं धम्मं आरब्भ ये ये धम्मा उप्पज्जन्ति चित्तचेतसिका धम्मा, ते ते धम्मा तेसं तेसं धम्मानं आरम्मणपच्चयेन पच्चयो’’ति ओसापितत्ता न कोचि धम्मो न होति. यथा हि दुब्बलो पुरिसो दण्डं वा रज्जुं वा आलम्बित्वाव उट्ठहति चेव तिट्ठति च, एवं चित्तचेतसिका धम्मा रूपादिआरम्मणं आरब्भेव उप्पज्जन्ति चेव तिट्ठन्ति च. तस्मा सब्बेपि चित्तचेतसिकानं धम्मानं आरम्मणभूता धम्मा आरम्मणपच्चयोति वेदितब्बा.
जेट्ठकट्ठेन उपकारको धम्मो अधिपतिपच्चयो. सो सहजातारम्मणवसेन दुविधो. तत्थ ‘‘छन्दाधिपति छन्दसम्पयुत्तकानं धम्मानं तंसमुट्ठानानञ्च रूपानं अधिपतिपच्चयेन पच्चयो’’तिआदिवचनतो छन्दवीरियचित्तवीमंससङ्खाता चत्तारो धम्मा सहजाताधिपतिपच्चयोति वेदितब्बा, नो च खो एकतो. यदा हि छन्दं धुरं जेट्ठकं कत्वा चित्तं पवत्तति, तदा छन्दोव अधिपति, न इतरे. एस नयो सेसेसुपि. यं पन धम्मं गरुं कत्वा अरूपधम्मा पवत्तन्ति, सो नेसं आरम्मणाधिपति. तेन ¶ वुत्तं – ‘‘यं यं धम्मं गरुं कत्वा ये ये धम्मा उप्पज्जन्ति चित्तचेतसिका धम्मा, ते ते धम्मा तेसं तेसं धम्मानं अधिपतिपच्चयेन पच्चयो’’ति.
अनन्तरभावेन उपकारको धम्मो अनन्तरपच्चयो. समनन्तरभावेन उपकारको धम्मो समनन्तरपच्चयो. इदञ्च पच्चयद्वयं बहुधा पपञ्चयन्ति. अयं पनेत्थ सारो – यो हि एस चक्खुविञ्ञाणानन्तरा मनोधातु, मनोधातुअनन्तरा मनोविञ्ञाणधातूतिआदि चित्तनियमो, सो यस्मा पुरिमचित्तवसेनेव इज्झति, न अञ्ञथा. तस्मा अत्तनो अत्तनो अनन्तरं अनुरूपस्स चित्तुप्पादस्स उप्पादनसमत्थोव धम्मो अनन्तरपच्चयो. तेनेवाह – ‘‘अनन्तरपच्चयोति चक्खुविञ्ञाणधातु तंसम्पयुत्तका च धम्मा मनोधातुया तंसम्पयुत्तकानञ्च धम्मानं अनन्तरपच्चयेन पच्चयो’’तिआदि.
यो अनन्तरपच्चयो, स्वेव समनन्तरपच्चयो. ब्यञ्जनमत्तमेव हेत्थ नानं, उपचयसन्ततिआदीसु विय, अधिवचननिरुत्तिदुकादीसु विय च, अत्थतो पन नानं नत्थि. यम्पि ‘‘अद्धानन्तरताय अनन्तरपच्चयो, कालानन्तरताय समनन्तरपच्चयो’’ति आचरियानं मतं ¶ , तं ‘‘निरोधा वुट्ठहन्तस्स नेवसञ्ञानासञ्ञायतनकुसलं फलसमापत्तिया समनन्तरपच्चयेन पच्चयो’’तिआदीहि विरुज्झति. यम्पि तत्थ वदन्ति – ‘‘धम्मानं समुट्ठापनसमत्थता न परिहायति, भावनाबलेन पन वारितत्ता धम्मा समनन्तरं नुप्पज्जन्ती’’ति, तम्पि कालानन्तरताय अभावमेव साधेति. भावनाबलेन हि तत्थ कालानन्तरता नत्थीति, मयम्पि एतदेव वदाम. यस्मा च कालानन्तरता नत्थि, तस्मा समनन्तरपच्चयता न युज्जति. कालानन्तरताय हि तेसं समनन्तरपच्चयो होतीति लद्धि. तस्मा अभिनिवेसं अकत्वा ब्यञ्जनमत्ततोवेत्थ नानाकरणं पच्चेतब्बं, न अत्थतो. कथं? नत्थि एतेसं अन्तरन्ति हि अनन्तरा. सण्ठानाभावतो सुट्ठु अनन्तराति समनन्तरा.
