📜

१. कुसलत्तिकवण्णना

१. पटिच्चवारवण्णना

१. पच्चयानुलोमं

(१.) विभङ्गवारो

५३. इदानि या एता पण्णत्तिवारे कुसलत्तिकं निस्साय हेतुपच्चयादिवसेन एकूनपञ्ञासं आदिं कत्वा नयमत्तं दस्सेन्तेन अपरिमाणा पुच्छा दस्सिता. तत्थ कुसलाकुसलादीनं सहुप्पत्तिया अभावतो या पुच्छा ‘‘कुसलं धम्मं पटिच्च अकुसलो धम्मो उप्पज्जति हेतुपच्चया’’ति एवं विस्सज्जनं न लभन्ति. ता पहाय या विस्सज्जनं लभन्ति, तायेव विस्सज्जेतुं अयं कुसलं धम्मं पटिच्च कुसलो धम्मो उप्पज्जति हेतुपच्चयातिआदिना नयेन पटिच्चवारस्स निद्देसवारो आरद्धो.

तत्थ सिया – सचे इमा हेतुपच्चयादिवसेन एकूनपञ्ञासं पुच्छा सब्बसो विस्सज्जनं न लभन्ति, अथ कस्मा दस्सिता? ननु या लभन्ति, तायेव दस्सेतब्बाति? आम, दस्सेतब्बा सियुं. तथा दस्सियमाना पन सब्बेसु तिकदुकपट्ठानादीसु एकेकस्मिं तिके, दुके, दुकतिके, तिकदुके, तिकतिके, दुकदुके च सङ्खेपं अकत्वा दस्सेतब्बायेव भवेय्युं. कस्मा? यस्मा या कुसलत्तिके लभन्ति, न तायेव वेदनात्तिकादीसु. धम्मानुलोमपच्चनीये च तिकपट्ठाने वितक्कत्तिकपीतित्तिकानं विस्सज्जने सब्बापेता विस्सज्जनं लभन्ति, तस्मा उक्कट्ठपरिच्छेदेन एकेकस्मिं तिके यत्तकाहि पुच्छाहि भवितब्बं सब्बा कुसलत्तिके दस्सिता. एवं दस्सितासु हि या तत्थ विस्सज्जनं न लभन्ति, ता पहाय या लभन्ति, ता वुच्चमाना सक्का सुखेन विजानितुन्ति सुखेन विजाननत्थं सब्बापि कुसलत्तिके दस्सिता. या पनेत्थ विस्सज्जनं न लभन्ति, ता पहाय या लभन्ति, तायेव विस्सज्जिताति वेदितब्बा.

तत्थ कुसलं धम्मं पटिच्चाति चतुभूमककुसलधम्मेसु वेदनाक्खन्धादिभेदं एकं धम्मं पटिच्च पटिगन्त्वा सहुप्पत्तिसङ्खातेन सदिसभावेन पत्वा, तेन सद्धिं एकतो उप्पत्तिभावं उपगन्त्वाति अत्थो. कुसलो धम्मोति चतुभूमककुसलधम्मेसुयेव सञ्ञाक्खन्धादिभेदो एको धम्मो. उप्पज्जतीति उप्पादतो याव निरोधगमना उद्धं पज्जति, निब्बत्ततीतिपि अत्थो . अत्तानं लभति, उप्पादादयो तयोपि खणे पापुणातीति वुत्तं होति. हेतुपच्चयाति कुसलहेतुना हेतुपच्चयभावं साधेन्तेन.

एवं ‘‘उप्पज्जेय्या’’ति पुच्छाय ‘‘उप्पज्जती’’ति विस्सज्जनं वत्वा इदानि यं धम्मं पटिच्च यो धम्मो उप्पज्जति, तं धम्मं खन्धवसेन दस्सेतुं कुसलं एकं खन्धन्तिआदिमाह. तत्थ एकन्ति वेदनादीसु चतूसु यंकिञ्चि एकं. तयो खन्धाति यो यो पच्चयभावेन गहितो, तं तं ठपेत्वा अवसेसा तयो खन्धा. तयो खन्धेति वेदनादीसु यो एको खन्धो उप्पज्जतीति गहितो, तं ठपेत्वा सेसे तयो. द्वे खन्धेति वेदनासञ्ञादुकादीसु छसु दुकेसु येकेचि द्वे खन्धे पटिच्च. द्वे खन्धाति ये ये पच्चयभावेन गहिता, ते ते ठपेत्वा अवसेसा द्वे खन्धा कुसलहेतुना हेतुपच्चयभावं साधेन्तेन उप्पज्जन्तीति अत्थो.

यस्मा पन एको खन्धो एकस्सेव द्विन्नंयेव वा, द्वे वा पन एकस्सेव पच्चयो नाम नत्थि, तस्मा ‘‘एकं खन्धं पटिच्च एको खन्धो, एकं खन्धं पटिच्च द्वे खन्धा, द्वे खन्धे पटिच्च एको खन्धो’’ति न वुत्तं. कुसलं धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जतीतिआदीसुपि वुत्तनयेनेव अत्थो वेदितब्बो. चित्तसमुट्ठानं रूपन्ति इदं पटिच्चत्थस्स सहजातत्थत्ता यं कुसलेन सहजातञ्चेव हेतुपच्चयञ्च लभति, तं दस्सेतुं वुत्तं. परतोपि एवरूपेसु ठानेसु अयमेव नयो.

विपाकाब्याकतं किरियाब्याकतन्ति एत्थ हेतुपच्चयाभावतो अहेतुकं, रूपेन सद्धिं अनुप्पत्तितो आरुप्पविपाकञ्च न गहेतब्बं. पटिसन्धिक्खणेति कटत्तारूपसङ्खातस्स अब्याकतस्स अब्याकतं पटिच्च उप्पत्तिदस्सनत्थं वुत्तं. विपाकाब्याकतन्ति तस्मिं खणे विज्जमानाब्याकतवसेन वुत्तं. खन्धे पटिच्च वत्थु, वत्थुं पटिच्च खन्धाति इदं कटत्तारूपग्गहणेन वत्थुम्हि गहितेपि वत्थुं पटिच्च खन्धानं उप्पत्तिदस्सनत्थं वुत्तं.

एकं महाभूतन्तिआदि रूपाब्याकतं पटिच्च रूपाब्याकतस्स उप्पत्तिदस्सनत्थं वुत्तं. एकं खन्धन्तिआदीसु वुत्तनयेनेव पनेत्थ अत्थयोजना वेदितब्बा. एवं रूपाब्याकतम्हि भूते पटिच्च भूतानं उप्पत्तिं वत्वा इदानि भूते पटिच्च उपादारूपानं उप्पत्तिं दस्सेतुं महाभूतेपटिच्च चित्तसमुट्ठानन्तिआदि वुत्तं. एवं सन्ते उपादारूपन्ति एत्तकमेव वत्तब्बं, इतरद्वयं कस्मा वुत्तन्ति? महाभूतेपि पटिच्च उप्पत्तिदस्सनत्थं. यञ्हि हेट्ठा ‘‘चित्तसमुट्ठानञ्च रूपं कटत्ता च रूप’’न्ति दस्सितं, तं न केवलं खन्धेयेव च पटिच्च उप्पज्जति, महाभूतेपि पन पटिच्च उप्पज्जतीति दस्सनत्थमिदं वुत्तन्ति वेदितब्बं. तत्थ चित्तसमुट्ठानं पवत्तेयेव, कटत्तारूपं पटिसन्धियम्पि. उपादारूपन्ति तस्सेव उभयस्स विसेसनं.

कुसले खन्धे च महाभूते च पटिच्चाति एत्थ चित्तसमुट्ठानाव महाभूता गहिता. चित्तसमुट्ठानं रूपन्ति एत्थ पन भूतरूपम्पि उपादारूपम्पि गहितं. ‘‘एकं महाभूतं पटिच्च तयो महाभूता’’तिआदिना नयेन हि भूतरूपम्पि खन्धे च महाभूते च पटिच्च उप्पज्जति. महाभूते पटिच्च उपादारूपन्ति वुत्तनयेन उपादारूपम्पि. अकुसलञ्च अब्याकतञ्चाति पञ्हाविस्सज्जनेसुपि एसेव नयो. एवं हेतुपच्चये नव पुच्छा विस्सज्जिता. एतायेव हि एत्थ लब्भन्ति, सेसा चत्तालीस मोघपुच्छाति न विस्सज्जिता. इमिना उपायेन आरम्मणपच्चयादीसुपि पुच्छाविस्सज्जनानं अत्थो वेदितब्बो. तत्थ तत्थ पन विचारेतब्बयुत्तकमेव विचारयिस्साम.

५४. आरम्मणपच्चये ताव रूपस्स आरम्मणपच्चयवसेन अनुप्पत्तितो तासु नवसु रूपमिस्सका पहाय तिस्सोव पुच्छा विस्सज्जिता. तेनेव च कारणेन ‘‘वत्थुं पटिच्च खन्धा’’ति वत्वा ‘‘खन्धे पटिच्च वत्थू’’ति न वुत्तं. न हि तं आरम्मणपच्चयेन उप्पज्जति.

५५. अधिपतिपच्चये विपाकाब्याकतन्ति लोकुत्तरमेव सन्धाय वुत्तं. तेनेवेत्थ ‘‘पटिसन्धिक्खणे’’ति न गहितं. सेसं हेतुपच्चयसदिसमेव.

५६. अनन्तरसमन्तरेसुपि रूपं न लब्भतीति आरम्मणपच्चये विय तिस्सोव पुच्छा.

५७. सहजातपच्चये पटिसन्धिक्खणेति पञ्चवोकारे पटिसन्धिवसेन वुत्तं. हेट्ठा पन पच्चयविभङ्गे ‘‘ओक्कन्तिक्खणे’’ति आगतं तम्पि इमिना सद्धिं अत्थतो एकं, ब्यञ्जनमत्तमेव हेत्थ नानन्ति. अपिच ‘‘तिण्णं सन्निपाता गब्भस्स अवक्कन्ति होती’’ति (म. नि. १.४०८) वचनतो ओक्कन्तीति पञ्चवोकारपटिसन्धियावेतं नामं. पटिसन्धीति सब्बभवसाधारणं. इध पन ‘‘कटत्ता च रूप’’न्तिआदिवचनतो पञ्चवोकारपटिसन्धियेव अधिप्पेता. सा हि रूपस्सपि अरूपस्सपि पच्चयभावञ्चेव पच्चयुप्पन्नभावञ्च सङ्गण्हाति, तस्मा परिपुण्णविस्सज्जना होतीति गहिता. बाहिरं एकं महाभूतन्ति अनिन्द्रियबद्धेसु पथवीपासाणादीसु महाभूतं सन्धाय वुत्तं. पच्चयविभङ्गवारस्मिञ्हि चत्तारो महाभूताति अज्झत्तिकञ्च बाहिरञ्च एकतो कत्वा गहितं. सङ्खेपदेसना हि सा. अयं पन वित्थारदेसना, तस्मा सब्बं विभजित्वा दस्सेन्तो ‘‘बाहिरं एकं महाभूत’’न्तिआदिमाह. असञ्ञसत्तानं एकं महाभूतं पटिच्चाति द्विसन्ततिसमुट्ठानभूतवसेन वुत्तं. महाभूते पटिच्च कटत्तारूपन्ति इदं पन कम्मसमुट्ठानवसेनेव वुत्तं. उपादारूपन्ति उतुसमुट्ठानवसेनेव.

५८. अञ्ञमञ्ञपच्चये खन्धे पटिच्च वत्थु, वत्थुं पटिच्च खन्धाति चतुन्नम्पि खन्धानं एकतो वत्थुना अञ्ञमञ्ञपच्चयतं दस्सेतुं वुत्तं.

५९. निस्सयपच्चये यस्मा पटिच्चत्थो नाम सहजातत्थो, तस्मा या हेट्ठा पच्चयविभङ्गवारे चक्खायतनादीनं निस्सयपच्चयता दस्सिता, न सा गहिता. चक्खायतनादीनि हि पुरेजातानि हुत्वा पच्चया होन्ति, इध सहजातमेव लब्भति. तेनेव वुत्तं – ‘‘निस्सयपच्चयो सहजातपच्चयसदिसो’’ति.

६०. उपनिस्सयपच्चये रूपस्स उपनिस्सयपच्चयाभावा तीणेव विस्सज्जनानि लब्भन्ति, तेन वुत्तं ‘‘आरम्मणपच्चयसदिस’’न्ति. तत्थ किञ्चापि न सब्बे कुसलाकुसलाब्याकता आरम्मणूपनिस्सयं लभन्ति, ये पन लभन्ति, तेसं वसेनेतं वुत्तन्ति वेदितब्बं.

६१. पुरेजातपच्चये वत्थुं पुरेजातपच्चयाति वत्थुं पटिच्च वत्थुना पुरेजातपच्चयतं साधेन्तेन उप्पज्जन्तीति अत्थो. विपाकाब्याकतं एकं खन्धन्ति एत्थ यं विपाकाब्याकतस्स वत्थु ओक्कन्तिक्खणे सहजातपच्चयो होति, तं पुरेजातपच्चयभाजनियत्ता इध न गहेतब्बं. येपि कुसलादयो आरुप्पे पुरेजातपच्चयं न लभन्ति, तेपि पुरेजातपच्चयभाजनियतोयेव इध न गहेतब्बा. आरम्मणं पन नियमतो पुरेजातपच्चयभावं न लभति. रूपायतनादीनि हि चक्खुविञ्ञाणादीनंयेव पुरेजातपच्चयतं साधेन्ति, मनोविञ्ञाणधातुया अतीतानागतानिपि आरम्मणं होन्तियेव. तस्मा इध न गहितं. खन्धवसेन हि अयं देसना, न विञ्ञाणधातुवसेन. ‘‘विपाकाब्याकतं एकं खन्ध’’न्ति देसनाय च सब्बापि विञ्ञाणधातुयो गहिता, न चक्खुविञ्ञाणधातुआदयो एवाति.

पच्छाजातो कुसलाकुसलानं पच्चयो न होति, अब्याकतस्सपि उपत्थम्भकोव न जनको, तस्मा ‘‘उप्पज्जति पच्छाजातपच्चया’’ति एवं वत्तब्बो एकधम्मोपि नत्थीति पच्छाजातपच्चयवसेन विस्सज्जनं न कतं.

६२. आसेवनपच्चये कामं सब्बा किरिया आसेवनपच्चयं न लभन्ति, लब्भमानवसेन पन ‘‘किरियाब्याकत’’न्ति वुत्तं. तस्मा जवनकिरियावेत्थ गहिताति वेदितब्बा.

६३. कम्मपच्चये कुसलाकुसलेसु एकक्खणिको कम्मपच्चयो वेदितब्बो, तथा किरियाब्याकते. विपाकाब्याकते पन नानाक्खणिकोपि, तथा पटिसन्धिक्खणे महाभूतानं. चित्तसमुट्ठानानं पन एकक्खणिको. कटत्तारूपानं नानाक्खणिकोव तथा असञ्ञसत्तरूपानं. कटत्तारूपं पनेत्थ जीवितिन्द्रियं. सेसं न एकन्ततो कम्मसमुट्ठानत्ता उपादारूपन्ति वुत्तं. एवं सन्तेपि इध कम्मसमुट्ठानमेव अधिप्पेतं.

६४. विपाकपच्चये कुसलाकुसलं किरियञ्च न लब्भतीति अब्याकतवसेनेव विस्सज्जनं कतं. चित्तसमुट्ठानन्ति विपाकचित्तसमुट्ठानमेव. कटत्तारूपन्ति यथालाभवसेन इन्द्रियरूपञ्च वत्थुरूपञ्च. उपादारूपन्ति तदवसेसं तस्मिं समये विज्जमानकं उपादारूपं.

६५. आहारपच्चये सब्बेसम्पि कुसलादीनं खन्धानं चित्तसमुट्ठानरूपस्स च अरूपाहारवसेन उप्पत्ति वेदितब्बा, तथा पटिसन्धिक्खणे महाभूतानं. चित्तसमुट्ठानन्ति भवङ्गादिचित्तसमुट्ठानं. आहारसमुट्ठानन्ति कबळीकाराहारसमुट्ठानं . चित्तसमुट्ठानन्ति कुसलाकुसलचित्तसमुट्ठानमेव. पच्चयविभङ्गवारे आहारपटिपाटिया पठमं कबळीकारो आहारो दस्सितो, इध पन कुसलं धम्मन्ति पुच्छावसेन पठमं अरूपाहारा दस्सिताति वेदितब्बा.

६६. इन्द्रियपच्चये पच्चयविभङ्गे इन्द्रियपटिपाटिया पठमं चक्खुन्द्रियादीनि दस्सितानि, इध पन कुसलादिपुच्छावसेन पठमं अरूपिन्द्रियानं पच्चयता दस्सिता. तत्थ कुसलादीसु यथालाभवसेन अरूपिन्द्रिया गहेतब्बा. असञ्ञसत्तानं भूतरूपेसुपि जीवितिन्द्रियन्ति.

६७. झानमग्गपच्चयेसु हेतुपच्चयसदिसमेव विस्सज्जनं, तेनेवेत्थ ‘‘हेतुपच्चयसदिस’’न्ति वुत्तं.

६८. सम्पयुत्तपच्चये विस्सज्जनं आरम्मणपच्चयगतिकं, तेनेवेत्थ ‘‘आरम्मणपच्चयसदिस’’न्ति वुत्तं.

