📜

पच्चयनिद्देसो

१. हेतुपच्चयनिद्देसवण्णना

. इदानि सब्बेपि ते पच्चये उद्दिट्ठपटिपाटिया निद्दिसित्वा दस्सेतुं हेतुपच्चयोति हेतू हेतुसम्पयुत्तकानं धम्मानं तंसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयोतिआदिमाह. तत्थ हेतुपच्चयोति चतुवीसतिया पच्चयेसु निक्खित्तपटिपाटिया सब्बपठमं भाजेतब्बस्स पदुद्धारो. सेसपच्चयेसुपि इमिनाव नयेन पठमं भाजेतब्बपदं उद्धरित्वा विस्सज्जनं कतन्ति वेदितब्बं. अयं पनेत्थ सम्बन्धो – यो पच्चयुद्देसे हेतुपच्चयोति उद्दिट्ठो, सो निद्देसतो ‘‘हेतू हेतुसम्पयुत्तकानं धम्मानं तंसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो’’ति एवं वेदितब्बो . इमिना उपायेन सब्बपच्चयेसु भाजेतब्बस्स पदस्स विस्सज्जनेन सद्धिं सम्बन्धो वेदितब्बो.

इदानि हेतू हेतुसम्पयुत्तकानन्ति एत्थ ‘‘हेतुसम्पयुत्तकान’’न्ति अवत्वा ‘‘हेतू हेतुसम्पयुत्तकान’’न्ति कस्मा वुत्तन्ति? पच्चयस्स चेव पच्चयुप्पन्नानञ्च ववत्थापनतो. हेतुसम्पयुत्तकानन्ति हि वुत्ते हेतुना सम्पयुत्तकानं हेतुपच्चयेन पच्चयोति अत्थो भवेय्य. एवं सन्ते असुको नाम धम्मो हेतुपच्चयेन पच्चयोति पच्चयववत्थानं न पञ्ञायेय्य. अथापि हेतुना सम्पयुत्तकानं हेतुसम्पयुत्तकानन्ति अत्थं अग्गहेत्वाव येसं केसञ्चि सम्पयुत्तकानं हेतू हेतुपच्चयेन पच्चयोति अत्थो भवेय्य, एवं सन्ते हेतुना विप्पयुत्ता चक्खुविञ्ञाणादयोपि सम्पयुत्तकायेव, हेतुना सम्पयुत्ता कुसलादयोपि. तत्थ अयं हेतु असुकस्स नाम सम्पयुत्तकधम्मस्स पच्चयोति पच्चयुप्पन्नववत्थानं न पञ्ञायेय्य. तस्मा पच्चयञ्चेव पच्चयुप्पन्नञ्च ववत्थापेन्तो ‘‘हेतू हेतुसम्पयुत्तकान’’न्ति आह. तस्सत्थो – हेतुसम्पयुत्तकानं कुसलादिधम्मानं यो हेतु सम्पयुत्तको, सो हेतुपच्चयेन पच्चयोति. तत्रापि ‘‘पच्चयो’’ति अवत्वा ‘‘हेतुपच्चयेना’’ति वचनं हेतुनो अञ्ञथा पच्चयभावपटिसेधनत्थं. अयञ्हि हेतु हेतुपच्चयेनापि पच्चयो होति, सहजातादिपच्चयेनापि. तत्रास्स य्वायं सहजातादिपच्चयवसेन अञ्ञथापि पच्चयभावो, तस्स पटिसेधनत्थं हेतुपच्चयेनाति वुत्तं. एवं सन्तेपि ‘‘तंसम्पयुत्तकान’’न्ति अवत्वा कस्मा ‘‘हेतुसम्पयुत्तकान’’न्ति वुत्तन्ति? निद्दिसितब्बस्स अपाकटत्ता. तंसम्पयुत्तकानन्ति हि वुत्ते येन ते तंसम्पयुत्तका नाम होन्ति , अयं नाम सोति निद्दिसितब्बो अपाकटो. तस्स अपाकटत्ता येन सम्पयुत्ता ते तंसम्पयुत्तकाति वुच्चन्ति, तं सरूपतोव दस्सेतुं ‘‘हेतुसम्पयुत्तकान’’न्ति वुत्तं.

तंसमुट्ठानानन्ति एत्थ पन निद्दिसितब्बस्स पाकटत्ता तं-गहणं कतं. अयञ्हेत्थ अत्थो – ते हेतू चेव हेतुसम्पयुत्तका च धम्मा समुट्ठानं एतेसन्ति तंसमुट्ठानानि. तेसं तंसमुट्ठानानं, हेतुतो चेव हेतुसम्पयुत्तधम्मेहि च निब्बत्तानन्ति अत्थो. इमिना चित्तसमुट्ठानरूपं गण्हाति . किं पन तं चित्ततो अञ्ञेनपि समुट्ठातीति? आम, समुट्ठाति. सब्बेपि हि चित्तचेतसिका एकतो हुत्वा रूपं समुट्ठापेन्ति. लोकियधम्मदेसनायं पन चित्तस्स अधिकभावतो तथाविधं रूपं चित्तसमुट्ठानन्ति वुच्चति. तेनेवाह चित्तचेतसिका धम्मा चित्तसमुट्ठानानं रूपानं सहजातपच्चयेन पच्चयोति.

यदि एवं इधापि ‘‘तंसमुट्ठानान’’न्ति अवत्वा चित्तसमुट्ठानानन्ति कस्मा न वुत्तन्ति? अचित्तसमुट्ठानानम्पि सङ्गण्हनतो. पञ्हावारस्मिञ्हि ‘‘पटिसन्धिक्खणे विपाकाब्याकता हेतू सम्पयुत्तकानं खन्धानं कटत्ता च रूपानं हेतुपच्चयेन पच्चयोति आगतं’’. तस्स सङ्गण्हनत्थं इध चित्तसमुट्ठानानन्ति अवत्वा तंसमुट्ठानानन्ति वुत्तं. तस्सत्थो – चित्तजरूपं अजनयमानापि ते हेतू हेतुसम्पयुत्तका धम्मा सहजातादिपच्चयवसेन समुट्ठानं एतेसन्ति तंसमुट्ठानानि. तेसं तंसमुट्ठानानं पवत्ते चित्तजानं पटिसन्धियञ्च कटत्तारूपानम्पि हेतू हेतुपच्चयेन पच्चयोति. इमिना उपायेन अञ्ञेसुपि तंसमुट्ठानानन्ति आगतट्ठानेसु अत्थो वेदितब्बो.

कस्मा पनायं हेतु पटिसन्धियमेव कटत्तारूपानं हेतुपच्चयो होति, न पवत्तेति? पटिसन्धियं कम्मजरूपानं चित्तपटिबद्धवुत्तिताय. पटिसन्धियञ्हि कम्मजरूपानं चित्तपटिबद्धा पवत्ति, चित्तवसेन उप्पज्जन्ति चेव तिट्ठन्ति च. तस्मिञ्हि खणे चित्तं चित्तजरूपं जनेतुं न सक्कोति, तानिपि विना चित्तेन उप्पज्जितुं वा ठातुं वा न सक्कोन्ति. तेनेवाह – ‘‘विञ्ञाणपच्चया नामरूपं, तस्मिं पतिट्ठिते विञ्ञाणे नामरूपस्स अवक्कन्ति होती’’ति (सं. नि. २.३९). पवत्तियं पन तेसं चित्ते विज्जमानेपि कम्मपटिबद्धाव पवत्ति, न चित्तपटिबद्धा. अविज्जमाने चापि चित्ते निरोधसमापन्नानं उप्पज्जन्तियेव.

कस्मा पन पटिसन्धिक्खणे चित्तं चित्तजरूपं जनेतुं न सक्कोतीति? कम्मवेगक्खित्तताय चेव अप्पतिट्ठितवत्थुताय च दुब्बलत्ता. तञ्हि तदा कम्मवेगक्खित्तं अपुरेजातवत्थुकत्ता च अप्पतिट्ठितवत्थुकन्ति दुब्बलं होति. तस्मा पपाते पतितमत्तो पुरिसो किञ्चि सिप्पं कातुं विय रूपं जनेतुं न सक्कोति; कम्मजरूपमेव पनस्स चित्तसमुट्ठानरूपट्ठाने तिट्ठति. तञ्च कम्मजरूपस्सेव बीजट्ठाने तिट्ठति. कम्मं पनस्स खेत्तसदिसं, किलेसा आपसदिसा. तस्मा सन्तेपि खेत्ते आपे च पठमुप्पत्तियं बीजानुभावेन रुक्खुप्पत्ति विय पटिसन्धिक्खणे चित्तानुभावेन रूपकायस्स उप्पत्ति. बीजे पन विगतेपि पथवीआपानुभावेन रुक्खस्स उपरूपरि पवत्ति विय; विना चित्तेन कम्मतोव कटत्तारूपानं पवत्ति होतीति वेदितब्बा. वुत्तम्पि चेतं – ‘‘कम्मं खेत्तं विञ्ञाणं बीजं तण्हा स्नेहो’’ति (अ. नि. ३.७७).

अयञ्च पनत्थो ओकासवसेनेव गहेतब्बो. तयो हि ओकासा – नामोकासो, रूपोकासो, नामरूपोकासोति. तत्थ अरूपभवो नामोकासो नाम. तत्र हि हदयवत्थुमत्तम्पि रूपपच्चयं विना अरूपधम्माव उप्पज्जन्ति. असञ्ञभवो रूपोकासो नाम. तत्र हि पटिसन्धिचित्तमत्तम्पि अरूपपच्चयं विना रूपधम्माव उप्पज्जन्ति. पञ्चवोकारभवो नामरूपोकासो नाम. तत्र हि वत्थुरूपमत्तम्पि विना पटिसन्धियं अरूपधम्मा, पटिसन्धिचित्तञ्च विना कम्मजापि रूपधम्मा नुप्पज्जन्ति. युगनद्धाव रूपारूपानं उप्पत्ति. यथा हि सस्सामिके सराजके गेहे सद्वारपालके राजाणत्तिं विना पठमप्पवेसो नाम नत्थि, अपरभागे पन विनापि आणत्तिं पुरिमाणत्तिआनुभावेनेव होति, एवमेव पञ्चवोकारे पटिसन्धिविञ्ञाणराजस्स सहजातादिपच्चयतं विना रूपस्स पटिसन्धिवसेन पठमुप्पत्ति नाम नत्थि. अपरभागे पन विनापि पटिसन्धिविञ्ञाणस्स सहजातादिपच्चयानुभावं पुरिमानुभाववसेन लद्धप्पवेसस्स कम्मतो पवत्ति होति. असञ्ञभवो पन यस्मा अरूपोकासो न होति, तस्मा तत्थ विनाव अरूपपच्चया असञ्ञोकासत्ता रूपं पवत्तति, अस्सामिके सुञ्ञगेहे अत्तनो गेहे च पुरिसस्स पवेसो विय. अरूपभवोपि यस्मा रूपोकासो न होति, तस्मा तत्थ विनाव रूपपच्चया अञ्ञोकासत्ता अरूपधम्मा पवत्तन्ति. पञ्चवोकारभवो पन रूपारूपोकासोति नत्थेत्थ अरूपपच्चयं विना पटिसन्धिक्खणे रूपानं उप्पत्तीति. इति अयं हेतु पटिसन्धियमेव कटत्तारूपानं पच्चयो होति, न पवत्तेति.

ननु ‘‘हेतू सहजातानं हेतुपच्चयेन पच्चयोति वुत्ते सब्बोपि अयमत्थो गहितो होति, अथ कस्मा ‘‘हेतुसम्पयुत्तकानं धम्मानं तंसमुट्ठानानञ्च रूपान’’न्ति इदं गहितन्ति? पवत्तियं कटत्तारूपादीनं पच्चयभावपटिबाहनतो. एवञ्हि सति यानि पवत्तियं हेतुना सह एकक्खणे कटत्तारूपानि चेव उतुआहारसमुट्ठानानि च जायन्ति, तेसम्पि हेतू हेतुपच्चयोति आपज्जेय्य, न च सो तेसं पच्चयो. तस्मा तेसं पच्चयभावस्स पटिबाहनत्थमेतं गहितन्ति वेदितब्बं.

इदानि ‘‘नानप्पकारभेदतो पच्चयुप्पन्नतो’’ति इमेसं पदानं वसेनेत्थ विञ्ञातब्बो विनिच्छयो. तेसु नानप्पकारभेदतोति अयञ्हि हेतु नाम जातितो कुसलाकुसलविपाककिरियभेदतो चतुब्बिधो. तत्थ कुसलहेतु भूमन्तरतो कामावचरादिभेदेन चतुब्बिधो, अकुसलहेतु कामावचरोव विपाकहेतु कामावचरादिभेदेन चतुब्बिधो, किरियहेतु कामावचरो रूपावचरो अरूपावचरोति तिविधो. तत्थ कामावचरकुसलहेतु नामतो अलोभादिवसेन तिविधो. रूपावचरादिकुसलहेतूसुपि एसेव नयो. अकुसलहेतु लोभादिवसेन तिविधो. विपाककिरियहेतू पन अलोभादिवसेन तयो तयो होन्ति. तंतंचित्तसम्पयोगवसेन पन तेसं तेसं हेतूनं नानप्पकारभेदोयेवाति एवं तावेत्थ नानप्पकारभेदतो विञ्ञातब्बो विनिच्छयो.

पच्चयुप्पन्नतोति इमिना पच्चयेन इमे धम्मा उप्पज्जन्ति, इमेसं नाम धम्मानं अयं पच्चयोति एवम्पि विञ्ञातब्बो विनिच्छयोति अत्थो. तत्थ इमस्मिं ताव हेतुपच्चये कामावचरकुसलहेतु कामभवरूपभवेसु अत्तना सम्पयुत्तधम्मानञ्चेव चित्तसमुट्ठानरूपानञ्च हेतुपच्चयो होति, अरूपभवे सम्पयुत्तधम्मानंयेव. रूपावचरकुसलहेतु कामभवरूपभवेसुयेव सम्पयुत्तधम्मानञ्चेव चित्तसमुट्ठानरूपानञ्च हेतुपच्चयो. अरूपावचरकुसलहेतु कामावचरकुसलहेतुसदिसोव. तथा अपरियापन्नकुसलहेतु, तथा अकुसलहेतु. कामावचरविपाकहेतु पन कामभवस्मिंयेव अत्तना सम्पयुत्तधम्मानं, पटिसन्धियं कटत्तारूपानं, पवत्ते चित्तसमुट्ठानरूपानञ्च हेतुपच्चयो. रूपावचरविपाकहेतु रूपभवे वुत्तप्पकारानञ्ञेव हेतुपच्चयो. अरूपावचरविपाकहेतु अरूपभवे सम्पयुत्तकानञ्ञेव हेतुपच्चयो. अपरियापन्नविपाकहेतु कामभवरूपभवेसु सम्पयुत्तकानञ्चेव चित्तसमुट्ठानरूपानञ्च अरूपभवे अरूपधम्मानञ्ञेव हेतुपच्चयो. किरियहेतूसु पन तेभूमकेसुपि कुसलहेतुसदिसोव पच्चयोति. एवमेत्थ पच्चयुप्पन्नतोपि विञ्ञातब्बो विनिच्छयोति.

हेतुपच्चयनिद्देसवण्णना.

२. आरम्मणपच्चयनिद्देसवण्णना

. आरम्मणपच्चयनिद्देसे रूपायतनन्ति रूपसङ्खातं आयतनं. सेसेसुपि एसेव नयो. चक्खुविञ्ञाणधातुयाति चक्खुविञ्ञाणसङ्खाताय धातुया. सेसपदेसुपि एसेव नयो. तंसम्पयुत्तकानन्ति ताय चक्खुविञ्ञाणधातुया सम्पयुत्तकानं तिण्णं खन्धानं, सब्बेसम्पि चक्खुपसादवत्थुकानं चतुन्नं खन्धानं रूपायतनं आरम्मणपच्चयेन पच्चयोति अत्थो. इतो परेसुपि एसेव नयो. मनोधातुयाति ससम्पयुत्तधम्माय तिविधायपि मनोधातुया रूपायतनादीनि पञ्च आरम्मणपच्चयेन पच्चयो, नो च खो एकक्खणे. सब्बे धम्माति एतानि च रूपायतनादीनि पञ्च अवसेसा च सब्बेपि ञेय्यधम्मा इमा छ धातुयो ठपेत्वा सेसाय ससम्पयुत्तधम्माय मनोविञ्ञाणधातुया आरम्मणपच्चयेन पच्चयोति अत्थो. यं यं धम्मं आरब्भाति इमिना ये एते एतासं सत्तन्नं विञ्ञाणधातूनं आरम्मणधम्मा वुत्ता, ते तासं धातूनं आरम्मणं कत्वा उप्पज्जनक्खणेयेव आरम्मणपच्चयो होन्तीति दीपेति. एवं होन्तापि च न एकतो होन्ति, यं यं आरब्भ ये ये उप्पज्जन्ति, तेसं तेसं ते ते विसुं विसुं आरम्मणपच्चयो होन्तीतिपि दीपेति. उप्पज्जन्तीति इदं यथा नज्जो सन्दन्ति, पब्बता तिट्ठन्तीति सब्बकालसङ्गहवसेन, एवं वुत्तन्ति वेदितब्बं. तेन येपि आरब्भ ये उप्पज्जिंसु, येपि उप्पज्जिस्सन्ति, ते सब्बे आरम्मणपच्चयेनेव उप्पज्जिंसु च उप्पज्जिस्सन्ति चाति सिद्धं होति. चित्तचेतसिका धम्माति इदं ‘‘ये ये धम्मा’’ति वुत्तानं सरूपतो निदस्सनं. ते ते धम्माति ते ते आरम्मणधम्मा. तेसं तेसन्ति तेसं तेसं चित्तचेतसिकधम्मानं. अयं तावेत्थ पाळिवण्णना.

इदं पन आरम्मणं नाम रूपारम्मणं सद्दगन्धरसफोट्ठब्बधम्मारम्मणन्ति कोट्ठासतो छब्बिधं होति. तत्थ ठपेत्वा पञ्ञत्तिं अवसेसं भूमितो कामावचरं…पे… अपरियापन्नन्ति चतुब्बिधं होति. तत्थ कामावचरं कुसलाकुसलविपाककिरियरूपभेदतो पञ्चविधं; रूपावचरं कुसलविपाककिरियतो तिविधं, तथा अरूपावचरं, अपरियापन्नं कुसलविपाकनिब्बानवसेन तिविधं होति. सब्बमेव वा एतं कुसलाकुसलविपाककिरियरूपनिब्बानपञ्ञत्तिभेदतो सत्तविधं होति. तत्थ कुसलं भूमिभेदतो चतुब्बिधं होति, अकुसलं कामावचरमेव, विपाकं चतुभूमकं, किरियं तिभूमकं, रूपं एकभूमकं कामावचरमेव, निब्बानम्पि एकभूमकं अपरियापन्नमेव, पञ्ञत्ति भूमिविनिमुत्ताति एवमेत्थ नानप्पकारभेदतो विञ्ञातब्बो विनिच्छयो.

एवं भिन्ने पनेतस्मिं आरम्मणे कामावचरकुसलारम्मणं कामावचरकुसलस्स, रूपावचरकुसलस्स, अकुसलस्स, कामावचरविपाकस्स, कामावचरकिरियस्स, रूपावचरकिरियस्स चाति इमेसं छन्नं रासीनं आरम्मणपच्चयो होति. रूपावचरकुसलारम्मणं तेसु छसु रासीसु कामावचरविपाकवज्जानं पञ्चन्नं रासीनं आरम्मणपच्चयो होति. अरूपावचरकुसलारम्मणं कामावचरकुसलस्स, रूपावचरकुसलस्स, अरूपावचरकुसलस्स, अकुसलस्स, अरूपावरचरविपाकस्स, कामावचरकिरियस्स, रूपावचरकिरियस्स, अरूपावचरकिरियस्स चाति इमेसं अट्ठन्नं रासीनं आरम्मणपच्चयो होति. अपरियापन्नकुसलारम्मणं कामावचररूपावचरतो कुसलकिरियानमेव आरम्मणपच्चयो होति. अकुसलारम्मणं कामावचररूपावचरकुसलस्स, अकुसलस्स, कामावचरविपाकस्स, कामावचररूपावचरकिरियस्स चाति इमेसं छन्नं रासीनं आरम्मणपच्चयो होति.

कामावचरविपाकारम्मणं कामावचररूपावचरकुसलस्स, अकुसलस्स, कामावचरविपाकस्स, कामावचररूपावचरकिरियस्स चाति इमेसं छन्नं रासीनं आरम्मणपच्चयो होति. रूपावचरविपाकारम्मणं कामावचररूपावचरकुसलस्स, अकुसलस्स, कामावचररूपावचरकिरियस्स चाति इमेसं पञ्चन्नं रासीनं आरम्मणपच्चयो होति. अरूपावचरविपाकारम्मणम्पि इमेसंयेव पञ्चन्नं रासीनं आरम्मणपच्चयो होति. अपरियापन्नविपाकारम्मणं कामावचररूपावचरकुसलकिरियानञ्ञेव आरम्मणपच्चयो होति.

कामावचरकिरियारम्मणं कामावचररूपावचरकुसलस्स, अकुसलस्स, कामावचरविपाकस्स, कामावचररूपावचरकिरियस्स चाति इमेसं छन्नं रासीनं आरम्मणपच्चयो होति. रूपावचरकिरियारम्मणं इमेसु छसु रासीसु कामावचरविपाकवज्जानं पञ्चन्नं रासीनं आरम्मणपच्चयो होति. अरूपावचरकिरियारम्मणं तेसं पञ्चन्नं अरूपावचरकिरियस्स चाति इमेसं छन्नं रासीनं आरम्मणपच्चयो होति. चतुसमुट्ठानं रूपक्खन्धसङ्खातं रूपारम्मणं कामावचररूपावचरकुसलस्स अकुसलस्स कामावचरविपाकस्स कामावचररूपावचरकिरियस्स चाति इमेसं छन्नं रासीनं आरम्मणपच्चयो होति. निब्बानारम्मणं कामावचररूपावचरकुसलस्स, अपरियापन्नतो कुसलविपाकस्स, कामावचररूपावचरकिरियस्स चाति इमेसं छन्नं रासीनं आरम्मणपच्चयो होति. रूपावचरकुसलकिरियानं केचि निच्छन्ति, तं युत्तितो उपधारेतब्बं. नानप्पकारकं पन पञ्ञत्तिआरम्मणं तेभूमककुसलस्स, अकुसलस्स, रूपावचरविपाकस्स, अरूपावचरविपाकस्स, तेभूमककिरियस्स चाति इमेसं नवन्नं रासीनं आरम्मणपच्चयो होति. तत्थ यं यं आरम्मणं येसं येसं पच्चयो, ते ते तंतंपच्चयुप्पन्ना नाम होन्तीति एवमेत्थ पच्चयुप्पन्नतोपि विञ्ञातब्बो विनिच्छयोति.