उप्पज्जमानो सह उप्पज्जमानभावेन उपकारको धम्मो सहजातपच्चयो, पकासस्स पदीपो विय. सो अरूपक्खन्धादिवसेन छब्बिधो होति. यथाह – चत्तारो खन्धा अरूपिनो अञ्ञमञ्ञं सहजातपच्चयेन पच्चयो. चत्तारो महाभूता अञ्ञमञ्ञं…पे… ओक्कन्तिक्खणे नामरूपं ¶ अञ्ञमञ्ञं…पे… चित्तचेतसिका धम्मा चित्तसमुट्ठानानं रूपानं…पे… महाभूता उपादारूपानं…पे… रूपिनो धम्मा अरूपीनं धम्मानं किञ्चिकाले सहजातपच्चयेन पच्चयो; किञ्चि काले न सहजातपच्चयेन पच्चयोति. इदं हदयवत्थुमेव सन्धाय वुत्तं.
अञ्ञमञ्ञं उप्पादनुपत्थम्भनभावेन उपकारको धम्मो अञ्ञमञ्ञपच्चयो. अञ्ञमञ्ञुपत्थम्भकं तिदण्डं विय. सो अरूपक्खन्धादिवसेन तिविधो होति. यथाह – चत्तारो खन्धा अरूपिनो अञ्ञमञ्ञपच्चयेन पच्चयो. चत्तारो महाभूता…पे… ओक्कन्तिक्खणे नामरूपं अञ्ञमञ्ञपच्चयेन पच्चयोति.
अधिट्ठानाकारेन निस्सयाकारेन च उपकारको धम्मो निस्सयपच्चयो, तरुचित्तकम्मादीनं पथवीपटादयो विय. सो ‘‘चत्तारो खन्धा अरूपिनो अञ्ञमञ्ञं निस्सयपच्चयेन पच्चयो’’ति एवं सहजाते वुत्तनयेनेव वेदितब्बो. छट्ठो पनेत्थ कोट्ठासो ‘‘चक्खायतनं चक्खुविञ्ञाणधातुया, सोतघानजिव्हाकायायतनं कायविञ्ञाणधातुया तंसम्पयुत्तकानञ्च धम्मानं निस्सयपच्चयेन पच्चयो. यं रूपं निस्साय मनोधातु च मनोविञ्ञाणधातु च वत्तन्ति ¶ , तं रूपं मनोधातुया च मनोविञ्ञाणधातुया च तंसम्पयुत्तकानञ्च धम्मानं निस्सयपच्चयेन पच्चयो’’ति एवं विभत्तो.