६९. विप्पयुत्तपच्चये वत्थुं विप्पयुत्तपच्चयाति वत्थुं पटिच्च विप्पयुत्तपच्चया, वत्थुना विप्पयुत्तपच्चयतं साधेन्तेन उप्पज्जन्तीति अत्थो. खन्धे विप्पयुत्तपच्चयाति खन्धे पटिच्च विप्पयुत्तपच्चया, खन्धेहि विप्पयुत्तपच्चयतं साधेन्तेहि उप्पज्जतीति अत्थो. खन्धा वत्थुं विप्पयुत्तपच्चयाति वत्थुं पटिच्च खन्धा विप्पयुत्तपच्चया. वत्थुना विप्पयुत्तपच्चयतं साधेन्तेन उप्पज्जन्तीति अत्थो. चित्तसमुट्ठानरूपं खन्धे विप्पयुत्तपच्चयाति खन्धे पटिच्च विप्पयुत्तपच्चया चित्तसमुट्ठानं रूपं खन्धेहि विप्पयुत्तपच्चयतं साधेन्तेहि उप्पज्जतीति अत्थो. सेसविस्सज्जनेसुपि वत्थुं विप्पयुत्तपच्चयातिआदीसुपि वुत्तनयेनेवत्थो वेदितब्बो. विपाकाब्याकते चेत्थ वत्थुग्गहणेन चक्खादीनि सङ्गहितब्बानि. एकं महाभूतन्तिआदि रूपाब्याकतस्स पच्चयभावं दस्सेतुं वुत्तं. चित्तसमुट्ठानन्ति अब्याकतचित्तसमुट्ठानम्पि कुसलाकुसलचित्तसमुट्ठानम्पि.

७०. अत्थिपच्चये सब्बं सहजातपच्चयगतिकं. तेनेवेत्थ ‘‘सहजातपच्चयसदिस’’न्ति वुत्तं.

७१-७२. नत्थिविगता आरम्मणपच्चयगतिका, अविगतं सहजातगतिकं. तेनेवेत्थ ‘‘आरम्मणपच्चयसदिसं, सहजातपच्चयसदिस’’न्ति वुत्तं . इमे तेवीसति पच्चयाति सङ्खिपित्वा दस्सितानं वसेनेतं वुत्तं. वित्थारेतब्बाति या पुच्छा विस्सज्जनं लभन्ति, तासं वसेन वित्थारेतब्बा. अयं हेतुपच्चयं आदिं कत्वा एकमूलके पच्चयानुलोमे पटिच्चवारस्स कुसलत्तिकविस्सज्जने अत्थवण्णना.

(२.) सङ्ख्यावारो

७३. इदानि ये एत्थ हेतुपच्चयादीसु एकेकस्मिं पच्चये विस्सज्जनवारा लद्धा, ते गणनवसेन दस्सेतुं हेतुया नवातिआदि आरद्धं. तत्थ हेतुया नवाति हेतुपच्चये नव पुच्छाविस्सज्जनवारा होन्ति. सेय्यथिदं – कुसलेन कुसलं, कुसलेन अब्याकतं, कुसलेन कुसलाब्याकतं; अकुसलेन अकुसलं, अकुसलेन अब्याकतं, अकुसलेन अकुसलाब्याकतं, अब्याकतेन अब्याकतं, कुसलाब्याकतेन अब्याकतं, अकुसलाब्याकतेन अब्याकतन्ति.

आरम्मणेतीणीति कुसलेन कुसलं, अकुसलेन अकुसलं, अब्याकतेन अब्याकतं. अधिपतिया नवाति हेतुया वुत्तसदिसाव. द्वादससु हि पच्चयेसु नव नवाति वुत्तं. सब्बेसुपि पुच्छाविस्सज्जनानि हेतुपच्चयसदिसानेव. विभङ्गे पन अत्थि विसेसो. दससु पच्चयेसु तीणि तीणीति वुत्तं. सब्बेसुपि पुच्छाविस्सज्जनानि आरम्मणसदिसानेव. विभङ्गे पन अत्थि विसेसो. अञ्ञमञ्ञपच्चयस्मिञ्हि अब्याकतपदस्स विस्सज्जने रूपम्पि लब्भति, तथा पुरेजातपच्चये. आसेवनपच्चये विपाकानि चेव वीथिचित्तानि च न लब्भन्ति. विपाके एकन्ति अब्याकतमेव. एवमेत्थ सङ्खेपतो नव तीणि एकन्ति, तिविधोव वारपरिच्छेदो. वित्थारतो द्वादस नवका, दस तिका, एकं एककन्ति सब्बेसुपि तेवीसतिया पच्चयेसु एकूनचत्तालीसाधिकं वारसतं होति, एकूनचत्तालीसाधिकञ्च पुच्छासतं. एकूनचत्तालीसाधिकं पुच्छाविस्सज्जनसतन्तिपि तस्सेव नामं.

७४. एवं हेतुपच्चयादिके एकमूलके गणनं दस्सेत्वा इतो परेसु दुमूलकादीसु वित्थारदेसनं सङ्खिपित्वा एकमूलके दस्सिताय देसनाय लब्भमानगणनञ्ञेव आदाय वारपरिच्छेदं दस्सेतुं दुमूलके ताव हेतुपच्चया आरम्मणे तीणीतिआदिमाह. तत्रिदं लक्खणं – बहुगणनोपि पच्चयो अबहुगणनेन सद्धिं युत्तो तेन समानगणनोव होति. तेन वुत्तं ‘‘हेतुपच्चया आरम्मणे तीणी’’ति. हेतुआरम्मणदुके आरम्मणे वुत्तानि तीणेव विस्सज्जनानि लब्भन्तीति अत्थो. समानगणनो पन समानगणनेन सद्धिं युत्तो अपरिहीनगणनोव होति. तेन वुत्तं ‘‘हेतुपच्चया अधिपतिया नवा’’ति. हेताधिपतिदुके नवेव विस्सज्जनानि लब्भन्तीति अत्थो. विपाके एकन्ति हेतुविपाकदुके विपाके वुत्तं एकमेव विस्सज्जनं लब्भतीति एवं ताव दुमूलके वारपरिच्छेदो वेदितब्बो.

७५. तिमूलकादीसुपि इदमेव लक्खणं. तेनेवाह – हेतुपच्चया आरम्मणपच्चया अधिपतिया तीणीति. हेतारम्मणाधिपति तिके आरम्मणे वुत्तानि तीणेव विस्सज्जनानि लब्भन्तीति अत्थो. एवं सब्बत्थ नयो नेतब्बो.

७६-७९. द्वादसमूलके पन विपाकपच्चयो न लब्भति, तस्मा आसेवनपच्चया कम्मे तीणीति वत्वा विपाकं अपरामसित्वा आहारे तीणीति वुत्तं. तेरसमूलकादीसुपि एसेव नयो. ते पन सङ्खिपित्वा तेवीसतिमूलकोवेत्थ दस्सितो. सो दुविधो होति – सासेवनो वा सविपाको वा. तत्थ पठमं सासेवनो दस्सितो, सो तीणेव विस्सज्जनानि लभति. तेन वुत्तं ‘‘आसेवनपच्चया अविगते तीणी’’ति. सविपाको पन आसेवनं न लभति, तस्मा तं पहाय विपाकवसेन गणनाय दस्सनत्थं अनन्तरायेव ‘‘हेतुपच्चया…पे… विपाकपच्चया आहारे एक’’न्ति एकं नयं दस्सेत्वा पच्छा तेवीसतिमूलकोव दस्सितो. एतेसु पन द्वीसु तेवीसतिमूलकेसु किञ्चापि एकस्मिं विपाकपच्चयो नत्थि, एकस्मिं आसेवनपच्चयो, पच्छाजातपच्चयो पन उभयत्थापि. रुळ्हीसद्देन पनेते तेवीसतिमूलकात्वेव वेदितब्बा. तेसु सासेवने आसेवनस्स वसेन सब्बत्थ तीणेव विस्सज्जनानि, सविपाके विपाकपच्चयस्स वसेन एकमेवाति अयं हेतुपच्चयं आदिं कत्वा एकमूलकादीसु गणना.

यं पनेतं हेतुमूलकानन्तरं ‘‘आरम्मणे ठितेन सब्बत्थ तीणेव पञ्हा’’ति वुत्तं, तं आरम्मणपच्चयं आदिं कत्वा एकमूलकेपि दुमूलकादीसुपि सब्बत्थ आरम्मणपदे चेव आरम्मणेन सद्धिं सेसपच्चययोजनासु च यत्थ नवहि भवितब्बं, तत्थ तयोव पञ्हा होन्तीति दस्सनत्थं वुत्तं. विपाकपदे पन विपाकपदेन सद्धिं सेसपच्चययोजनासु च एकोव पञ्हो होतीति. इति यं हेट्ठा अवोचुम्ह ‘‘बहुगणनोपि पच्चयो अबहुगणनेन सद्धिं युत्तो तेन समानगणनो होती’’ति, तं सुवुत्तमेव.

८०-८५. इदानि ये आरम्मणादीनं पच्चयानं वसेन एकमूलकादयो दस्सेतब्बा, तेसु एकमूलको ताव हेतुएकमूलकेनेव सदिसोति एकस्मिम्पि पच्चये न दस्सितो. आरम्मणपच्चयवसेन पन दुमूलके गणनं दस्सेतुं आरम्मणपच्चया हेतुया तीणि, अधिपतिया तीणि…पे… अविगते तीणीति वुत्तं. एत्थ च ‘‘आरम्मणपच्चया अधिपतिया तीणि…पे… अविगते तीणी’’ति वत्तब्बे ये हेतुपच्चयादयो पच्चया बहुगणना, तेसं ऊनतरगणनेहि च समानगणनेहि च सद्धिं संसन्दने या गणना लब्भति, तं दस्सेतुं आरम्मणपच्चयस्स पुरिमभागे ठितम्पि हेतुपच्चयं पच्छिमभागेव ठपेत्वा ‘‘आरम्मणपच्चया हेतुया तीणी’’ति वुत्तं. तेनेतं आवि करोति – आरम्मणपच्चयो येन येन बहुतरगणनेन वा समानगणनेन वा पच्चयेन सद्धिं दुकतिकादिभेदं गच्छति, सब्बत्थ तीणेव पञ्हाविस्सज्जनानि वेदितब्बानि. विपाकपच्चयेन पन सद्धिं संसन्दने एकमेव लब्भति, तं विपाकपच्चयादिकाय गणनाय आवि भविस्सतीति इध न दस्सितं. या चेसा दुमूलके गणना दस्सिता, तिमूलकादीसुपि एसाव गणनाति आरम्मणपच्चयवसेन तिमूलकादयो न वित्थारिता.

इदानि अधिपतिपच्चयादिवसेन दुमूलकादीसु गणनं दस्सेतुं अधिपतिपच्चया हेतुया नवातिआदि वुत्तं. तत्थापि वुत्तनयेनेव पच्चयसन्निवेसो वेदितब्बो. यथा च अधिपतिपच्चया हेतुया नव, एवं सेसेसुपि हेतुना समानगणनासु नवेव. इति यो यो पच्चयो आदिम्हि तिट्ठति, तेन तेन सद्धिं समानगणनानं संसन्दने आदिम्हि ठितस्स वसेन गणना होति. तेन पन सद्धिं ऊनतरगणनानं संसन्दने ऊनतरगणनानंयेव वसेन गणना होतीति वेदितब्बो. यथा च आरम्मणपच्चयवसेन एवं अधिपतिपच्चयवसेनापि ततो परेसं अनन्तरादीनं वसेनापि तिमूलकादयो न वित्थारिता. तस्मा दुमूलके दस्सितगणनावसेनेव सब्बत्थ साधेतब्बा. तेनेव वुत्तं ‘‘एकेकं पच्चयं मूलकं कातुन सज्झायमग्गेन गणेतब्बा’’ति.

पच्चयानुलोमवण्णना.

पटिच्चवारो

पच्चयपच्चनीयवण्णना

८६-८७. पच्चयपच्चनीयं पन यस्मा कुसलपदे न लब्भति कुसलधम्मस्स हेतुपच्चयेन विना अनुप्पत्तितो, तस्मा अकुसलं धम्मं पटिच्चातिआदि आरद्धं. तत्थ नहेतुपच्चयाति हेतुपच्चयपटिक्खेपो हेतुपच्चयं विना अञ्ञेन पच्चयेन उप्पज्जतीति अत्थो. विचिकिच्छासहगतो उद्धच्चसहगतो मोहोति अयञ्हि सम्पयुत्तधम्मानञ्चेव चित्तसमुट्ठानरूपस्स च सयं हेतुपच्चयो होति, अञ्ञस्स पन सम्पयुत्तहेतुनो अभावा न हेतुपच्चया उप्पज्जतीति ठपेत्वा हेतुपच्चयं सेसेहि अत्तनो अनुरूपपच्चयेहि उप्पज्जति. इमिना नयेन सब्बपच्चयपटिक्खेपेसु अत्थो वेदितब्बो. अहेतुकं विपाकाब्याकतन्ति इदं रूपसमुट्ठापकवसेनेव वेदितब्बं. अञ्ञेसुपि एवरूपेसु एसेव नयो.

८८. नअधिपतिपच्चये कामं अधिपतिपि अत्तना सद्धिं दुतियस्स अधिपतिनो अभावा नअधिपतिपच्चयं लभति, यथा पन विचिकिच्छुद्धच्चसहगतो मोहो अहेतुको, न तथा अधिपतयो एव निराधिपति. छन्दादीसु पन अञ्ञतरं अधिपतिं अकत्वा कुसलादीनं उप्पत्तिकाले सब्बेपि कुसलादयो निराधिपतिनो. तस्मा मोहं विय विसुं अधिपतिमत्तमेव अनुद्धरित्वा सब्बसङ्गाहिकवसेन एसा ‘‘एकं खन्धं पटिच्च तयो खन्धा’’तिआदिका देसना कताति वेदितब्बा.

८९. नानन्तरनसमनन्तरेसु नारम्मणे विय रूपमेव पच्चयुप्पन्नं. तेन वुत्तं ‘‘नारम्मणपच्चयसदिस’’न्ति. सहजातपच्चयो परिहीनो. यथा चेस, तथा निस्सयअत्थिअविगतपच्चयापि. किं कारणा? एतेहि विना कस्सचि अनुप्पत्तितो. सहजातनिस्सयअत्थिअविगतपच्चयेपि हि पच्चक्खाय एकोपि रूपारूपधम्मो नुप्पज्जति, तस्मा ते परिहीना.

९०. नअञ्ञमञ्ञपच्चयविभङ्गे पटिसन्धिक्खणे विपाकाब्याकते खन्धे पटिच्च कटत्तारूपन्ति हदयवत्थुवज्जं वेदितब्बं.

९१. नउपनिस्सयपच्चयविभङ्गे रूपमेव पच्चयुप्पन्नं, तञ्हि उपनिस्सयं न लभति. अरूपं पन किञ्चापि आरम्मणूपनिस्सयपकतूपनिस्सये न लभेय्य, अनन्तरूपनिस्सयमुत्तकं पन नत्थि. तेन वुत्तं ‘‘नारम्मणपच्चयसदिस’’न्ति.

९२. नपुरेजाते चित्तसमुट्ठानरूपन्ति पञ्चवोकारवसेन वुत्तं.

९३. नपच्छाजातपच्चयाति एत्थ सहजातपुरेजातपच्चया सङ्गहं गच्छन्ति. तस्मा सहजातपच्चयसदिसा एत्थ पाळि, सा नअधिपतिपच्चये वित्थारिताति इध सङ्खित्ता. नासेवनपच्चये कुसलाकुसला पठमजवनवसेन वेदितब्बा, तथा किरियाब्याकतं. पाळि पन इधापि नअधिपतिपच्चये वित्थारितवसेन वेदितब्बा. तेनेवाह – ‘‘नपच्छाजातपच्चयम्पि नासेवनपच्चयम्पि नाधिपतिपच्चयसदिस’’न्ति.

९४-९७. नकम्मपच्चये विपाकचेतना नानाक्खणिककम्मपच्चयं लभतीति न गहिता. नाहारपच्चये एकच्चं रूपमेव पच्चयुप्पन्नं, तथा नइन्द्रियपच्चये.

९८. नझानपच्चये पञ्चविञ्ञाणधम्मा चेव एकच्चञ्च रूपं पच्चयुप्पन्नं. पञ्चविञ्ञाणस्मिञ्हि वेदना च चित्तेकग्गता च दुब्बलत्ता उपनिज्झानलक्खणं न पापुणन्तीति झानपच्चये न गहिता.

९९-१०२. नमग्गपच्चये अहेतुकविपाककिरियञ्चेव एकच्चञ्च रूपं पच्चयुप्पन्नं. नसम्पयुत्तनोनत्थिनोविगतेसु रूपमेव पच्चयुप्पन्नं. तेन वुत्तं ‘‘नारम्मणपच्चयसदिस’’न्ति.

१०३. नहेतुया द्वेति एकमूलकगणनाय यथापाळिमेव निय्याति.

१०४. दुमूलके नहेतुपच्चया नारम्मणे एकन्ति एत्थ किञ्चापि बहुगणनेन सद्धिं ऊनतरगणनस्स संसन्दने ऊनतरगणनवसेन नहेतुया विय द्वीहि भवितब्बं. नारम्मणवसेन पन अरूपधम्मानं परिहीनत्ता अब्याकतं पटिच्च रूपाब्याकतस्स उप्पत्तिं सन्धाय ‘‘एक’’न्ति वुत्तं . सब्बेसु एककेसुपि एसेव नयो. द्वेति वुत्तट्ठाने पन नहेतुया लद्धवसेन वारद्वयं वेदितब्बं.