आरम्मणपच्चयनिद्देसवण्णना.

३. अधिपतिपच्चयनिद्देसवण्णना

. अधिपतिपच्चयनिद्देसे छन्दाधिपतीति छन्दसङ्खातो अधिपति. छन्दं धुरं कत्वा छन्दं जेट्ठकं कत्वा चित्तुप्पत्तिकाले उप्पन्नस्स कत्तुकम्यताछन्दस्सेतं नामं. सेसेसुपि एसेव नयो. कस्मा पन यथा हेतुपच्चयनिद्देसे हेतू हेतुसम्पयुत्तकान’’न्ति वुत्तं, एवमिध ‘‘अधिपती अधिपतिसम्पयुत्तकानन्ति अवत्वा ‘‘छन्दाधिपति छन्दसम्पयुत्तकान’’न्तिआदिना नयेन देसना कताति? एकक्खणे अभावतो. पुरिमनयस्मिञ्हि द्वे तयो हेतू एकक्खणेपि हेतुपच्चयो होन्ति मूलट्ठेन. उपकारकभावस्स अविजहनतो. अधिपति पन जेट्ठकट्ठेन उपकारको, न च एकक्खणे बहू जेट्ठका नाम होन्ति. तस्मा एकतो उप्पन्नानम्पि नेसं एकक्खणे अधिपतिपच्चयभावो नत्थि. तस्स अधिपतिपच्चयभावस्स एकक्खणे अभावतो इध एवं देसना कताति.

एवं सहजाताधिपतिं दस्सेत्वा इदानि आरम्मणाधिपतिं दस्सेतुं यं यं धम्मं गरुं कत्वातिआदि आरद्धं. तत्थ यं यं धम्मन्ति यं यं आरम्मणधम्मं. गरुं कत्वाति गरुकारचित्तीकारवसेन वा अस्सादवसेन वा गरुं भारियं लद्धब्बं अविजहितब्बं अनवञ्ञातं कत्वा. ते ते धम्माति ते ते गरुकातब्बधम्मा. तेसं तेसन्ति तेसं तेसं गरुकारकधम्मानं. अधिपतिपच्चयेनाति आरम्मणाधिपतिपच्चयेन पच्चयो होतीति अयं तावेत्थ पाळिवण्णना.

अयं पन अधिपति नाम सहजातारम्मणवसेन दुविधो. तत्थ सहजातो छन्दादिवसेन चतुब्बिधो. तेसु एकेको कामावचरादिवसेन भूमितो चतुब्बिधो. तत्थ कामावचरो कुसलाकुसलकिरियवसेन तिविधो. अकुसलं पत्वा पनेत्थ वीमंसाधिपति न लब्भति. रूपारूपावचरो कुसलकिरियवसेन दुविधो, अपरियापन्नो कुसलविपाकवसेन दुविधो. आरम्मणाधिपति पन जातिभेदतो कुसलाकुसलविपाककिरियरूपनिब्बानानं वसेन छब्बिधोति एवमेत्थ नानप्पकारभेदतो विञ्ञातब्बो विनिच्छयो.

एवं भिन्ने पनेत्थ सहजाताधिपतिम्हि ताव कामावचरकुसलकिरियसङ्खातो अधिपति दुहेतुकतिहेतुकेसु चित्तुप्पादेसु छन्दादीनं अञ्ञतरं जेट्ठकं कत्वा उप्पत्तिकाले अत्तना सम्पयुत्तधम्मानञ्चेव चित्तसमुट्ठानरूपस्स च अधिपतिपच्चयो होति. रूपावचरकुसलकिरियसङ्खातेपि एसेव नयो. अयं पन एकन्तेनेव लब्भति. न हि ते धम्मा सहजाताधिपतिं विना उप्पज्जन्ति. अरूपावचरकुसलकिरियसङ्खातो पन पञ्चवोकारे रूपावचरअधिपतिसदिसोव चतुवोकारे पन सम्पयुत्तधम्मानञ्ञेव अधिपतिपच्चयो होति. तथा तत्थुप्पन्नो सब्बोपि कामावचराधिपति. अपरियापन्नो कुसलतोपि विपाकतोपि पञ्चवोकारे एकन्तेनेव सम्पयुत्तधम्मानञ्चेव चित्तसमुट्ठानरूपानञ्च अधिपतिपच्चयो होति, चतुवोकारे अरूपधम्मानञ्ञेव. अकुसलो कामभवे मिच्छत्तनियतचित्तेसु एकन्तेनेव सम्पयुत्तकानञ्चेव चित्तसमुट्ठानरूपानञ्च अधिपतिपच्चयो होति. अनियतो कामभवरूपभवेसु अत्तनो अधिपतिकाले तेसञ्ञेव. अरूपभवे अरूपधम्मानञ्ञेव अधिपतिपच्चयो होति. अयं ताव सहजाताधिपतिम्हि नयो.

आरम्मणाधिपतिम्हि पन कामावचरकुसलो आरम्मणाधिपति कामावचरकुसलस्स लोभसहगताकुसलस्साति इमेसं द्विन्नं रासीनं आरम्मणाधिपतिपच्चयो होति. रूपावचरारूपावचरेपि कुसलारम्मणाधिपतिम्हि एसेव नयो. अपरियापन्नकुसलो पन आरम्मणाधिपति कामावचरतो ञाणसम्पयुत्तकुसलस्स चेव ञाणसम्पयुत्तकिरियस्स च आरम्मणाधिपतिपच्चयो होति. अकुसलो पन आरम्मणाधिपति नाम लोभसहगतचित्तुप्पादो वुच्चति. सो लोभसहगताकुसलस्सेव आरम्मणाधिपतिपच्चयो होति. कामावचरो पन विपाकारम्मणाधिपति लोभसहगताकुसलस्सेव आरम्मणाधिपतिपच्चयो होति. तथा रूपावचरारूपावचरविपाकारम्मणाधिपति. लोकुत्तरो पन विपाकारम्मणाधिपति कामावचरतो ञाणसम्पयुत्तकुसलकिरियानञ्ञेव आरम्मणाधिपतिपच्चयो होति. कामावचरादिभेदतो पन तिविधोपि किरियारम्मणाधिपति लोभसहगताकुसलस्सेव आरम्मणाधिपतिपच्चयो होति. चतुसमुट्ठानिकरूपसङ्खातो रूपक्खन्धो आरम्मणाधिपति लोभसहगताकुसलस्सेव आरम्मणाधिपतिपच्चयो होति. निब्बानं कामावचरतो ञाणसम्पयुत्तकुसलस्स ञाणसम्पयुत्तकिरियस्स लोकुत्तरकुसलस्स लोकुत्तरविपाकस्स चाति इमेसं चतुन्नं रासीनं आरम्मणाधिपतिपच्चयो होतीति एवमेत्थ पच्चयुप्पन्नतोपि विञ्ञातब्बो विनिच्छयोति.

अधिपतिपच्चयनिद्देसवण्णना.

४. अनन्तरपच्चयनिद्देसवण्णना

. अनन्तरपच्चयनिद्देसे मनोधातुयाति विपाकमनोधातुया. मनोविञ्ञाणधातुयाति सन्तीरणकिच्चाय अहेतुकविपाकमनोविञ्ञाणधातुया. ततो परं पन वोट्ठब्बनजवनतदारम्मणभवङ्गकिच्चा मनोविञ्ञाणधातुयो वत्तब्बा सियुं, ता अवुत्तापि इमिनाव नयेन वेदितब्बाति नयं दस्सेत्वा देसना सङ्खित्ता. ‘‘पुरिमा पुरिमा कुसला धम्मा’’तिआदिके च छट्ठनये ता सङ्गहितातिपि इध न वुत्ताति वेदितब्बा. तत्थ पुरिमा पुरिमाति छसु द्वारेसुपि अनन्तरातीता कुसलजवनधम्मा दट्ठब्बा. पच्छिमानं पच्छिमानन्ति अनन्तरउप्पज्जमानानञ्ञेव. कुसलानन्ति सदिसकुसलानं. अब्याकतानन्ति इदं पन कुसलानन्तरं तदारम्मणभवङ्गफलसमापत्तिवसेन वुत्तं. अकुसलमूलके अब्याकतानन्ति तदारम्मणभवङ्गसङ्खातानञ्ञेव. अब्याकतमूलके अब्याकतानन्ति आवज्जनजवनवसेन वा भवङ्गवसेन वा पवत्तानं किरियविपाकाब्याकतानं किरियमनोधातुतो पट्ठाय पन याव वोट्ठब्बनकिच्चा मनोविञ्ञाणधातु, ताव पवत्तेसु वीथिचित्तेसुपि अयं नयो लब्भतेव. कुसलानन्ति पञ्चद्वारे वोट्ठब्बनानन्तरानं मनोद्वारे आवज्जनान्तरानं पठमजवनकुसलानं. अकुसलानन्ति पदेपि एसेव नयो. येसं येसन्ति इदं सब्बेसम्पि अनन्तरपच्चयधम्मानं. सङ्खेपलक्खणन्ति अयं तावेत्थ पाळिवण्णना.

अयं पन अनन्तरपच्चयो नाम ठपेत्वा निब्बानं चतुभूमको अरूपधम्मरासियेवाति वेदितब्बो. सो जातिवसेन कुसलाकुसलविपाककिरियतो चतुधा भिज्जति. तत्थ कुसलो कामावचरादिभेदतो चतुब्बिधो होति, अकुसलो कामावचरोव विपाको चतुभूमको, किरियानन्तरपच्चयो पन ते भूमकोति एवमेत्थ नानप्पकारभेदतो विञ्ञातब्बो विनिच्छयो.

एवं भिन्ने पनेत्थ कामावचरकुसलो अत्तना सदिसस्सेव कामावचरकुसलस्स अनन्तरपच्चयो होति. ञाणसम्पयुत्तकामावचरकुसलो पन रूपावचरकुसलस्स अरूपावचरकुसलस्स लोकुत्तरकुसलस्साति इमेसं तिण्णं रासीनं अनन्तरपच्चयो होति. कामावचरकुसलो च कामावचरविपाकस्स, रूपावचरारूपावचरविपाकस्स, ञाणसम्पयुत्तो लोकुत्तरविपाकस्सापीति इमेसं चतुन्नं रासीनं अनन्तरपच्चयो होति. रूपावचरकुसलो रूपावचरकुसलस्स, ञाणसम्पयुत्तकामावचरविपाकस्स, रूपावचरविपाकस्साति इमेसं तिण्णं रासीनं अनन्तरपच्चयो होति. अरूपावचरकुसलो तेसं द्विन्नं विपाकानं अत्तनो कुसलस्स विपाकस्स चाति अविसेसेन चतुन्नं रासीनं अनन्तरपच्चयो होति. विसेसेन पनेत्थ नेवसञ्ञानासञ्ञायतनकुसलो अनागामिफलसङ्खातस्स लोकुत्तरविपाकस्सपि अनन्तरपच्चयो होति. लोकुत्तरकुसलो लोकुत्तरविपाकस्सेव अनन्तरपच्चयो होति. अकुसलो अविसेसेन अकुसलस्स चेव कुसलाकुसलविपाकस्स च. विसेसेन पनेत्थ सुखमज्झत्तवेदनासम्पयुत्तो अकुसलो रूपावचरारूपावचरविपाकस्सापीति इमेसं चतुन्नं रासीनं अनन्तरपच्चयो होति.

कामावचरविपाकस्स ञाणसम्पयुत्तो वा ञाणविप्पयुत्तो वा विपाको कामावचरकिरियावज्जनस्स, ञाणसम्पयुत्तविपाको पनेत्थ पटिसन्धिवसेन उप्पज्जमानस्स रूपावचरारूपावचरविपाकस्सापीति इमेसं चतुन्नं रासीनं अनन्तरपच्चयो होति. रूपावचरविपाको सहेतुककामावचरविपाकस्स रूपावचरारूपावचरविपाकस्स कामावचरकिरियावज्जनस्साति इमेसं चतुन्नं रासीनं अनन्तरपच्चयो होति. अरूपावचरविपाको तिहेतुककामावचरविपाकस्स अरूपावचरविपाकस्स कामावचरकिरियावज्जनस्साति तिण्णं रासीनं अनन्तरपच्चयो होति. लोकुत्तरविपाको तिहेतुककामावचरविपाकस्स रूपावचरारूपावचरलोकुत्तरविपाकस्साति चतुन्नं रासीनं अनन्तरपच्चयो होति.

कामावचरकिरियं कामावचरकुसलाकुसलस्स चतुभूमकविपाकस्स तेभूमककिरियस्साति नवन्नं रासीनं अनन्तरपच्चयो होति. रूपावचरकिरियं तिहेतुककामावचरविपाकस्स रूपावचरविपाकस्स रूपावचरकिरियस्साति तिण्णं रासीनं अनन्तरपच्चयो होति. अरूपावचरकिरियं तिहेतुककामावचरविपाकस्स रूपावचरारूपावचरलोकुत्तरविपाकस्स अरूपावचरकिरियस्साति पञ्चन्नं रासीनं अनन्तरपच्चयो होतीति. एवमेत्थ पच्चयुप्पन्नतोपि विञ्ञातब्बो विनिच्छयोति.

अनन्तरपच्चयनिद्देसवण्णना.

५. समनन्तरपच्चयनिद्देसवण्णना

. समनन्तरपच्चयनिद्देसोपि इमिना समानगतिकोव. इमे पन द्वे पच्चया महावित्थारा, तस्मा सब्बचित्तुप्पत्तिवसेन तेसं उपपरिक्खित्वा वित्थारो गहेतब्बोति.

समनन्तरपच्चयनिद्देसवण्णना.

६. सहजातपच्चयनिद्देसवण्णना

. सहजातपच्चयनिद्देसे अञ्ञमञ्ञन्ति अञ्ञो अञ्ञस्स. इमिना एतेसं धम्मानं एकक्खणे पच्चयभावञ्चेव पच्चयुप्पन्नभावञ्च दीपेति. ओक्कन्तिक्खणेति पञ्चवोकारभवे पटिसन्धिक्खणे. तस्मिञ्हि खणे नामरूपं ओक्कन्तं विय पक्खन्दन्तं विय परलोकतो इमं लोकं आगन्त्वा पविसन्तं विय उप्पज्जति, तस्मा सो खणो ‘‘ओक्कन्तिक्खणो’’ति वुच्चति. एत्थ च रूपन्ति हदयवत्थुमत्तमेव अधिप्पेतं. तञ्हि नामस्स, नामञ्च तस्स अञ्ञमञ्ञं सहजातपच्चयट्ठं फरति. चित्तचेतसिकाति पवत्तियं चत्तारो खन्धा. सहजातपच्चयेनाति एत्थ चित्तसमुट्ठानरूपा चित्तचेतसिकानं पच्चयट्ठं न फरन्ति, तस्मा ‘‘अञ्ञमञ्ञ’’न्ति न वुत्तं. तथा उपादारूपा भूतानं. रूपिनो धम्मा अरूपीनं धम्मानन्ति हदयवत्थु चतुन्नं खन्धानं. किञ्चि कालेति किस्मिञ्चि काले. सहजातपच्चयेनाति पटिसन्धिं सन्धाय वुत्तं. न सहजातपच्चयेनाति पवत्तिं सन्धाय वुत्तं.

अयं पन ‘चत्तारो खन्धा अरूपिनो अञ्ञमञ्ञं सहजातपच्चयेन पच्चयो’ति एवं छहि कोट्ठासेहि ठितो. तत्थ तयो कोट्ठासा अञ्ञमञ्ञवसेन वुत्ता, तयो न अञ्ञमञ्ञवसेन. तत्थ पठमकोट्ठासे अरूपमेव पच्चयो चेव पच्चयुप्पन्नञ्च, दुतिये रूपमेव, ततिये नामरूपं, चतुत्थे पच्चयो अरूपं, पच्चयुप्पन्नं रूपं; पञ्चमे पच्चयोपि पच्चयुप्पन्नम्पि रूपमेव; छट्ठे पच्चयो रूपं, पच्चयुप्पन्नं अरूपन्ति अयं तावेत्थ पाळिवण्णना.

अयं पन सहजातपच्चयो जातिवसेन कुसलो अकुसलो विपाको किरियं रूपन्ति पञ्चधा भिज्जति. तत्थ कुसलो भूमितो चतुब्बिधो होति, अकुसलो एकविधोव विपाको चतुब्बिधो, किरियसङ्खातो तिविधो, रूपं एकविधं कामावचरमेवाति एवं तावेत्थ नानप्पकारभेदतो विञ्ञातब्बो विनिच्छयो.

एवं भिन्ने पनेत्थ चतुभूमकम्पि कुसलं पञ्चवोकारभवे अत्तना सम्पयुत्तधम्मानञ्चेव चित्तसमुट्ठानरूपस्स च सहजातपच्चयो होति, तथा अकुसलं. यं पनेत्थ अरूपे उप्पज्जति, तं अरूपधम्मानंयेव सहजातपच्चयो होति.

कामावचररूपावचरविपाकं चित्तसमुट्ठानरूपस्स चेव सम्पयुत्तधम्मानञ्च सहजातपच्चयो होति. यं पनेत्थ रूपं न समुट्ठापेति, तं सम्पयुत्तधम्मानञ्ञेव. यं पटिसन्धियं उप्पज्जति, तं कटत्तारूपानञ्चापि सहजातपच्चयो होति. अरूपावचरविपाकं सम्पयुत्तधम्मानञ्ञेव. लोकुत्तरविपाकं पञ्चवोकारे सम्पयुत्तधम्मानञ्चेव चित्तसमुट्ठानरूपानञ्च, चतुवोकारे अरूपानञ्ञेव. कामावचरअरूपावचरकिरिया पञ्चवोकारे सम्पयुत्तकानञ्चेव चित्तसमुट्ठानरूपानञ्च सहजातपच्चयो होति, चतुवोकारे अरूपानञ्ञेव. रूपावचरकिरिया सम्पयुत्तधम्मानञ्चेव चित्तसमुट्ठानरूपानञ्च एकन्तेन सहजातपच्चयो होति.

चतुसमुट्ठानिकस्स रूपस्स कम्मसमुट्ठानरूपे एकं महाभूतं तिण्णं, तीणि एकस्स, द्वे द्विन्नं महाभूतानं, महाभूता उपादारूपस्स सहजातपच्चयेन पच्चयो. कामावचररूपावचरपटिसन्धिक्खणे वत्थुरूपं विपाकक्खन्धानं सहजातपच्चयेन पच्चयो. उतुचित्ताहारसमुट्ठानेसु पन महाभूतानि अञ्ञमञ्ञञ्चेव उपादारूपस्स च सहजातपच्चयेन पच्चयोति एवमेत्थ पच्चयुप्पन्नतोपि विञ्ञातब्बो विनिच्छयोति.

सहजातपच्चयनिद्देसवण्णना.

७. अञ्ञमञ्ञपच्चयनिद्देसवण्णना

. अञ्ञमञ्ञपच्चयनिद्देसे सहजातपच्चयनिद्देसस्स पुरिमानं तिण्णं कोट्ठासानं वसेन पाळि आगता. तस्सा तत्थ वुत्तसदिसाव वण्णनाति पुन न गहिता. अयम्पि च अञ्ञमञ्ञपच्चयो जातिवसेन कुसलो अकुसलो विपाको किरियं रूपन्ति पञ्चधा भिन्नो. तत्थ कुसलो भूमितो चतुब्बिधो. सब्बं पुरिमसदिसमेवाति एवमेत्थ नानप्पकारभेदतो विञ्ञातब्बो विनिच्छयो.

एवं भिन्ने पनेत्थ सब्बम्पि चतुभूमकं कुसलं अत्तना सम्पयुत्तधम्मानं अञ्ञमञ्ञपच्चयेन पच्चयो. तथा अकुसलं. विपाके पन कामावचररूपावचरविपाकं पटिसन्धियं वत्थुरूपस्स, पवत्ते सम्पयुत्तधम्मानञ्ञेव. अरूपावचरलोकुत्तरविपाकं अत्तना सम्पयुत्तधम्मानञ्ञेव अञ्ञमञ्ञपच्चयेन पच्चयो. सब्बम्पि किरियं सम्पयुत्तधम्मानञ्ञेव अञ्ञमञ्ञपच्चयेन पच्चयो. चतुसमुट्ठानिकरूपस्स कम्मसमुट्ठाने एकं महाभूतं तिण्णं, तीणि एकस्स, द्वे द्विन्नं महाभूतानं अञ्ञमञ्ञपच्चयेन पच्चयो. कामावचररूपावचरपटिसन्धियं वत्थुरूपं विपाकक्खन्धानं अञ्ञमञ्ञपच्चयेन पच्चयो. उतुचित्ताहारसमुट्ठानेसु महाभूतानेव महाभूतानं अञ्ञमञ्ञपच्चयेन पच्चयोति एवमेत्थ पच्चयुप्पन्नतोपि विञ्ञातब्बो विनिच्छयोति.

अञ्ञमञ्ञपच्चयनिद्देसवण्णना.

८. निस्सयपच्चयनिद्देसवण्णना

. निस्सयपच्चयनिद्देसे सहजातपच्चयनिद्देसस्स पुरिमानं पञ्चन्नं कोट्ठासानं वसेन सहजातनिस्सयनयं दस्सेत्वा पुन छट्ठेन कोट्ठासेन पुरेजातनिस्सयनयं दस्सेतुं चक्खायतनं चक्खुविञ्ञाणधातुयातिआदि आरद्धं. तत्थ यं रूपं निस्सायाति वत्थुरूपं सन्धाय वुत्तं. तञ्हि निस्साय तिविधा मनोधातु, ठपेत्वा अरूपविपाकं द्वासत्ततिविधा मनोविञ्ञाणधातूति इमानि पञ्चसत्तति चित्तानि वत्तन्तीति अयं तावेत्थ पाळिवण्णना. अयम्पि निस्सयपच्चयो जातिवसेन कुसलादिभेदतो पञ्चधाव भिज्जति. तत्थ कुसलो भूमितो चतुब्बिधोव अकुसलो एकविधो विपाको चतुब्बिधो, किरियसङ्खातो तिविधो, रूपं एकविधमेवाति एवमेत्थ नानप्पकारभेदतो विञ्ञातब्बो विनिच्छयो.