उपनिस्सयपच्चयोति इध पन अयं ताव वचनत्थो – तदधीनवुत्तिताय अत्तनो फलेन निस्सितो, न पटिक्खित्तोति निस्सयो. यथा पन भुसो आयासो उपायासो, एवं भुसो निस्सयो उपनिस्सयो. बलवकारणस्सेतं अधिवचनं. तस्मा बलवकारणभावेन उपकारको धम्मो उपनिस्सयपच्चयोति वेदितब्बो. सो आरम्मणूपनिस्सयो, अनन्तरूपनिस्सयो पकतूपनिस्सयोति तिविधो होति. तत्थ ‘‘दानं दत्वा सीलं समादियित्वा उपोसथकम्मं कत्वा तं गरुं कत्वा पच्चवेक्खति, पुब्बे सुचिण्णानि गरुं कत्वा पच्चवेक्खति, झाना वुट्ठहित्वा झानं गरुं कत्वा पच्चवेक्खति, सेक्खा गोत्रभुं गरुं कत्वा पच्चवेक्खन्ति, वोदानं गरुं कत्वा पच्चवेक्खन्ति, सेक्खा मग्गा वुट्ठहित्वा मग्गं गरुं कत्वा पच्चवेक्खन्ती’’ति एवमादिना नयेन आरम्मणूपनिस्सयो ताव आरम्मणाधिपतिना सद्धिं नानत्तं अकत्वा विभत्तो. तत्थ यं आरम्मणं गरुं कत्वा चित्तचेतसिका उप्पज्जन्ति, तं नियमतो तेसं आरम्मणेसु बलवारम्मणं होति ¶ . इति गरुकातब्बमत्तट्ठेन आरम्मणाधिपति, बलवकारणट्ठेन आरम्मणूपनिस्सयोति एवमेतेसं नानत्तं वेदितब्बं.
अनन्तरूपनिस्सयोपि ‘‘पुरिमा पुरिमा कुसला खन्धा पच्छिमानं पच्छिमानं कुसलानं खन्धानं उपनिस्सयपच्चयेन पच्चयो’’तिआदिना नयेन अनन्तरपच्चयेन सद्धिं नानत्तं अकत्वाव विभत्तो. मातिकानिक्खेपे पन नेसं ‘‘चक्खुविञ्ञाणधातु तंसम्पयुत्तका च धम्मा मनोधातुया तंसम्पयुत्तकानञ्च धम्मानं अनन्तरपच्चयेन पच्चयो’’तिआदिना नयेन अनन्तरस्स च ‘‘पुरिमा पुरिमा कुसला धम्मा पच्छिमानं पच्छिमानं कुसलानं धम्मानं उपनिस्सयपच्चयेन पच्चयो’’तिआदिना नयेन उपनिस्सयस्स च आगतत्ता निक्खेपविसेसो अत्थि, सोपि अत्थतो एकीभावमेव गच्छति. एवं सन्तेपि अत्तनो अत्तनो अनन्तरं अनुरूपस्स चित्तुप्पादस्स पवत्तनसमत्थताय अनन्तरता पुरिमचित्तस्स च पच्छिमचित्तुप्पादने बलवताय अनन्तरूपनिस्सयता वेदितब्बा. यथा हि हेतुपच्चयादीसु कञ्चि धम्मं विनापि चित्तं उप्पज्जति, न एवं अनन्तरचित्तं, विना चित्तस्स उप्पत्ति नाम अत्थि, तस्मा बलवपच्चयो होति. इति अत्तनो अत्तनो अनन्तरं अनुरूपचित्तुप्पादवसेन अनन्तरपच्चयो, बलवकारणवसेन अनन्तरूपनिस्सयोति एवमेतेसं नानत्तं वेदितब्बं.
पकतूपनिस्सयो ¶ पन पकतो उपनिस्सयो पकतूपनिस्सयो. पकतो नाम अत्तनो सन्ताने निप्फादितो वा सद्धासीलादि; उपसेवितो वा उतुभोजनादि. पकतियायेव वा उपनिस्सयो पकतूपनिस्सयो, आरम्मणानन्तरेहि असम्मिस्सोति अत्थो. तस्स ‘‘पकतूपनिस्सयो – सद्धं उपनिस्साय दानं देति, सीलं समादियति, उपोसथकम्मं करोति, झानं उप्पादेति, विपस्सनं उप्पादेति, मग्गं उप्पादेति, अभिञ्ञं उप्पादेति, समापत्तिं उप्पादेति, सीलं… सुतं… चागं… पञ्ञं उपनिस्साय दानं देति…पे… समापत्तिं उप्पादेति. सद्धा… सीलं… सुतं… चागो… पञ्ञा सद्धाय… सीलस्स… सुतस्स… चागस्स… पञ्ञाय उपनिस्सयपच्चयेन पच्चयो’’तिआदिना नयेन अनेकप्पकारको पभेदो वेदितब्बो. इति इमे सद्धादयो पकता चेव बलवकारणट्ठेन उपनिस्सया चाति पकतूपनिस्सयोति.