१०५-१०६. तिमूलकादीसु पन सब्बेसु नारम्मणपच्चयस्स अपरिहीनत्ता एकमेव विस्सज्जनन्ति अयं पच्चनीये नहेतुपच्चयं आदिं कत्वा एकमूलकादीसु गणना.

१०७-१३०. नारम्मणपच्चयादयो पन एकमूलके ताव पुरिमेन सदिसत्ता इधापि न दस्सितायेव. नारम्मणपच्चयवसेन दुमूलके नारम्मणपच्चया, नहेतुया एकन्ति नहेतुदुमूलके वुत्तमेव. नाधिपतिया पञ्चाति नारम्मणपच्चये लद्धवसेन वेदितब्बाति एवं सब्बसंसन्दनेसु ऊनतरगणनस्सेव पच्चयस्स वसेन गणना वेदितब्बा. यत्थ यत्थ च नारम्मणपच्चयो पविसति, तत्थ तत्थ रूपमेव पच्चयुप्पन्नं. नानन्तरनसमनन्तरनअञ्ञमञ्ञनउपनिस्सयनाहारनइन्द्रियनसम्पयुत्तनोनत्थिनोविगतपच्चयानं पविट्ठट्ठानेपि एसेव नयो. नाहारनइन्द्रियनझाननमग्गपच्चया सब्बत्थ सदिसविस्सज्जना. नसहजातादिचतुक्कं इधापि परिहीनमेवाति इदमेत्थ लक्खणं. इमिना पन लक्खणेन सब्बेसु दुमूलकादीसु ‘‘अयं पच्चयो मूलं, अयमेत्थ दुमूलको, अयं तिमूलको, अयं सब्बमूलको’’ति सल्लक्खेत्वा ऊनतरगणनस्स पच्चयस्स वसेन गणना वेदितब्बाति.

पच्चयपच्चनीयवण्णना.

पच्चयानुलोमपच्चनीयवण्णना

१३१-१८९. इदानि अनुलोमपच्चनीये गणनं दस्सेतुं हेतुपच्चया नारम्मणे पञ्चातिआदि आरद्धं. तत्थ हेताधिपतिमग्गपच्चयेसु अनुलोमतो ठितेसु सहजातादयो चत्तारो सब्बट्ठानिकपच्चया, आहारिन्द्रियझानमग्गपच्चया चत्तारोति इमे अट्ठ पच्चनीयतो न लब्भन्ति. हेतुपच्चयादिवसेन हि उप्पज्जमानो धम्मो इमे अट्ठ पच्चये अलभन्तो नाम नत्थि. आरम्मणअनन्तरसमनन्तरउपनिस्सयसम्पयुत्तनत्थिविगतपच्चयेसु पन अनुलोमतो ठितेसु अरूपट्ठानिका पच्चनीकतो न लब्भन्ति. न हि आरम्मणपच्चयादीहि उप्पज्जमाना अनन्तरसमनन्तरपच्चयादयो न लभन्ति. सहजातअञ्ञमञ्ञनिस्सयकम्माहारिन्द्रियअत्थिअविगतपच्चयेसु पन अनुलोमतो ठितेसु चत्तारो सब्बट्ठानिकायेव, पच्चनीकतो न लब्भन्ति. एतेसञ्हि पच्चयानं वसेन उप्पज्जमानो सब्बट्ठानिके अलभन्तो नाम नत्थि. पच्छाजातपच्चयस्स अनुलोमतो ठानं नाम नत्थि. एवं सेसेसु अनुलोमतो ठितेसु ये च लब्भन्ति, ये च न लब्भन्ति, ते सल्लक्खेत्वा सब्बेसुपि दुमूलकादीसु नयेसु तेसं तेसं पच्चयानं संसन्दने ऊनतरगणनानंयेव वसेन गणना वेदितब्बाति.

पच्चयानुलोमपच्चनीयवण्णना.

पच्चयपच्चनीयानुलोमवण्णना

१९०. इदानि पच्चनीयानुलोमे गणनं दस्सेतुं नहेतुपच्चया आरम्मणे द्वेतिआदि आरद्धं. तत्थ हेतुम्हि पच्चनीकतो ठिते ठपेत्वा अधिपतिं अवसेसा अनुलोमतो लब्भन्ति. पच्छाजातो पन अनुलोमतो सब्बत्थेव न लब्भति, ये नव पच्चया ‘‘अरूपानञ्ञेवा’’ति वुत्ता, तेसु पुरेजातञ्च आसेवनञ्च ठपेत्वा अवसेसेसु सत्तसु पच्चनीकतो ठितेसु सेसा अरूपट्ठानिका अनुलोमतो न लब्भन्ति. यो हि आरम्मणादीहि नुप्पज्जति, न सो अनन्तरादयो लभति. पटिसन्धिविपाको पन पुरेजाततो, सब्बविपाको च सद्धिं किरियमनोधातुया आसेवनतो अनुप्पज्जमानोपि अनन्तरादयो लभति, तस्मा ‘‘पुरेजातञ्च आसेवनञ्च ठपेत्वा’’ति वुत्तं.

पुरेजातपच्छाजातआसेवनविपाकविप्पयुत्तेसु पच्चनीकतो ठितेसु एकं ठपेत्वा अवसेसा अनुलोमतो लब्भन्ति. कम्मपच्चये पच्चनीकतो ठिते ठपेत्वा विपाकपच्चयं अवसेसा अनुलोमतो लब्भन्ति. आहारिन्द्रियेसु पच्चनीकतो ठितेसु ठपेत्वा सब्बट्ठानिके चेव अञ्ञमञ्ञकम्माहारिन्द्रियपच्चये च अवसेसा अनुलोमतो न लब्भन्ति, इतरे युज्जमानकवसेन लब्भन्ति. झानपच्चये पच्चनीकतो ठिते. हेताधिपतिआसेवनमग्गपच्चया अनुलोमतो न लब्भन्ति. मग्गपच्चये पच्चनीकतो ठिते हेताधिपतिपच्चया अनुलोमतो न लब्भन्ति. विप्पयुत्तपच्चये पच्चनीकतो ठिते पुरेजातपच्चयं ठपेत्वा अवसेसा अनुलोमतो लब्भन्ति. एवं तेसु तेसु पच्चयेसु पच्चनीकतो ठितेसु ये ये अनुलोमतो न लब्भन्ति, ते ते ञत्वा तेसं तेसं पच्चयानं संसन्दने ऊनतरगणनानं वसेन गणना वेदितब्बा.

१९१-१९५. दुमूलकादीसु च नयेसु यं यं पच्चयं आदिं कत्वा ये ये दुकादयो दस्सिता, ते ते लब्भमानालब्भमानपच्चयवसेन यथा यथा दस्सिता, तथा तथा साधुकं सल्लक्खेतब्बा. तत्थ यं नहेतुवसेन दुमूलकादयो नये दस्सेन्तेन नहेतुपच्चया नारम्मणपच्चया…पे… नासेवनपच्चयाति वत्वा ‘‘याव आसेवना सब्बं सदिस’’न्ति वुत्तं. तस्स, ‘‘नअञ्ञमञ्ञपच्चया सहजाते एक’’न्तिआदीहि सदिसता वेदितब्बा. यं पन ‘‘नकम्मे गणिते पञ्च गण्हाती’’ति सीहळभासाय लिखितं, तस्सत्थो – नहेतुपच्चयं आदिं कत्वा नकम्मपच्चयाति एवं नकम्मपच्चयेन घटिते सहजाते एकन्ति एवं दस्सिता पञ्चेव पच्चया अनुलोमतो लब्भन्ति, न अञ्ञेति. एवं अञ्ञेसुपि एवरूपेसु ठानेसु ब्यञ्जनं अनादियित्वा अधिप्पेतत्थोयेव गहेतब्बो. एवरूपञ्हि ब्यञ्जनं अत्तनो सञ्ञानिबन्धनत्थं पोराणेहि सकसकभासाय लिखितं.

अपिच इमस्मिं पच्चनीयानुलोमे पच्चयुप्पन्नधम्मेसुपि अत्थि धम्मो कम्मपच्चयं लभति, न इन्द्रियपच्चयं. सो असञ्ञेसु चेव पञ्चवोकारे पवत्ते च रूपजीवितिन्द्रियवसेन वेदितब्बो. अत्थि धम्मो मग्गपच्चयं लभति, नहेतुपच्चयं. सो विचिकिच्छुद्धच्चसहजातमोहवसेन वेदितब्बो. अत्थि धम्मो झानपच्चयं लभति, नमग्गपच्चयं. सो मनोधातुअहेतुकमनोविञ्ञाणधातुवसेन वेदितब्बो. यत्थ कटत्तारूपानि नानाक्खणिककम्मवसेनेव कम्मपच्चयं लभन्ति, तत्थ रूपधम्मा हेताधिपतिविपाकिन्द्रियझानमग्गपच्चये न लभन्ति, सब्बट्ठानिका पच्चनीया न होन्ति. अहेतुके अधिपतिपच्चयो नत्थीति इमेसम्पि पकिण्णकानं वसेनेत्थ गणनवारो असम्मोहतो वेदितब्बो.

तत्रायं नयो – नहेतुपच्चया आरम्मणे द्वेति एत्थ ताव अहेतुकमोहो चेव अहेतुकविपाककिरिया च पच्चयुप्पन्नं, तस्मा अकुसलेनाकुसलं, अब्याकतेन अब्याकतं सन्धायेत्थ द्वेति वुत्तं. सेसेसुपि एसेव नयो. आसेवने पन विपाकं न लब्भति, तथा किरियमनोधातु. तस्मा किरियाहेतुमनोविञ्ञाणधातुवसेनेत्थ अब्याकतेन अब्याकतं वेदितब्बं. विपाके एकन्ति अब्याकतेन अब्याकतमेव. मग्गे एकन्ति अकुसलेन अकुसलमेव.

१९६-१९७. नारम्मणमूलके हेतुया पञ्चाति रूपमेव सन्धाय वुत्तं. तञ्हि कुसलं अकुसलं अब्याकतं कुसलाब्याकतं अकुसलाब्याकतञ्चाति पञ्च कोट्ठासे पटिच्च उप्पज्जति. सब्बपञ्चकेसु एसेव नयो. अञ्ञमञ्ञे एकन्ति भूतरूपानि चेव वत्थुञ्च सन्धाय वुत्तं. तानि हि नारम्मणपच्चया अञ्ञमञ्ञपच्चया उप्पज्जन्ति. तिमूलकेपि एसेव नयो.

१९८-२०२. नाधिपतिमूलके हेतुया नवाति अनुलोमे हेतुम्हि वुत्तानेव. तीणीतिआदीनिपि हेट्ठा अनुलोमे वुत्तसदिसानेव. तिमूलके द्वेति हेट्ठा नहेतुपच्चया आरम्मणे वुत्तसदिसानेव.

२०३-२३३. नपुरेजातमूलके हेतुया सत्ताति हेट्ठा ‘‘आरुप्पे कुसलं एकं खन्धं पटिच्चा’’तिआदिना नयेन पुरेजाते दस्सितानेव. सब्बसत्तकेसु एसेव नयो. नकम्ममूलके हेतुया तीणीतिआदीसु चेतनाव पच्चयुप्पन्ना. तस्मा कुसलं अकुसलं अब्याकतञ्च पटिच्च उप्पत्तिं सन्धाय तीणीति वुत्तं. इमिना नयेन ‘‘एकं द्वे तीणि पञ्च सत्त नवा’’ति आगतट्ठानेसु गणना वेदितब्बा. ‘‘चत्तारि छ अट्ठा’’ति इमा पन तिस्सो गणना नत्थेवाति.

पच्चयपच्चनीयानुलोमवण्णना.

निट्ठिता च पटिच्चवारस्स अत्थवण्णना.

२. सहजातवारवण्णना

२३४-२४२. सहजातवारे कुसलं धम्मं सहजातोति कुसलं धम्मं पटिच्च तेन सहजातो हुत्वाति अत्थो. सेसमेत्थ पटिच्चवारे वुत्तनयेनेव वेदितब्बं. अवसाने पनस्स ‘‘पटिच्चत्तं नाम सहजातत्तं, सहजातत्तं नाम पटिच्चत्त’’न्ति इदं उभिन्नम्पि एतेसं वारानं अत्थतो निन्नानाकरणभावदस्सनत्थं वुत्तं. अत्थतो हि एते द्वेपि निन्नानाकरणा. एवं सन्तेपि अञ्ञमञ्ञस्स अत्थनियमनत्थं वुत्ता. ‘‘चक्खुञ्च पटिच्च रूपे चा’’तिआदीसु हि असहजातम्पि पटिच्च उप्पज्जतीति वुच्चति. सहजातम्पि च उपादारूपं भूतरूपस्स पच्चयो न होति. इति पटिच्चवारेन सहजातपच्चयभावं, सहजातवारेन च पटिच्चाति वुत्तस्स सहजातभावं नियमेतुं उभोपेते वुत्ता. अपिच तथा बुज्झनकानं अज्झासयवसेन देसनाविलासेन निरुत्तिपटिसम्भिदाप्पभेदजाननवसेन चापि एते उभोपि वुत्ताति.

सहजातवारवण्णना निट्ठिता.

३. पच्चयवारवण्णना

२४३. पच्चयवारे कुसलं धम्मं पच्चयाति कुसलधम्मे पतिट्ठितो हुत्वा कुसलं धम्मं निस्सयट्ठेन पच्चयं कत्वाति अत्थो. कुसलं एकं खन्धं पच्चयाति कुसलं एकं खन्धं निस्सयपच्चयं कत्वा तयो खन्धा उप्पज्जन्ति हेतुपच्चयाति वुत्तं होति. इमिनावुपायेन सब्बपदेसु अत्थो वेदितब्बो. वत्थुं पच्चया विपाकाब्याकता किरियाब्याकता खन्धाति इदं पञ्चवोकारे पवत्तिवसेन वुत्तं. पञ्चवोकारे पवत्तियञ्हि खन्धानं पुरेजातं वत्थु निस्सयपच्चयो होति. पटिच्चट्ठस्स पन सहजातट्ठत्ता पटिच्चवारे एस नयो न लब्भतीति पटिसन्धियं सहजातमेव वत्थुं सन्धाय ‘‘वत्थुं पटिच्च खन्धा’’ति वुत्तं. कुसलं एकं खन्धञ्च वत्थुञ्च पच्चया तयो खन्धातिआदीसुपि इमिनाव नयेन अत्थो वेदितब्बो.

अब्याकतंधम्मं पच्चया कुसलो च अब्याकतो चाति कुसलाब्याकतानं हेतुपच्चयवसेन एकतो उप्पत्तिं सन्धाय वुत्तं. कुसलुप्पत्तिक्खणस्मिञ्हि वत्थुं निस्साय कुसला खन्धा, चित्तसमुट्ठाने च महाभूते निस्साय चित्तसमुट्ठानं उपादारूपं हेतुपच्चयवसेन एकतो उप्पज्जति. इति पच्चयभूतस्स अब्याकतस्स नानत्तेपि पच्चयुप्पन्नानं हेतुपच्चयवसेन एकतो उप्पत्तिं सन्धायेतं वुत्तन्ति वेदितब्बं. अञ्ञेसुपि एवरूपेसु ठानेसु एसेव नयो. एवं इमस्मिं हेतुपच्चये सहजातञ्च पुरेजातञ्च निस्सयट्ठेन पच्चयं कत्वा सत्तरस पञ्हा विस्सज्जिता. तत्थ खन्धा चेव भूता च सहजातवसेन, वत्थु सहजातपुरेजातवसेन गहितं. पटिच्चवारे पन सहजातवसेन पच्चयो लब्भति, तस्मा तत्थ नवेव पञ्हा विस्सज्जिता. ये पनेते एत्थ सत्तरस पञ्हा विस्सज्जिता, तेसु एकादिके एकावसाने विस्सज्जने कुसलादीसु एकपच्चयतो एको पच्चयुप्पन्नो. एकादिके दुकावसाने एकपच्चयतो नानापच्चयुप्पन्नो. दुकादिके एकावसाने नानापच्चयतो एको पच्चयुप्पन्नो. दुकादिके दुकावसाने नानापच्चयतो नानापच्चयुप्पन्नो.

२४८-२५२. आरम्मणपच्चयादीसुपि इमिनावुपायेन पञ्हाविस्सज्जनप्पभेदो वेदितब्बो. यं पनेतं आरम्मणपच्चये वत्थुं पच्चया खन्धाति वुत्तं, तं पटिसन्धिक्खणे विपाकक्खन्धेयेव सन्धाय वुत्तं. चक्खुविञ्ञाणादीनि अब्याकतं निस्साय आरम्मणपच्चयेन उप्पज्जन्तानं पभेददस्सनत्थं वुत्तानि. पुन वत्थुं पच्चयाति पवत्ते विपाककिरियाब्याकतानं उप्पत्तिदस्सनत्थं वुत्तं. सेसं पुरिमनयेनेव वेदितब्बं. एवं इमस्मिं आरम्मणपच्चये सहजातञ्च पुरेजातञ्च पच्चयं कत्वा सत्त पञ्हा विस्सज्जिता. तत्थ खन्धा सहजातवसेन, वत्थु सहजातपुरेजातवसेन, चक्खायतनादीनि पुरेजातवसेनेव गहितानि. पटिच्चवारे पन सहजातवसेनेव पच्चयो लब्भति. तस्मा तत्थ तयोव पञ्हा विस्सज्जिता.