एवं भिन्ने पनेत्थ चतुभूमकम्पि कुसलं पञ्चवोकारे सम्पयुत्तक्खन्धानञ्चेव चित्तसमुट्ठानरूपस्स च निस्सयपच्चयेन पच्चयो होति. तथा अकुसलं . यं पनेत्थ आरुप्पे उप्पज्जति, तं अरूपधम्मानञ्ञेव निस्सयपच्चयो होति. कामावचररूपावचरविपाकं पवत्ते सम्पयुत्तधम्मानञ्चेव चित्तसमुट्ठानरूपस्स च, पटिसन्धियं कटत्तारूपस्सापि निस्सयपच्चयो होति. अरूपावचरविपाकं सम्पयुत्तक्खन्धानंयेव होति. लोकुत्तरविपाकं पञ्चवोकारे; सम्पयुत्तकानञ्चेव चित्तसमुट्ठानरूपस्स च, चतुवोकारे अरूपस्सेव निस्सयपच्चयो होति. कामावचरअरूपावचरकिरिया पञ्चवोकारे सम्पयुत्तकानञ्चेव चित्तसमुट्ठानरूपस्स च निस्सयपच्चयो होति, चतुवोकारे अरूपानञ्ञेव. रूपावचरकिरिया सम्पयुत्तकानञ्चेव चित्तसमुट्ठानरूपस्स च एकन्तेन निस्सयपच्चयो होति.

चतुसमुट्ठानिकरूपस्स च कम्मसमुट्ठानरूपे एकं महाभूतं तिण्णं, तीणि एकस्स, द्वे द्विन्नं महाभूतानं, महाभूता उपादारूपानं, वत्थुरूपं पञ्चवोकारभवे चतुभूमककुसलस्स, अकुसलस्स, ठपेत्वा आरुप्पविपाकञ्चेव द्वे पञ्चविञ्ञाणानि च सेसतेभूमकविपाकस्स, तेभूमककिरियस्साति इमेसं चतुन्नं धम्मरासीनं निस्सयपच्चयो होति. चक्खायतनादीनि पञ्च ससम्पयुत्तानं चक्खुविञ्ञाणादीनं निस्सयपच्चयो होति. उतुचित्ताहारसमुट्ठानेसु पन महाभूता महाभूतानञ्चेव उपादारूपस्स च निस्सयपच्चयेन पच्चयोति एवमेत्थ पच्चयुप्पन्नतोपि विञ्ञातब्बो विनिच्छयोति.

निस्सयपच्चयनिद्देसवण्णना.

९. उपनिस्सयपच्चयनिद्देसवण्णना

. उपनिस्सयपच्चयनिद्देसे पुरिमा पुरिमाति अनन्तरूपनिस्सये समनन्तरातीता लब्भन्ति, आरम्मणूपनिस्सयपकतूपनिस्सयेसु नानावीथिवसेन पुरिमतरा. ते तयोपि रासयो कुसलवसेन कुसलपदे लब्भन्ति, कुसलेन पन अकुसले समनन्तरातीता न लब्भन्ति. तेनेव वुत्तं – ‘‘अकुसलानं धम्मानं केसञ्चि उपनिस्सयपच्चयेन पच्चयो’’ति . इदञ्हि – ‘‘कुसलो धम्मो अकुसलस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो; आरम्मणूपनिस्सयो पकतूपनिस्सयो. आरम्मणूपनिस्सयो – दानं दत्वा सीलं समादियित्वा उपोसथकम्मं कत्वा तं गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति, पुब्बे सुचिण्णानि गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति, दिट्ठि उप्पज्जति. झाना वुट्ठहित्वा झानं गरुं कत्वा अस्सादेति अभिनन्दति, तं गरुं कत्वा रागो उप्पज्जति दिट्ठि उप्पज्जति. पकतूपनिस्सयो – सद्धं उपनिस्साय मानं जप्पेति, दिट्ठिं गण्हाति. सीलं सुतं चागं पञ्ञं उपनिस्साय मानं जप्पेति, दिट्ठिं गण्हाति. सद्धा सीलं सुतं चागो पञ्ञा रागस्स दोसस्स मोहस्स मानस्स दिट्ठिया पत्थनाय उपनिस्सयपच्चयेन पच्चयो’’ति इमं नयं सन्धाय वुत्तं. कुसलेन अब्याकते तयोपि लब्भन्ति, तथा अकुसलेन अकुसले.

अकुसलेन पन कुसले समनन्तरातीता न लब्भन्ति. तेन वुत्तं – ‘‘कुसलानं धम्मानं केसञ्चि उपनिस्सयपच्चयेन पच्चयो’’ति. इदम्पि हि – ‘‘अकुसलो धम्मो कुसलस्स धम्मस्स उपनिस्सयपच्चयेन पच्चयो. पकतूपनिस्सयो – रागं उपनिस्साय दानं देति, सीलं समादियति, उपोसथकम्मं करोति, झानं उप्पादेति विपस्सनं उप्पादेति, मग्गं उप्पादेति, अभिञ्ञं उप्पादेति, समापत्तिं उप्पादेति; दोसं मोहं मानं दिट्ठिं पत्थनं उपनिस्साय दानं देति…पे… समापत्तिं उप्पादेति. रागो दोसो मोहो मानो दिट्ठि पत्थना सद्धाय सीलस्स सुतस्स चागस्स पञ्ञाय उपनिस्सयपच्चयेन पच्चयो. पाणं हन्त्वा तस्स पटिघातत्थाय दानं देती’’तिआदिना नयेन पञ्हावारे आगतं पकतूपनिस्सयमेव सन्धाय वुत्तं. अकुसलं पन कुसलस्स आरम्मणूपनिस्सयो न होति. कस्मा? तं गरुं कत्वा तस्स अप्पवत्तनतोति यथा अनन्तरूपनिस्सयो, एवं आरम्मणूपनिस्सयोपेत्थ न लब्भतीति वेदितब्बो. अकुसलेन अब्याकतपदे आरम्मणूपनिस्सयोव न लब्भति. न हि अब्याकता धम्मा अकुसलं गरुं करोन्ति . यस्मा पन अनन्तरता लब्भति, तस्मा एत्थ ‘‘केसञ्ची’’ति न वुत्तं. अब्याकतेन पन अब्याकते कुसले अकुसलेति तीसु नयेसु तयोपि उपनिस्सया लब्भन्तेव. पुग्गलोपि सेनासनम्पीति इदं द्वयं पकतूपनिस्सयवसेन वुत्तं. इदञ्हि द्वयं कुसलाकुसलपवत्तिया बलवपच्चयो होति. पच्चयभावो चस्स पनेत्थ परियायवसेन वेदितब्बोति अयं तावेत्थ पाळिवण्णना.

अयं पन उपनिस्सयपच्चयो नाम सद्धिं एकच्चाय पञ्ञत्तिया सब्बेपि चतुभूमकधम्मा. विभागतो पन आरम्मणूपनिस्सयादिवसेन तिविधो होति. तत्थ आरम्मणूपनिस्सयो आरम्मणाधिपतिना निन्नानाकरणोति हेट्ठा वुत्तनयेनेव नानप्पकारभेदतो गहेतब्बो. अनन्तरूपनिस्सयो अनन्तरपच्चयेन निन्नानाकरणो, सोपि हेट्ठा वुत्तनयेनेव नानप्पकारभेदतो वेदितब्बो. पच्चयुप्पन्नतोपि नेसं तत्थ वुत्तनयेनेव विनिच्छयो वेदितब्बो. पकतूपनिस्सयो पन जातिवसेन कुसलाकुसलविपाककिरियरूपभेदतो पञ्चविधो होति, कुसलादीनं पन भूमिभेदतो अनेकविधोति एवं तावेत्थ नानप्पकारभेदतो विञ्ञातब्बो विनिच्छयो.

एवं भिन्ने पनेत्थ तेभूमककुसलो चतुभूमकस्सापि कुसलस्स अकुसलस्स विपाककिरियस्साति चतुन्नं रासीनं पकतूपनिस्सयो होति. लोकुत्तरो अकुसलस्सेव न होति. अम्हाकं आचरियेन ‘‘लोकुत्तरधम्मो निब्बत्तितो’’ति इमिना पन नयेन अञ्ञेसं अकुसलस्सापि होति. यस्स वा उप्पज्जिस्सति, तस्सापि अनुत्तरेसु विमोक्खेसु पिहं उपट्ठापयतो इमिना नयेन होतियेव. अकुसलो सब्बेसम्पि चतुभूमकानं खन्धानं पकतूपनिस्सयो होति, तथा तेभूमकविपाको. लोकुत्तरविपाके हेट्ठिमानि तीणि फलानि अकुसलस्सेव न होन्ति, उपरिट्ठिमं कुसलस्सापि. पुरिमनयेन पन अञ्ञेसं वा यस्स वा उप्पज्जिस्सति, तस्स सन्ताने सब्बोपि लोकुत्तरविपाको सब्बेसं कुसलादीनं अरूपक्खन्धानं पकतूपनिस्सयो होति. किरियसङ्खातोपि पकतूपनिस्सयो चतुभूमकानं अकुसलादिखन्धानं होतियेव, तथा रूपसङ्खातो. सयं पन रूपं इमस्मिं पट्ठानमहापकरणे आगतनयेन उपनिस्सयपच्चयं न लभति, सुत्तन्तिकपरियायेन पन लभतीति वत्तुं वट्टति. एवमेत्थ पच्चयुप्पन्नतोपि विञ्ञातब्बो विनिच्छयोति.

उपनिस्सयपच्चयनिद्देसवण्णना.

१०. पुरेजातपच्चयनिद्देसवण्णना

१०. पुरेजातपच्चयनिद्देसे पुरेजातपच्चयेन पच्चयोति एत्थ पुरेजातं नाम यस्स पच्चयो होति, ततो पुरिमतरं जातं जातिक्खणं अतिक्कमित्वा ठितिक्खणप्पत्तं. चक्खायतनन्तिआदि वत्थुपुरेजातवसेन वुत्तं. रूपायतनन्तिआदि आरम्मणपुरेजातवसेन. किञ्चिकाले पुरेजातपच्चयेनाति पवत्तिं सन्धाय वुत्तं. किञ्चिकाले न पुरेजातपच्चयेनाति पटिसन्धिं सन्धाय वुत्तं. एवं सब्बथापि पञ्चद्वारे वत्थारम्मणवसेन, मनोद्वारे वत्थुवसेनेवायं पाळि आगता, पञ्हावारे पन ‘‘आरम्मणपुरेजातं – सेक्खा वा पुथुज्जना वा चक्खुं अनिच्चतो दुक्खतो अनत्ततो विपस्सन्ती’’ति आगतत्ता मनोद्वारेपि आरम्मणपुरेजातं लब्भतेव. इध पन सावसेसवसेन देसना कताति अयं तावेत्थ पाळिवण्णना.

अयं पन पुरेजातपच्चयो सुद्धरूपमेव होति. तञ्च खो उप्पादक्खणं अतिक्कमित्वा ठितिप्पत्तं अट्ठारसविधं रूपरूपमेव. तं सब्बम्पि वत्थुपुरेजातं आरम्मणपुरेजातन्ति द्विधा ठितं. तत्थ चक्खायतनं…पे… कायायतनं वत्थुरूपन्ति इदं वत्थुपुरेजातं नाम. सेसं इमाय पाळिया आगतञ्च अनागतञ्च वण्णो सद्दो गन्धो रसो चतस्सो धातुयो तीणि इन्द्रियानि कबळीकारो आहारोति द्वादसविधं रूपं आरम्मणपुरेजातपच्चयो नामाति एवमेत्थ नानप्पकारभेदतो विञ्ञातब्बो विनिच्छयो.

एवं भिन्ने पनेत्थ चक्खायतनं द्विन्नं चक्खुविञ्ञाणानं पुरेजातपच्चयेन पच्चयो, तथा इतरानि चत्तारि सोतविञ्ञाणादीनं. वत्थुरूपं पन ठपेत्वा द्विपञ्चविञ्ञाणानि चत्तारो च आरुप्पविपाके सेसानं सब्बेसम्पि चतुभूमकानं कुसलाकुसलाब्याकतानं चित्तचेतसिकानं पुरेजातपच्चयो होति. रूपादीनि पन पञ्चारम्मणानि द्विपञ्चविञ्ञाणानञ्चेव मनोधातूनञ्च एकन्तेनेव पुरेजातपच्चया होन्ति. अट्ठारसविधम्पि पनेतं रूपरूपं कामावचरकुसलस्स रूपावचरतो अभिञ्ञाकुसलस्स अकुसलस्स तदारम्मणभाविनो कामावचरविपाकस्स कामावचरकिरियस्स रूपावचरतो अभिञ्ञाकिरियस्साति इमेसं छन्नं रासीनं पुरेजातपच्चयो होतीति एवमेत्थ पच्चयुप्पन्नतोपि विञ्ञातब्बो विनिच्छयोति.

पुरेजातपच्चयनिद्देसवण्णना.

११. पच्छाजातपच्चयनिद्देसवण्णना

११. पच्छाजातपच्चयनिद्देसे पच्छाजाताति यस्स कायस्स पच्चया होन्ति, तस्मिं उप्पज्जित्वा ठिते जाता. पुरेजातस्साति तेसं उप्पादतो पठमतरं जातस्स जातिक्खणं अतिक्कमित्वा ठितिप्पत्तस्स. इमस्स कायस्साति इमस्स चतुसमुट्ठानिकतिसमुट्ठानिकभूतउपादारूपसङ्खातस्स कायस्स. एत्थ च तिसमुट्ठानिककायोति आहारसमुट्ठानस्स अभावतो ब्रह्मपारिसज्जादीनं कायो वेदितब्बो. अयमेत्थ पाळिवण्णना. अयं पन पच्छाजातपच्चयो नाम सङ्खेपतो ठपेत्वा आरुप्पविपाके अवसेसा चतुभूमका अरूपक्खन्धा. सो जातिवसेन कुसलाकुसलविपाककिरियभेदेन चतुधा भिज्जतीति एवमेत्थ नानप्पकारभेदतो विञ्ञातब्बो विनिच्छयो.

एवं भिन्ने पनेत्थ पञ्चवोकारभवे उप्पन्नं चतुभूमककुसलञ्च अकुसलञ्च उप्पादक्खणं अतिक्कमित्वा ठितिप्पत्तस्स चतुसमुट्ठानिकतिसमुट्ठानिकरूपकायस्स पच्छाजातपच्चयो होति. विपाकेपि ठपेत्वा पटिसन्धिविपाकं अवसेसो कामावचररूपावचरविपाको तस्सेव एकन्तेन पच्छाजातपच्चयो होति. लोकुत्तरोपि पञ्चवोकारे उप्पन्नविपाको तस्सेव पच्छाजातपच्चयो होति. तेभूमककिरियापि पञ्चवोकारे उप्पन्नाव वुत्तप्पकारस्स कायस्स पच्छाजातपच्चयो होतीति एवमेत्थ पच्चयुप्पन्नतोपि विञ्ञातब्बो विनिच्छयोति.

पच्छाजातपच्चयनिद्देसवण्णना.

१२. आसेवनपच्चयनिद्देसवण्णना

१२. आसेवनपच्चयनिद्देसे पुरिमा पुरिमाति सब्बनयेसु समनन्तरातीताव दट्ठब्बा. कस्मा पनेत्थ अनन्तरपच्चये विय ‘‘पुरिमा पुरिमा कुसला धम्मा पच्छिमानं पच्छिमानं अब्याकतानं धम्मान’’न्तिआदिना नयेन भिन्नजातिकेहि सद्धिं निद्देसो न कतोति? अत्तनो गतिं गाहापेतुं असमत्थताय. भिन्नजातिका हि भिन्नजातिकानं अरूपधम्मानं आसेवनगुणेन पगुणबलवभावं साधयमाना अत्तनो कुसलादिभावसङ्खातं गतिं गाहापेतुं न सक्कोन्ति. तस्मा तेहि सद्धिं निद्देसं अकत्वा ये येसं वासनासङ्खातेन आसेवनेन पगुणतरबलवतरभावविसिट्ठं अत्तनो कुसलादिभावसङ्खातं गतिं गाहापेतुं सक्कोन्ति, तेसं तेहि समानजातिकेहेव सद्धिं निद्देसो कतोति वेदितब्बो. अथ विपाकाब्याकतं कस्मा न गहितन्ति? आसेवनाभावेन. विपाकञ्हि कम्मवसेन विपाकभावप्पत्तं कम्मपरिणामितं हुत्वा वत्तति निरुस्साहं दुब्बलन्ति तं आसेवनगुणेन अत्तनो सभावं गाहापेत्वा परिभावेत्वा नेव अञ्ञं विपाकं उप्पादेतुं सक्कोति, न पुरिमविपाकानुभावं गहेत्वा उप्पज्जितुन्ति. कम्मवेगक्खित्तं पन पतितं विय हुत्वा उप्पज्जतीति सब्बथापि विपाके आसेवनं नत्थीति आसेवनाभावेन विपाकं न गहितं. कुसलाकुसलकिरियानन्तरं उप्पज्जमानम्पि चेतं कम्मपटिबद्धवुत्तिताय आसेवनगुणं न गण्हातीति कुसलादयोपिस्स आसेवनपच्चया न होन्ति. अपिच नानाजातिकत्तापेते न होन्तियेव. भूमितो पन आरम्मणतो वा नानाजातिकत्तं नाम नत्थि. तस्मा कामावचरकुसलकिरियामहग्गतकुसलकिरियानम्पि, सङ्खारारम्मणञ्च अनुलोमकुसलं निब्बानारम्मणस्स गोत्रभुकुसलस्स आसेवनपच्चयो होतियेवाति अयं तावेत्थ पाळिवण्णना. अयं पन आसेवनपच्चयो जातितो ताव कुसलो अकुसलो किरियाब्याकतोति तिधा ठितो. तत्थ कुसलो भूमितो कामावचरो रूपावचरो अरूपावचरोति तिविधो होति, अकुसलो कामावचरोव किरियाब्याकतो कामावचरो रूपावचरो अरूपावचरोति तिविधोव, लोकुत्तरो आसेवनपच्चयो नाम नत्थीति एवमेत्थ नानप्पकारभेदतो विञ्ञातब्बो विनिच्छयो.

एवं भिन्ने पनेत्थ कामावचरकुसलं अत्तनो अनन्तरस्स कामावचरकुसलस्सेव. यं पनेत्थ ञाणसम्पयुत्तं, तं अत्तना सदिसवेदनस्स रूपावचरकुसलस्स अरूपावचरकुसलस्स लोकुत्तरकुसलस्साति इमेसं रासीनं आसेवनपच्चयो होति. रूपावचरकुसलं पन रूपावचरकुसलस्सेव. अरूपावचरकुसलं अरूपावचरकुसलस्सेव. अकुसलं पन अकुसलस्सेव आसेवनपच्चयो होति. किरियतो पन कामावचरकिरियसङ्खातो ताव कामावचरकिरियस्सेव. यो पनेत्थ ञाणसम्पयुत्तो, सो अत्तना सदिसवेदनस्स रूपावचरकिरियस्स अरूपावचरकिरियस्साति इमेसं रासीनं आसेवनपच्चयो होति. रूपावचरकिरियसङ्खातो पन रूपावचरकिरियस्सेव, अरूपावचरकिरियसङ्खातो अरूपावचरकिरियस्सेव आसेवनपच्चयो होति. विपाको पन एकधम्मस्सापि एकधम्मोपि वा कोचि विपाकस्स आसेवनपच्चयो नत्थीति एवमेत्थ पच्चयुप्पन्नतोपि विञ्ञातब्बो विनिच्छयोति.

आसेवनपच्चयनिद्देसवण्णना.

१३. कम्मपच्चयनिद्देसवण्णना

१३. कम्मपच्चयनिद्देसे कम्मन्ति चेतनाकम्ममेव. कटत्ता च रूपानन्ति कम्मस्स कटत्ता उप्पन्नरूपानं. कम्मपच्चयेनाति अनेकानम्पि कप्पकोटीनं मत्थके अत्तनो फलं उप्पादेतुं समत्थेन नानाक्खणिककम्मपच्चयेनाति अत्थो. कुसलाकुसलञ्हि कम्मं अत्तनो पवत्तिक्खणे फलं न देति. यदि ददेय्य, यं मनुस्सो देवलोकूपगं कुसलकम्मं करोति, तस्सानुभावेन तस्मिंयेव खणे देवो भवेय्य. यस्मिं पन खणे तं कतं, ततो अञ्ञस्मिं खणे अविज्जमानम्पि केवलं कटत्तायेव दिट्ठेव धम्मे उपपज्जे वा अपरे वा परियाये अवसेसपच्चयसमायोगे सति फलं उप्पादेति निरुद्धापि पुरिमसिप्पादिकिरिया विय कालन्तरे पच्छिमसिप्पादिकिरियाय. तस्मा नानाक्खणिककम्मपच्चयोति वुच्चति. चेतना सम्पयुत्तकानं धम्मानन्ति या काचि चेतना अत्तना सम्पयुत्तकानं धम्मानं. तंसमुट्ठानानन्ति इमिना पटिसन्धिक्खणे कटत्तारूपम्पि गण्हाति. कम्मपच्चयेनाति इदं सहजातचेतनं सन्धाय वुत्तं. कुसलादीसु हि या काचि सहजातचेतना सेसधम्मानं चित्तपयोगसङ्खातेन किरियाभावेन उपकारिका होति. तस्मा सहजातकम्मपच्चयोति वुच्चति. अयं तावेत्थ पाळिवण्णना.

अयं पन कम्मपच्चयो अत्थतो चतुभूमिकचेतनामत्तमेव. सो हि जातिभेदतो कुसलो अकुसलो विपाको किरियाति चतुधा भिज्जति. तत्थ कुसलो भूमितो कामावचरादिवसेन चतुधा भिज्जति. अकुसलो एकधाव विपाको चतुधा, किरिया तिधावाति एवमेत्थ नानप्पकारभेदतो विञ्ञातब्बो विनिच्छयो.