पठमतरं उप्पज्जित्वा वत्तमानभावेन उपकारको धम्मो पुरेजातपच्चयो. सो पञ्चद्वारे वत्थारम्मणहदयवत्थुवसेन एकादसविधो होति ¶ . यथाह – चक्खायतनं चक्खुविञ्ञाणधातुया तंसम्पयुत्तकानञ्च धम्मानं पुरेजातपच्चयेन पच्चयो. सोत… घान… जिव्हा… कायायतनं, रूपायतनं, सद्द… गन्ध… रस… फोट्ठब्बायतनं, कायविञ्ञाणधातुया तंसम्पयुत्तकानञ्च धम्मानं पुरेजातपच्चयेन पच्चयो. रूपसद्दगन्धरसफोट्ठब्बायतनं मनोधातुया तंसम्पयुत्तकानञ्च धम्मानं पुरेजातपच्चयेन पच्चयो. यं रूपं निस्साय मनोधातु च मनोविञ्ञाणधातु च वत्तन्ति, तं रूपं मनोधातुया तंसम्पयुत्तकानञ्च धम्मानं पुरेजातपच्चयेन पच्चयो, मनोविञ्ञाणधातुया तंसम्पयुत्तकानञ्च धम्मानं किञ्चि काले पुरेजातपच्चयेन पच्चयो, किञ्चि काले न पुरेजातपच्चयेन पच्चयोति.
पुरेजातानं रूपधम्मानं उपत्थम्भकट्ठेन उपकारको अरूपधम्मो पच्छाजातपच्चयो, गिज्झपोतकसरीरानं आहारासाचेतना विय. तेन वुत्तं – ‘‘पच्छाजाता चित्तचेतसिका धम्मा पुरेजातस्स इमस्स कायस्स पच्छाजातपच्चयेन पच्चयो’’ति.
आसेवनट्ठेन अनन्तरानं पगुणबलवभावाय उपकारको धम्मो आसेवनपच्चयो, गन्थादीसु पुरिमापुरिमाभियोगो विय. सो कुसलाकुसलकिरियजवनवसेन तिविधो होति. यथाह – पुरिमा पुरिमा कुसला धम्मा पच्छिमानं पच्छिमानं कुसलानं धम्मानं आसेवनपच्चयेन पच्चयो ¶ . पुरिमा पुरिमा अकुसला…पे… किरियाब्याकता धम्मा पच्छिमानं पच्छिमानं किरियाब्याकतानं धम्मानं आसेवनपच्चयेन पच्चयोति.
चित्तपयोगसङ्खातेन किरियाभावेन उपकारको धम्मो कम्मपच्चयो. सो नानाक्खणिकाय चेव कुसलाकुसलचेतनाय सहजाताय च सब्बायपि चेतनाय वसेन दुविधो होति. यथाह – कुसलाकुसलं कम्मं विपाकानं खन्धानं कटत्ता च रूपानं कम्मपच्चयेन पच्चयो. चेतना सम्पयुत्तकानं धम्मानं तं समुट्ठानानञ्च रूपानं कम्मपच्चयेन पच्चयोति.
निरुस्साहसन्तभावेन निरुस्साहसन्तभावाय उपकारको विपाकधम्मो विपाकपच्चयो. सो पवत्ते चित्तसमुट्ठानानं, पटिसन्धियं कटत्ता च ¶ रूपानं, सब्बत्थ च सम्पयुत्तधम्मानं विपाकपच्चयो होति. यथाह – विपाकाब्याकतो एको खन्धो तिण्णं खन्धानं, चित्तसमुट्ठानानञ्च रूपानं, विपाकपच्चयेन पच्चयो…पे… पटिसन्धिक्खणे विपाकाब्याकतो एको खन्धो…पे… द्वे खन्धा द्विन्नं खन्धानं कटत्ता च रूपानं विपाकपच्चयेन पच्चयो. खन्धा वत्थुस्स विपाकपच्चयेन पच्चयोति.