२५३-२५४. अधिपतिपच्चये विपाकाब्याकतं लोकुत्तरमेव वेदितब्बं. अनन्तरसमनन्तरा रूपाभावेन आरम्मणसदिसा. परतो आसेवननत्थिविगतेसुपि एसेव नयो.

२५५. सहजातपच्चये कटत्तारूपं उपादारूपन्ति उपादारूपसङ्खातं कटत्तारूपं. इदं असञ्ञसत्तानञ्ञेव रूपं सन्धाय वुत्तं. चक्खायतनादीनि पञ्चवोकारवसेन वुत्तानि.

२५६-२५७. अञ्ञमञ्ञपच्चये च यथा आरम्मणपच्चया एवन्ति विस्सज्जनसमतं सन्धाय वुत्तं. पच्चयुप्पन्नेसु पन नानत्तं अत्थि.

२५८. उपनिस्सयपच्चये आरम्मणपच्चयसदिसन्ति रूपाभावतोपि विस्सज्जनसमतायपि वुत्तं.

२५९-२६०. वत्थुं पुरेजातपच्चयातिआदीनं पटिच्चवारे वुत्तनयेनेवत्थो गहेतब्बो.

२६१-२६६. कम्मपच्चये तीणीति कुसलं पच्चया कुसलो अब्याकतो कुसलाब्याकतो चाति एवं तीणि वेदितब्बानि. अकुसलेपि एसेव नयो.

२६७-२६८. विप्पयुत्तपच्चये खन्धे विप्पयुत्तपच्चयाति खन्धे निस्साय विप्पयुत्तपच्चया उप्पज्जन्तीति अत्थो. खन्धा वत्थुं विप्पयुत्तपच्चयाति खन्धा वत्थुं निस्साय विप्पयुत्तपच्चया उप्पज्जन्तीति अत्थो. सेसं हेट्ठा वुत्तनयेनेव वेदितब्बं.

२६९-२७६. इदानि यथालद्धानि विस्सज्जनानि गणनवसेन दस्सेतुं हेतुया सत्तरसातिआदिमाह. तत्थ हेतुया सत्तरसाति कुसलेन कुसलं, कुसलेन अब्याकतं, कुसलेन कुसलाब्याकतन्ति एवं कुसलवसेन एकादिकानि एकावसानानि द्वे, दुकावसानं एकन्ति तीणि वुत्तानि होन्ति, तथा अकुसलवसेन. अब्याकतेन अब्याकतं, तेनेव कुसलं, अकुसलं, कुसलाब्याकतं अकुसलाब्याकतञ्च; कुसलाब्याकतेहि कुसलं, अब्याकतं, कुसलाब्याकतं; अकुसलाब्याकतेहि अकुसलं, अब्याकतं, अकुसलाब्याकतन्ति एवं सत्तरस वेदितब्बानि.

आरम्मणेसत्ताति कुसलेन कुसलं; अकुसलेन अकुसलं, अब्याकतेन अब्याकतं, कुसलं, अकुसलं; कुसलाब्याकतेन कुसलं; अकुसलाब्याकतेन अकुसलन्ति एवं सत्त.

विपाकेएकन्ति अब्याकतेन अब्याकतमेव. एवमेत्थ सत्तरस, सत्त, एकन्ति तयो वारपरिच्छेदा होन्ति. तेसु द्वादस सत्तरसका, दस सत्तका, एकं एककन्ति ते सब्बे साधुकं सल्लक्खेत्वा परतो दुकतिकादिवसेन पच्चयसंसन्दने ऊनतरगणनस्स वसेन गणना वेदितब्बा. सक्का हि इमाय गणनाय दुकमूलादीसु वारपरिच्छेदे जानितुन्ति पुन ‘‘कुसलं धम्मं पच्चया कुसलो धम्मो’’ति अनामसित्वा गणनवसेनेव वारपरिच्छेदं दस्सेतुं हेतुपच्चया आरम्मणे सत्तातिआदि आरद्धं.

तत्थ कुसलं धम्मं पच्चया कुसलो धम्मो उप्पज्जति हेतुपच्चया आरम्मणपच्चया. कुसलं एकं खन्धं पच्चया तयो खन्धाति इमिना नयेन आरम्मणे लद्धविस्सज्जनानि वित्थारेतब्बानि. अयं ताव अनुलोमे नयो.

२७७-२८५. पच्चनीये पन कुसलं न लब्भतीति अकुसलं धम्मं पच्चयाति अकुसलमेव आदिं कत्वा विस्सज्जनं आरद्धं. तं यथापाळिमेव निय्याति. यञ्हेत्थ वत्तब्बं सिया, तं पटिच्चवारस्स पच्चनीये वुत्तमेव.

२८६-२८७. यं पनेतं पच्चनीये लद्धविस्सज्जनपरिच्छेदं गणनतो दस्सेतुं नहेतुया चत्तारीतिआदि वुत्तं, तत्थ चत्तारि, सत्तरस, सत्त, पञ्च, तीणि, एकन्ति छ परिच्छेदा. तेसं वसेन दुकतिकादीसु पच्चयसंसन्दने गणना वेदितब्बा. यो हि पच्चयो सत्तरस विस्सज्जनानि लभति, तेन सद्धिं सदिससंसन्दने सत्तरस, ऊनतरसंसन्दने सेसा छपि परिच्छेदा लब्भन्ति. एवं सेसेसुपि अधिकपरिच्छेदं ठपेत्वा समसमा ऊनतरा च लब्भन्तीति.

एत्थ च अधिकतरा न लब्भन्तीति अयमेत्थ नियमो. समसमा पन ऊनतरा च अत्था विरोधे सति लब्भन्ति. तेनेत्थ ‘‘नहेतुपच्चया नारम्मणे एक’’न्तिआदि वुत्तं. एत्थ हि नहेतुया चतुन्नं, नारम्मणे पञ्चन्नं आगतत्ता नहेतुवसेन चत्तारीति वत्तब्बं सिया, नारम्मणेन सद्धिं घटितत्ता पन आरम्मणधम्मो विरुज्झतीति अकुसलं धम्मं पच्चया अकुसलो धम्मो, अब्याकतं धम्मं पच्चया अकुसलो, अकुसलञ्च अब्याकतञ्च धम्मं पच्चया अकुसलोति तीणि विस्सज्जनानि परिहीनानि. अब्याकतं धम्मं पच्चया अब्याकतोति रूपवसेन एकमेव वुत्तं. एवं सब्बत्थ विरुद्धाविरुद्धं ञत्वा लब्भमानपरिच्छेदो वेदितब्बो. अपिचेत्थ इदं नयमत्तदस्सनं. नाधिपतिया चत्तारीति नहेतुया लद्धानेव. सेसचतुक्केसुपि एसेव नयो.

नानन्तरे एकन्ति अहेतुकचित्तसमुट्ठानस्स चेव सेसरूपस्स च वसेन अब्याकतेन अब्याकतं. एवं सब्बेसु एककेसु युज्जमानकरूपं जानितब्बं. नपुरेजाते द्वेति इधापि नहेतुवसेन चत्तारीति वत्तब्बं सिया, नपुरेजातेन सद्धिं घटितत्ता पन अब्याकतं धम्मं पच्चया अकुसलो, अकुसलञ्च अब्याकतञ्च धम्मं पच्चया अकुसलोति वत्थुपुरेजातवसेन द्वे विस्सज्जनानि परिहीनानि. आरुप्पे पन अहेतुकमोहस्स अहेतुककिरियस्स च वसेन द्वे वुत्तानि. नविप्पयुत्ते द्वेति आरुप्पे अहेतुकाकुसलकिरियवसेन द्वे. नोनत्थि नोविगतेसु एकन्ति सब्बस्स रूपस्स वसेन अब्याकतेन अब्याकतं दट्ठब्बं. तिकादीसु अपुब्बं नत्थि.

२८८. नारम्मणमूलके पन नअधिपतिया पञ्चाति नारम्मणे लद्धानेव. नकम्मे एकन्ति एत्थ चित्तसमुट्ठानञ्च कटत्तारूपञ्च अग्गहेत्वा सेसरूपवसेन अब्याकतेन अब्याकतं वेदितब्बं.

२८९-२९६. नाधिपतिमूलके नपुरेजाते सत्ताति नपुरेजाते लद्धानेव. नपच्छाजाते सत्तरसाति इमानिपि तत्थ लद्धानि सत्तरसेव. नानन्तरनसमनन्तरनअञ्ञमञ्ञनउपनिस्सयनसम्पयुत्तनोनत्थिनोविगतमूलकानि नारम्मणमूलकसदिसानेव. इमिनाव नयमत्तदस्सनेन सब्बत्थ आगतानागतं लब्भमानालब्भमानञ्च वेदितब्बन्ति.

पच्चनीयवण्णना निट्ठिता.

२९७-३२८. इमिनायेव पन लक्खणेन अनुलोमं पुरतो कत्वा अनुलोमपच्चनीये पच्चनीयं पुरतो कत्वा पच्चनीयानुलोमे च गणनपरिच्छेदो आगतानागतं लब्भमानालब्भमानञ्च वेदितब्बन्ति.

पच्चयवारवण्णना निट्ठिता.

४. निस्सयवारवण्णना

३२९-३३७. निस्सयवारे कुसलं धम्मं निस्सायाति कुसलं धम्मं पतिट्ठट्ठेन निस्सयं कत्वाति अत्थो. सेसमेत्थ पच्चयवारे वुत्तनयेनेव वेदितब्बं. अवसाने पनस्स ‘‘पच्चयत्तं नाम निस्सयत्तं, निस्सयत्तं नाम पच्चयत्त’’न्ति इदं उभिन्नम्पि एतेसं वारानं अत्थतो निन्नानाकरणभावदस्सनत्थं वुत्तं. अत्थतो हि एतेपि पटिच्चसहजाता विय निन्नानाकरणा. एवं सन्तेपि अञ्ञमञ्ञस्स अत्थनियमनत्थं वुत्ता. अविज्जापच्चया सङ्खारातिआदीसु हि अनिस्साय वत्तमानं नानाक्खणिकम्पि ‘‘पच्चया उप्पज्जती’’ति वुत्तं. अञ्ञमञ्ञं अल्लीयित्वा ठितकट्ठादीसु च एकं एकस्स निस्सयपच्चयो न होति, तथा उपादारूपं महाभूतस्स निस्सयपच्चयो न होतियेव. इति पच्चयवारेन निस्सयपच्चयभावं निस्सयवारेन च पच्चयाति वुत्तस्स सहजातपुरेजातभावं नियमेतुं उभोपेते वुत्ता. अपिच तथा बुज्झनकानं अज्झासयवसेन देसनाविलासेन निरुत्तिपटिसम्भिदापभेदजाननवसेन चापि एते उभोपि वुत्ताति.

निस्सयवारवण्णना.

५. संसट्ठवारवण्णना

३३८-३४६. संसट्ठवारे कुसलं धम्मं संसट्ठोति कुसलं धम्मं एकुप्पादादिलक्खणेन सम्पयोगट्ठेन पच्चयं कत्वाति अत्थो. कुसलं एकं खन्धं संसट्ठोति कुसलं एकं खन्धं सम्पयुत्तपच्चयं कत्वा तयो खन्धा उप्पज्जन्ति हेतुपच्चयाति वुत्तं होति. इमिना उपायेन सब्बपदेसु अत्थो वेदितब्बो. इमस्मिं पन हेतुपच्चये अरूपधम्मस्सेव सम्पयोगट्ठेन पच्चयं कत्वा तयो पञ्हा विस्सज्जिता. यथा च हेतुपच्चये, तथा आरम्मणपच्चयादीसुपि, केवलं विपाकपच्चये एकमेव विस्सज्जनं.

३४७-३५०. इदानि यथालद्धानि विस्सज्जनानि गणनवसेन दस्सेतुं हेतुया तीणीतिआदि वुत्तं. तत्थ सब्बतिकेसु कुसलेन कुसलं, अकुसलेन अकुसलं, अब्याकतेन अब्याकतन्ति अयमेव नियमो. एकके पन अब्याकतेन अब्याकतमेव लब्भतीति एवमेत्थ बावीसतिया पच्चयेसु तीणि, विपाके एकन्ति द्वे परिच्छेदा. पच्छाजाते अनुलोमं नत्थि. तस्मा तीणि एकन्ति इमेसञ्ञेव वसेन दुकतिकादीसु पच्चयसंसन्दने यत्थ विपाकपच्चयो पविसति; तत्थ एकं, सेसेसु तीणीति एवं गणना वेदितब्बा. सेसमेत्थ अनुलोमे उत्तानत्थमेव.

३५१-३५४. पच्चनीये पन कुसलं न लब्भतीति अकुसलमेव आदिं कत्वा विस्सज्जनं कतं, तं उत्तानत्थमेव.

३५९. यं पनेत्थ पच्चनीये विस्सज्जनपरिच्छेदं गणनतो दस्सेतुं नहेतुया द्वेतिआदि वुत्तं, तत्थ द्वे तीणि एकन्ति तयो परिच्छेदा. तेसं वसेन दुकतिकादीसु पच्चयसंसन्दने गणना वेदितब्बा. इधापि अधिकतरगणनानं ऊनतरगणनेन सद्धिं संसन्दने ऊनतरगणनमेव लब्भति, समगणनेन सद्धिं समगणनं. यस्मा चेत्थ अरूपधम्मायेव पच्चयुप्पन्ना, तस्मा नहेतुनाधिपतिनपुरेजातनपच्छाजातनासेवननकम्मनविपाकनझाननमग्गनविप्पयुत्तवसेन दसेव पच्चया पच्चनीकतो दस्सिता, सेसा चुद्दस न लब्भन्ति. येपि लब्भन्ति, तेसुपि विपाके पच्चयुप्पन्ने नकम्मनविपाका न लब्भन्ति.

३६०-३६८. नहेतुपच्चया नाधिपतिया द्वेति नहेतुया लद्धं द्वयमेव. सेसद्वयेसुपि एसेव नयो. नकम्मे एकन्ति अहेतुककिरियचेतनं पच्चयुप्पन्नं कत्वा अब्याकतेन अब्याकतं. नविपाके द्वेति अहेतुकमोहकिरियवसेन द्वे. नझाने एकन्ति अहेतुकपञ्चविञ्ञाणवसेन अब्याकतविस्सज्जनं वेदितब्बं. नमग्गे एकन्ति अहेतुकविपाककिरियवसेन अब्याकतविस्सज्जनं. इमिनावुपायेन सब्बसंसन्दनेसु अत्थो वेदितब्बोति.

३६९-३८३. अनुलोमपच्चनीये हेट्ठा वुत्ता नहेतुआदयो दसेव पच्चनीयतो लब्भन्ति, न सेसा. येपि लब्भन्ति, तेसु हेतुम्हि अनुलोमतो ठिते झानमग्गा पच्चनीयतो न लब्भन्तीति सब्बं हेट्ठा वुत्तनयेनेव वेदितब्बन्ति.

३८४-३९१. पच्चनीयानुलोमे नहेतुपच्चयुप्पन्नेसु अहेतुकमोहोव झानमग्गपच्चयं लभति, सेसा न लभन्ति. नझानपच्चये अट्ठाहेतुकचित्तानिपि. नकम्मपच्चया नहेतुपच्चया नाधिपतिपच्चया नपुरेजातपच्चया आरम्मणे एकन्ति आरुप्पे अहेतुककिरियचेतनावसेन अब्याकतेन अब्याकतं. इमिना उपायेन यं लब्भति, यञ्च न लब्भति, तस्स वसेन सब्बत्थ गणना वेदितब्बाति.

संसट्ठवारवण्णना.

६. सम्पयुत्तवारवण्णना

३९२-४००. सम्पयुत्तवारे कुसलं धम्मं सम्पयुत्तोति कुसलं धम्मं सम्पयुत्तपच्चयं कत्वाति अत्थो. सेसमेत्थ संसट्ठवारे वुत्तनयेनेव वेदितब्बं. अवसाने पनस्स ‘‘संसट्ठत्तं नाम सम्पयुत्तत्तं, सम्पयुत्तत्तं नाम संसट्ठत्त’’न्ति इदं उभिन्नम्पि एतेसं वारानं अत्थतो निन्नानाकरणभावदस्सनत्थं वुत्तं. अत्थतो हि एतेपि पटिच्चसहजाता विय पच्चयनिस्सया विय च निन्नानाकरणा. एवं सन्तेपि अञ्ञमञ्ञस्स अत्थनियमनत्थं वुत्ता. ‘‘संसट्ठा योजिता हया’’तिआदीसु (जा. २.२२.७०) हि असम्पयुत्तम्पि संसट्ठन्ति वुच्चति. ‘‘या सा वीमंसा कोसज्जसहगता कोसज्जसम्पयुत्ता’’तिआदीसु (सं. नि. ५.८३२) असंसट्ठं वोकिण्णम्पि सम्पयुत्तन्ति. इति संसट्ठवारेन एकुप्पादलक्खणस्स सम्पयुत्तस्स संसट्ठभावं सम्पयुत्तवारेन च संसट्ठस्स एकुप्पादादिलक्खणस्स सम्पयुत्तभावं नियमेतुं उभोपेते वुत्ता. अपिच तथा बुज्झनकानं अज्झासयवसेन देसनाविलासेन निरुत्तिपटिसम्भिदापभेदजाननवसेन चापि एते उभोपि वुत्ताति.

सम्पयुत्तवारवण्णना.