एवं भिन्ने पनेत्थ सहजाता कामावचरकुसलचेतना पञ्चवोकारे अत्तना सम्पयुत्तधम्मानञ्चेव चित्तसमुट्ठानरूपस्स च, चतुवोकारे सम्पयुत्तक्खन्धानञ्ञेव सहजातकम्मपच्चयो होति. उप्पज्जित्वा निरुद्धा पन अत्तनो विपाकानं खन्धानं कटत्ता च रूपानं नानाक्खणिककम्मपच्चयेन पच्चयो होति. सा च खो पञ्चवोकारेयेव, न अञ्ञत्थ. सहजाता रूपावचरकुसलचेतना अत्तना सम्पयुत्तधम्मानञ्चेव चित्तसमुट्ठानरूपानञ्च एकन्तेनेव सहजातकम्मपच्चयेन पच्चयो. उप्पज्जित्वा निरुद्धा पन अत्तनो विपाकानञ्चेव कटत्तारूपानञ्च नानाक्खणिककम्मपच्चयेन पच्चयो. अरूपावचरा पन लोकुत्तरा च सहजाता कुसलचेतना पञ्चवोकारे अत्तना सम्पयुत्तधम्मानञ्चेव चित्तसमुट्ठानरूपानञ्च, चतुवोकारे सम्पयुत्तक्खन्धानञ्ञेव सहजातकम्मपच्चयेन पच्चयो. उप्पज्जित्वा निरुद्धा पनेसा दुविधापि अत्तनो अत्तनो विपाकक्खन्धानञ्ञेव नानाक्खणिककम्मपच्चयेन पच्चयो. सहजाता अकुसलचेतना पञ्चवोकारे अत्तना सम्पयुत्तक्खन्धानञ्चेव चित्तसमुट्ठानरूपानञ्च चतुवोकारे अरूपक्खन्धानञ्ञेव सहजातकम्मपच्चयेन पच्चयो. उप्पज्जित्वा निरुद्धा पन विपाकक्खन्धानञ्चेव कटत्तारूपानञ्च नानाक्खणिककम्मपच्चयेन पच्चयो.

कामावचररूपावचरतो विपाकचेतना अत्तना सम्पयुत्तधम्मानं पवत्ते चित्तसमुट्ठानरूपानं, पटिसन्धियं कटत्तारूपानञ्च सहजातकम्मपच्चयेन पच्चयो. अरूपावचरविपाकचेतना अत्तना सम्पयुत्तधम्मानञ्ञेव सहजातकम्मपच्चयेन पच्चयो. लोकुत्तरविपाकचेतना पञ्चवोकारे अत्तना सम्पयुत्तधम्मानञ्चेव चित्तसमुट्ठानरूपस्स च, चतुवोकारे अरूपस्सेव सहजातकम्मपच्चयेन पच्चयो. तेभूमिका किरियचेतना पञ्चवोकारे सम्पयुत्तधम्मानञ्चेव चित्तसमुट्ठानरूपस्स च सहजातकम्मपच्चयेन पच्चयो. या पनेत्थ आरुप्पे उप्पज्जति, सा अरूपधम्मानञ्ञेव सहजातकम्मपच्चयेन पच्चयोति एवमेत्थ पच्चयुप्पन्नतोपि विञ्ञातब्बो विनिच्छयोति.

कम्मपच्चयनिद्देसवण्णना.

१४. विपाकपच्चयनिद्देसवण्णना

१४. विपाकपच्चयनिद्देसे विपाका चत्तारो खन्धाति यस्मा कम्मसमुट्ठानापि रूपा विपाका न होन्ति, तस्मा ‘‘विपाका’’ति वत्वा ‘‘चत्तारो खन्धा’’ति वुत्तं. एवं अयं पाळि अरूपधम्मानञ्ञेव विपाकपच्चयवसेन आगता. पञ्हावारे पन ‘‘विपाकाब्याकतो एको खन्धो तिण्णं खन्धानं चित्तसमुट्ठानानञ्च रूपानं विपाकपच्चयेन पच्चयो. पटिसन्धिक्खणे विपाकाब्याकतो एको खन्धो तिण्णन्नं खन्धानं कटत्ता च रूपानं विपाकपच्चयेन पच्चयो’’ति आगतत्ता चित्तसमुट्ठानकम्मसमुट्ठानरूपानम्पि विपाकपच्चयो लब्भति. इध पन सावसेसवसेन देसना कताति अयं तावेत्थ पाळिवण्णना. अयं पन विपाकपच्चयो विपाकभावेन जातितो एकविधो, भूमिभेदतो कामावचरादिवसेन चतुधा भिज्जतीति एवमेत्थ नानप्पकारभेदतो विञ्ञातब्बो विनिच्छयो.

एवं भिन्ने पनेत्थ कामावचररूपावचरविपाको अत्तना सम्पयुत्तधम्मानं पवत्ते चित्तसमुट्ठानरूपानं पटिसन्धियं कटत्तारूपानञ्च विपाकपच्चयो होति. अरूपावचरविपाको सम्पयुत्तधम्मानञ्ञेव. लोकुत्तरविपाको पञ्चवोकारे सम्पयुत्तधम्मानञ्चेव चित्तसमुट्ठानरूपस्स च, चतुवोकारे सम्पयुत्तक्खन्धानञ्ञेव विपाकपच्चयो होतीति एवमेत्थ पच्चयुप्पन्नतोपि विञ्ञातब्बो विनिच्छयोति.

विपाकपच्चयनिद्देसवण्णना.

१५. आहारपच्चयनिद्देसवण्णना

१५. आहारपच्चयनिद्देसे कबळीकारो आहारोति चतुसन्ततिसमुट्ठाने रूपे ओजा आहारो नाम. सो पन यस्मा कबळं करित्वा अज्झोहरितोव आहारकिच्चं करोति, न बहि ठितो, तस्मा आहारोति अवत्वा ‘‘कबळीकारो आहारो’’ति वुत्तं. कबळं करित्वा अज्झोहरितब्बवत्थुकत्ता वा कबळीकारोति नाममेतं तस्स. अरूपिनो आहाराति फस्सचेतनाविञ्ञाणाहारा . तंसमुट्ठानानन्ति इधापि कम्मसमुट्ठानानि गहितानेव. वुत्तञ्हेतं पञ्हावारे – पटिसन्धिक्खणे विपाकाब्याकता आहारा सम्पयुत्तकानं खन्धानं कटत्ता च रूपानं आहारपच्चयेन पच्चयोति. अयं तावेत्थ पाळिवण्णना.

अयं पन आहारपच्चयो सङ्खेपतो कबळीकारो आहारो, फस्सो, चेतना, विञ्ञाणन्ति चत्तारोव धम्मा होन्ति. तत्थ ठपेत्वा कबळीकाराहारं सेसा तयो अरूपाहारा जातिवसेन कुसलाकुसलविपाककिरियभेदतो चतुधा भिज्जन्ति. पुन भूमिभेदेन कुसलो चतुधा, अकुसलो एकधा, विपाको चतुधा, किरिया तिधाति एवं अनेकधा भिज्जन्ति. कबळीकाराहारो पन जातितो अब्याकतो, भूमितो कामावचरोवाति एवमेत्थ नानप्पकारभेदतो विञ्ञातब्बो विनिच्छयो.

एवं भिन्ने पनेत्थ चतुभूमकापि तयो कुसलाहारा पञ्चवोकारे अत्तना सम्पयुत्तधम्मानञ्चेव चित्तसमुट्ठानरूपस्स च आहारपच्चयेन पच्चयो, ठपेत्वा पन रूपावचरं अवसेसा आरुप्पे सम्पयुत्तधम्मानञ्ञेव आहारपच्चयेन पच्चयो. अकुसलाहारेसुपि एसेव नयो. चतुभूमकविपाकाहारा पन सब्बत्थ सम्पयुत्तकानं आहारपच्चया होन्ति. कामावचररूपावचरविपाका पनेत्थ पञ्चवोकारे उप्पज्जमाना पवत्ते चित्तसमुट्ठानरूपस्स पटिसन्धियं कटत्तारूपस्सापि आहारपच्चया होन्ति. लोकुत्तरा पन चित्तसमुट्ठानरूपस्सेव, आरुप्पे उप्पन्ना रूपस्स पच्चया न होन्ति. तेभूमकापि तयो किरियाहारा पञ्चवोकारे सम्पयुत्तधम्मानञ्चेव चित्तसमुट्ठानरूपस्स च, कामावचरारूपावचरा पन आरुप्पे सम्पयुत्तधम्मानञ्ञेव आहारपच्चयेन पच्चयो . चतुसन्ततिसमुट्ठानो कबळीकाराहारो किञ्चापि ‘‘इमस्स कायस्सा’’ति अविसेसतो वुत्तो, विसेसतो पनायमेत्थ आहारसमुट्ठानरूपस्स जनको चेव अनुपालको च हुत्वा आहारपच्चयेन पच्चयो होति, सेसतिसन्ततिसमुट्ठानस्स अनुपालकोव हुत्वा आहारपच्चयेन पच्चयो होतीति एवमेत्थ पच्चयुप्पन्नतोपि विञ्ञातब्बो विनिच्छयोति.

आहारपच्चयनिद्देसवण्णना.

१६. इन्द्रियपच्चयनिद्देसवण्णना

१६. इन्द्रियपच्चयनिद्देसे चक्खुन्द्रियन्ति चक्खुसङ्खातं इन्द्रियं. इन्द्रियपच्चयेनाति सयं पुरेजातो हुत्वा अरूपधम्मानं उप्पादतो पट्ठाय याव भङ्गा इन्द्रियपच्चयेन पच्चयो होति. सोतिन्द्रियादीसुपि एसेव नयो. अरूपिनो इन्द्रियाति एत्थ अरूपजीवितिन्द्रियम्पि सङ्गहितं. तंसमुट्ठानानन्ति एत्थ हेट्ठा वुत्तनयेनेव कटत्तारूपम्पि सङ्गहितं. वुत्तञ्हेतं पञ्हावारे – पटिसन्धिक्खणे विपाकाब्याकता इन्द्रिया सम्पयुत्तकानं खन्धानं कटत्ता च रूपानं इन्द्रियपच्चयेन पच्चयोति. एवं तावेत्थ पाळिवण्णना वेदितब्बा.

अयं पन इन्द्रियपच्चयो इत्थिन्द्रियपुरिसिन्द्रियवज्जानं समवीसतिया इन्द्रियानं वसेन ठितो. इत्थिन्द्रियपुरिसिन्द्रियानि हि किञ्चापि इत्थिलिङ्गपुरिसलिङ्गादीनं बीजभूतानि, कललादिकाले पन विज्जमानेसुपि तेसु इत्थिलिङ्गपुरिसलिङ्गादीनं अभावा तानि नेव तेसं, न अञ्ञेसं इन्द्रियपच्चयतं फरन्ति. इन्द्रियपच्चयो हि अत्तनो विज्जमानक्खणे अविनिब्भुत्तधम्मानं इन्द्रियपच्चयतं अफरन्तो नाम नत्थि, तस्मा तानि इन्द्रियपच्चया न होन्ति. येसं पनेतानि बीजभूतानि, तेसं तानि सुत्तन्तिकपरियायेन पकतूपनिस्सयभावं भजन्ति. इति इन्द्रियपच्चयो समवीसतिया इन्द्रियानं वसेन ठितोति वेदितब्बो. सो जातितो कुसलाकुसलविपाककिरियरूपवसेन पञ्चधा भिज्जति. तत्थ कुसलो भूमिवसेन चतुधा, अकुसलो कामावचरोव विपाको चतुधाव किरियासङ्खातो तिधा, रूपं कामावचरमेवाति एवं अनेकधा भिज्जतीति एवं तावेत्थ नानप्पकारभेदतो विञ्ञातब्बो विनिच्छयो.

एवं भिन्ने पनेत्थ चतुभूमकोपि कुसलिन्द्रियपच्चयो पञ्चवोकारे सम्पयुत्तधम्मानञ्चेव चित्तसमुट्ठानरूपस्स च इन्द्रियपच्चयेन पच्चयो, तथा अकुसलो. ठपेत्वा पन रूपावचरकुसलं अवसेसा कुसलाकुसला आरुप्पे सम्पयुत्तधम्मानञ्ञेव इन्द्रियपच्चयेन पच्चयो. चतुभूमको विपाकिन्द्रियपच्चयो एकन्तेनेव सम्पयुत्तकानं इन्द्रियपच्चयेन पच्चयो. कामावचररूपावचरा पनेत्थ पञ्चवोकारे उप्पज्जनतो पवत्ते चित्तसमुट्ठानरूपस्स, पटिसन्धियं कटत्तारूपस्सापि इन्द्रियपच्चयेन पच्चया होन्ति. लोकुत्तरा चित्तसमुट्ठानरूपस्सेव. आरुप्पे उप्पन्ना लोकुत्तरविपाका इन्द्रिया रूपस्स पच्चया न होन्ति. तेभूमका किरियिन्द्रिया पञ्चवोकारे सम्पयुत्तधम्मानञ्चेव चित्तसमुट्ठानरूपस्स च, कामावचरारूपावचरा पन आरुप्पे सम्पयुत्तधम्मानञ्ञेव इन्द्रियपच्चयतं फरन्ति. चक्खुन्द्रियादिवसेन छब्बिधे रूपिन्द्रिये चक्खुन्द्रियं कुसलाकुसलविपाकतो सम्पयुत्तधम्मानं द्विन्नं चक्खुविञ्ञाणानं, सोतिन्द्रियादीनि तथाविधानञ्ञेव सोतविञ्ञाणादीनं, रूपजीवितिन्द्रियं अत्तना सहजातरूपानं ठितिक्खणे इन्द्रियपच्चयेन पच्चयो. सहजातपच्चयता पन तस्स नत्थीति एवमेत्थ पच्चयुप्पन्नतोपि विञ्ञातब्बो विनिच्छयोति.

इन्द्रियपच्चयनिद्देसवण्णना.

१७. झानपच्चयनिद्देसवण्णना

१७. झानपच्चयनिद्देसे झानङ्गानीति द्विपञ्चविञ्ञाणवज्जेसु सेसचित्तेसु उप्पन्नानि वितक्कविचारपीतिसोमनस्सदोमनस्सुपेक्खाचित्तेकग्गतासङ्खातानि सत्त अङ्गानि. पञ्चन्नं पन विञ्ञाणकायानं अभिनिपातमत्तत्ता तेसु विज्जमानानिपि उपेक्खासुखदुक्खानि उपनिज्झानाकारस्स अभावतो झानङ्गानीति न उद्धटानि. तत्थ पच्छिन्नत्ता पन सेसाहेतुकेसुपि झानङ्गं न उद्धटमेव. तंसमुट्ठानानन्ति इधापि कटत्तारूपं सङ्गहितन्ति वेदितब्बं. वुत्तञ्हेतं पञ्हावारे – ‘‘पटिसन्धिक्खणे विपाकाब्याकतानि झानङ्गानि सम्पयुत्तकानं खन्धानं कटत्ता च रूपानं झानपच्चयेन पच्चयो’’ति. अयं तावेत्थ पाळिवण्णना. अयं पन झानपच्चयो सत्तन्नं झानङ्गानं वसेन ठितोपि जातिभेदतो कुसलाकुसलविपाककिरियवसेन चतुधा भिज्जति, पुन भूमिवसेन चतुधा; एकधा, चतुधा, तिधाति द्वादसधा भिज्जतीति एवमेत्थ नानप्पकारभेदतो विञ्ञातब्बो विनिच्छयो.

एवं भिन्ने पनेत्थ चतुभूमकम्पि कुसलझानङ्गं पञ्चवोकारे सम्पयुत्तधम्मानञ्चेव चित्तसमुट्ठानरूपस्स च, ठपेत्वा रूपावचरं अवसेसं आरुप्पे सम्पयुत्तधम्मानञ्ञेव झानपच्चयेन पच्चयो. अकुसलेपि एसेव नयो. कामावचररूपावचरविपाकं पवत्ते सम्पयुत्तधम्मानञ्चेव चित्तसमुट्ठानरूपस्स च, पटिसन्धियं सम्पयुत्तधम्मानञ्चेव कटत्तारूपस्स च, आरुप्पविपाकं सम्पयुत्तधम्मानञ्ञेव, यञ्च आरुप्पे लोकुत्तरविपाकं उप्पज्जति, तञ्च. पञ्चवोकारे पन तं चित्तसमुट्ठानरूपस्सपि झानपच्चयेन पच्चयो होति. तेभूमकम्पि किरियझानङ्गं पञ्चवोकारे सम्पयुत्तधम्मानञ्चेव चित्तसमुट्ठानरूपस्स च. यं पनेत्थ आरुप्पे उप्पज्जति, तं सम्पयुत्तधम्मानञ्ञेव झानपच्चयेन पच्चयोति एवमेत्थ पच्चयुप्पन्नतोपि विञ्ञातब्बो विनिच्छयोति.

झानपच्चयनिद्देसवण्णना.

१८. मग्गपच्चयनिद्देसवण्णना

१८. मग्गपच्चयनिद्देसे मग्गङ्गानीति अहेतुकचित्तुप्पादवज्जेसु सेसचित्तेसु उप्पन्नानि पञ्ञा, वितक्को, सम्मावाचाकम्मन्ताजीवा, वीरियं, सति, समाधि, मिच्छादिट्ठि, मिच्छावाचाकम्मन्ताजीवाति इमानि द्वादसङ्गानि. मग्गस्स पन हेतुपच्छिमकत्ता अहेतुकचित्तेसु मग्गङ्गानि न उद्धटानि. तंसमुट्ठानानन्ति इधापि कटत्तारूपं सङ्गहितमेव. वुत्तञ्हेतं पञ्हावारे – ‘‘पटिसन्धिक्खणे विपाकाब्याकतानि मग्गङ्गानि सम्पयुत्तकानं खन्धानं कटत्ता च रूपानं मग्गपच्चयेन पच्चयो’’ति. अयं तावेत्थ पाळिवण्णना.

अयं पन मग्गपच्चयो द्वादसन्नं मग्गङ्गानं वसेन ठितोपि जातिभेदतो कुसलादिवसेन चतुधा, कुसलादीनञ्च कामावचरादिभूमिभेदतो द्वादसधा भिज्जतीति एवमेत्थ नानप्पकारभेदतो विञ्ञातब्बो विनिच्छयो . एवं भिन्ने पनेत्थ चतुभूमकम्पि कुसलमग्गङ्गं पञ्चवोकारे सम्पयुत्तधम्मानञ्चेव चित्तसमुट्ठानरूपस्स च, ठपेत्वा रूपावचरं अवसेसं आरुप्पे सम्पयुत्तधम्मानञ्ञेव मग्गपच्चयेन पच्चयोति सब्बं झानपच्चये विय वित्थारेतब्बन्ति एवमेत्थ पच्चयुप्पन्नतोपि विञ्ञातब्बो विनिच्छयोति.

मग्गपच्चयनिद्देसवण्णना.

१९. सम्पयुत्तपच्चयनिद्देसवण्णना

१९. सम्पयुत्तपच्चयनिद्देसे पाळि उत्तानत्था एव. अयं पन सम्पयुत्तपच्चयो नाम सङ्खेपतो सब्बेपि अरूपिनो खन्धा. पभेदतो पनेस जातितो कुसलादीनं, भूमितो च कामावचरादीनं वसेन अनेकधा भिज्जतीति एवमेत्थ नानप्पकारभेदतो विञ्ञातब्बो विनिच्छयो. एवं भिन्ने पनेत्थ चतुभूमकेसुपि कुसलक्खन्धेसु एको खन्धो तिण्णं खन्धानं, तयो एकस्स, द्वे द्विन्नन्ति एवं सब्बेपि अञ्ञमञ्ञं सम्पयुत्तपच्चयेन पच्चयो. अकुसलविपाककिरियक्खन्धेसुपि एसेव नयोति एवमेत्थ पच्चयुप्पन्नतोपि विञ्ञातब्बो विनिच्छयोति.

सम्पयुत्तपच्चयनिद्देसवण्णना.

२०. विप्पयुत्तपच्चयनिद्देसवण्णना

२०. विप्पयुत्तपच्चयनिद्देसे रूपिनो धम्मा अरूपीनन्ति इदं ताव हदयवत्थुनो चेव चक्खुन्द्रियादीनञ्च वसेन वेदितब्बं. रूपधम्मेसु हि एतेयेव छ कोट्ठासा अरूपक्खन्धानं विप्पयुत्तपच्चयेन पच्चया होन्ति. रूपायतनादयो पन आरम्मणधम्मा किञ्चापि विप्पयुत्तधम्मा, विप्पयुत्तपच्चया पन न होन्ति. किं कारणा? सम्पयोगासङ्काय अभावतो. अरूपिनो हि खन्धा चक्खादीनं वत्थूनं अब्भन्तरतो निक्खमन्ता विय उप्पज्जन्ति. तत्थ आसङ्का होति – ‘‘किं नु खो एते एतेहि सम्पयुत्ता, उदाहु विप्पयुत्ता’’ति. आरम्मणधम्मा पन वत्थुनिस्सयेन उप्पज्जमानानं आरम्मणमत्ता होन्तीति नत्थि तेसु सम्पयोगासङ्का. इति सम्पयोगासङ्काय अभावतो न ते विप्पयुत्तपच्चया. हदयवत्थुआदीसु एव पनायं विप्पयुत्तपच्चयता वेदितब्बा. वुत्तम्पि चेतं पञ्हावारे – वत्थु कुसलानं खन्धानं विप्पयुत्तपच्चयेन पच्चयो. वत्थु अकुसलानं खन्धानं विप्पयुत्तपच्चयेन पच्चयो. चक्खायतनं चक्खुविञ्ञाणस्स विप्पयुत्तपच्चयेन पच्चयो. सोत… घान… जिव्हा… कायायतनं कायविञ्ञाणस्स विप्पयुत्तपच्चयेन पच्चयो. वत्थु विपाकाब्याकतानं किरियाब्याकतानं खन्धानं विप्पयुत्तपच्चयेन पच्चयोति.

अरूपिनोधम्मा रूपीनन्ति इदं पन चतुन्नं खन्धानं वसेन वेदितब्बं. अरूपधम्मेसु हि चत्तारो खन्धाव सहजातपुरेजातानं रूपधम्मानं विप्पयुत्तपच्चया होन्ति, निब्बानं पन अरूपम्पि समानं रूपस्स विप्पयुत्तपच्चयो न होति. ‘‘चतूहि सम्पयोगो चतूहि विप्पयोगो’’ति हि वुत्तं. इति चतुन्नं अरूपक्खन्धानंयेव विप्पयुत्तपच्चयता वेदितब्बा. वुत्तम्पि चेतं पञ्हावारे – सहजाता कुसला खन्धा चित्तसमुट्ठानानं रूपानं विप्पयुत्तपच्चयेन पच्चयो. पच्छाजाता कुसला खन्धा पुरेजातस्स इमस्स कायस्स विप्पयुत्तपच्चयेन पच्चयो. पटिसन्धिक्खणे विपाकाब्याकता खन्धा कटत्तारूपानं विप्पयुत्तपच्चयेन पच्चयो, खन्धा वत्थुस्साति. एवं तावेत्थ पाळिवण्णना वेदितब्बा.