रूपारूपानं उपत्थम्भकट्ठेन उपकारका चत्तारो आहारा आहारपच्चयो. यथाह – कबळीकारो आहारो इमस्स कायस्स आहारपच्चयेन पच्चयो. अरूपिनो आहारा सम्पयुत्तकानं धम्मानं तंसमुट्ठानानञ्च रूपानं आहारपच्चयेन पच्चयोति. पञ्हावारे पन ‘‘पटिसन्धिक्खणे विपाकाब्याकता आहारा सम्पयुत्तकानं खन्धानं कटत्ता च रूपानं आहारपच्चयेन पच्चयो’’तिपि वुत्तं.
अधिपतियट्ठेन उपकारका इत्थिन्द्रियपुरिसिन्द्रियवज्जा वीसतिन्द्रिया इन्द्रियपच्चयो. तत्थ चक्खुन्द्रियादयो पञ्च अरूपधम्मानंयेव, सेसा रूपारूपानं पच्चया होन्ति. यथाह – चक्खुन्द्रियं चक्खुविञ्ञाणधातुया, सोत… घान… जिव्हा… कायिन्द्रियं कायविञ्ञाणधातुया तंसम्पयुत्तकानञ्च धम्मानं इन्द्रियपच्चयेन पच्चयो. रूपजीवितिन्द्रियं कटत्तारूपानं इन्द्रियपच्चयेन पच्चयो. अरूपिनो इन्द्रिया सम्पयुत्तकानं धम्मानं तंसमुट्ठानानञ्च रूपानं इन्द्रियपच्चयेन पच्चयोति. पञ्हावारे पन ‘‘पटिसन्धिक्खणे विपाकाब्याकता इन्द्रिया सम्पयुत्तकानं खन्धानं कटत्ता च रूपानं इन्द्रियपच्चयेन पच्चयो’’तिपि वुत्तं.
उपनिज्झायनट्ठेन ¶ उपकारकानि ठपेत्वा द्विपञ्चविञ्ञाणेसु कायिकसुखदुक्खवेदनाद्वयं सब्बानिपि कुसलादिभेदानि सत्त झानङ्गानि झानपच्चयो. यथाह – झानङ्गानि झानसम्पयुत्तकानं धम्मानं तंसमुट्ठानानञ्च रूपानं झानपच्चयेन पच्चयोति. पञ्हावारे पन पटिसन्धिक्खणे विपाकाब्याकतानि झानङ्गानि सम्पयुत्तकानं खन्धानं कटत्ता च रूपानं झानपच्चयेन पच्चयो’’तिपि वुत्तं.
यतो ततो वा निय्यानट्ठेन उपकारकानि कुसलादिभेदानि द्वादस मग्गङ्गानि मग्गपच्चयो. यथाह – ‘‘मग्गङ्गानि मग्गसम्पयुत्तकानं धम्मानं तंसमुट्ठानानञ्च रूपानं मग्गपच्चयेन पच्चयो’’ति. पञ्हावारे पन ‘‘पटिसन्धिक्खणे विपाकाब्याकतानि मग्गङ्गानि सम्पयुत्तकानं खन्धानं कटत्ता च रूपानं ¶ मग्गपच्चयेन पच्चयो’’ति वुत्तं. न एते पन द्वेपि झानमग्गपच्चया यथासङ्ख्यं द्विपञ्चविञ्ञाणाहेतुकचित्तेसु लब्भन्तीति वेदितब्बा.
एकवत्थुकएकारम्मणएकुप्पादेकनिरोधसङ्खातेन सम्पयुत्तभावेन उपकारका अरूपधम्मा सम्पयुत्तपच्चयो. यथाह – ‘‘चत्तारो खन्धा अरूपिनो अञ्ञमञ्ञं सम्पयुत्तपच्चयेन पच्चयो’’ति.