एतेसु पन छसु वारेसु अत्थि कोचि पच्चयो एकन्तं अनुलोमतो न तिट्ठति, पच्चनीकतोव तिट्ठति; अत्थि एकन्तं पच्चनीकतो न तिट्ठति, अनुलोमतोव तिट्ठति; अत्थि अनेकन्तं अनुलोमतो चेव तिट्ठति, पच्चनीकतो चाति इदं पकिण्णकं वेदितब्बं. तत्थ पठमो पञ्हो पच्छाजातस्स, दुतियो महाचतुक्कस्स, ततियो युज्जमानकानं सेसानं वसेन वेदितब्बोति.

७. पञ्हावारविभङ्गवण्णना

४०१-४०३. पञ्हावारे ‘‘सिया कुसलो धम्मो कुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो’’तिआदिना कुसलत्तिके उद्धरितब्बपुच्छानं लब्भमानवसेन विस्सज्जनं दस्सेतुं कुसलो धम्मो कुसलस्स धम्मस्स हेतुपच्चयेन पच्चयोतिआदि वुत्तं. कुसलो च नामेस सयं उप्पज्जन्तो ठपेत्वा पच्छाजातञ्च विपाकञ्च सेसेहि द्वावीसतिया पच्चयेहि उप्पज्जति. कुसलस्स पच्चयो होन्तो ठपेत्वा पुरेजातपच्छाजातविपाकविप्पयुत्ते सेसेहि वीसतिया पच्चयेहि पच्चयो होति. तस्मा येहि पच्चयेहि कुसलो कुसलस्स पच्चयो होति, ते पच्चये पटिपाटिया दस्सेतुं हेतुपच्चयेनातिआदि आरद्धं.

तत्थ या एसा पच्चयविभङ्गवारे विय ‘‘हेतुसम्पयुत्तकानं धम्मान’’न्ति अकत्वा ‘‘हेतू सम्पयुत्तकानं खन्धान’’न्ति देसना कता, तस्सा एव करणे इदं पयोजनं – तत्थ हि सुञ्ञट्ठं दीपेतुं धम्मानन्ति वुत्तं. इध पच्चयतो उप्पज्जमाना धम्मा रासितो उप्पज्जन्ति, न एकेकतोति रासट्ठं दीपेतुं खन्धानन्ति वुत्तं. पटिच्चवारादीसु वा खन्धवसेन पच्चयुप्पन्नदेसना आरुळ्हाति तेनेवानुक्कमेन इधापि आरुळ्हाति. कस्मा पनेतेसु एवं आरुळ्हाति? असङ्करतो विभागदस्सनत्थं. ‘‘एकं धम्मं पटिच्च सेसा धम्मा’’ति हि आदिना नयेन वुच्चमाने असुकधम्मं नाम निस्साय असुकधम्माति न सक्का असङ्करतो पच्चये पच्चयुप्पन्ने च जानितुं, एवं सन्ते उद्देसनिद्देसा निब्बिसेसा सियुं. तस्मा असङ्करतो विभागदस्सनत्थं एवं आरुळ्हाति वेदितब्बा. चित्तसमुट्ठानानन्ति इदं यस्स अब्याकतस्स कुसलो हेतुपच्चयेन पच्चयो होति, तमेव दस्सेतुं वुत्तं. पच्चयविभङ्गे पन कुसलादिवसेन विभागं अकत्वा सामञ्ञतो सब्बेसं हेतूनं वसेन उप्पन्नरूपदस्सनत्थं चित्तसमुट्ठानानन्ति अवत्वा तंसमुट्ठानानन्ति वुत्तं. तस्मा तत्थ अब्याकतहेतुसमुट्ठानरूपं, ओक्कन्तिक्खणे कटत्तारूपम्पि सङ्गहं गतं. इमिना उपायेन सेसेसुपि एवरूपेसु विस्सज्जनेसु अत्थो वेदितब्बो.

४०४. दानंदत्वाति देय्यधम्मं चजित्वा. याय वा चेतनाय सो दिय्यति, सा चेतना दानं. दत्वाति तं चेतनं परियोदापेत्वा विसुद्धं कत्वा. सीलं समादियित्वाति पञ्चङ्गादिवसेन निच्चसीलं गण्हित्वा. इमिना समादानविरतियेव दस्सिता. सम्पत्तविरतिसमुच्छेदविरतियो पन लोके सीलन्ति अपाकटत्ता न वुत्ता. किञ्चापि न वुत्ता, आरम्मणपच्चया पन होन्तियेव. तत्थ समुच्छेदविरति सेक्खानंयेव कुसलस्स आरम्मणं होति, न इतरेसं. उपोसथकम्मं कत्वाति ‘‘पाणं न हने, न चादिन्नमादिये’’ति (अ. नि. ३.७१) एवं वुत्तं उपोसथदिवसेसु अट्ठङ्गउपोसथकिरियं कत्वा. तं पच्चवेक्खतीति तं कुसलं सेक्खोपि पुथुज्जनोपि पच्चवेक्खति, अरहापि पच्चवेक्खतेव. अरहतोपि हि पुब्बे कतं कुसलं कुसलमेव, येन पन चित्तेन पच्चवेक्खति, तं किरियचित्तं नाम होति. तस्मा ‘‘एतं कुसलो धम्मो कुसलस्स धम्मस्सा’’ति इमस्मिं अधिकारे न लब्भति. पुब्बे सुचिण्णानीति ‘‘दत्वा समादियित्वा कत्वा’’ति हि आसन्ने कतानि वुत्तानि, इमानि न आसन्ने कतानीति वेदितब्बानि. दानादीहि वा सेसानि कामावचरकुसलानि दस्सेतुं इदं वुत्तं. झाना वुट्ठहित्वाति झाना वुट्ठहित्वा. अयमेव वा पाळि. सेक्खा गोत्रभुन्ति सोतापन्नं सन्धाय वुत्तं. सो हि गोत्रभुं पच्चवेक्खति. वोदानन्ति इदं पन सकदागामिअनागामिनो सन्धाय वुत्तं. तेसञ्हि तं चित्तं वोदानं नाम होति. सेक्खाति सोतापन्नसकदागामिअनागामिनो. मग्गा वुट्ठहित्वाति मग्गफलभवङ्गातिक्कमवसेन अत्तना पटिलद्धा मग्गा वुट्ठहित्वा, सुद्धमग्गतोयेव पन वुट्ठाय पच्चवेक्खणं नाम नत्थि.

कुसलं अनिच्चतोति एत्थ विपस्सनूपगं तेभूमककुसलमेव वेदितब्बं, विपस्सनाकुसलं पन कामावचरमेव. चेतोपरियञाणेनाति रूपावचरकुसलं दस्सेति. आकासानञ्चायतनन्तिआदीहि अरूपावचरकुसलारम्मणवसेन उप्पज्जमानं अरूपावचरकुसलमेव. कुसला खन्धा इद्धिविधञाणस्सातिआदीहि पुग्गलं अनामसित्वा धम्मवसेन दस्सेति. तेनेवेत्थ हेट्ठा गहितम्पि चेतोपरियञाणं पुन वुत्तं.

४०५. अस्सादेतीति सोमनस्ससहगतलोभसम्पयुत्तचित्तेहि अनुभवति चेव रज्जति च . अभिनन्दतीति सप्पीतिकतण्हावसेन नन्दति हट्ठपहट्ठो होति, दिट्ठाभिनन्दनाय वा अभिनन्दति. रागो उप्पज्जतीति अस्सादेन्तस्स रागो उप्पज्जति नाम. इदं अट्ठपि लोभसहगतानि गहेत्वा वुत्तं. दिट्ठि उप्पज्जतीति अभिनन्दन्तस्स अत्ता अत्तनियन्तिआदिवसेन चतूहिपि चित्तेहि सम्पयुत्ता दिट्ठि उप्पज्जति. असन्निट्ठानगतस्स पनेत्थ विचिकिच्छा उप्पज्जति. विक्खेपगतस्स उद्धच्चं, अकतं वत मे कल्याणन्ति विप्पटिसारिनो दोमनस्सं. तं आरब्भाति तानि सुचिण्णानि आरम्मणं कत्वाति अत्थो. बहुवचनस्स हेस एकवचनादेसो, जातिवसेन वा एकवचनमेवेतं.

४०६. अरहा मग्गा वुट्ठहित्वाति मग्गवीथियं फलानन्तरस्स भवङ्गस्स अतिक्कमवसेन वुट्ठहित्वा. पच्चवेक्खणचित्तानि पनस्स किरियाब्याकतानि. एवं किरियाब्याकतस्स आरम्मणपच्चयं दस्सेत्वा पुन विपाकाब्याकतस्स दस्सेतुं सेक्खा वातिआदिमाह. कुसले निरुद्धेति विपस्सनाजवनवीथिया पच्छिन्नाय. विपाकोति कामावचरविपाको. तदारम्मणताति तदारम्मणताय, तं कुसलस्स जवनस्स आरम्मणभूतं विपस्सितकुसलं आरम्मणं कत्वा उप्पज्जतीति अत्थो. न केवलञ्च तदारम्मणवसेनेव, पटिसन्धिभवङ्गचुतिवसेनापि. विपाको हि कम्मं आरम्मणं कत्वा गहितपटिसन्धिकस्स कुसलारम्मणो होतियेव, सो पन दुब्बिञ्ञेय्यत्ता इध न दस्सितो.

कुसलं अस्सादेतीतिआदि अकुसलजवनावसाने कुसलारम्मणविपाकं दस्सेतुं वुत्तं. विञ्ञाणञ्चायतनविपाकस्साति इदं दुब्बिञ्ञेय्यम्पि समानं महग्गतविपाकस्स तदारम्मणभावेन अनुप्पत्तितो लब्भमानकवसेन वुत्तं. किरियस्साति अरहत्तं पत्वा असमापन्नपुब्बे आकासानञ्चायतने पटिलोमतो वा एकन्तरिकवसेन वा समापन्नकिरियाय. चेतोपरियञाणस्सातिआदीनि परतो आवज्जनाय योजेतब्बानि. या एतेसं आवज्जना, तस्सा कुसला खन्धा आरम्मणपच्चयेन पच्चयोति अयञ्हेत्थ अत्थो.

४०७-४०९. रागन्ति अत्तनो वा परस्स वा रागं. अत्तनो रागवसेन पनेत्थ वण्णना पाकटा होति. अस्सादेतीतिआदीनि वुत्तत्थानेव. विचिकिच्छादीसु पन तीसु अस्सादेतब्बताय अभावेन ‘‘अस्सादेती’’ति न वुत्तं. दिट्ठि पनेत्थ उप्पज्जति, सा अस्सादेतीति पदस्स परिहीनत्ता आगतपटिपाटिया पठमं न वुत्ता. विचिकिच्छादीसुयेव तं तं सभागं पठमं वत्वा तस्स तस्स अनन्तरा वुत्ता. इमेसु च पन रागादीसु ‘‘किं मे पापधम्मा उप्पज्जन्ती’’ति अक्खन्तिवसेन वा, ‘‘कतं पापं कतं लुद्ध’’न्ति विप्पटिसारादिवसेन वा दोमनस्सुप्पत्ति वेदितब्बा.

४१०. चक्खुं अनिच्चतोति विपस्सनानुक्कमेन ओळारिकायतनानि वत्थुरूपञ्चाति एकादस रूपानि पाकटत्ता गहितानि. पुन रूपायतनादीनि चक्खुविञ्ञाणादीनं आरम्मणत्ता गहितानि. यस्मा पनेसा विञ्ञाणकायवसेन देसना, न धातुवसेन, तस्मा मनोधातु न गहिता. एवं सब्बत्थ गहितागहितं वेदितब्बं.

४११. फलं पच्चवेक्खन्ति निब्बानं पच्चवेक्खन्तीति पच्चवेक्खणकुसलस्स आरम्मणदस्सनत्थं वुत्तं.

४१३-४१६. आरम्मणाधिपतिनिद्देसे सेक्खपुथुज्जनानं वसेन चतुभूमककुसलं दस्सितं, तथा सहजाताधिपतिनिद्देसे. अरहतो उत्तमधम्मं अधिगतत्ता लोकियकुसलेसु गरुकारो नत्थीति अग्गमग्गोव दस्सितो.

४१७. अनन्तरपच्चये पुरिमा पुरिमाति एकभूमकापि नानाभूमकापि कुसला एकतो कत्वा वुत्ता. अनुलोमं गोत्रभुस्स, अनुलोमं वोदानस्साति नानारम्मणवसेन. गोत्रभु मग्गस्स, वोदानं मग्गस्साति नानाभूमिवसेन. कुसलं वुट्ठानस्साति एत्थ पन कुसलन्ति तेभूमककुसलं. वुट्ठानन्ति तेभूमकविपाकं. तेहि कुसलजवनवीथितो वुट्ठहन्ति, तस्मा वुट्ठानन्ति वुच्चति. तं दुविधं होति – तदारम्मणं भवङ्गञ्च. तत्थ कामावचरकुसलस्स उभयम्पि वुट्ठानं होति, महग्गतस्स भवङ्गमेव. मग्गो फलस्साति इदं यस्मा लोकुत्तरविपाकं जवनवीथिपरियापन्नत्ता वुट्ठानं नाम न होति, तस्मा विसुं वुत्तं. अनुलोमं सेक्खायाति असेक्खाय कुसलं अनन्तरं न होति, तस्मा विभागं करोति. फलसमापत्तियाति सोतापत्तिफलसकदागामिफलअनागामिफलसमापत्तियापि. फलसमापत्तियाति अनागामिफलसमापत्तिया. अकुसले दुविधम्पि वुट्ठानं लब्भति. विपाकाब्याकता किरियाब्याकताति एत्थ विपाकाब्याकता विपाकाब्याकतानंयेव, किरियाब्याकता किरियाब्याकतानंयेव वेदितब्बा. भवङ्गं आवज्जनायातिआदि वोमिस्सकवसेन वुत्तं. तत्थ किरियाति कामावचरकिरिया. सा दुविधस्सापि वुट्ठानस्स अनन्तरपच्चयो होति, महग्गता भवङ्गस्सेव. इति ये हेट्ठा पच्चयविभङ्गनिद्देसे ‘‘पुरिमा पुरिमा कुसला धम्मा पच्छिमानं पच्छिमानं कुसलानं धम्मानं अनन्तरपच्चयेन पच्चयो’’ति आरभित्वा कुसलं कुसलस्स, कुसलं अब्याकतस्स, अकुसलं अकुसलस्स, अकुसलं अब्याकतस्स, अब्याकतं अब्याकतस्स, अब्याकतं कुसलस्स, अब्याकतं अकुसलस्साति सत्त वारा दस्सिता; तेसं वसेन इध सङ्खेपतो अनन्तरपच्चयो विभत्तो.

वित्थारतो पनेत्थ –

दसधा सत्तरसधा, समसट्ठिविधेन च;

बहुधापि च निद्देसं, साधुकं उपलक्खये.

अयञ्हि अनन्तरपच्चयो न केवलं सत्तधाव निद्देसं लभति, कुसलं पन कुसलस्स विपाकस्स; अकुसलं अकुसलस्स विपाकस्स; विपाकं विपाकस्स किरियस्स; किरियं कुसलस्स अकुसलस्स विपाकस्स किरियस्साति एवं दसधापि निद्देसं लभति. न केवलं दसधायेव, कुसलं पन कुसलस्स कुसलविपाकस्स अकुसलविपाकस्स; अकुसलं अकुसलस्स अकुसलविपाकस्स कुसलविपाकस्स; कुसलविपाकं कुसलविपाकस्स अकुसलविपाकस्स किरियस्स; अकुसलविपाकं अकुसलविपाकस्स कुसलविपाकस्स किरियस्स; किरियं किरियस्स कुसलस्स अकुसलस्स कुसलविपाकस्स अकुसलविपाकस्साति एवं सत्तरसधा निद्देसं लभति.

न केवलञ्च सत्तरसधाव समसट्ठिविधेनापि निद्देसं लभतेव. कथं? कामावचरकुसलञ्हि भूमिभेदेन चतुब्बिधस्स कुसलस्स अनन्तरपच्चयो होति, रूपावचरारूपावचरं सकसकभूमिकस्सेवाति कुसलं कुसलस्स छब्बिधेन अनन्तरपच्चयो. कामावचरकुसलं पन कामावचरकुसलविपाकस्स अकुसलविपाकस्स रूपावचरविपाकस्स अरूपावचरविपाकस्स लोकुत्तरविपाकस्स; रूपावचरकुसलं रूपावचरविपाकस्स कामावचरकुसलविपाकस्स; अरूपावचरकुसलं कामावचरकुसलविपाकस्स रूपावचरअरूपावचरलोकुत्तरविपाकस्स; लोकुत्तरकुसलं लोकुत्तरविपाकस्साति कुसलं विपाकस्स द्वादसविधेन अनन्तरपच्चयो . अकुसलं अकुसलस्स अकुसलविपाकस्स तेभूमककुसलविपाकस्साति पञ्चविधेन अनन्तरपच्चयो.

कामावचरकुसलविपाकं कामावचरकुसलविपाकस्स अकुसलविपाकस्स रूपावचरविपाकस्स अरूपावचरविपाकस्साति कामावचरकुसलविपाकं विपाकस्स चतुब्बिधेन अनन्तरपच्चयो. रूपावचरविपाकं तेभूमककुसलविपाकस्साति तिविधेन अनन्तरपच्चयो. अरूपावचरविपाकं अरूपावचरविपाकस्स कामावचरकुसलविपाकस्साति दुविधेन अनन्तरपच्चयो. लोकुत्तरविपाकं चतुभूमककुसलविपाकस्साति चतुब्बिधेन अनन्तरपच्चयो. एवं कुसलविपाकं विपाकस्स तेरसधापि अनन्तरपच्चयो. अकुसलविपाकं अकुसलविपाकस्स कामावचरकुसलविपाकस्साति दुविधेन अनन्तरपच्चयो. एवं सब्बथापि विपाकं विपाकस्स पञ्चदसविधेन अनन्तरपच्चयो. कामावचरकुसलविपाकं पन कामावचरकिरियस्स, तथा अकुसलविपाकं, तथा रूपावचरविपाकं, तथा अरूपावचरविपाकञ्चाति विपाकं किरियस्स च चतुब्बिधेन अनन्तरपच्चयो.