अयं पन विप्पयुत्तपच्चयो नाम सङ्खेपतो पञ्चवोकारभवे वत्तमाना रूपारूपधम्मा. तेसु रूपं वत्थुनो चक्खादीनञ्च वसेन छधा भिन्नं, अरूपं पञ्चवोकारभवे उप्पन्नकुसलाकुसलविपाककिरियवसेन चतुधा भिन्नं. तस्स भूमितो कामावचरादिवसेन चतुधा, एकधा, तिधा, तिधाति एकदसधा भेदो होति. आरुप्पविपाकञ्हि विप्पयुत्तपच्चयो न होतीति एवमेत्थ नानप्पकारभेदतो विञ्ञातब्बो विनिच्छयो.

एवं भिन्ने पनेत्थ पञ्चवोकारभवे उप्पन्नं चतुभूमकम्पि कुसलं अकुसलञ्च अत्तना समुट्ठापितचित्तसमुट्ठानरूपस्स सहजातविप्पयुत्तपच्चयेन पच्चयो होति. उप्पादक्खणं पन अतिक्कमित्वा ठितिक्खणं पत्तस्स पुरेजातस्स चतुसमुट्ठानिकतिसमुट्ठानिकरूपकायस्स पच्छाजातविप्पयुत्तपच्चयेन पच्चयो होति. एत्थ च तिसमुट्ठानिककायोति आहारसमुट्ठानस्स अभावतो ब्रह्मपारिसज्जादीनं कायो वेदितब्बो. कामावचररूपावचरविपाकं पन पवत्ते चित्तसमुट्ठानरूपस्स, पटिसन्धियं कटत्तारूपस्स च सहजातविप्पयुत्तपच्चयेन पच्चयो होति. लोकुत्तरविपाकं चित्तसमुट्ठानरूपस्सेव. तिविधम्पि पनेतं पुरेजातस्स चतुसमुट्ठानिकतिसमुट्ठानिककायस्स पच्छाजातविप्पयुत्तपच्चयेन पच्चयो. तेभूमकम्पि किरियं चित्तसमुट्ठानस्स सहजातविप्पयुत्तपच्चयेन पच्चयो, पुरेजातस्स चतुसमुट्ठानिकतिसमुट्ठानिककायस्स पच्छाजातविप्पयुत्तपच्चयेन पच्चयो. छधा ठितेसु पन रूपेसु वत्थुरूपं पटिसन्धिक्खणे कामावचररूपावचरविपाकानं सहजातविप्पयुत्तपच्चयेन पच्चयो, पवत्ते उप्पज्जमानानं चतुभूमककुसलानं अकुसलानं द्विपञ्चविञ्ञाणवज्जानं तेभूमकविपाकानं तेभूमककिरियानञ्च पुरेजातविप्पयुत्तपच्चयेन पच्चयो. चक्खायतनादीनि चक्खुविञ्ञाणादीनं पुरेजातविप्पयुत्तपच्चयेन पच्चयोति एवमेत्थ पच्चयुप्पन्नतोपि विञ्ञातब्बो विनिच्छयोति.

विप्पयुत्तपच्चयनिद्देसवण्णना.

२१. अत्थिपच्चयनिद्देसवण्णना

२१. अत्थिपच्चयनिद्देसे चत्तारो खन्धातिआदीहि सहजातवसेन अत्थिपच्चयो निद्दिट्ठो. चक्खायतनन्तिआदीहि पुरेजातवसेन. यं रूपं निस्सायाति एत्थ सहजातपुरेजातवसेन अत्थिपच्चयो निद्दिट्ठो. एवमयं पाळि सहजातपुरेजातानञ्ञेव अत्थिपच्चयानं वसेन आगता. पञ्हावारे पन सहजातं, पुरेजातं, पच्छाजातं, आहारं, इन्द्रियन्ति इमेसं वसेन आगतत्ता पच्छाजातआहारिन्द्रियवसेनापि अत्थिपच्चयो लब्भति. इध पन सावसेसवसेन देसना कताति अयं तावेत्थ पाळिवण्णना.

अयं पन अत्थिपच्चयो नाम दुविधो – अञ्ञमञ्ञतो, न अञ्ञमञ्ञतो. तत्थ अञ्ञमञ्ञं तिविधं – अरूपं अरूपेन, रूपं रूपेन, रूपारूपं रूपारूपेन. ‘‘चत्तारो खन्धा अरूपिनो’’ति एत्थ हि सब्बचित्तुप्पत्तिवसेन अरूपं अरूपेन वुत्तं. ‘‘चत्तारो महाभूता’’ति एत्थ सब्बसन्ततिवसेन रूपं रूपेन. ‘‘ओक्कन्तिक्खणे नामरूप’’न्ति एत्थ पटिसन्धिखन्धानञ्चेव वत्थुनो च वसेन रूपारूपं रूपारूपेन वुत्तं. न अञ्ञमञ्ञम्पि तिविधं – ‘‘अरूपं रूपस्स, रूपं रूपस्स, रूपं अरूपस्स चित्तचेतसिका धम्मा’’ति एत्थ हि पञ्चवोकारवसेन अरूपं रूपस्स वुत्तं. ‘‘महाभूता उपादारूपान’’न्ति एत्थ सब्बसन्ततिवसेन रूपं रूपस्स. ‘‘चक्खायतनं चक्खुविञ्ञाणधातुया’’तिआदीसु वत्थारम्मणवसेन रूपं अरूपस्स अत्थिपच्चयोति वुत्तं.

अपिचेस अत्थिपच्चयो नाम सङ्खेपतो खणत्तयप्पत्तं नामञ्चेव रूपञ्च, वत्तमाना पञ्चक्खन्धातिपि वत्तुं वट्टति. सो जातिभेदतो कुसलाकुसलविपाककिरियरूपवसेन पञ्चधा भिज्जति . तत्थ कुसलो सहजातपच्छाजातवसेन दुविधो होति, तथा अकुसलो विपाककिरियसङ्खातो च. तेसु कुसलो कामावचरादिभेदेन चतुधा भिज्जति, अकुसलो कामावचरोव विपाको चतुभूमको, किरियासङ्खातो तिभूमको. रूपसङ्खातो अत्थिपच्चयो कामावचरोव. सो पन सहजातपुरेजातवसेन दुविधो. तत्थ पञ्च वत्थूनि आरम्मणानि च पुरेजातानेव, हदयवत्थु सहजातं वा होति पुरेजातं वा. पञ्हावारे पन आगतो आहारो इन्द्रियञ्च सहजातादिभेदं न लभतीति एवमेत्थ नानप्पकारभेदतो विञ्ञातब्बो विनिच्छयो.

एवं भिन्ने पनेत्थ चतुभूमककुसलोपि सहजातो अत्थिपच्चयो पञ्चवोकारे ‘‘एको खन्धो तिण्णन्नं खन्धान’’न्तिआदिना नयेन अञ्ञमञ्ञं खन्धानञ्चेव चित्तसमुट्ठानरूपस्स च ठपेत्वा पन रूपावचरकुसलं अवसेसो आरुप्पे सम्पयुत्तक्खन्धानञ्ञेव सहजातकुसलो अत्थिपच्चयेन पच्चयो होति. चतुभूमको पनेस पञ्चवोकारे चतुसमुट्ठानिकतिसमुट्ठानिककायस्स पच्छाजातो कुसलो अत्थिपच्चयेन पच्चयो होति. अकुसलेपि एसेव नयो. सोपि हि पञ्चवोकारे सम्पयुत्तक्खन्धानञ्चेव चित्तसमुट्ठानरूपस्स च, चतुवोकारे सम्पयुत्तक्खन्धानञ्ञेव सहजाताकुसलो अत्थिपच्चयेन पच्चयो. पञ्चवोकारे चतुसमुट्ठानिकतिसमुट्ठानिककायस्स पच्छाजाताकुसलो अत्थिपच्चयेन पच्चयो.

विपाकतो पन कामावचररूपावचरो अत्थिपच्चयो नियमेनेव पटिसन्धिक्खणे खन्धानञ्चेव कटत्तारूपस्स च सहजातत्थिपच्चयेन पच्चयो. पवत्ते पन सम्पयुत्तक्खन्धानञ्चेव चित्तसमुट्ठानरूपस्स च सहजातत्थिपच्चयेन पच्चयो, ठितिप्पत्तस्स चतुसमुट्ठानिकतिसमुट्ठानिककायस्स पच्छाजातत्थिपच्चयेन पच्चयो. अरूपावचरविपाको पन आरुप्पे उप्पन्नलोकुत्तरविपाको च अत्तना सम्पयुत्तक्खन्धानञ्ञेव सहजातत्थिपच्चयेन पच्चयो. पञ्चवोकारे लोकुत्तरविपाको सम्पयुत्तक्खन्धानञ्चेव चित्तसमुट्ठानरूपस्स च सहजातत्थिपच्चयेन पच्चयो, चतुसमुट्ठानिकतिसमुट्ठानिककायस्स पच्छाजातत्थिपच्चयेन पच्चयो. किरियतो रूपावचरो अत्थिपच्चयो सम्पयुत्तक्खन्धानञ्चेव चित्तसमुट्ठानरूपस्स च सहजातत्थिपच्चयेन पच्चयो, चतुसमुट्ठानिकतिसमुट्ठानिककायस्स पच्छाजातत्थिपच्चयेन पच्चयो. कामावचरारूपावचरो पन आरुप्पे सम्पयुत्तक्खन्धानञ्ञेव, पञ्चवोकारे चित्तसमुट्ठानरूपस्सापि सहजातत्थिपच्चयेन पच्चयो, चतुसमुट्ठानिकतिसमुट्ठानिककायस्स पच्छाजातत्थि पच्चयेन पच्चयो.

रूपसङ्खातो पन अत्थिपच्चयो सहजातो, पुरेजातो, आहारो, इन्द्रियन्ति चतुब्बिधो. तत्थ सहजातरूपत्थिपच्चयो चतुसमुट्ठानवसेन चतुधा ठितो. तत्थ कम्मसमुट्ठानो एकं महाभूतं तिण्णन्नं महाभूतानं, तीणि एकस्स, द्वे द्विन्नं, महाभूता उपादारूपानन्ति एवं सहजातत्थिपच्चयेन पच्चयो होति. पटिसन्धिक्खणे वत्थुरूपं कामावचररूपावचरविपाकक्खन्धानं सहजातत्थिपच्चयेन पच्चयो होति. तेसम्पि तिसमुट्ठानिकरूपं एकं महाभूतं तिण्णन्नं महाभूतानं, तीणि एकस्स, द्वे द्विन्नं, महाभूता उपादारूपानन्ति एवं सहजातत्थिपच्चयेन पच्चयो होति. पुरेजातत्थिपच्चयो पन वत्थुपुरेजातआरम्मणपुरेजातवसेन दुविधो होति. सो दुविधोपि हेट्ठा पुरेजातपच्चये वुत्तनयेनेव योजेत्वा गहेतब्बो. आहारत्थिपच्चयोपि हेट्ठा कबळीकाराहारपच्चये योजितनयेनेव योजेतब्बो. इध पनेस अत्तनो अनिरुद्धक्खणे पच्चयभावेन अत्थिपच्चयोति वुत्तो. रूपजीवितिन्द्रियम्पि हेट्ठा इन्द्रियपच्चये रूपजीवितिन्द्रिययोजनायं वुत्तनयेनेव योजेतब्बं. इध पनेतम्पि अत्तनो अनिरुद्धक्खणेयेव पच्चयभावेन अत्थिपच्चयोति वुत्तन्ति एवमेत्थ पच्चयुप्पन्नतोपि विञ्ञातब्बो विनिच्छयोति.

अत्थिपच्चयनिद्देसवण्णना.

२२. नत्थिपच्चयनिद्देसवण्णना

२२. नत्थिपच्चयनिद्देसे समनन्तरनिरुद्धाति अञ्ञेन चित्तुप्पादेन अनन्तरिका हुत्वा समनन्तरनिरुद्धा. पटुप्पन्नानन्ति पच्चुप्पन्नानं. इमिना नत्थिपच्चयस्स ओकासदानट्ठेन नत्थिपच्चयभावं साधेति. पुरिमेसु हि निरोधवसेन पच्छिमानं पवत्तनोकासं अदेन्तेसु तेसं पटुप्पन्नभावो न सियाति अयमेत्थ पाळिवण्णना. सेसं सब्बं अनन्तरपच्चये वुत्तनयेनेव वेदितब्बं. पच्चयलक्खणमेव हेत्थ नानं, पच्चयानं पन पच्चयुप्पन्नानञ्च नानाकरणं नत्थि. केवलं पन तत्थ ‘‘चक्खुविञ्ञाणधातु तंसम्पयुत्तका च धम्मा मनोधातुया’’तिआदिना नयेन पच्चया च पच्चयुप्पन्ना च सरूपतो दस्सिता. इध पन ‘‘समनन्तरनिरुद्धा चित्तचेतसिका धम्मा पटुप्पन्नानं चित्तचेतसिकानं धम्मान’’न्ति सब्बेपि ते निरोधुप्पादवसेन सामञ्ञतो दस्सिताति.

नत्थिपच्चयनिद्देसवण्णना.

२३. विगतपच्चयनिद्देसवण्णना

२३. विगतपच्चयनिद्देसे समनन्तरविगताति समनन्तरमेव विगता. इमिना विगतपच्चयस्स विगच्छमानभावेनेव पच्चयभावं दस्सेति. इति नत्थिपच्चयस्स च इमस्स च ब्यञ्जनमत्तेयेव नानत्तं, न अत्थेति.

विगतपच्चयनिद्देसवण्णना.

२४. अविगतपच्चयनिद्देसवण्णना

२४. अविगतपच्चयनिद्देसे चत्तारो खन्धातिआदीनं सब्बाकारेन अत्थिपच्चयनिद्देसे वुत्तनयेनेव अत्थो वेदितब्बो. इमस्सपि हि पच्चयस्स अत्थिपच्चयेन सद्धिं ब्यञ्जनमत्तेयेव नानत्तं, न अत्थेति.

अविगतपच्चयनिद्देसवण्णना.

पच्चयनिद्देसपकिण्णकविनिच्छयकथा

इदानि एवं उद्देसनिद्देसतो दस्सितेसु इमेसु चतुवीसतिया पच्चयेसु ञाणचारस्स विसदभावत्थं अनेकधम्मानं एकपच्चयभावतो, एकधम्मस्स अनेकपच्चयभावतो, एकपच्चयस्स अनेकपच्चयभावतो, पच्चयसभागतो, पच्चयविसभागतो, युगळकतो, जनकाजनकतो, सब्बट्ठानिकासब्बट्ठानिकतो, रूपं रूपस्सातिआदिविकप्पतो, भवभेदतोति इमेसं दसन्नं पदानं वसेन पकिण्णकविनिच्छयो वेदितब्बो. तत्थ अनेकधम्मानं एकपच्चयभावतोति एतेसु हि ठपेत्वा कम्मपच्चयं अवसेसेसु तेवीसतिया पच्चयेसु अनेकधम्मा एकतो पच्चया होन्ति. कम्मपच्चयो पन एको चेतनाधम्मोयेवाति एवं तावेत्थ अनेकधम्मानं एकपच्चयभावतो विनिच्छयो वेदितब्बो.

एकधम्मस्स अनेकपच्चयभावतोति हेतुपच्चये ताव अमोहो एको धम्मो. सो पुरेजातकम्माहारझानपच्चयोव न होति, सेसानं वीसतिया पच्चयानं वसेन पच्चयो होति. अलोभादोसा इन्द्रियमग्गपच्चयापि न होन्ति, सेसानं अट्ठारसन्नं पच्चयानं वसेन पच्चया होन्ति. लोभमोहा विपाकपच्चयापि न होन्ति, सेसानं सत्तरसन्नं पच्चयानं वसेन पच्चया होन्ति. दोसो अधिपतिपच्चयोपि न होति, सेसानं सोळसन्नं पच्चयानं वसेन पच्चयो होति. आरम्मणपच्चये रूपायतनं चक्खुविञ्ञाणधातुया आरम्मणपुरेजातअत्थिअविगतवसेन चतुधा पच्चयो; तथा मनोधातुया अहेतुकमनोविञ्ञाणधातुया च. सहेतुकाय पन आरम्मणाधिपतिआरम्मणूपनिस्सयवसेनापि पच्चयो होति. इमिना नयेन सब्बेसं आरम्मणपच्चयधम्मानं अनेकपच्चयभावो वेदितब्बो.

अधिपतिपच्चये आरम्मणाधिपतिनो आरम्मणपच्चये वुत्तनयेनेव अनेकपच्चयभावो वेदितब्बो. सहजाताधिपतीसु वीमंसा अमोहहेतु विय वीसतिधा पच्चयो होति. छन्दो हेतुपुरेजातकम्मआहारइन्द्रियझानमग्गपच्चयो न होति, सेसानं सत्तरसन्नं पच्चयानं वसेन पच्चयो होति. चित्तं हेतुपुरेजातकम्मझानमग्गपच्चयो न होति, सेसानं एकूनवीसतिया पच्चयानं वसेन पच्चयो होति. वीरियं हेतुपुरेजातकम्माहारझानपच्चयो न होति, सेसानं एकूनवीसतिया वसेन पच्चयो होति.

अनन्तरपच्चये ‘‘चक्खुविञ्ञाणधातू’’तिआदिना नयेन वुत्तेसु चतूसु खन्धेसु वेदनाक्खन्धो हेतुपुरेजातकम्माहारमग्गपच्चयो न होति, सेसानं एकूनवीसतिया वसेन पच्चयो होति. सञ्ञाक्खन्धो इन्द्रियझानपच्चयोपि न होति, सेसानं सत्तरसन्नं वसेन पच्चयो होति. सङ्खारक्खन्धे हेतू हेतुपच्चये वुत्तनयेन, छन्दवीरियानि अधिपतिपच्चये वुत्तनयेनेव पच्चया होन्ति. फस्सो हेतुपुरेजातकम्मइन्द्रियझानमग्गपच्चयो न होति, सेसानं अट्ठारसन्नं वसेन पच्चयो होति. चेतना हेतुपुरेजातइन्द्रियझानमग्गपच्चयो न होति. सेसानं एकूनवीसतिया वसेन पच्चयो होति. वितक्को हेतुपुरेजातकम्माहारिन्द्रियपच्चयो न होति, सेसानं एकूनवीसतिया वसेन पच्चयो होति. विचारो मग्गपच्चयोपि न होति, सेसानं अट्ठारसन्नं वसेन पच्चयो होति. पीति तेसञ्ञेव वसेन पच्चयो होति. चित्तेकग्गता हेतुपुरेजातकम्माहारपच्चयो न होति, सेसानं वीसतिया वसेन पच्चयो होति. सद्धा हेतुपुरेजातकम्माहारझानमग्गपच्चयो न होति, सेसानं अट्ठारसन्नं वसेन पच्चयो होति. सति तेहि चेव मग्गपच्चयेन चाति एकूनवीसतिया वसेन पच्चयो होति. जीवितिन्द्रियं सद्धाय वुत्तानं अट्ठारसन्नं वसेन पच्चयो होति. हिरोत्तप्पं ततो इन्द्रियपच्चयं अपनेत्वा सेसानं सत्तरसन्नं वसेन पच्चयो होति. तथा कायपस्सद्धादीनि युगळकानि, येवापनकेसु अधिमोक्खमनसिकारतत्रमज्झत्तता करुणामुदिता च. विरतियो पन तेहि चेव मग्गपच्चयेन चाति अट्ठारसधा पच्चया होन्ति. मिच्छादिट्ठि ततो विपाकपच्चयं अपनेत्वा सत्तरसधा, मिच्छावाचाकम्मन्ताजीवा तेहि चेव कम्माहारपच्चयेहि चाति एकूनवीसतिधा. अहिरिकं अनोत्तप्पं मानो थिनं मिद्धं उद्धच्चन्ति इमे हेतुपुरेजातकम्मविपाकाहारिन्द्रियझानमग्गपच्चया न होन्ति, सेसानं पन सोळसन्नं पच्चयानं वसेन पच्चया होन्ति. विचिकिच्छाइस्सामच्छरियकुक्कुच्चानि ततो अधिपतिपच्चयं अपनेत्वा पन्नरसधा विञ्ञाणक्खन्धस्स. अधिपतिपच्चये वुत्तनयेनेव अनेकपच्चयभावो वेदितब्बो. समनन्तरपच्चयेपि एसेव नयो.

सहजातपच्चये चतूसु ताव खन्धेसु एकेकस्स धम्मस्स अनेकपच्चयभावो वुत्तनयेनेव वेदितब्बो. चत्तारि महाभूतानि आरम्मणआरम्मणाधिपतिसहजातअञ्ञमञ्ञनिस्सयउपनिस्सयपुरेजातअत्थिअविगतवसेन नवधा पच्चया होन्ति. हदयवत्थु तेसञ्चेव विप्पयुत्तस्स च वसेन दसधा पच्चयो होति. अञ्ञमञ्ञपच्चये अपुब्बं नत्थि. निस्सयपच्चये चक्खायतनादीनि आरम्मणआरम्मणाधिपतिनिस्सयउपनिस्सयपुरेजातइन्द्रियविप्पयुत्तअत्थिअविगतवसेन नवधा पच्चया होन्ति. उपनिस्सये अपुब्बं नत्थि. पुरेजातपच्चये रूपसद्दगन्धरसायतनानि आरम्मणआरम्मणाधिपतिउपनिस्सयपुरेजातअत्थिअविगतवसेन छधा पच्चया होन्ति. एत्तकमेवेत्थ अपुब्बं. पच्छाजातादीसु अपुब्बं नत्थि. आहारपच्चये कबळीकाराहारो आरम्मणआरम्मणाधिपतिउपनिस्सयआहारअत्थिअविगतवसेन छधा पच्चयो होति. इन्द्रियादीसु अपुब्बं नत्थि. एवमेत्थ एकधम्मस्स अनेकपच्चयभावतोपि विञ्ञातब्बो विनिच्छयो.