एकवत्थुकादिभावानुपगमेन उपकारका रूपिनो धम्मा अरूपीनं, अरूपिनो धम्मा रूपीनं विप्पयुत्तपच्चयेन पच्चयो. सो सहजातपच्छाजातपुरेजातवसेन तिविधो होति. वुत्तञ्हेतं – सहजाता कुसला खन्धा चित्तसमुट्ठानानं रूपानं विप्पयुत्तपच्चयेन पच्चयो. पच्छाजाता कुसला खन्धा पुरेजातस्स इमस्स कायस्स विप्पयुत्तपच्चयेन पच्चयोति. अब्याकतपदस्स पन सहजातविभङ्गे ‘‘पटिसन्धिक्खणे विपाकाब्याकता खन्धा कटत्तारूपानं विप्पयुत्तपच्चयेन पच्चयो. खन्धा वत्थुस्स, वत्थु खन्धानं विप्पयुत्तपच्चयेन पच्चयो’’ति वुत्तं. पुरेजातं पन चक्खुन्द्रियादिवत्थुवसेनेव वेदितब्बं. यथाह – पुरेजातं चक्खायतनं चक्खुविञ्ञाणस्स…पे… कायायतनं कायविञ्ञाणस्स विप्पयुत्तपच्चयेन पच्चयो. वत्थु विपाकाब्याकतानं किरियाब्याकतानं खन्धानं वत्थु कुसलानं खन्धानं, वत्थु अकुसलानं खन्धानं विप्पयुत्तपच्चयेन पच्चयोति.
पच्चुप्पन्नलक्खणेन अत्थिभावेन तादिसस्सेव धम्मस्स उपत्थम्भकट्ठेन उपकारको धम्मो अत्थिपच्चयो ¶ . तस्स अरूपक्खन्धमहाभूतनामरूपचित्तचेतसिकमहाभूतायतनवत्थुवसेन सत्तधा मातिका निक्खित्ता. यथाह – चत्तारो खन्धा अरूपिनो अञ्ञमञ्ञं अत्थिपच्चयेन पच्चयो; चत्तारो महाभूता अञ्ञमञ्ञं, ओक्कन्तिक्खणे नामरूपं अञ्ञमञ्ञं, चित्तचेतसिका धम्मा चित्तसमुट्ठानानं रूपानं महाभूता उपादारूपानं, चक्खायतनं चक्खुविञ्ञाणधातुया…पे… कायायतनं…पे… रूपायतनं…पे… फोट्ठब्बायतनं कायविञ्ञाणधातुया तंसम्पयुत्तकानञ्च धम्मानं अत्थिपच्चयेन पच्चयो. रूपायतनं…पे… फोट्ठब्बायतनं मनोधातुया तंसम्पयुत्तकानञ्च धम्मानं अत्थिपच्चयेन पच्चयो. यं रूपं निस्साय मनोधातु च मनोविञ्ञाणधातु च वत्तन्ति, तं रूपं मनोधातुया च मनोविञ्ञाणधातुया च तंसम्पयुत्तकानञ्च धम्मानं अत्थिपच्चयेन पच्चयोति. पञ्हावारे पन सहजातं, पुरेजातं, पच्छाजातं, आहारं, इन्द्रियन्तिपि निक्खिपित्वा सहजाते ताव ‘‘एको खन्धो तिण्णं खन्धानं चित्तसमुट्ठानानञ्च ¶ रूपानं अत्थिपच्चयेन पच्चयो’’तिआदिना नयेन निद्देसो कतो. पुरेजाते पुरेजातानं चक्खादीनं वसेन निद्देसो कतो. पच्छाजाते पुरेजातस्स इमस्स कायस्स पच्छाजातानं चित्तचेतसिकानं पच्चयवसेन निद्देसो कतो. आहारिन्द्रियेसु पन ‘‘कबळीकारो आहारो इमस्स कायस्स अत्थिपच्चयेन पच्चयो. रूपजीवितिन्द्रियं कटत्तारूपानं अत्थिपच्चयेन पच्चयो’’ति एवं निद्देसो कतोति.