कामावचरकिरियं तेभूमककिरियस्स, रूपावचरारूपावचरकिरियं रूपावचरारूपावचरानञ्ञेवाति किरियं किरियस्स पञ्चविधेन अनन्तरपच्चयो. कामावचरकिरियं अकुसलविपाकस्स चेव चतुभूमककुसलविपाकस्स च, रूपावचरकिरियं कामावचरकुसलविपाकरूपावचरविपाकानं अरूपावचरकिरियं चतुभूमककुसलविपाकस्सापीति किरियं विपाकस्स एकादसविधेन अनन्तरपच्चयो. कामावचरकिरियं पन कामावचरकुसलस्स अकुसलस्साति कुसलाकुसलानं दुविधेन अनन्तरपच्चयो होति. एवं समसट्ठिविधेनापि निद्देसं लभति.

न केवलञ्च समसट्ठिविधेनेव, बहुविधेनापि लभतेव. कथं? कामावचरपठममहाकुसलचित्तं ताव अत्तनो, चतुन्नञ्च रूपावचरकुसलानं पादकयोगेन सोळसन्नं सोमनस्सलोकुत्तरानन्ति एकवीसतिया च कुसलानं, जवनपरियोसाने तदारम्मणभवङ्गवसेन उप्पज्जमानानं एकादसन्नं कामावचरविपाकानं, भवङ्गवसेनेव पवत्तानं रूपावचरारूपावचरविपाकानं, फलसमापत्तिवसेन पवत्तानं द्वादसन्नं लोकुत्तरविपाकानन्ति एवं एकवीसतिया कुसलानं; द्वत्तिंसाय विपाकानन्ति तेपञ्ञासाय चित्तानं अनन्तरपच्चयो होति . तथा दुतियकुसलचित्तं. ततियचतुत्थानि पन ठपेत्वा उपरिभूमककुसलानि च लोकुत्तरविपाकानि च सेसएकवीसतिचित्तानं. पञ्चमछट्ठानि अत्तनो च, नवन्नञ्च उपरिभूमकउपेक्खाकुसलानं, तेवीसतिया च विपाकानन्ति तेत्तिंसाय. सत्तमअट्ठमानि एकवीसतियाव.

पञ्च रूपावचरकुसलानि अत्तनो अत्तनो पच्छिमानं रूपावचरकुसलानं, चतुन्नम्पि ञाणसम्पयुत्तमहाविपाकानं, पञ्चन्नं रूपावचरविपाकानञ्चाति दसन्नं. एतेनेव च नयेन अरूपावचरकुसलेसु पठमं अत्तनो विपाकेन सद्धिं एकादसन्नं, दुतियं द्वादसन्नं, ततियं तेरसन्नं, चतुत्थं चुद्दसन्नं फलसमापत्तिया चाति पन्नरसन्नं लोकुत्तरकुसलं अत्तनो अत्तनो विपाकस्सेव. अट्ठसु लोभसहगतेसु एकेकं अकुसलं एकादसन्नं कामावचरविपाकमनोविञ्ञाणधातूनं नवन्नं, महग्गतविपाकानं अत्तनो अत्तनो पच्छिमस्स चाति एकवीसतिया. द्वे दोमनस्ससहगतानि उपेक्खासहगतानं छन्नं कामावचरविपाकमनोविञ्ञाणधातूनं अत्तनो पच्छिमस्स चाति सत्तन्नं. विचिकिच्छुद्धच्चसहगतद्वयं सोमनस्ससहगताहेतुकविपाकेन सद्धिं एकादसन्नं कामावचरविपाकमनोविञ्ञाणधातूनं नवन्नं रूपावचरारूपावचरविपाकानं अत्तनो पच्छिमस्स चाति एकवीसतिया.

कुसलविपाकपञ्चविञ्ञाणा कुसलविपाकमनोधातुया, मनोधातु द्विन्नं विपाकमनोविञ्ञाणधातूनं. तासु द्वीसु सोमनस्ससहगता दसन्नं विपाकमनोविञ्ञाणधातूनं भवङ्गभूतानं तदारम्मणकाले अत्तनो पच्छिमस्स वोट्ठब्बनकिरियस्स चाति द्वादसन्नं. उपेक्खासहगताहेतुकमनोविञ्ञाणधातु पन आवज्जनमनोधातुया द्विट्ठानिकाय आवज्जनमनोविञ्ञाणधातुया दसन्नञ्च विपाकमनोविञ्ञाणधातूनन्ति द्वादसन्नमेव. तिहेतुकमहाविपाका सोमनस्ससहगताहेतुकवज्जानं दसन्नम्पि कामावचरविपाकमनोविञ्ञाणधातूनं रूपावचरारूपावचरविपाकानं आवज्जनद्वयस्स चाति एकवीसतिया, दुहेतुकविपाका ठपेत्वा महग्गतविपाके सेसानं द्वादसन्नं. पञ्च रूपावचरविपाका तेभूमककुसलविपाकसहेतुकपटिसन्धिचित्तानं सत्तरसन्नं आवज्जनद्वयस्स चाति एकूनवीसतिया. अरूपावचरविपाकेसु पठमं कामावचरकुसलविपाकतिहेतुकपटिसन्धिचित्तानं, चतुन्नं अरूपावचरविपाकचित्तानं चतुन्नं मनोद्वारावज्जनस्स चाति नवन्नं. दुतियं हेट्ठिमविपाकं वज्जेत्वा अट्ठन्नं, ततियं द्वे हेट्ठिमानि वज्जेत्वा सत्तन्नं, चतुत्थं तीणि हेट्ठिमानि वज्जेत्वा छन्नं चत्तारि लोकुत्तरविपाकानि तिहेतुकविपाकानं तेरसन्नं अत्तनो अत्तनो पच्छिमस्स चाति चुद्दसन्नं.

अकुसलविपाकपञ्चविञ्ञाणा अकुसलविपाकमनोधातुया, मनोधातु अकुसलविपाकाहेतुकमनोविञ्ञाणधातुया. सा तदारम्मणकाले अत्तनो पच्छिमस्स चुतिकाले पटिसन्धिवसेन भवङ्गवसेन च पवत्तानं इतरेसम्पि नवन्नं कामावचरविपाकानं उपेक्खासहगतानं द्विन्नं परित्तकिरियानञ्चाति द्वादसन्नं. किरियमनोधातु दसन्नं विञ्ञाणानं हसितुप्पादकिरिया पञ्चवोकारे भवङ्गवसेन पवत्तानं नवन्नं तिहेतुकविपाकानं, तदारम्मणवसेन पवत्तानं पञ्चन्नं सोमनस्ससहगतविपाकानं अत्तनो पच्छिमस्स चाति अग्गहितग्गहणेन तेरसन्नं. वोट्ठब्बनकिरिया ठपेत्वा किरियमनोधातुं दसन्नं कामावचरकिरियानं, कामावचरकुसलाकुसलानं पञ्चवोकारे भवङ्गवसेन पवत्तानं पन्नरसन्नं विपाकचित्तानञ्चाति पञ्चचत्तालीसाय.

कामावचरतिहेतुकसोमनस्ससहगतकिरियद्वयं भवङ्गवसेन पवत्तानं तेरसन्नं तिहेतुकविपाकानं तदारम्मणवसेन पञ्चन्नं सोमनस्ससहगतविपाकानं परिकम्मवसेन पवत्तमानानं चतुन्नं रूपावचरकिरियानं अरहत्तफलसमापत्तिया अत्तनो पच्छिमस्स चाति अग्गहितग्गहणेन द्वावीसतिया दुहेतुकसोमनस्ससहगतकिरियद्वयं यथावुत्तानं तेरसन्नं भवङ्गचित्तानं पञ्चन्नं तदारम्मणानं अत्तनो पच्छिमस्स चाति अग्गहितग्गहणेन सत्तरसन्नं. कामावचरतिहेतुकउपेक्खासहगतकिरियद्वयं तेसंयेव तेरसन्नं भवङ्गानं, तदारम्मणवसेन पवत्तानं छन्नं उपेक्खासहगतविपाकानं, परिकम्मवसेन पवत्तानं एकिस्सा रूपावचरकिरियाय चतुन्नं अरूपावचरकिरियानं अरहत्तफलसमापत्तिया अत्तनो पच्छिमस्स चाति अग्गहितग्गहणेन चतुवीसतिया. दुहेतुकउपेक्खासहगतकिरियद्वयं तेसंयेव तेरसन्नं भवङ्गानं छन्नं तदारम्मणानं अत्तनो पच्छिमस्स चाति अग्गहितग्गहणेन अट्ठारसन्नं. रूपावचरकिरियेसु एकेकं नवन्नं पञ्चवोकारे तिहेतुकभवङ्गानं अत्तनो पच्छिमस्स चाति दसन्नं. अरूपावचरकिरियेसु पठमं पञ्चवोकारे नवन्नं भवङ्गानं, चतुवोकारे एकस्स अत्तनो पच्छिमस्स चाति एकादसन्नं. दुतियं चतुवोकारे द्वे भवङ्गानि लभति. ततियं तीणि, चतुत्थं चत्तारि फलसमापत्तिञ्चाति तेसु एकेकं यथापटिपाटिया एकादसन्नं द्वादसन्नं तेरसन्नं पञ्चदसन्नञ्च अनन्तरपच्चयो होति. एवं बहुविधेनापि निद्देसं लभति. तेन वुत्तं –

‘‘दसधा सत्तरसधा, समसट्ठिविधेन च;

बहुधापि च निद्देसं, साधुकं उपलक्खये’’ति.

समनन्तरपच्चयादयो उत्तानत्थायेव.

४२३. उपनिस्सये सद्धं उपनिस्सायाति कम्मकम्मफलइधलोकपरलोकादीसु सद्धं उपनिस्सयं कत्वा. यथा हि पुरिसो हेट्ठापथवियं उदकं अत्थीति सद्दहित्वा पथविं खनति, एवं सद्धो कुलपुत्तो दानादीनं फलञ्च आनिसंसञ्च सद्दहित्वा दानादीनि पवत्तेति. तस्मा ‘‘सद्धं उपनिस्साया’’ति वुत्तं.

सीलं उपनिस्सायातिआदीसुपि इमे सीलादयो धम्मे उपनिस्सयं कत्वाति अत्थो. सीलवा हि सीलानुभावेसु सीलानिसंसेसु च कुसलो सीलं उपनिस्साय सीलवन्तानं दानं देति, उपरूपरि सीलं समादियति सुपरिसुद्धं अखण्डं, चातुद्दसीआदीसु पक्खदिवसेसु उपोसथकम्मं करोति, सीलसम्पदं निस्साय झानादीनि उप्पादेति. बहुस्सुतोपि दानादिपुञ्ञकिरियायत्ता सब्बसम्पत्तियो दानादीनञ्च सङ्किलेसवोदानादिभेदं सुतमयाय पञ्ञाय पटिविज्झित्वा ठितो सुतं उपनिस्साय दानादीनि पवत्तेति. चागवापि चागाधिमुत्तो अत्तनो चागसम्पदं उपनिस्साय दानं देति, सीलवन्तो हुत्वा दिन्नं महप्फलन्ति सीलं समादियति, उपोसथकम्मं करोति, ताय पटिपत्तिया परिसुद्धचित्तो झानादीनि उप्पादेति. पञ्ञवापि इधलोकपरलोकहितञ्चेव लोकसमतिक्कमनुपायञ्च उपपरिक्खन्तो ‘‘सक्का इमाय पटिपत्तिया इधलोकहितम्पि परलोकहितम्पि लोकसमतिक्कमनूपायञ्च सम्पादेतु’’न्ति पञ्ञं उपनिस्साय दानादीनि पवत्तेति. यस्मा पन न केवलं सद्धादयो दानादीनंयेव उपनिस्सया, अत्तनो अपरभागे उप्पज्जमानानं सद्धादीनम्पि उपनिस्सया एव, तस्मा सद्धा सीलं सुतं चागो पञ्ञा सद्धाय सीलस्स सुतस्स चागस्स पञ्ञायाति वुत्तं.

परिकम्मन्ति अनन्तरं अग्गहेत्वा पुब्बभागे परिकम्मं गहेतब्बं. यथाकम्मूपगञाणस्स अनागतंसञाणस्साति इमेसं द्विन्नं दिब्बचक्खुपरिकम्ममेव, परिकम्मं विसुं नत्थि. दिब्बचक्खुस्सेव परिभण्डञाणानि एतानि, तस्मिं इज्झमाने इज्झन्ति एवं सन्तेपि तदधिमुत्तताय सहितं दिब्बचक्खुपरिकम्मं तेसं परिकम्मन्ति वेदितब्बं. न हि एतानि सब्बेसं दिब्बचक्खुकानं समगतिकानि होन्ति. तस्मा भवितब्बमेत्थ परिकम्मविसेसेनाति. दिब्बचक्खु दिब्बाय सोतधातुयाति दूरे रूपानि दिस्वा तेसं सद्दं सोतुकामस्स दिब्बचक्खु सोतधातुविसुद्धिया उपनिस्सयो होति. तेसं पन सद्दं सुत्वा तत्थ गन्तुकामतादिवसेन दिब्बसोतधातु इद्धिविधञाणस्स उपनिस्सयो होति. एवं सब्बत्थ तस्स तस्स उपकारकभाववसेन उपनिस्सयपच्चयता वेदितब्बा.

मग्गं उपनिस्साय अनुप्पन्नं समापत्तिन्ति तेन तेन मग्गेन सिथिलीकतपारिपन्थकत्ता पहीनपारिपन्थकत्ता च तं तं समापत्तिं उप्पादेन्तीति तेसं मग्गो समापत्तिया उपनिस्सयो होति. विपस्सन्तीति उपरूपरिमग्गत्थाय विपस्सन्ति. अत्थपटिसम्भिदायातिआदि पटिसम्भिदानं मग्गपटिलाभेनेव इज्झनतो वुत्तं. एवंइद्धानञ्च पनेतासं पच्छा तेसु तेसु आरम्मणेसु पवत्तिया मग्गोव उपनिस्सयो नाम होति.

सद्धं उपनिस्साय मानं जप्पेतीति अहमस्मि सद्धो पसन्नोति मानं पवत्तेति. दिट्ठिं गण्हातीति तस्मिं तस्मिं वचने सद्धावसेनेव गन्त्वा पञ्ञाय अत्थं अनुपपरिक्खन्तो ‘‘अत्थि पुग्गलो’’तिआदिवसेन दिट्ठिं गण्हाति. सीलं सुतं चागं पञ्ञन्ति अहमस्मि सीलवा सुतवा चागी पञ्ञासम्पन्नोति मानं जप्पेति. सीलसुतचागपञ्ञासु पन मानमञ्ञनं विय दिट्ठिमञ्ञनं उप्पादेन्तो दिट्ठिं गण्हाति. रागस्सातिआदीसु सद्धादिसम्पदं उपनिस्साय अत्तुक्कंसनकाले तेसु एकेको धम्मो रागस्स, परवम्भनकाले दोसस्स, उभयेन सम्पयुत्तस्स मोहस्स, वुत्तप्पकारानं मानदिट्ठीनं, सद्धादिसम्पदं उपनिस्साय भवभोगसम्पत्तिपत्थनाय उपनिस्सयो होति. एवमेत्थ लोकियकुसलञ्ञेव दस्सितं. लोकुत्तरं पन सन्तं पणीतं उत्तमं अकुसलविद्धंसनं. तस्मा चन्दो विय अन्धकारतमानं न अकुसलस्स उपनिस्सयो होतीति न गहितं.

आतापेतीतिआदि कायिकदुक्खवसेन अब्याकतधम्मदस्सनत्थं वुत्तं. सद्धो हि सद्धं निस्साय अतिसीतं अतिउण्हन्ति अनोसक्कित्वा नानप्पकारानि नवकम्मवेय्यावच्चादीनि करोन्तो अत्तानं आतापेति परितापेति, भोगं उप्पादेत्वा पुञ्ञानि करिस्सामीति परियेट्ठिमूलकं दुक्खं पच्चनुभोति. सीलवापि सीलानुरक्खणत्थं अब्भोकासिकत्तादिवसेन अत्तानं आतापेति परितापेति, पिण्डचारिकत्तादिवसेन परियेट्ठिमूलकं दुक्खं पच्चनुभोति. सुतवापि बाहुस्सच्चानुरूपं पटिपत्तिं पटिपज्जिस्सामीति वुत्तनयेनेव पटिपज्जन्तो अत्तानं आतापेति परितापेति, परियेट्ठिमूलकं दुक्खं पच्चनुभोति. चागवापि चागाधिमुत्तताय अत्तनो यापनमत्तेपि पच्चये अनवसेसेत्वा परिच्चजन्तो, अङ्गादिपरिच्चागं वा पन करोन्तो अत्तानं आतापेति परितापेति, परिच्चजितब्बस्स वत्थुनो उप्पादनत्थं परियेट्ठिमूलकं दुक्खं पच्चनुभोति. पञ्ञवापि उपरूपरि पञ्ञं वड्ढेस्सामीति सप्पञ्ञतं निस्साय सीतुण्हादीनि अगणेत्वा सज्झायमनसिकारेसु योगं करोन्तो अत्तानं आतापेति परितापेति, मिच्छाजीवे आदीनवं सम्माजीवे च आनिसंसं दिस्वा मिच्छाजीवं पहाय परिसुद्धेन आजीवेन जीवितवुत्तिं परियेसन्तो परियेट्ठिमूलकं दुक्खं पच्चनुभोति.