एकपच्चयस्स अनेकपच्चयभावतोति हेतुपच्चयादीसु यस्स कस्सचि एकस्स पच्चयस्स येनाकारेन येनत्थेन यो पच्चयुप्पन्नानं पच्चयो होति, तं आकारं तं अत्थं अविजहित्वाव अञ्ञेहिपि येहाकारेहि येहि अत्थेहि सो तस्मिञ्ञेव खणे तेसं धम्मानं अनेकपच्चयभावं गच्छति, ततो अनेकपच्चयभावतो तस्स विनिच्छयो वेदितब्बोति अत्थो. सेय्यथिदं – अमोहो हेतुपच्चयो, सो हेतुपच्चयत्तं अविजहन्तोव अधिपतिसहजातअञ्ञमञ्ञनिस्सयविपाकइन्द्रियमग्गसम्पयुत्तविप्पयुत्तअत्थिअविगतानं वसेन अपरेहिपि एकादसहाकारेहि अनेकपच्चयभावं गच्छति. अलोभादोसा ततो अधिपतिइन्द्रियमग्गपच्चये तयो अपनेत्वा सेसानं वसेन अनेकपच्चयभावं गच्छन्ति. इदं विपाकहेतूसुयेव लब्भति, कुसलकिरियेसु पन विपाकपच्चयता परिहायति. लोभदोसमोहा ते तयो विपाकञ्चाति चत्तारो अपनेत्वा सेसानं वसेन अनेकपच्चयभावं गच्छन्ति.

आरम्मणपच्चयो तं आरम्मणपच्चयत्तं अविजहन्तंयेव आरम्मणाधिपतिनिस्सयउपनिस्सयपुरेजातविप्पयुत्तअत्थिअविगतानं वसेन अपरेहिपि सत्तहाकारेहि अनेकपच्चयभावं गच्छति. अयमेत्थ उक्कट्ठपरिच्छेदो, अरूपधम्मानं पन अतीतानागतानं वा रूपधम्मानं आरम्मणपच्चयभावे सति आरम्मणाधिपतिआरम्मणूपनिस्सयमत्तञ्ञेव उत्तरि लब्भति. अधिपतिपच्चये वीमंसा अमोहसदिसा. छन्दो अधिपतिपच्चयो अधिपतिपच्चयत्तं अविजहन्तोव सहजातअञ्ञमञ्ञनिस्सयविपाकसम्पयुत्तविप्पयुत्तअत्थिअविगतानं वसेन अपरेहिपि अट्ठहाकारेहि अनेकपच्चयभावं गच्छति. वीरियं तेसञ्चेव इन्द्रियमग्गपच्चयानञ्चाति इमेसं वसेन अपरेहिपि दसहाकारेहि अनेकपच्चयभावं गच्छति. चित्तं ततो मग्गपच्चयं अपनेत्वा आहारपच्चयं पक्खिपित्वा इमेसं वसेन अधिपतिपच्चयतो उत्तरि दसहाकारेहि अनेकपच्चयभावं गच्छति. आरम्मणाधिपतिनो पन हेट्ठा आरम्मणपच्चये वुत्तनयेनेव अनेकपच्चयभावो वेदितब्बो.

अनन्तरसमनन्तरपच्चया अनन्तरसमनन्तरपच्चयत्तं अविजहन्ताव उपनिस्सयकम्मआसेवननत्थिविगतानं वसेन अपरेहिपि पञ्चहाकारेहि अनेकपच्चयभावं गच्छन्ति. अरियमग्गचेतनायेव चेत्थ कम्मपच्चयतं लभति, न सेसधम्मा. सहजातपच्चयो सहजातपच्चयत्तं अविजहन्तोव हेतुअधिपतिअञ्ञमञ्ञनिस्सयकम्मविपाकआहारइन्द्रियझानमग्गसम्पयुत्तविप्पयुत्तअत्थिअविगतानं वसेन अपरेहि चुद्दसहाकारेहि अनेकपच्चयभावं गच्छति. अयम्पि उक्कट्ठपरिच्छेदो वत्थुसहजातादीनं पन वसेनेत्थ हेतुपच्चयादीनं अभावोपि वेदितब्बो. अञ्ञमञ्ञपच्चयेपि एसेव नयो.

निस्सयपच्चयो निस्सयपच्चयत्तं अविजहन्तोव चतुवीसतिया पच्चयेसु अत्तनो निस्सयपच्चयत्तञ्चेव अनन्तरसमनन्तरपच्छाजातआसेवननत्थिविगतपच्चये च छ अपनेत्वा सेसानं वसेन अपरेहिपि सत्तरसहाकारेहि अनेकपच्चयभावं गच्छति. अयम्पि उक्कट्ठपरिच्छेदोव वत्थुनिस्सयादीनं पन वसेनेत्थ हेतुपच्चयादीनं आभावोपि वेदितब्बो.

उपनिस्सयपच्चये आरम्मणूपनिस्सयो आरम्मणाधिपतिसदिसो. अनन्तरूपनिस्सयो अनन्तरूपनिस्सयपच्चयत्तं अविजहन्तोव अनन्तरसमनन्तरकम्मआसेवननत्थिविगतानं वसेन अपरेहिपि छहाकारेहि अनेकपच्चयभावं गच्छति. अरियमग्गचेतनायेव चेत्थ कम्मपच्चयतं लभति, न सेसधम्मा. पकतूपनिस्सयो पकतूपनिस्सयोव. पुरेजातपच्चयो अत्तनो पुरेजातपच्चयत्तं अविजहन्तोव आरम्मणआरम्मणाधिपतिनिस्सयउपनिस्सयइन्द्रियविप्पयुत्तअत्थिअविगतानं वसेन अपरेहिपि अट्ठहाकारेहि अनेकपच्चयभावं गच्छति. अयम्पि उक्कट्ठनिद्देसोव आरम्मणपुरेजाते पनेत्थ निस्सयइन्द्रियविप्पयुत्तपच्चयता न लब्भति. इतो उत्तरिपि लब्भमानालब्भमानं वेदितब्बं. पच्छाजातपच्चयो अत्तनो पच्छाजातपच्चयभावं अविजहन्तोव विप्पयुत्तअत्थिअविगतानं वसेन अपरेहिपि तीहाकारेहि अनेकपच्चयभावं गच्छति. आसेवनपच्चयो आसेवनपच्चयत्तं अविजहन्तोव अनन्तरसमनन्तरउपनिस्सयनत्थिविगतानं वसेन अपरेहिपि पञ्चहाकारेहि अनेकपच्चयभावं गच्छति.

कम्मपच्चयो कम्मपच्चयत्तं अविजहन्तोव एकक्खणिको ताव सहजातअञ्ञमञ्ञनिस्सयविपाकआहारसम्पयुत्तविप्पयुत्तअत्थिअविगतानं वसेन अपरेहिपि नवहाकारेहि अनेकपच्चयभावं गच्छति. नानाक्खणिको उपनिस्सयअनन्तरसमनन्तरनत्थिविगतानं वसेन अपरेहिपि पञ्चहाकारेहि अनेकपच्चयभावं गच्छति. विपाकपच्चयो विपाकपच्चयत्तं अविजहन्तोव हेतुअधिपतिसहजातअञ्ञमञ्ञनिस्सयकम्मआहारइन्द्रियझानमग्गसम्पयुत्तविप्पयुत्तअत्थिअविगतानं वसेन अपरेहिपि चुद्दसहाकारेहि अनेकपच्चयभावं गच्छति. आहारपच्चये कबळीकारो आहारो आहारपच्चयत्तं अविजहन्तोव अत्थिअविगतानं वसेन अपरेहिपि द्वीहाकारेहि अनेकपच्चयभावं गच्छति. सेसा तयो आहारपच्चयत्तं अविजहन्ताव यथानुरूपं अधिपतिसहजातअञ्ञमञ्ञनिस्सयकम्मविपाकइन्द्रियसम्पयुत्तविप्पयुत्तअत्थिअविगतानं वसेन अपरेहिपि एकादसहाकारेहि अनेकपच्चयभावं गच्छन्ति.

इन्द्रियपच्चये रूपिनो पञ्चिन्द्रिया इन्द्रियपच्चयत्तं अविजहन्ताव निस्सयपुरेजातविप्पयुत्तअत्थिअविगतानं वसेन अपरेहिपि पञ्चहाकारेहि अनेकपच्चयभावं गच्छन्ति. रूपजीवितिन्द्रियम्पि इन्द्रियपच्चयत्तं अविजहन्तञ्ञेव अत्थिअविगतानं वसेन अपरेहिपि द्वीहाकारेहि अनेकपच्चयभावं गच्छति. अरूपिनो इन्द्रियानिपि यथानुरूपं इन्द्रियपच्चयत्तं अविजहन्तानेव हेतुअधिपतिसहजातअञ्ञमञ्ञनिस्सयविपाकआहारझानमग्गसम्पयुत्तविप्पयुत्तअत्थिअविगतानं वसेन अपरेहिपि तेरसहाकारेहि अनेकपच्चयभावं गच्छन्ति. झानपच्चयो झानपच्चयत्तं अविजहन्तोव यथानुरूपं सहजातअञ्ञमञ्ञनिस्सयविपाकइन्द्रियमग्गसम्पयुत्तविप्पयुत्तअत्थिअविगतानं वसेन अपरेहिपि दसहाकारेहि अनेकपच्चयभावं गच्छति. मग्गपच्चयो मग्गपच्चयत्तं अविजहन्तोव यथानुरूपं झानपच्चये वुत्तानं दसन्नं हेतुअधिपतीनञ्चाति इमेसं वसेन अपरेहिपि द्वादसहाकारेहि अनेकपच्चयभावं गच्छति.

सम्पयुत्तपच्चयो सम्पयुत्तपच्चयत्तं अविजहन्तोव यथानुरूपं हेतुअधिपतिसहजातअञ्ञमञ्ञनिस्सयकम्मविपाकआहारइन्द्रियझानमग्गअत्थिअविगतानं वसेन अपरेहिपि तेरसहाकारेहि अनेकपच्चयभावं गच्छति. विप्पयुत्तपच्चयो विप्पयुत्तपच्चयत्तं अविजहन्तोव अनन्तरसमनन्तरआसेवनसम्पयुत्तनत्थिविगतसङ्खाते छ पच्चये अपनेत्वा सेसानं वसेन यथानुरूपं अपरेहिपि सत्तरसहाकारेहि अनेकपच्चयभावं गच्छति. तत्थ रूपस्स च अरूपस्स च पच्चयविभागो वेदितब्बो. अत्थिपच्चयो अत्थिपच्चयत्तं अविजहन्तोव अनन्तरसमनन्तरआसेवननत्थिविगतसङ्खाते पञ्च पच्चये अपनेत्वा सेसानं वसेन यथानुरूपं अपरेहि अट्ठारसहाकारेहि अनेकपच्चयभावं गच्छति. नत्थिपच्चयविगतपच्चया अनन्तरपच्चयसदिसा . अविगतपच्चयो अत्थिपच्चयसदिसोयेवाति एवमेत्थ एकपच्चयस्स अनेकपच्चयभावतोपि विञ्ञातब्बो विनिच्छयो.

पच्चयसभागतोति एतेसु हि चतुवीसतिया पच्चयेसु अनन्तरसमनन्तरअनन्तरूपनिस्सयआसेवननत्थिविगता सभागा, तथा आरम्मणआरम्मणाधिपतिआरम्मणूपनिस्सयाति इमिना उपायेनेत्थ पच्चयसभागतोपि विञ्ञातब्बो विनिच्छयो.

पच्चयविसभागतोति पुरेजातपच्चयो पनेत्थ पच्छाजातपच्चयेन विसभागो, तथा सम्पयुत्तपच्चयो विप्पयुत्तपच्चयेन, अत्थिपच्चयो नत्थिपच्चयेन, विगतपच्चयो अविगतपच्चयेनाति इमिना उपायेनेत्थ पच्चयविसभागतोपि विञ्ञातब्बो विनिच्छयो.

युगळकतोति एतेसु च अत्थसरिक्खताय, सद्दसरिक्खताय, कालपटिपक्खताय, हेतुफलताय, अञ्ञमञ्ञपटिपक्खतायाति इमेहि कारणेहि युगळकतो विञ्ञातब्बो विनिच्छयो. अनन्तरसमनन्तरा हि अत्थसरिक्खताय एकं युगळकं नाम; निस्सयूपनिस्सया सद्दसरिक्खताय, पुरेजातपच्छाजाता कालपटिपक्खताय, कम्मपच्चयविपाकपच्चया हेतुफलताय, सम्पयुत्तविप्पयुत्तपच्चया अञ्ञमञ्ञपटिपक्खताय एकं युगळकं नाम, तथा अत्थिनत्थिपच्चया, विगताविगतपच्चया चाति एवमेत्थ युगळकतोपि विञ्ञातब्बो विनिच्छयो. जनकाजनकतोति एतेसु च अनन्तरसमनन्तरानन्तरूपनिस्सयपकतूपनिस्सयासेवनपच्चया नानाक्खणिको, कम्मपच्चयो, नत्थिविगतपच्चयाति इमे पच्चया जनकायेव, न अजनका. पच्छाजातपच्चयो केवलं उपत्थम्भकोयेव, न जनको. सेसा जनका च अजनका च उपत्थम्भका चाति अत्थो. एवमेत्थ जनकाजनकतोपि विञ्ञातब्बो विनिच्छयो.

सब्बट्ठानिकासब्बट्ठानिकतोति एतेसु च सहजातनिस्सयअत्थिअविगतपच्चया सब्बट्ठानिका नाम, सब्बेसं सङ्खतानं रूपारूपधम्मानं ठानभूता कारणभूताति अत्थो. एतेहि विना उप्पज्जमानो एकधम्मोपि नत्थीति. आरम्मणआरम्मणाधिपतिअनन्तरसमनन्तरानन्तरूपनिस्सयपकतूपनिस्सयासेवनसम्पयुत्तनत्थिविगतपच्चया असब्बट्ठानिका नाम. न सब्बेसं रूपारूपधम्मानं ठानभूता, अरूपक्खन्धानञ्ञेव पन ठानभूता कारणभूताति अत्थो. अरूपधम्मायेव हि एतेहि उप्पज्जन्ति, न रूपधम्मा. पुरेजातपच्छाजातापि असब्बट्ठानिका अरूपरूपानञ्ञेव यथाक्कमेन पच्चयभावतो. वुत्तावसेसापि एकच्चानं रूपारूपधम्मानं उप्पत्तिहेतुतो न सब्बट्ठानिकाति एवमेत्थ सब्बट्ठानिका सब्बट्ठानिकतोपि विञ्ञातब्बो विनिच्छयो.

रूपं रूपस्सातिआदिविकप्पतोति एतेसु च चतुवीसतिया पच्चयेसु एकपच्चयोपि एकन्तेन रूपमेव हुत्वा रूपस्सेव पच्चयो नाम नत्थि, एकन्तेन पन रूपं हुत्वा अरूपस्सेव पच्चयो नाम अत्थि. कतरो पनेसोति? पुरेजातपच्चयो. पुरेजातपच्चयो हि एकन्तेन रूपमेव हुत्वा अरूपस्सेव पच्चयो होति. एकन्तेन रूपमेव हुत्वा रूपारूपस्सेव पच्चयो नामातिपि नत्थि, एकन्तेन पन अरूपं हुत्वा अरूपस्सेव पच्चयो नाम अत्थि. कतरो पनेसोति? अनन्तरसमनन्तरआसेवनसम्पयुत्तनत्थिविगतवसेन छब्बिधो. सो हि सब्बोपि एकन्तेन अरूपमेव हुत्वा अरूपस्सेव पच्चयो होति. एकन्तेन अरूपमेव हुत्वापि एकन्तेन रूपस्सेव पच्चयो नामातिपि अत्थि. कतरो पनेसोति? पच्छाजातपच्चयो. सो हि एकन्तेन अरूपं हुत्वा रूपस्सेव पच्चयो होति; एकन्तेन पन अरूपधम्मोव हुत्वा रूपारूपानं पच्चयोपि अत्थि. कतरो पनेसोति? हेतुकम्मविपाकझानमग्गवसेन पञ्चविधो. सो हि सब्बोपि एकन्तेन अरूपमेव हुत्वा रूपधम्मानं अरूपधम्मानम्पि पच्चयो होति. एकन्तेन पन रूपारूपमेव हुत्वा रूपस्सेव पच्चयो नामातिपि नत्थि, अरूपस्सेव पन होति. कतरो पनेसोति? आरम्मणपच्चयो चेव उपनिस्सयपच्चयो च. इदञ्हि द्वयं एकन्तेन रूपारूपमेव हुत्वा अरूपस्सेव पच्चयो होति. एकन्तेन रूपारूपमेव हुत्वा पन रूपारूपस्सेव पच्चयो नामातिपि अत्थि. कतरो पनेसोति? अधिपतिसहजातअञ्ञमञ्ञनिस्सयआहारइन्द्रियविप्पयुत्तअत्थिअविगतवसेन नवविधो. सो हि सब्बोपि एकन्तेन रूपारूपमेव हुत्वा रूपारूपस्सेव पच्चयो होतीति एवमेत्थ रूपं रूपस्सातिआदिविकप्पतोपि विञ्ञातब्बो विनिच्छयो.

भवभेदतोति इमेसु पन चतुवीसतिया पच्चयेसु पञ्चवोकारभवे ताव न कोचि पच्चयो न लब्भति नाम. चतुवोकारभवे पन तयो पुरेजातपच्छाजातविप्पयुत्तपच्चये अपनेत्वा सेसा एकवीसतिमेव लब्भन्ति. एकवोकारभवे सहजातअञ्ञमञ्ञनिस्सयकम्मइन्द्रियअत्थिअविगतवसेन सत्तेव लब्भन्ति. बाहिरे पन अनिन्द्रियबद्धरूपे सहजातअञ्ञमञ्ञनिस्सयअत्थिअविगतवसेन पञ्चेव लब्भन्तीति एवमेत्थ भवभेदतोपि विञ्ञातब्बो विनिच्छयोति.

पच्चयनिद्देसवारवण्णना निट्ठिता.

पुच्छावारो

१. पच्चयानुलोमवण्णना

एवं अनुलोमपट्ठानादीसु तिकपट्ठानादिवसेन चतुवीसतिसमन्तपट्ठानसमोधाने पट्ठानमहापकरणे ये तिकादयो निस्साय निद्दिट्ठत्ता एतं तिकपट्ठानं, दुकपट्ठानं…पे… दुकदुकपट्ठानन्ति वुत्तं. ते अनामसित्वा येसं पच्चयानं वसेन ते तिकादयो विभत्ता, ते पच्चये एव ताव इमिना मातिकानिक्खेपपच्चयविभङ्गसङ्खातेन वारेन उद्देसतो च निद्देसतो च दस्सेत्वा, इदानि ये तिकादयो निस्साय निद्दिट्ठत्ता एतं तिकपट्ठानं, दुकपट्ठानं…पे… दुकदुकपट्ठानन्ति वुत्तं. ते तिकादयो इमेसं पच्चयानं वसेन वित्थारेत्वा दस्सेतुं एकेकं तिकदुकं निस्साय सत्तहि महावारेहि देसना कता. तेसं इमानि नामानि – पटिच्चवारो, सहजातवारो, पच्चयवारो, निस्सयवारो, संसट्ठवारो, सम्पयुत्तवारो, पञ्हावारोति.

तत्थ ‘‘कुसलं धम्मं पटिच्च कुसलो धम्मो’’ति एवं पटिच्चाभिधानवसेन वुत्तो पटिच्चवारो नाम. कुसलं धम्मं सहजातो कुसलो धम्मो’’ति एवं सहजाताभिधानवसेन वुत्तो सहजातवारो नाम. सो पुरिमेन पटिच्चवारेन अत्थतो निन्नानाकरणो. पटिच्चाभिधानवसेन बुज्झनकानं वसेन पन पठमो वुत्तो, सहजाताभिधानवसेन बुज्झनकानं वसेन दुतियो. द्वीसुपि चेतेसु रूपारूपधम्मवसेन पच्चया चेव पच्चयुप्पन्नधम्मा च वेदितब्बा. ते च खो सहजाताव, न पुरेजातपच्छाजाता लब्भन्ति. ‘‘कुसलं धम्मं पच्चया कुसलो धम्मो’’ति एवं पच्चयाभिधानवसेन वुत्तो पन पच्चयवारो नाम. सोपि पुरिमवारद्वयं विय रूपारूपधम्मवसेनेव वेदितब्बो. पच्चयो पनेत्थ पुरेजातोपि लब्भति. अयमस्स पुरिमवारद्वयतो विसेसो. तदनन्तरो ‘‘कुसलं धम्मं निस्साय कुसलो धम्मो’’ति एवं निस्सयाभिधानवसेन वुत्तो निस्सयवारो नाम. सो पुरिमेन पच्चयवारेन अत्थतो निन्नानाकरणो. पच्चयाभिधानवसेन बुज्झनकानं वसेन पन पठमो वुत्तो, निस्सयाभिधानवसेन बुज्झनकानं वसेन दुतियो. ततो परं ‘‘कुसलं धम्मं संसट्ठो कुसलो धम्मो’’ति एवं संसट्ठाभिधानवसेन वुत्तो संसट्ठवारो नाम. ‘‘कुसलं धम्मं सम्पयुत्तो कुसलो धम्मो’’ति एवं सम्पयुत्ताभिधानवसेन वुत्तो सम्पयुत्तवारो नाम. सो पुरिमेन संसट्ठवारेन अत्थतो निन्नानाकरणो. संसट्ठाभिधानवसेन बुज्झनकानं वसेन पन पठमो वुत्तो, सम्पयुत्ताभिधानवसेन दुतियो. द्वीसुपि चेतेसु अरूपधम्मवसेनेव पच्चया पच्चयुप्पन्ना च वेदितब्बा. सत्तमवारे पन यस्मा ‘‘कुसलो धम्मो कुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो’’तिआदिना नयेन ते ते पञ्हे उद्धरित्वा पुन ‘‘कुसला हेतू सम्पयुत्तकानं खन्धान’’न्तिआदिना नयेन सब्बेपि ते पञ्हा निज्जटा निग्गुम्बा च कत्वा विभत्ता, तस्मा सो वारो पञ्हानं साधुकं विभत्तत्ता पञ्हावारोत्वेव सङ्ख्यं गतो. रूपारूपधम्मवसेनेव पनेत्थ पच्चयापि पच्चयुप्पन्नापि वेदितब्बा.