अत्तनो अनन्तरं उप्पज्जमानानं अरूपधम्मानं पवत्तिओकासस्स दानेन उपकारका समनन्तरनिरुद्धा अरूपधम्मा नत्थिपच्चयो. यथाह – समनन्तरनिरुद्धा चित्तचेतसिका धम्मा पटुप्पन्नानं चित्तचेतसिकानं धम्मानं नत्थिपच्चयेन पच्चयोति.
ते एव विगतभावेन उपकारकत्ता विगतपच्चयो. यथाह – समनन्तरविगता चित्तचेतसिका धम्मा पटुप्पन्नानं चित्तचेतसिकानं धम्मानं विगतपच्चयेन पच्चयोति.
अत्थिपच्चयधम्मा एव अविगतभावेन उपकारकत्ता अविगतपच्चयोति वेदितब्बा. देसनाविलासेन पन तथा विनेतब्बवेनेय्यवसेन वा अयं दुको वुत्तो; सहेतुकदुकं वत्वापि हेतुसम्पयुत्तदुको वियाति.
इमेसु पन चतुवीसतिया पच्चयेसु असम्मोहत्थं –
धम्मतो ¶ कालतो चेव, नानप्पकारभेदतो;
पच्चयुप्पन्नतो चेव, विञ्ञातब्बो विनिच्छयो.
तत्थ धम्मतोति – इमेसु हि पच्चयेसु हेतुपच्चयो ताव नामरूपधम्मेसु नामधम्मेकदेसो. आरम्मणपच्चयो सद्धिं पञ्ञत्तिया च अभावेन सब्बेपि नामरूपधम्मा. अधिपतिपच्चये सहजाताधिपति नामधम्मेकदेसो, तथा कम्मझानमग्गपच्चया. आरम्मणाधिपति सब्बेपि गरुकातब्बा आरम्मणधम्मा. अनन्तरसमनन्तरपच्छाजातआसेवनविपाकसम्पयुत्तनत्थिविगतपच्चया नामधम्माव. निब्बानस्स असङ्गहितत्ता नामधम्मेकदेसोतिपि वत्तुं वट्टति. पुरेजातपच्चयो रूपेकदेसो. सेसा यथालाभवसेन नामरूपधम्माति एवं तावेत्थ धम्मतो विञ्ञातब्बो विनिच्छयो.
कालतोति ¶ –
पच्चुप्पन्नाव होन्तेत्थ, पच्चया दस पञ्च च;
अतीता एव पञ्चेको, ते काले द्वेपि निस्सितो;
तयो तिकालिका चेव, विमुत्ता चापि कालतोति.
एतेसु हि हेतुपच्चयो सहजातअञ्ञमञ्ञनिस्सयपुरेजातपच्छाजातविपाकआहारइन्द्रियझानमग्गसम्पयुत्तविप्पयुत्तअत्थिअविगतपच्चयोति इमे पन्नरस पच्चया पच्चुप्पन्नधम्माव होन्ति. अनन्तरपच्चयो समनन्तरआसेवननत्थिविगतपच्चयोति इमे पञ्च अतीतायेव होन्ति. एको पन कम्मपच्चयो, सो पच्चुप्पन्नातीते द्वेपि काले निस्सितो होति. सेसा आरम्मणपच्चयो अधिपतिपच्चयो उपनिस्सयपच्चयोति इमे तयो पच्चया तेकालिकापि होन्ति, पञ्ञत्तिया सद्धिं निब्बानस्स सङ्गहितत्ता कालविमुत्तापीति. एवमेत्थ कालतोपि विञ्ञातब्बो विनिच्छयो.
नानप्पकारभेदतो पच्चयुप्पन्नतोति इमेसं पन द्विन्नं पदानं अत्थो निद्देसवारे आविभविस्सतीति.
पच्चयुद्देसवण्णना.