कायिकस्स सुखस्साति सद्धादिसम्पत्तिं उपनिस्साय उप्पन्नानि सुखोपकरणानि परिभुञ्जनकाले सद्धादिसमुट्ठानपणीतरूपफुटकायस्स च तेसं वसेन अविप्पटिसारमूलकपामोज्जपीतिसमुट्ठानरूपफुटकायस्स च सुखुप्पत्तिकाले तेसं कटत्ता उप्पन्नविपाकसुखकाले च कायिकस्स सुखस्स, वुत्तनयेनेव दुक्खुप्पत्तिकाले सद्धादिगुणसम्पत्तिं असहमानेहि पयुत्तवधबन्धनादिकाले च कायिकस्स दुक्खस्स, सद्धादयो उपनिस्साय पवत्तितफलसमापत्तिकाले पन फलसमापत्तिया एतेसु एकेको उपनिस्सयपच्चयेन पच्चयो होतीति वेदितब्बो. कुसलं कम्मन्ति कुसलचेतना अत्तनो विपाकस्स उपनिस्सयपच्चयो, सा पन बलवचेतनाव लब्भति, न दुब्बला. तत्रिदं वत्थु – एका किर इत्थी उब्बन्धितुकामा रुक्खे रज्जुं लग्गेत्वा संविधातब्बं संविदहति. अथेको चोरो रत्तिभागे तं गेहं उपसङ्कमित्वा ‘‘इमाय रज्जुया किञ्चिदेव बन्धित्वा हरिस्सामी’’ति सत्थेन छिन्दितुं उपगतो. अथ सा रज्जु आसीविसो हुत्वा सुसूति अकासि. चोरो भीतो अपसक्कि. इत्थी अत्तनो निवेसना निक्खमित्वा रज्जुपासे गीवं पटिमुञ्चित्वा उब्बन्धा कालमकासि. एवं बलवचेतना अन्तराये निवारेत्वा अत्तनो विपाकस्स उपनिस्सयो होति. न पनेतं एकन्ततो गहेतब्बं. कतोकासञ्हि कम्मं एव विपाकस्स अन्तरायं पटिबाहित्वा विपच्चति, विपाकजनकं पन कम्मं विपाकस्स उपनिस्सयपच्चयो न होतीति न वत्तब्बं. कम्मन्ति एत्थ चतुभूमकम्पि वेदितब्बं. यं पन परतो ‘‘मग्गो फलसमापत्तिया’’ति वुत्तं, तं अचेतनावसेन. तेनेतं दीपेति – यो कोचि विपाकजनको धम्मो, सो अत्तनो विपाकस्स उपनिस्सयपच्चयो होतीति.

रागंउपनिस्साय पाणं हनतीति यस्मिं वत्थुस्मिं सारत्तो होति, तस्मिं वा विरुद्धं, तस्स वा अत्थाय पाणं हनति. अदिन्नादानादीसुपि एतेनेवुपायेन अत्थो वेदितब्बो. सन्धिं छिन्दतीति अदिन्नादानवसेन वुत्तं. तत्थ सन्धिन्ति गेहसन्धिं. निल्लोपं हरतीति निलीयित्वा हरति. एकागारिकं करोतीति बहूहि सद्धिं एकमेव गेहं परिवारेत्वा विलुम्पति. परिपन्थे तिट्ठतीति पन्थदूहनकम्मं करोति. दोसं उपनिस्सायातिआदीसु ‘‘अनत्थं मे अचरी’’तिआदिवसेन उप्पन्नं दोसं उपनिस्सयं कत्वा. मोहं उपनिस्सायाति पाणातिपातादीसु आदीनवपटिच्छादकं मोहं उपनिस्सयं कत्वा. मानं उपनिस्सायाति अहं किं हनितुं न सक्कोमि, आदातुं न सक्कोमीति मानं उपनिस्सयं कत्वा. केनचि वा पन अवञ्ञातो होति परिभूतो हीळितो, तं ओमानं उपनिस्सयं कत्वातिपि अत्थो. दिट्ठिं उपनिस्सायाति यञ्ञादीसु ब्राह्मणादयो विय पादसिकमिलक्खुआदयो विय च दिट्ठिं उपनिस्सयं कत्वा. पत्थनं उपनिस्सायाति ‘‘सचे मे इदं नाम इज्झिस्सति, एवरूपं ते बलिकम्मं करिस्सामीति एवं देवतायाचनसङ्खतं वा, असुकं नाम मे घातेत्वा देहि, असुकस्स सन्तकं आहर, एहि वा मे एतानि कम्मानि करोन्तस्स सहायो होही’’ति एवमादिं वा पत्थनं उपनिस्सयं कत्वा. रागो दोसो मोहो मानो दिट्ठि पत्थना रागस्साति. एत्थ रागो रागस्सापि उपनिस्सयो होति दोसादीनम्पि. दोसादीसुपि एसेव नयो.

पाणातिपातो पाणातिपातस्साति पाणातिपाती असंवरे ठितत्ता अञ्ञम्पि पाणं हनति. यो वा एतेन हतो, तस्स ञातिमित्तेहि उपद्दुतो तेसु अञ्ञम्पि हनति. एवं पाणातिपातो पाणातिपातस्स उपनिस्सयपच्चयेन पच्चयो. भण्डसामिकं पन गोपकं वा घातेत्वा परभण्डहरणे, सामिकं घातेत्वा तस्स दारातिक्कमे, नाहं हनामीति मुसाभणने, कतस्स पटिच्छादनत्थाय अकतस्स वा करणत्थाय पेसुञ्ञं उपसंहारे, तेनेव नयेन फरुसवाचानिच्छारणे, सम्फप्पलापभणने, परं हनित्वा अभिज्झायितब्बपरवित्तूपकरणाभिज्झायने, यो तेन घातितो होति; तस्स मित्तामच्चा उच्छिज्जन्तूतिआदिचिन्तने ‘‘एवं मे पाणातिपातो निज्जिण्णो भविस्सती’’ति दुक्करकारिकादिवसेन दिट्ठिग्गहणकाले पाणातिपातो अदिन्नादानादीनम्पि उपनिस्सयो होति. इमिना उपायेन अदिन्नादानादिमूलकेसुपि चक्केसु अत्थो वेदितब्बो.

मातुघातिकम्मं मातुघातिकम्मस्साति अञ्ञं मातरं हनन्तं दिस्वा ‘‘वट्टति एवं कातु’’न्ति अत्तनो मातरं हनन्तस्स वा, एकस्मिं भवे हन्त्वा अपरस्मिम्पि हननवसेन वा, एकस्मिंयेव भवे ‘‘गच्छ, मे मातरं हनाही’’ति पुनप्पुनं आणापनवसेन वा, द्वीहि पहारेहि नियतमरणाय दुतियपहारदानवसेन वा मातुघातिकम्मं मातुघातिकम्मस्स उपनिस्सयो होति. सेसानिपि यथायोगं इमिनाव नयेन वेदितब्बानि. यस्मा पन बलवाकुसलं दुब्बलाकुसलस्स उपनिस्सयो न होति, तस्मा कम्मपथानन्तरियकम्मवसेनेव देसना कताति वदन्ति. तं न एकन्ततो गहेतब्बं. पाणातिपातादीनि हि कत्वा ‘‘कस्मा एवमकासी’’ति चोदियमानो कोपमत्तकम्पि करोति. विप्पटिसारीपि होति. अप्पमत्तकेपि च किलेसे उप्पन्ने तं वड्ढेत्वा वीतिक्कमं करोति. तस्मा बलवं दुब्बलस्स दुब्बलञ्च बलवस्सापि उपनिस्सयो होतियेव. यं पन पच्चयविभङ्गस्स उद्देसवण्णनायं वुत्तं ‘‘बलवकारणट्ठेन उपनिस्सयो होती’’ति, तं कारणभावस्सेव बलवताय वुत्तं, न उपनिस्सयपच्चयधम्मानं. कम्मकिलेसा हि बलवन्तोपि दुब्बलापि बलवकारणं होन्तियेव.

रागंउपनिस्साय दानं देतीतिआदीसु अहो वताहं चातुमहाराजिकानं देवानं सहब्यतं उपपज्जेय्यन्ति उपपत्तिभवे वा भोगेसु वा रागं उपनिस्साय दानं देति. सीलसमादानउपोसथकम्मेसुपि एसेव नयो. झानं पन रागविक्खम्भनत्थाय, विपस्सनं रागस्स पहानत्थाय, मग्गं समुच्छेदनत्थाय उप्पादेन्तो रागं उपनिस्साय उप्पादेति नाम. वीतरागभावत्थाय पन अभिञ्ञं समापत्तिञ्च उप्पादेन्तो रागं उपनिस्साय उप्पादेति नाम. एत्तावता हि वीतरागो नाम होति.

सद्धायाति दानादिवसेन पवत्तसद्धाय सीलादीसुपि एसेव नयो. यथेव हि दानादिवसेन सद्धादयो उप्पादेन्तो रागं उपनिस्साय उप्पादेति नाम, एवं रागादयोपि सद्धादीनं उपनिस्सयपच्चया नाम होन्तीति वेदितब्बा. तस्स पटिघातत्थायाति तस्स पटिबाहनत्थाय, विपाकोकासस्स अनुप्पदानत्थायाति अत्थो. सप्पटिघातेसु ताव एवं होतु, यानि पन अप्पटिघातानि आनन्तरियकम्मानि, तेसु ‘‘तस्स पटिघातत्थाया’’ति कस्मा वुत्तन्ति? तस्स अज्झासयवसेन. तप्पटिघातत्थाय पवत्तेमीति हिस्स अज्झासयो, तं गहेत्वा एवं वुत्तं.

रागं उपनिस्साय अत्तानं आतापेतीति यत्थ रत्तो, तस्स दुक्करेन पत्तिं सम्पस्सन्तो एवं करोतीति सब्बं पुरिमनयेनेव वेदितब्बं. कायिकस्स सुखस्साति रागादिसमतिक्कमवसेन कुसलं कत्वा पटिलद्धसुखस्स वा रागादिवसेन अनादीनवदस्साविनो कामे परिभुञ्जनवसेन उप्पन्नसुखस्स वा. दुक्खस्साति आतापनादिवसेन उप्पन्नसुखस्स वा रागादिहेतु पवत्तवधबन्धनादिवसेन उप्पन्नदुक्खस्स वा. फलसमापत्तियाति रागादयो समुच्छिन्दित्वा वा उप्पादिताय तेहि वा अट्टीयमानेन समापन्नाय.

कायिकं सुखन्तिआदीसु सुखे उप्पन्ने तं अस्सादेत्वा पुनप्पुनं तथारूपेहेव पच्चयेहि तं उप्पादेन्तस्स पुरिमं पच्छिमस्स उपनिस्सयो होति. सीतादीसु पन अग्गिसन्तापनादीनि अतिसेवन्तस्स पुब्बभागे सुखं अपरभागे दुक्खस्स, ‘‘सुखो वति मिस्सा परिब्बाजिकाय तरुणाय लोमसाय बाहाय सम्फस्सो’’ति कामेसु पातब्यतं आपज्जन्तस्स इध कायिकं सुखं नेरयिकस्स कायिकदुक्खस्स, अरोगभावेन पन सुखिनो फलसमापत्तिं समापज्जन्तस्स कायिकं सुखं फलसमापत्तिया उपनिस्सयपच्चयो होति. दुक्खपटिघाताय पन सुखं सेवन्तस्स दुक्खपटिघाताय च भगवतो विय आबाधं विक्खम्भेत्वा फलसमापत्तिं समापज्जन्तस्स कायिकदुक्खं कायिकसुखस्स चेव फलसमापत्तिया च, उपनिस्सयपच्चयो होति. उतुसप्पायो सुखस्स चेव फलसमापत्तिया च, असप्पायो दुक्खस्स. उतुअसप्पायं वा अभिभवित्वा समापत्तिसमुट्ठितरूपवसेन उप्पन्नं सुखं अनुभवितुकामस्स असप्पायोपि उतु फलसमापत्तिया पच्चयोव. भोजनसेनासनेसुपि एसेव नयो. पुन कायिकं सुखन्तिआदीनि केवलं एकतो दस्सितानि. हेट्ठा वुत्तनयेनेव पनेसं पच्चयभावो वेदितब्बो. फलसमापत्ति कायिकस्स सुखस्साति समापत्तिसमुट्ठानरूपवसेन उप्पन्नस्स सुखस्स. तं हेस समापत्तितो वुट्ठाय अनुभवति.

कायिकं सुखं उपनिस्साय दानन्तिआदीसु ‘‘अहो वत मे इदं सुखं न परिहायेय्या’’ति पत्तस्स वा अपरिहायनवसेन; ‘‘अहो वताहं आयतिं एवरूपं सुखं पापुणेय्य’’न्ति अप्पत्तस्स वा पत्तिवसेन; दुक्खेपि ‘‘अहो वत मे दुक्खं परिहायेय्या’’ति पत्तस्स परिहायनवसेन वा; ‘‘आयतिं एवरूपं नुप्पज्जेय्या’’ति अनुप्पादपत्थनावसेन वा सुखदुक्खानं उपनिस्सयता वेदितब्बा. उतुभोजनसेनासनानि वुत्तनयानेव. पुन कायिकं सुखन्तिआदीसु यस्मा ‘‘साधु खो, मारिस, मोग्गल्लान, बुद्धसरणगमनं होती’’ति सुखप्पत्तानम्पि, ‘‘सम्मासम्बुद्धो वत, सो भगवा, यो एवरूपस्स दुक्खस्स परिञ्ञाय धम्मं देसेती’’ति (उदा. १८) दुक्खप्पत्तानम्पि सद्धा उप्पज्जति. सुखदुक्खेहि च संयोगवियोगत्थाय सीलादिपरिपूरणं करेय्य, तस्मा सुखदुक्खानि सद्धादीनं उपनिस्सयभावेन दस्सितानि. उतुआदीनिपि यथायोगं योजेतब्बानि. कायिकं सुखं उपनिस्साय पाणं हनतीतिआदीसुपि वुत्तनयानुसारेनेव सुखादीनं उपनिस्सयता वेदितब्बा.

इमस्मिं पन उपनिस्सयभाजनीये कुसलो कुसलस्स तिविधेनापि उपनिस्सयो, अकुसलस्स दुविधेन, अब्याकतस्स तिविधेन. अकुसलो अकुसलस्स तिविधेन, कुसलस्स एकविधेन, अब्याकतस्स दुविधेन. अब्याकतोपि अब्याकतस्स तिविधेन, तथा कुसलस्स, तथा अकुसलस्साति. एवं कुसलो अट्ठविधेन, अकुसलो छब्बिधेन, अब्याकतो नवविधेनाति तेवीसतिविधेन उपनिस्सयो भाजितोति वेदितब्बो.

४२४. पुरेजाते चक्खादीनि ओळारिकवसेन वुत्तानि. आपोधातुआदीनिपि पन पुरेजातारम्मणानि होन्तियेव. वत्थु पुरेजातं चक्खायतनन्तिआदि यं वत्थु हुत्वा पुरेजातं होति, तं दस्सेतुं वुत्तं. वत्थु विपाकाब्याकतानन्ति पवत्तियं पुरेजातपच्चयं सन्धाय वुत्तं.

४२५. पच्छाजाते इमस्स कायस्साति चातुमहाभूतिककायस्स. पच्छाजातपच्चयेन पच्चयोति उपत्थम्भनवसेन पच्छाजातो हुत्वा पच्चयो. उपत्थम्भकट्ठेन पच्चयत्तायेव हेस पच्छाजातपच्चयोति इमस्मिं पञ्हावारे अनुलोमतो आगतो.

४२६. आसेवनपच्चये अनुलोमं गोत्रभुस्सातिआदीनं विसुं गहणे हेट्ठा वुत्तनयेनेव कारणं वेदितब्बं.

४२७. कम्मपच्चये कुसला चेतना सम्पयुत्तकानन्ति एत्थ सहजातनानाक्खणिकविभागस्स अभावतो सहजाताति न वुत्ता. अब्याकतविस्सज्जने पन सो विभागो अत्थि, तस्मा तत्थ वुत्ता. पटिसन्धिग्गहणं कटत्तारूपानं वसेन कतं. चेतना वत्थुस्साति किञ्चापि पटिसन्धिक्खणे वत्थुपतिट्ठिता अरूपधम्मा वत्थुपच्चया वत्तन्ति, चेतना पन वत्थुस्सापि पच्चयोति दस्सेतुं वुत्तं.

४२८. विपाकपच्चये पटिसन्धिवारे इमिनाव नयेन अत्थो वेदितब्बो.

४२९-४३८. आहारपच्चये इमस्स कायस्साति इमस्मिं चतुसन्ततिवसेन पवत्ते चातुमहाभूतिककाये आहारसमुट्ठानस्स जनकवसेन, सेसस्स उपत्थम्भकवसेन आहारपच्चयेन पच्चयो. इन्द्रियपच्चयादीसुपि पटिसन्धिवारो वुत्तनयेनेव वेदितब्बो. सेसं सब्बत्थ उत्तानत्थमेवाति.