तत्थ यो ताव एस सब्बपठमो पटिच्चवारो नाम, सो उद्देसतो निद्देसतो च दुविधो होति. तत्थ उद्देसवारो पठमो, पुच्छावारोतिपि वुच्चति. पण्णत्तिवारोतिपि तस्सेव नामं. सो हि कुसलादयो पटिच्च कुसलादीनं हेतुपच्चयादीनं वसेन उद्दिट्ठत्ता उद्देसवारो, कुसलादयो पटिच्च हेतुपच्चयादिवसेन कुसलादीनं उप्पत्तिया पुच्छितत्ता पुच्छावारो, कुसलादयो पटिच्च हेतुपच्चयादिवसेन कुसलादीनं उप्पत्तिया पञ्ञापितत्ता पण्णत्तिवारोतिपि वुत्तो.

२५-३४. तत्थ सिया कुसलं धम्मं पटिच्च कुसलो धम्मो उप्पज्जेय्य हेतुपच्चयाति परिकप्पपुच्छा. अयञ्हेत्थ अत्थो – यो कुसलो धम्मो उप्पज्जेय्य हेतुपच्चया, किं सो कुसलं धम्मं पटिच्च सियाति अथ वा कुसलं धम्मं पटिच्च यो कुसलो धम्मो उप्पज्जेय्य, सो हेतुपच्चया सियाति अयमेत्थ अत्थो. तत्थ पटीति सदिसत्थे वत्तति. सदिसपुग्गलो हि पटिपुग्गलो, सदिसभागो च पटिभागोति वुच्चति. इच्चाति गमनुस्सुक्कवचनमेतं. उभयं एकतो कत्वा पटिच्चाति पटिगन्त्वा सहुप्पत्तिसङ्खातेन सदिसभावेन पत्वा, तेन सद्धिं एकतो उप्पत्तिभावं उपगन्त्वाति वुत्तं होति. कुसलो धम्मोति एवं सहुप्पत्तिभावेन कुसलं धम्मं पटिच्च कुसलो धम्मो उप्पज्जेय्य हेतुपच्चयाति पुच्छति. अथ वा पटिच्चाति पच्चयं कत्वा. तं पन पच्चयकरणं पुरेजातेपि पच्चये लब्भति सहजातेपि. इध सहजातं अधिप्पेतं. सिया कुसलं धम्मं पटिच्च अकुसलोतिआदीसुपि एसेव नयो. तत्थ किञ्चापि सहजातवसेन कुसलं धम्मं पटिच्च अकुसलो नत्थि, इमस्मिं पन पुच्छावारे यम्पि विस्सज्जियमानं अत्थतो लब्भति, यम्पि न लब्भति, तं सब्बं पुच्छावसेन उद्धटं. परतो पन विस्सज्जने यं न लब्भति, तं पहाय यं लब्भति, तदेव विस्सज्जितं.

एवमेत्थ पुच्छानं अत्थञ्चेव पुच्छागतिञ्च ञत्वा इदानि गणनवसेन पुच्छापरिच्छेदो वेदितब्बो . एत्थ हि ‘‘कुसलं धम्मं पटिच्चा’’ति कुसलपदं आदिं कत्वा कुसलाकुसलाब्याकतन्ता तिस्सो पुच्छा, पुन तदेवादिं कत्वा कुसलाब्याकतादिवसेन दुकप्पभेदन्ता तिस्सो, पुन तदेवादिं कत्वा तिकन्ता च एका, एवं कुसलं धम्मं पटिच्चाति कुसलादिका सत्त पुच्छा, तथा अकुसलादिका, तथा अब्याकतादिका, तथा कुसलाब्याकतादिका, अकुसलाब्याकतादिका, कुसलाकुसलादिका, कुसलाकुसलाब्याकतादिकाति सब्बापि सत्तन्नं सत्तकानं वसेन कुसलत्तिकं निस्साय हेतुपच्चये एकूनपञ्ञासं पुच्छा.

तत्थ एकमूलकावसाना नव, एकमूलदुकावसाना नव, एकमूलतिकावसाना तिस्सो, दुकमूलएकावसाना नव, दुकमूलदुकावसाना नव, दुकमूलतिकावसाना तिस्सो, तिकमूलएकावसाना तिस्सो, तिकमूलदुकावसाना तिस्सो, तिकमूलतिकावसाना एकाति एवमेता मूलवसेनापि वेदितब्बा. यथा च हेतुपच्चये एकूनपञ्ञासं, आरम्मणपच्चयादीसुपि तथेवाति सब्बेसुपि चतुवीसतिया पच्चयेसु –

सहस्समेकञ्च सतं, छसत्तति पुनापरा;

पुच्छा सम्पिण्डिता होन्ति, नयम्हि एकमूलके.

३५-३६. ततो परं हेतुपच्चया आरम्मणपच्चयाति दुमूलकनयो आरद्धो. तत्थ हेतारम्मणदुको…पे… हेतुअविगतदुकोति हेतुपच्चयेन सद्धिं तेवीसति दुका होन्ति. तेसु हेतुपच्चये विय हेतारम्मणदुकेपि एकूनपञ्ञासं पुच्छा, तासु पाळियं द्वेयेव दस्सिता. यथा च हेतारम्मणदुके एकूनपञ्ञासं तथा हेताधिपतिदुकादीसुपि. तत्थ पठमपुच्छावसेन हेताधिपतिदुको, हेतानन्तरदुको, हेतुसमनन्तरदुकोति पटिपाटिया तयो दुके दस्सेत्वा परियोसाने हेतुअविगतदुको दस्सितो, सेसं सङ्खित्तं. पुच्छापरिच्छेदो पनेत्थ एवं वेदितब्बो.

सहस्समेकञ्च सतं, सत्तवीसतिमेव च;

दुकेसु तेवीसतिया, पुच्छा होन्ति दुमूलके.

३७. ततो परं हेतुपच्चया आरम्मणपच्चया अधिपतिपच्चयाति तिमूलकनयो आरद्धो. तत्थ हेतारम्मणदुकेन सद्धिं अधिपतिपच्चयादीसु बावीसतिया पच्चयेसु एकमेकस्स योजनावसेन बावीसति तिका होन्ति. तेसु पठमपुच्छावसेन पठमत्तिकञ्च दुतियत्तिकञ्च दस्सेत्वा परियोसानतिको दस्सितो, सेसं सङ्खित्तं. यथा पन दुकेसु, एवं तिकेसुपि एकमेकस्मिं तिके एकूनपञ्ञासं कत्वा सब्बेसुपि बावीसतिया तिकेसु –

सहस्समेकं पुच्छानं, अट्ठसत्ततिमेव च;

पुच्छा गणनतो होन्ति, नयम्हि तिकमूलके.

३८. ततो परं हेतुपच्चया आरम्मणपच्चया अधिपतिपच्चया अनन्तरपच्चयाति चतुमूलकनयो आरद्धो. तत्थ पठमत्तिकेन सद्धिं अनन्तरपच्चयादीसु एकवीसतिया पच्चयेसु एकमेकस्स योजनावसेन एकवीसति चतुक्का होन्ति. तेसु द्वे चतुक्के दस्सेत्वा सेसं सङ्खित्तं. इधापि एकमेकस्मिं चतुक्के एकूनपञ्ञासं कत्वा सब्बेसुपि एकवीसतिया चतुक्केसु –

सहस्समेकं पुच्छानं, एकूनतिंस पुनापरा;

पुच्छा गणनतो होन्ति, नयम्हि चतुमूलके.

ततो परं पञ्चमूलकं आदिं कत्वा याव सब्बमूलका देसना कता, तं सब्बं सङ्खिपित्वा हेट्ठा वुत्तञ्च उपरि वत्तब्बञ्च एकतो कत्वा पाळियं ‘‘एकमूलकं, दुमूलकं, तिमूलकं, चतुमूलकं, पञ्चमूलकं, सब्बमूलकं असम्मुय्हन्तेन वित्थारेतब्ब’’न्ति नयो दस्सितो. तत्थ एकमूलकादीसु यं वत्तब्बं, तं वुत्तमेव. पञ्चमूलके पन पठमचतुक्केन सद्धिं समनन्तरपच्चयादीसु समवीसतिया पच्चयेसु एकमेकस्स योजनावसेन समवीसति पञ्चका होन्ति. तेसु एकमेकस्मिं एकूनपञ्ञासं कत्वा –

सतानि नव पुच्छानं, असीति च पुनापरा;

पुच्छा गणनतो होन्ति, नयम्हि पञ्चमूलके.

छमूलके पठमपञ्चकेन सद्धिं सहजातपच्चयादीसु एकूनवीसतिया पच्चयेसु एकमेकस्स योजनावसेन एकूनवीसति छक्का होन्ति. तेसु एकमेकस्मिं एकूनपञ्ञासं कत्वा –

सतानि नव पुच्छानं, एकतिंस ततोपरा;

पुच्छा गणनतो होन्ति, नयम्हि छक्कमूलके.

सत्तमूलके पठमछक्केन सद्धिं अञ्ञमञ्ञपच्चयादीसु अट्ठारससु पच्चयेसु एकमेकस्स योजनावसेन अट्ठारस सत्तका होन्ति. तेसु एकमेकस्मिं एकूनपञ्ञासं कत्वा –

सतानि अट्ठ पुच्छानं, द्वासीति च ततोपरा;

पुच्छा गणनतो होन्ति, नयम्हि सत्तमूलके.

अट्ठमूलके पठमसत्तकेन सद्धिं निस्सयपच्चयादीसु सत्तरससु पच्चयेसु एकमेकस्स योजनावसेन सत्तरस अट्ठका होन्ति. तेसु एकमेकस्मिं एकूनपञ्ञासं कत्वा –

सतानि अट्ठ पुच्छानं, तेत्तिंसा च ततोपरा;

पुच्छा गणनतो होन्ति, नयम्हि अट्ठमूलके.

नवमूलके पठमअट्ठकेन सद्धिं उपनिस्सयपच्चयादीसु सोळससु पच्चयेसु एकमेकस्स योजनावसेन सोळस नवका होन्ति. तेसु एकमेकस्मिं एकूनपञ्ञासं कत्वा –

सतानि सत्त पुच्छानं, चतुरासीति ततोपरा;

पुच्छा गणनतो होन्ति, नयम्हि नवमूलके.

दसमूलके पठमनवकेन सद्धिं पुरेजातपच्चयादीसु पन्नरससु पच्चयेसु एकमेकस्स योजनावसेन पन्नरस दसका होन्ति. तेसु एकमेकस्मिं एकूनपञ्ञासं कत्वा –

सतानि सत्त पुच्छानं, पञ्चतिंस ततोपरा;

पुच्छा गणनतो होन्ति, नयम्हि दसमूलके.

एकादसमूलके पठमदसकेन सद्धिं पच्छाजातपच्चयादीसु चुद्दससु पच्चयेसु एकमेकस्स योजनावसेन चुद्दस एकादसका होन्ति. तेसु एकमेकस्मिं एकूनपञ्ञासं कत्वा –

छ सतानि च पुच्छानं, छळासीति ततोपरा;

नयम्हि पुच्छा गणिता, एकादसकमूलके.

द्वादसमूलके पठमएकादसकेन सद्धिं आसेवनपच्चयादीसु तेरससु पच्चयेसु एकमेकस्स योजनावसेन तेरस द्वादसका होन्ति. तेसु एकमेकस्मिं एकूनपञ्ञासं कत्वा –

सतानि च पुच्छानं, सत्ततिंस ततोपरा;

पुच्छा गणनतो होन्ति, नये द्वादसमूलके.

तेरसमूलके पठमद्वादसकेन सद्धिं कम्मपच्चयादीसु द्वादससु पच्चयेसु एकमेकस्स योजनावसेन द्वादस तेरसका होन्ति. तेसु एकमेकस्मिं एकूनपञ्ञासं कत्वा –

सतानि पञ्च पुच्छानं, अट्ठासीति पुनापरा;

पुच्छा गणनतो होन्ति, नये तेरसमूलके.

चुद्दसमूलके पठमतेरसकेन सद्धिं विपाकपच्चयादीसु एकादससु पच्चयेसु एकमेकस्स योजनावसेन एकादस चुद्दसका होन्ति. तेसु एकमेकस्मिं एकूनपञ्ञासं कत्वा –

सतानि पञ्च पुच्छानं, तिंस चाथ नवापरा;

पुच्छा गणनतो होन्ति, नये चुद्दसमूलके.

पन्नरसमूलके पठमचुद्दसकेन सद्धिं आहारपच्चयादीसु दससु पच्चयेसु एकमेकस्स योजनावसेन दस पन्नरसका होन्ति. तेसु एकमेकस्मिं एकूनपञ्ञासं कत्वा –

सतानि चत्तारि पुच्छानं, नवुति च ततोपरा;

पुच्छा गणनतो होन्ति, नये पन्नरसमूलके.

सोळसमूलके पठमपन्नरसकेन सद्धिं इन्द्रियपच्चयादीसु नवसु पच्चयेसु एकमेकस्स योजनावसेन नव सोळसका होन्ति. तेसु एकमेकस्मिं एकूनपञ्ञासं कत्वा –

सतानि चत्तारि चत्ता-लीसेका चेव पुनापरा;

पुच्छा गणनतो होन्ति, नये सोळसमूलके.

सत्तरसमूलके पठमसोळसकेन सद्धिं झानपच्चयादीसु अट्ठसु पच्चयेसु एकमेकस्स योजनावसेन अट्ठ सत्तरसका होन्ति. तेसु एकमेकस्मिं एकूनपञ्ञासं कत्वा –

सतानि तीणि पुच्छानं, नवुति द्वे पुनापरा;

पुच्छा गणनतो होन्ति, नये सत्तरसमूलके.

अट्ठारसमूलके पठमसत्तरसकेन सद्धिं मग्गपच्चयादीसु सत्तसु पच्चयेसु एकमेकस्स योजनावसेन सत्त अट्ठारसका होन्ति. तेसु एकमेकस्मिं एकूनपञ्ञासं कत्वा –

सतानि तीणि पुच्छानं, तेचत्तारीसमेव च;

पुच्छा गणनतो होन्ति, नये अट्ठारसमूलके.

एकूनवीसतिमूलके पठमअट्ठारसकेन सद्धिं सम्पयुत्तपच्चयादीसु छसु पच्चयेसु एकमेकस्स योजनावसेन छ एकूनवीसतिका होन्ति. तेसु एकमेकस्मिं एकूनपञ्ञासं कत्वा –

द्वे सता नवुति चेव, चतस्सो च पुनापरा;

पुच्छा गणनतो होन्ति, नये एकूनवीसतिके.

वीसतिमूलके पठमएकूनवीसतिकेन सद्धिं विप्पयुत्तपच्चयादीसु पञ्चसु पच्चयेसु एकमेकस्स योजनावसेन पञ्चवीसतिका होन्ति. तेसु एकमेकस्मिं एकूनपञ्ञासं कत्वा –

द्वे सता होन्ति पुच्छानं, चत्तालीसा च पञ्च च;

पुच्छा गणनतो होन्ति, नये वीसतिमूलके.

एकवीसतिमूलके पठमवीसतिकेन सद्धिं अत्थिपच्चयादीसु चतूसु पच्चयेसु एकमेकस्स योजनावसेन चत्तारो एकवीसतिका होन्ति. तेसु एकमेकस्मिं एकूनपञ्ञासं कत्वा –

सतं छनवुति चेव, पुच्छा होन्ति सम्पिण्डिता;

गणिता लक्खणञ्ञूहि, एकवीसतिके नये.

द्वावीसतिमूलके पठमएकवीसतिकेन सद्धिं नत्थिपच्चयादीसु तीसु पच्चयेसु एकमेकस्स योजनावसेन तयो द्वावीसतिका होन्ति. तेसु एकमेकस्मिं एकूनपञ्ञासं कत्वा –

चत्तालीसाधिकं सतं, सत्त चेव पुनापरा;

पुच्छा गणनतो होन्ति, नये द्वावीसतिमूलके.

तेवीसतिमूलके पठमद्वावीसतिकेन सद्धिं द्वीसु विगताविगतपच्चयेसु एकमेकस्स योजनावसेन द्वे तेवीसतिका होन्ति. तेसु एकमेकस्मिं एकूनपञ्ञासं कत्वा –

अट्ठनवुतिमेविध, पुच्छा गणनतो मता;

नयम्हि तेवीसतिमे, तेवीसतिकमूलके.

चतुवीसतिमूलको पन सब्बपच्चयानं समोधानवसेन वेदितब्बो, तेनेव सब्बमूलकोति वुत्तो. तत्थ एकूनपञ्ञासमेव पुच्छा होन्तीति सब्बापेता हेतुपच्चयपदमेव गहेत्वा एकमूलकादीनं सब्बमूलकपरियोसानानं वसेन सत्थारा देवपरिसति वित्थारतो विभत्ता पुच्छा इध सङ्खेपेन दस्सिता.

तासं पन सब्बासम्पि अयं गणनपिण्डो – एकमूलकनयस्मिञ्हि एकादस सतानि छसत्तति च पुच्छा आगता. हेतुपच्चयनये तेनेव मूलकेन एकूनपञ्ञासं कत्वा इमस्मिं हेतुपच्चयमूलके गहेतब्बा, सेसा सेसपच्चयमूलकेसु पक्खिपितब्बा. दुमूलके सत्तवीसानि एकादस सतानि, तिमूलके सहस्सं अट्ठसत्तति च, चतुमूलके सहस्सं एकूनतिंसञ्च, पञ्चमूलके असीताधिकानि नव सतानि, छमूलके एकतिंसानि नव सतानि, सत्तमूलके द्वासीतानि अट्ठ सतानि, अट्ठमूलके तेत्तिंसानि अट्ठ सतानि, नवमूलके चतुरासीतानि सत्त सतानि, दसमूलके पञ्चतिंसानि सत्त सतानि, एकादसमूलके छासीतानि छ सतानि, द्वादसमूलके सत्ततिंसानि छ सतानि, तेरसमूलके अट्ठासीतानि पञ्च सतानि, चुद्दसमूलके एकूनचत्तालीसानि पञ्च सतानि, पन्नरसमूलके नवुतानि चत्तारि सतानि, सोळसमूलके एकचत्तालीसानि चत्तारि सत्तानि, सत्तरसमूलके द्वानवुतानि तीणि सतानि, अट्ठारसमूलके तेचत्तालीसानि तीणि सतानि, एकूनवीसतिमूलके चतुनवुतानि द्वे सतानि, वीसतिमूलके पञ्चचत्तालीसानि द्वे सतानि, एकवीसतिमूलके छनवुतिसतं, द्वावीसतिमूलके सत्तचत्तालीससतं, तेवीसतिमूलके अट्ठनवुति, सब्बमूलके एकूनपञ्ञासाति एवं हेतुपदं आदिं कत्वा विभत्तेसु एकमूलकादीसु –

चुद्दसेव सहस्सानि, पुन सत्त सतानि च;

पुच्छा हेतुपदस्सेव, एकमूलादिभेदतोति.

३९-४०. एवं हेतुपच्चयं आदिं कत्वा एकमूलकतो पट्ठाय याव सब्बमूलकनया पुच्छाभेदं दस्सेत्वा इदानि आरम्मणपच्चयं आदिं कत्वा दस्सेतुं सिया कुसलं धम्मं पटिच्च कुसलो धम्मो उप्पज्जेय्य आरम्मणपच्चया हेतुपच्चयातिआदिमाह. तत्थ आरम्मणपच्चया हेतुपच्चयाति एत्तावता आरम्मणपच्चयं आदिं कत्वा हेतुपच्चयपरियोसानो एकमूलकनयो दस्सितो. ततो परं आरम्मणपच्चया अधिपतिपच्चयाति दुकमूलकं आरद्धं. तत्थ इमं पठमदुकञ्चेव आरम्मणाविगतदुकञ्च दस्सेत्वा सेसं सङ्खित्तं. आरम्मणपच्चया हेतुपच्चयाति अयं ओसानदुकोपि न दस्सितो. सचे पन कत्थचि वाचनामग्गे सन्दिस्सति, स्वेव वाचनामग्गो गहेतब्बो. ततो परं आरम्मणपच्चयवसेन तिकमूलकादयो अदस्सेत्वाव अधिपतिपच्चयं आदिं कत्वा एककादयो दस्सेतुं अधिपतिपच्चया, अनन्तरपच्चया, समनन्तरपच्चया, सहजातपच्चया, अञ्ञमञ्ञपच्चयाति एत्तकमेव वुत्तं, तं एकमूलकवसेन वा सब्बमूलकवसेन वा वेदितब्बं.

४१. ततो परं अविगतपच्चयं आदिं कत्वा दुमूलकमेव दस्सेतुं – अविगतपच्चया हेतुपच्चयातिआदि आरद्धं. तत्थ अविगतहेतुदुको, अविगतारम्मणदुको, अविगताधिपतिदुकोति पटिपाटिया तयो दुके वत्वा परियोसाने च अविगतविगतदुको एको दुको दस्सितो. ततो अविगतपच्चयवसेनेव तिमूलकं दस्सेतुं – ‘‘अविगतपच्चया हेतुपच्चया आरम्मणपच्चया, अविगतपच्चया हेतुपच्चया अधिपतिपच्चया, अविगतपच्चया हेतुपच्चया अनन्तरपच्चया’’ति एवं पटिपाटिया तयो तिके वत्वा ‘‘अविगतपच्चया हेतुपच्चया विगतपच्चया’’ति परियोसानत्तिको वुत्तो. ततो अविगतपच्चयवसेनेव चतुमूलकं दस्सेतुं ‘‘अविगतपच्चया हेतुपच्चया आरम्मणपच्चया अधिपतिपच्चया, अविगतपच्चया हेतुपच्चया आरम्मणपच्चया अनन्तरपच्चया’’ति द्वे चतुक्के वत्वा ‘‘विगतपच्चया’’ति पदं उद्धरित्वा ठपितं, सेसं सब्बं सङ्खित्तं. तस्स सङ्खित्तभावं दस्सेतुं ‘‘एकेकस्स पदस्स एकमूलकं, दुमूलकं, तिमूलकं, सब्बमूलकं असम्मुय्हन्तेन वित्थारेतब्ब’’न्ति वुत्तं. तस्मा यथा हेतुपच्चयं आदिं कत्वा हेतुआदिपदवसेन एकमूलके एकादस पुच्छासतानि छसत्तति च पुच्छा…पे… सब्बमूलके एकूनपञ्ञासं, एवं आरम्मणपच्चयादीसुपि एकमेकं आदिं कत्वा आरम्मणादिपदवसेन एकमेकस्स पदस्स एकमूलके एकादस पुच्छासतानि छसत्तति च पुच्छा…पे… सब्बमूलके एकूनपञ्ञासाति एकेकस्स पदस्स एकमूलकादिभेदे सत्तसताधिकानि चुद्दस पुच्छा सहस्सानि होन्ति. तासं सब्बेसुपि चतुवीसतिया पच्चयेसु अयं गणनपरिच्छेदो –

द्वापञ्ञाससहस्सान-ट्ठसतानि तीणि सतसहस्सानि;

कुसलत्तिकस्स पुच्छा, अनुलोमनयम्हि सुविभत्ता.

यथा च कुसलत्तिकस्स, एवं वेदनात्तिकादीनम्पीति सब्बेसुपि द्वावीसतिया तिकेसु –

एकसट्ठिसहस्सानि, छ सतानि सत्तसत्तति;

सतसहस्सानि पुच्छानं, तिकभेदे पभेदतो.

सङ्खित्ता वाचनामग्गे.

दुकेसु पन ‘‘सिया हेतुं धम्मं पटिच्च हेतुधम्मो उप्पज्जेय्य हेतुपच्चया’’ति एवं हेतुं पटिच्च हेतु, हेतुं पटिच्च नहेतु, हेतुं पटिच्च हेतु च नहेतु च, नहेतुं पटिच्च नहेतु, नहेतुं पटिच्च हेतु, नहेतुं पटिच्च हेतु च नहेतु च, हेतुञ्च नहेतुञ्च पटिच्च हेतु, हेतुञ्च नहेतुञ्च पटिच्च नहेतु, हेतुञ्च नहेतुञ्च पटिच्च हेतु च नहेतु चाति एकमेकस्मिं दुके हेतुपच्चयादीसु एकमेकस्मिं पच्चये नव पुच्छा होन्ति. तासु हेतुपच्चयं आदिं कत्वा एकमूलके द्वेसतानि सोळस च पुच्छा होन्ति. तासु हेतुपच्चयस्सेव अञ्ञेन असम्मिस्सा नव पुच्छा गहेतब्बा, सेसा अट्ठ वारेन गहिता.

तासं दुकमूलकादीसु तेवीसतिया वारेसु एकेकं नवकं अपनेत्वा याव सब्बमूलका अयं गणनपरिच्छेदो – दुकमूलके ताव एकमूलके दस्सितेसु द्वीसु सोळसाधिकेसु पुच्छासतेसु नव अपनेत्वा द्वेसतानि सत्त च पुच्छा होन्ति, ततो नव अपनेत्वा तिमूलके अट्ठनवुतिसतं. एवं पुरिमपुरिमतो नव नव अपनेत्वा चतुमूलके एकूननवुतिसतं, पञ्चमूलके असीतिसतं, छमूलके एकसत्ततिसतं, सत्तमूलके द्वासट्ठिसतं, अट्ठमूलके तेपण्णाससतं, नवमूलके चतुचत्तालीससतं, दसमूलके पञ्चतिंससतं, एकादसमूलके छब्बीससतं, द्वादसमूलके सत्तरसाधिकसतं, तेरसमूलके अट्ठाधिकसतं, चुद्दसमूलके नवनवुति, पन्नरसमूलके नवुति, सोळसमूलके एकासीति, सत्तरसमूलके द्वासत्तति, अट्ठारसमूलके तेसट्ठि, एकूनवीसतिमूलके चतुपञ्ञासं, वीसतिमूलके पञ्चचत्तालीसं, एकवीसतिमूलके छत्तिंसं, द्वावीसतिमूलके सत्तवीस, तेवीसतिमूलके अट्ठारस, सब्बमूलके नवाति. यथा पनेतानि हेतुपच्चयवसेन एकमूलके सोळसाधिकानि द्वे पुच्छासतानि…पे… सब्बमूलके नव, एवं आरम्मणपच्चयादीसुपि एकमेकं आदिं कत्वा आरम्मणादिपदवसेन एकेकस्स पदस्स एकमूलके सोळसाधिकानि द्वे पुच्छासतानि…पे… सब्बमूलके नवाति एकेकस्स पदस्स एकमूलकादिभेदे द्वे पुच्छा सहस्सानि सत्तसतानि च पुच्छा होन्ति. तासं सब्बेसुपि चतुवीसतिया पच्चयेसु अयं गणनपरिच्छेदो –

चतुसट्ठिसहस्सानि, पुन अट्ठसतानि च;

पुच्छा हेतुदुकस्सेव, अनुलोमनये मता.

यथा च हेतुदुकस्स, एवं सहेतुकदुकादीनम्पीति सब्बस्मिम्पि दुकसते –

सट्ठि सतसहस्सानि, चत्तारि च ततोपरं;

असीति च सहस्सानि, पुच्छा दुकसते विदू.

अयं ताव सुद्धिके तिकपट्ठाने चेव दुकपट्ठाने च पुच्छानं गणनपरिच्छेदो.

यं पन ततो परं द्वावीसति तिके गहेत्वा दुकसते पक्खिपित्वा दुकतिकपट्ठानं नाम देसितं, तत्थ ‘‘सिया हेतुं कुसलं धम्मं पटिच्च हेतु कुसलो धम्मो उप्पज्जेय्य हेतुपच्चया’’ति एवं द्वावीसतिया तिकेसु एकेकं तिकं दुकानं सतेन सतेन सद्धिं योजेत्वा दस्सेतब्बानं पुच्छानं हेट्ठा वुत्तनयेन सब्बेसं एकमूलकादीनं वसेन गहेत्वा परिच्छेदो वेदितब्बो.

यम्पि ततो परं दुकसतं गहेत्वा द्वावीसतिया तिकेसु पक्खिपित्वा तिकदुकपट्ठानं नाम देसितं, तत्थापि ‘‘सिया कुसलं हेतुं धम्मं पटिच्च कुसलो हेतुधम्मो उप्पज्जेय्य हेतुपच्चया’’ति एवं दुकसते एकेकं दुकं द्वावीसतिया तिकेहि सद्धिं योजेत्वा दस्सेतब्बानं पुच्छानं हेट्ठा वुत्तनयेन सब्बेसं एकमूलकादीनं वसेन गहेत्वा परिच्छेदो वेदितब्बो.

यम्पि ततो परं तिके तिकेसुयेव पक्खिपित्वा तिकतिकपट्ठानं नाम देसितं, तत्थापि ‘‘सिया कुसलं सुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च कुसलो सुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जेय्य हेतुपच्चया’’ति एवं द्वावीसतिया तिकेसु एकेकं तिकं सेसेहि एकवीसतिया तिकेहि सद्धिं योजेत्वा दस्सेतब्बानं पुच्छानं हेट्ठा वुत्तनयेन सब्बेसं एकमूलकादीनं वसेन गहेत्वा परिच्छेदो वेदितब्बो.

यम्पि ततो परं दुके दुकेसुयेव पक्खिपित्वा दुकदुकपट्ठानं नाम देसितं, तत्थापि ‘‘सिया हेतुं सहेतुकं धम्मं पटिच्च हेतु सहेतुको धम्मो उप्पज्जेय्य हेतुपच्चया’’ति एवं दुकसते एकेकं दुकं सेसेहि नवनवुतिया दुकेहि सद्धिं योजेत्वा दस्सेतब्बानं पुच्छानं हेट्ठा वुत्तनयेन सब्बेसं एकमूलकादीनं वसेन गहेत्वा परिच्छेदो वेदितब्बो. तथागतेन हि सब्बम्पेतं पभेदं दस्सेत्वाव देवपरिसाय धम्मो देसितो, धम्मसेनापतिस्स पन तेन ‘‘अज्ज इदञ्चिदञ्च देसित’’न्ति सङ्खिपित्वा नयदस्सनमत्तेनेव देसना अक्खाता. थेरेनापि सङ्खिपित्वाव वाचनामग्गो पवत्तितो, सो थेरेन पवत्तितनयेनेव सङ्गीतिकाले सङ्गहं आरोपितो.

तं पनस्स सङ्खेपनयं दस्सेतुं तिकञ्च पट्ठानवरन्ति अयं गाथा ठपिता. तस्सत्थो – तिकञ्च पट्ठानवरन्ति पवरं तिकपट्ठानञ्च. दुकुत्तमन्ति उत्तमं सेट्ठं दुकपट्ठानञ्च. दुकतिकञ्चेवाति दुकतिकपट्ठानञ्च. तिकदुकञ्चाति तिकदुकपट्ठानञ्च. तिकतिकञ्चेवाति तिकतिकपट्ठानञ्च. दुकदुकञ्चाति दुकदुकपट्ठानञ्च. छ अनुलोमम्हि नया सुगम्भीराति एते तिकपट्ठानादयो सुट्ठु गम्भीरा छ नया अनुलोमम्हि वेदितब्बाति. तत्थ द्वे अनुलोमानि – धम्मानुलोमञ्च पच्चयानुलोमञ्च. तत्थ ‘‘कुसलं धम्मं पटिच्च कुसलो धम्मो’’ति एवं अभिधम्ममातिकापदेहि सङ्गहितानं धम्मानं अनुलोमदेसनावसेन पवत्तं धम्मानुलोमं नाम. ‘‘हेतुपच्चया आरम्मणपच्चया’’ति एवं चतुवीसतिया पच्चयानं अनुलोमदेसनावसेन पवत्तं पच्चयानुलोमं नाम.

तत्थ हेट्ठा अट्ठकथायं ‘‘तिकञ्च पट्ठानवरं…पे… छ अनुलोमम्हि नया सुगम्भीरा’’ति अयं गाथा धम्मानुलोमं सन्धाय वुत्ता. इध पन अयं गाथा तस्मिं धम्मानुलोमे पच्चयानुलोमं सन्धाय वुत्ता. तस्मा ‘‘छ अनुलोमम्हि नया सुगम्भीरा’’ति अट्ठकथागाथाय धम्मानुलोमे तिकपट्ठानादयो छ नया सुगम्भीराति एवमत्थो वेदितब्बो. इमस्मिं पनोकासे ‘‘हेतुपच्चया आरम्मणपच्चया’’ति एवं पवत्ते पच्चयानुलोमे एते धम्मानुलोमे तिकपट्ठानादयो ‘‘छ नया सुगम्भीरा’’ति एवमत्थो वेदितब्बो. तेसु अनुलोमे तिकपट्ठाने कुसलत्तिकमत्तस्सेव वसेन अयं इमस्मिं पटिच्चवारस्स पण्णत्तिवारे सङ्खिपित्वा पुच्छापभेदो दस्सितो. सेसेसु पन तिकेसु सेसपट्ठानेसु च एकापि पुच्छा न दस्सिता. ततो परेसु पन सहजातवारादीसु कुसलत्तिकस्सापि वसेन पुच्छं अनुद्धरित्वा लब्भमानकवसेन विस्सज्जनमेव दस्सितं. ‘‘छ अनुलोमम्हि नया सुगम्भीरा’’ति वचनतो पन इमस्मिं पच्चयानुलोमे छपि एते पट्ठाननया पुच्छावसेन उद्धरित्वा दस्सेतब्बा. पट्ठानं वण्णयन्तानञ्हि आचरियानं भारो एसोति.

२. पच्चयपच्चनीयवण्णना

४२-४४. इदानि पच्चनीयं होति. तं दस्सेतुं सिया कुसलं धम्मं पटिच्च कुसलो धम्मो उप्पज्जेय्य न हेतुपच्चयातिआदि आरद्धं. तत्थ अनुलोमपुच्छाहि समप्पमाणोव पुच्छापरिच्छेदो. तेनेवेत्थ ‘‘यथा अनुलोमे हेतुपच्चयो वित्थारितो, एवं पच्चनीयेपि नहेतुपच्चयो वित्थारेतब्बो’’ति वत्वा पुन परियोसाने ‘‘यथा अनुलोमे एकेकस्स पदस्स एकमूलकं, दुमूलकं, तिमूलकं, चतुमूलकं याव तेवीसतिमूलकं, एवं पच्चनीयेपि वित्थारेतब्ब’’न्ति वुत्तं. तेवीसतिमूलकन्ति इदञ्चेत्थ दुमूलकंयेव सन्धाय वुत्तं. परियोसाने पन सब्बमूलकं चतुवीसतिमूलकम्पि होतियेव. तं सब्बं सङ्खित्तमेवाति.

तिकञ्चपट्ठानवरं…पे… छ पच्चनीयम्हि नया सुगम्भीराति एत्थापि द्वे पच्चनीयानि – धम्मपच्चनीयञ्च पच्चयपच्चनीयञ्च. तत्थ ‘‘कुसला धम्मा’’ति एवं अभिधम्ममातिकापदेहि सङ्गहितानं धम्मानं ‘‘न कुसलं धम्मं पटिच्च न कुसलो धम्मो’’ति पच्चनीयदेसनावसेन पवत्तं धम्मपच्चनीयं नाम. ‘‘नहेतुपच्चया नारम्मणपच्चया’’ति एवं चतुवीसतिया पच्चयानं पच्चनीयदेसनावसेन पवत्तं पच्चयपच्चनीयं नाम. तत्थ हेट्ठा अट्ठकथायं ‘‘तिकञ्च पट्ठानवरं…पे… छ पच्चनीयम्हि नया सुगम्भीरा’’ति अयं गाथा धम्मपच्चनीयं सन्धाय वुत्ता. इध पन अयं गाथा धम्मानुलोमेयेव पच्चयपच्चनीयं सन्धाय वुत्ता. तस्मा ‘‘छ पच्चनीयम्हि नया सुगम्भीरा’’ति अट्ठकथागाथाय धम्मपच्चनीये तिकपट्ठानादयो छ नया सुगम्भीराति एवमत्थो वेदितब्बो. इमस्मिं पनोकासे न हेतुपच्चया नारम्मणपच्चयाति एवं पवत्ते पच्चयपच्चनीये एते धम्मानुलोमेयेव तिकपट्ठानादयो छ नया सुगम्भीराति एवमत्थो वेदितब्बो.

तेसु अनुलोमतिकपट्ठानेयेव कुसलत्तिकमत्तस्स वसेन अयं इमस्मिं पटिच्चवारस्स पण्णत्तिवारे सङ्खिपित्वा पुच्छापभेदो दस्सितो. सेसेसु पन तिकेसु सेसपट्ठानेसु च एकापि पुच्छा न दस्सिता. ततो परेसु पन सहजातवारादीसु कुसलत्तिकस्सापि वसेन पुच्छं अनुद्धरित्वा लब्भमानकवसेन विस्सज्जनमेव दस्सितं. ‘‘छ पच्चनीयम्हि नया सुगम्भीरा’’ति वचनतो पन इमस्मिं पच्चयपच्चनीये छपि एते पट्ठाननया पुच्छावसेन उद्धरित्वा दस्सेतब्बा. पट्ठानं वण्णयन्तानञ्हि आचरियानं भारो एसोति.

३. अनुलोमपच्चनीयवण्णना

४५-४८. इदानि अनुलोमपच्चनीयं होति. तं दस्सेतुं सिया कुसलं धम्मं पटिच्च कुसलो धम्मो उप्पज्जेय्य हेतुपच्चया नआरम्मणपच्चयातिआदि आरद्धं. तत्थ ‘‘हेतुपच्चया नआरम्मणपच्चया…पे… हेतुपच्चया नअविगतपच्चया’’ति हेतुपदस्स सेसेसु तेवीसतिया पच्चयेसु एकेकेन सद्धिं योजनावसेन हेतुपदादिके एकमूलके तेवीसति अनुलोमपच्चनीयानि. तेसु एकेकस्मिं एकूनपञ्ञासं कत्वा सत्तवीसाधिकानि एकादस पुच्छासतानि होन्ति. दुमूलके पन हेतारम्मणपदानं सेसेसु द्वावीसतिया पच्चयेसु एकेकेन सद्धिं योजनावसेन द्वावीसति अनुलोमपच्चनीयानीति एवं अनुलोमे वुत्तेसु सब्बेसु एकमूलकादीसु एकेकं पदं परिहापेत्वा अवसेसानं वसेन पुच्छागणना वेदितब्बा. एकमूलकादीसु चेत्थ या पुच्छा पाळियं आगता, या च न आगता, ता सब्बा हेट्ठा वुत्तनयानुसारेनेव वेदितब्बा.

तिकञ्च पट्ठानवरं…पे… छ अनुलोमपच्चनीयम्हि नया सुगम्भीराति एत्थ पन हेट्ठा वुत्तनयेनेव द्वे अनुलोमपच्चनीयानि – धम्मानुलोमपच्चनीयं पच्चयानुलोमपच्चनीयञ्च. तत्थ ‘‘कुसला धम्मा’’ति एवं अभिधम्ममातिकापदेहि सङ्गहितानं धम्मानं ‘‘कुसलं धम्मं पटिच्च न कुसलो धम्मो’’ति अनुलोमपच्चनीयदेसनावसेन पवत्तं धम्मानुलोमपच्चनीयं नाम. ‘‘हेतुपच्चया नआरम्मणपच्चया’’ति एवं चतुवीसतिया पच्चयेसु लब्भमानपदानं अनुलोमपच्चनीयदेसनावसेन पवत्तं पच्चयानुलोमपच्चनीयं नाम. तत्थ हेट्ठा अट्ठकथायं ‘‘तिकञ्च पट्ठानवरं…पे… छ अनुलोमपच्चनीयम्हि नया सुगम्भीरा’’ति अयं गाथा धम्मानुलोमपच्चनीयं सन्धाय वुत्ता. इध पन अयं गाथा धम्मानुलोमेयेव पच्चयानुलोमपच्चनीयं सन्धाय वुत्ता. तस्मा ‘‘छ अनुलोमपच्चनीयम्हि नया सुगम्भीरा’’ति अट्ठकथागाथाय धम्मानुलोमपच्चनीये तिकपट्ठानादयो छ नया सुगम्भीराति एवमत्थो वेदितब्बो. इमस्मिं पनोकासे हेतुपच्चया नारम्मणपच्चयाति एवं पवत्ते पच्चयानुलोमपच्चनीये एते धम्मानुलोमेयेव तिकपट्ठानादयो छ नया सुगम्भीराति एवमत्थो वेदितब्बो.

तेसु अनुलोमे तिकपट्ठानेयेव कुसलत्तिकमत्तस्स वसेन अयं इमस्मिं पटिच्चवारस्स पण्णत्तिवारे सङ्खिपित्वा पुच्छापभेदो दस्सितो. सेसेसु पन तिकेसु सेसपट्ठानेसु च एकापि पुच्छा न दस्सिता. ततो परेसु पन सहजातवारादीसु कुसलत्तिकस्सापि वसेन पुच्छं अनुद्धरित्वा लब्भमानकवसेन विस्सज्जनमेव दस्सितं. ‘‘छ अनुलोमपच्चनीयम्हि नया सुगम्भीरा’’ति वचनतो पन इमस्मिं पच्चयानुलोमपच्चनीये छपि एते पट्ठाननया पुच्छावसेन उद्धरित्वा दस्सेतब्बा. पट्ठानं वण्णयन्तानञ्हि आचरियानं भारो एसोति.

४. पच्चनीयानुलोमवण्णना

४९-५२. इदानि पच्चनीयानुलोमं होति. तं दस्सेतुं सिया कुसलं धम्मं पटिच्च कुसलो धम्मो उप्पज्जेय्य नहेतुपच्चया आरम्मणपच्चयातिआदि आरद्धं. तत्थ अनुलोमपच्चनीयपुच्छाहि समप्पमाणो एव पुच्छापरिच्छेदो. एकमूलकादीसु चेत्थ या पुच्छा पाळियं आगता, या च न आगता, ता सब्बा हेट्ठा वुत्तनयानुसारेनेव वेदितब्बा.

तिकञ्च पट्ठानवरं…पे… छ पच्चनीयानुलोमम्हि नया सुगम्भीराति एत्थापि हेट्ठा वुत्तनयेनेव द्वे पच्चयानुलोमानि – धम्मपच्चनीयानुलोमं पच्चयपच्चनीयानुलोमञ्च. तत्थ ‘‘कुसला धम्मा’’ति एवं अभिधम्ममातिकापदेहि सङ्गहितानं धम्मानं ‘‘नकुसलं धम्मं पटिच्च कुसलो धम्मो’’ति पच्चनीयानुलोमदेसनावसेन पवत्तं धम्मपच्चनीयानुलोमं नाम. ‘‘नहेतुपच्चया आरम्मणपच्चया’’ति एवं चतुवीसतिया पच्चयेसु लब्भमानपदानं पच्चयपच्चनीयानुलोमदेसनावसेन पवत्तं पच्चयपच्चनीयानुलोमं नाम. तत्थ हेट्ठा अट्ठकथायं ‘‘तिकञ्च पट्ठानवरं…पे… छ पच्चनीयानुलोमम्हि नया सुगम्भीरा’’ति अयं गाथा धम्मपच्चनीयानुलोमं सन्धाय वुत्ता. इध पन अयं गाथा धम्मानुलोमेयेव पच्चयपच्चनीयानुलोमं सन्धाय वुत्ता. तस्मा ‘‘छ पच्चनीयानुलोमम्हि नया सुगम्भीरा’’ति अट्ठकथाय धम्मपच्चनीयानुलोमे तिकपट्ठानादयो छ नया सुगम्भीराति एवमत्थो वेदितब्बो. इमस्मिं पनोकासे नहेतुपच्चया आरम्मणपच्चयाति एवं पवत्ते पच्चयपच्चनीयानुलोमे एते धम्मानुलोमेयेव तिकपट्ठानादयो छ नया सुगम्भीराति एवमत्थो वेदितब्बो.

तेसु अनुलोमतिकपट्ठानेयेव कुसलत्तिकमत्तस्सपि वसेन अयं इमस्मिं पटिच्चवारस्स पण्णत्तिवारे सङ्खिपित्वा पुच्छापभेदो दस्सितो. सेसेसु पन तिकेसु सेसपट्ठानेसु च एकापि पुच्छा न दस्सिता. ततो परेसु पन सहजातवारादीसु कुसलत्तिकस्सपि वसेन पुच्छं अनुद्धरित्वा लब्भमानकवसेन विस्सज्जनमेव दस्सितं. ‘‘छ पच्चनीयानुलोमम्हि नया सुगम्भीरा’’ति वचनतो पन इमस्मिं पच्चयपच्चनीयानुलोमे छपि एते पट्ठाननया पुच्छावसेन उद्धरित्वा दस्सेतब्बा. पट्ठानं वण्णयन्तानञ्हि आचरियानं भारो एसोति.

पुच्छावारवण्णना निट्ठिता.