पञ्हावारविभङ्गवण्णना निट्ठिता.

पञ्हावारस्स घटने अनुलोमगणना

४३९. इदानेत्थ यथालद्धानि विस्सज्जनानि गणनावसेन दस्सेतुं हेतुया सत्तातिआदि वुत्तं. तत्थ सत्ताति कुसलेन कुसलं, अब्याकतं, कुसलाब्याकतन्ति तीणि. तथा अकुसलेन; अब्याकतेन अब्याकतमेवाति एवं सत्त. आरम्मणे नवाति एकमूलकएकावसानानि नव. अधिपतिया दसाति कुसलं कुसलस्स सहजाततो चेव आरम्मणतो च; अकुसलस्स आरम्मणतोव अब्याकतस्स सहजाततो चेव आरम्मणतो च; कुसलाब्याकतस्स सहजाततोवाति कुसलमूलकानि चत्तारि. अकुसलं अकुसलस्स सहजाततो चेव आरम्मणतो च; अब्याकतस्स सहजाततोव तथा अकुसलाब्याकतस्साति अकुसलमूलकानि तीणि. अब्याकतो अब्याकतस्स सहजाततो चेव आरम्मणतो च; कुसलस्स आरम्मणतोव तथा अकुसलस्साति अब्याकतमूलकानि तीणीति एवं दस. एत्थ पन आरम्मणाधिपतिपि सत्तधा, सहजाताधिपतिपि सत्तधाव लब्भति.

अनन्तरे सत्ताति कुसलमूलकानि द्वे, तथा अकुसलमूलकानि, अब्याकतमूलकानि तीणीति एवं सत्त. समनन्तरेपि एतानेव. सहजाते नवाति कुसलमूलकानि तीणि, अकुसलमूलकानि तीणि, अब्याकतमूलकं एकं, तथा कुसलाब्याकतमूलकं, अकुसलाब्याकतमूलकञ्चाति एवं नव. अञ्ञमञ्ञे तीणीति कुसलेन कुसलं, अकुसलेन अकुसलं , अब्याकतेन अब्याकतन्ति एवं तीणि. निस्सये तेरसाति सहजाततोव कुसलमूलकानि तीणि, तथा अकुसलमूलकानि, तथा अब्याकतमूलकानि. एत्थ पन पुरेजातम्पि लब्भति. अब्याकतञ्हि अब्याकतस्स सहजातम्पि होति पुरेजातम्पि; कुसलस्स पुरेजातमेव तथा अकुसलस्स. पुन कुसलाब्याकतो सहजातपुरेजाततो कुसलस्स, सहजाततोव अब्याकतस्स, तथा अकुसलाब्याकतोति एवं तेरस. उपनिस्सये नवाति एकमूलकेकावसाना नव. तेसं विभङ्गे तेवीसति भेदा दस्सिता. तेसु आरम्मणूपनिस्सये सत्त, अनन्तरूपनिस्सये सत्त, पकतूपनिस्सये नव होन्ति. पुरेजाते तीणीति अब्याकतो अब्याकतस्स, कुसलस्स, अकुसलस्साति एवं तीणि.

पच्छाजातेतीणीति कुसलो अब्याकतस्स, अकुसलो अब्याकतस्स, अब्याकतो अब्याकतस्साति एवं तीणि. आसेवने तीणि अञ्ञमञ्ञसदिसानि. कम्मे सत्त हेतुसदिसानि. तत्थ द्वीसु विस्सज्जनेसु नानाक्खणिककम्मम्पि आगतं, पञ्चसु सहजातमेव. विपाके एकं अब्याकतेन अब्याकतं. आहारइन्द्रियझानमग्गेसु सत्त हेतुसदिसानेव. इन्द्रियं पनेत्थ सहजातपुरेजातवसेन आगतं. सम्पयुत्ते तीणि अञ्ञमञ्ञसदिसानि. विप्पयुत्ते पञ्चाति सहजातपच्छाजाततो कुसलेन अब्याकतं, अकुसलेन अब्याकतं, सहजातपुरेजातपच्छाजाततो अब्याकतेन अब्याकतं, वत्थुपुरेजाततो अब्याकतेन कुसलं, तथा अकुसलन्ति एकं कुसलमूलं, एकं अकुसलमूलं, तीणि अब्याकतमूलानीति एवं पञ्च.

अत्थिया तेरसाति सहजाततो कुसलेन कुसलं, सहजातपच्छाजाततो कुसलेन अब्याकतं, सहजाततोव कुसलेन कुसलाब्याकतन्ति कुसलमूलानि तीणि, तथा अकुसलमूलानि, सहजातपुरेजातपच्छाजाताहारिन्द्रियतो पन अब्याकतेन अब्याकतं, वत्थारम्मणपुरेजाततो अब्याकतेन कुसलं, तथा अकुसलं, सहजातपुरेजाततो कुसलो च अब्याकतो च अकुसलस्स; स्वेव अब्याकतस्स सहजातपच्छाजातआहारिन्द्रियतो सहजातपुरेजाततो च कुसलो च अब्याकतो च कुसलस्स; स्वेव अब्याकतस्स सहजातपच्छाजातआहारिन्द्रियतोति एवं तेरस. नत्थिविगतेसु सत्त अनन्तरसदिसानि. अविगते तेरस अत्थिसदिसानीति. एवमेत्थ सत्त गणनपरिच्छेदा एकं तीणि पञ्च सत्त नव दस तेरसाति. तेसु विपाकवसेन एकमेव एककं, अञ्ञमञ्ञपुरेजातपच्छाजातासेवनसम्पयुत्तवसेन पञ्च तिका, विप्पयुत्तवसेन एकमेव पञ्चकं, हेतुअनन्तरसमनन्तरकम्मआहारिन्द्रियझानमग्गनत्थिविगतवसेन दस सत्तका, आरम्मणसहजातउपनिस्सयवसेन तयो नवका, अधिपतिवसेन एकं दसकं, निस्सयअत्थिअविगतवसेन तयो तेरसकाति एवं तस्मिं तस्मिं पच्चये निद्दिट्ठवारे गणनवसेन साधुकं सल्लक्खेत्वा तेसं वसेन दुकतिकादीसु पच्चयसंसन्दने गणना वेदितब्बा.

४४०. ये पन पच्चया येसं पच्चयानं विसभागा वा विरुद्धा वा होन्ति, ते तेहि सद्धिं न योजेतब्बा. सेय्यथिदं – हेतुपच्चयस्स ताव आरम्मणानन्तरसमनन्तरूपनिस्सयपुरेजातपच्छाजातकम्मासेवनाहारझाननत्थिविगता अधिपतिपच्चये च ठपेत्वा वीमंसं सेसाधिपतिनो विसभागा, सहजातादयो सभागा. कस्मा? तथा भावाभावतो. हेतुपच्चयो हि येसं हेतुपच्चयो होति, तेसं सहजातादिपच्चयोपि होति, आरम्मणादिपच्चयो पन न होतीति आरम्मणादयो तस्स विसभागा नाम. तस्मा सो तेहि, ते वा तेन सद्धिं, न योजेतब्बा. पुरेजातपच्छाजातसम्पयुत्तविप्पयुत्तअत्थिनत्थिविगताविगता च अञ्ञमञ्ञविरुद्धा, तेपि अञ्ञमञ्ञं न योजेतब्बा. तत्थ अयोजनीये वज्जेत्वा योजनीयेहि योगे ये वारा लब्भन्ति, ते सङ्खेपतो दस्सेतुं हेतुपच्चया अधिपतिया चत्तारीतिआदि वुत्तं.

तत्थ किञ्चापि हेतुपच्चयस्स अधिपतिना संसन्दने ऊनतरगणनवसेन सत्तहि वारेहि भवितब्बं, यस्मा पन अधिपतीसु वीमंसाव हेतुपच्चयो, न इतरे, तस्मा विसभागे वज्जेत्वा सभागवसेन ‘‘चत्तारी’’ति वुत्तं. तानि एवं वेदितब्बानि – कुसलो धम्मो कुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो अधिपतिपच्चयेन पच्चयो; कुसला वीमंसा सम्पयुत्तकानं खन्धानं, कुसलो धम्मो अब्याकतस्स धम्मस्स हेतुपच्चयेन पच्चयो अधिपतिपच्चयेन पच्चयो; कुसला वीमंसा चित्तसमुट्ठानानं रूपानं, कुसलो धम्मो कुसलस्स च अब्याकतस्स च धम्मस्स हेतुपच्चयेन पच्चयो अधिपतिपच्चयेन पच्चयो; कुसला वीमंसा सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं, अब्याकतो धम्मो अब्याकतस्स धम्मस्स हेतुपच्चयेन पच्चयो अधिपतिपच्चयेन पच्चयो; विपाकाब्याकता किरियाब्याकता वीमंसा सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानन्ति. एत्थ च विपाकाब्याकता लोकुत्तरतोव गहेतब्बा. आरम्मणपच्चयअनन्तरपच्चयादयो पन विसभागत्ता न योजिता. इमिना उपायेन सब्बत्थ लब्भमानञ्च अलब्भमानञ्च ञत्वा लब्भमानवसेन वारा उद्धरितब्बा.

सहजातेसत्ताति हेतुया लद्धानेव. अञ्ञमञ्ञे तीणीति सुद्धिकअञ्ञमञ्ञे लद्धानेव. निस्सये सत्ताति हेतुया लद्धानेव. विपाके एकन्ति सुद्धिकविपाके लद्धमेव. इन्द्रियमग्गेसु चत्तारीति हेट्ठा वुत्तनयानेव . सम्पयुत्ते तीणीति सुद्धिकसम्पयुत्ते लद्धानेव. विप्पयुत्ते तीणीति कुसलादिचित्तसमुट्ठानं रूपं पच्चयुप्पन्नं कत्वा वेदितब्बानि. अत्थिअविगतेसु सत्ताति हेतुया लद्धानेव.

४४१-४४३. एवं येहि अधिपतिपच्चयादीहि एकादसहि पच्चयेहि सद्धिं हेतुपच्चयो योजनं लभति, तेसं वसेन दुमूलकनये गणनं दस्सेत्वा इदानि तिमूलकादीसु तस्स दस्सनत्थं लक्खणं ठपेन्तो हेतुसहजातनिस्सयअत्थिअविगतन्ति सत्तातिआदिमाह. पोत्थकेसु पन निस्सउपनिस्सअधिपाति एवं परिहीनक्खरानि पच्चयनामानि लिखन्ति, तं सञ्ञाकरणमत्तवसेन लिखितं. तस्मा तादिसेसु ठानेसु परिपुण्णा पाळि कातब्बा. यं पनिदं लक्खणं ठपितं, तेन इदं दीपेति – अयं हेतुपच्चयो सहजातादीहि चतूहि सद्धिं संसन्दने अत्तनो विभङ्गे लद्धानि सत्तेव विस्सज्जनानि लभति. सचे पनेत्थ अञ्ञमञ्ञपच्चयो पविसति, अञ्ञमञ्ञे लद्धानि तीणि लभति. सचे सम्पयुत्तपच्चयो पविसति, तानेव तीणि लभति. सचे विप्पयुत्तपच्चयो पविसति, हेतुविप्पयुत्तदुके लद्धानि तीणि लभति. सचे विपाकपच्चयो पविसति, सब्बेहि विपाकसभागेहि सद्धिं संसन्दने एवमेव विस्सज्जनं लभति. सचे पनेत्थ इन्द्रियमग्गपच्चया पविसन्ति, तेहि सद्धिं दुमूलके लद्धानि चत्तारियेव लभति. सचे तेहि सद्धिं अञ्ञमञ्ञपच्चयो पविसति, हेताधिपतिदुके दस्सितेसु चतूसु विस्सज्जनेसु ‘‘कुसलो धम्मो अब्याकतस्स, कुसलो धम्मो कुसलस्स च अब्याकतस्स चा’’ति द्वे अपनेत्वा सेसानि द्वे लभति. सचेपि तत्थ सम्पयुत्तपच्चयो पविसति, तानेव द्वे लभति. सचे पन विप्पयुत्तपच्चयो पविसति, इतरानि द्वे लभति. सचे पन तेसु विपाकपच्चयो पविसति, सब्बत्थ एकमेव लभति. अधिपतिना पन सद्धिं हेताधिपतिदुकतो ऊनतरगणनेसु अप्पविसन्तेसु चत्तारियेव लभति. ऊनतरगणनेसु पविसन्तेसु तेसं वसेन द्वे एकन्ति लभति. एवं तेसं तेसं पच्चयानं समायोगे लब्भमानं गणनं विदित्वा तिमूलकादीसु गणना उद्धरितब्बाति.

एतेसु पन घटनेसु सब्बपठमानि चत्तारि घटनानि सामञ्ञतो नवन्नम्पि हेतूनं वसेन वुत्तानि अविपाकानि. अब्याकतेन अब्याकतविस्सज्जने पनेत्थ विपाकहेतुपि लब्भति.

ततो परानि पञ्च घटनानि विपाकहेतुवसेन वुत्तानि. तत्थ सब्बेपि सहजातविपाका चेव विपाकसहजातरूपा च. तेसु पठमे घटने विपाका चेव तंसमुट्ठानरूपा च लब्भन्ति, दुतिये विपाका चेव पटिसन्धियञ्च वत्थुरूपं. ततिये अरूपधम्माव. चतुत्थे विपाकचित्तसमुट्ठानरूपमेव लब्भति. पञ्चमे वत्थुरूपमेव.

ततो परानि पञ्चदस घटनानि इन्द्रियमग्गयुत्तानि अमोहहेतुवसेन वुत्तानि. तत्थ पठमानि नव निराधिपतीनि, पच्छिमानि छ साधिपतीनि. निराधिपतिकेसुपि पठमानि चत्तारि सामञ्ञतो सब्बत्थ अमोहवसेन वुत्तानि, पच्छिमानि पञ्च विपाकामोहवसेन. तत्थ निराधिपतिकेसु पठमे चत्तारीति हेट्ठा हेताधिपतिदुके दस्सितानेव. दुतिये चित्तसमुट्ठानरूपं परिहायति. ततिये वत्थुरूपं परिहायति. चतुत्थे कुसलो धम्मो चित्तसमुट्ठानानं, अब्याकतो तंसमुट्ठानानन्ति रूपमेव लब्भति. ततो परानि विपाकयुत्तानि पञ्च हेट्ठा वुत्तनयानेव. साधिपतिकेसु पठमानि तीणि घटनानि सामञ्ञतो विपाकाविपाकहेतुवसेन वुत्तानि. तेसु पठमे चत्तारि वुत्तनयानेव. दुतिये रूपं परिहायति, ततिये अरूपं परिहायति. ततो परानि तीणि विपाकहेतुवसेन वुत्तानि. तेसु पठमे रूपारूपं लब्भति, दुतिये अरूपमेव, ततिये रूपमेव. एवम्पि तेसं तेसं पच्चयानं समायोगे लब्भमानं गणनं विदित्वा तिमूलकादीसु गणना उद्धरितब्बाति.

हेतुमूलकं निट्ठितं.

४४४. आरम्मणमूलकेपि अधिपतिपच्चयादयो सत्त आरम्मणेन सभागा, सेसा सोळस विसभागाति ते अयोजेत्वा सत्तेव योजिता. तेसु अधिपतिया सत्ताति कुसलो धम्मो कुसलस्स धम्मस्स, अकुसलस्स धम्मस्स, अब्याकतस्साति एवं कुसलमूलानि तीणि, अकुसलमूलं एकं, अब्याकतमूलानि तीणीति सत्त. निस्सये तीणीति वत्थुवसेन अब्याकतमूलानेव. उपनिस्सये सत्त हेट्ठिमानि एव. पुरेजाते तीणीति वत्थारम्मणवसेन अब्याकतमूलानि. विप्पयुत्ते तीणीति वत्थुवसेनेव. अत्थिअविगतेसु तीणीति वत्थारम्मणवसेन. यथा पन हेतुमूलके लक्खणदस्सनत्थं घटनानि ठपितानि, तथा आरम्मणमूलकादीसुपि.

४४५. तत्थ यानि ताव इमस्मिं आरम्मणमूलके पञ्च घटनानि ठपितानि. तत्थ पठमं आरम्मणाधिपतिवसेन साधिपतिकं. तत्थ सत्ताति आरम्मणाधिपतिदुके लद्धविस्सज्जनानेव. दुतियं निराधिपतिकं. तत्थ तीणीति वत्थारम्मणवसेन आरम्मणवसेनेव वा अब्याकतमूलानि. ततियं निस्सयेन वुत्तं. तत्थ तीणीति वत्थुवसेन अब्याकतमूलानि. चतुत्थपञ्चमानि साधिपतिकानि. तेसु चतुत्थे एकन्ति वत्थारम्मणवसेन आरम्मणवसेनेव वा अब्याकतमूलं अकुसलं. पञ्चमे एकन्ति निस्सयतो अब्याकतमूलकं अकुसलं. एवमिधापि लब्भमानवसेन तिकादीसु गणना वेदितब्बा. तथा अधिपतिमूलकादीसु. आरम्मणइन्द्रियविपाकवसेन वित्थारयोजनं पन अवत्वा तत्थ तत्थ वत्तब्बयुत्तकमेव वदामाति.

४४६. अधिपतिमूलके सहजाते सत्ताति सहजाताधिपतिवसेन कुसलमूलानि तीणि, अकुसलमूलानि तीणि, अब्याकतमूलं एकं. सहजातेन पन सद्धिं आरम्मणाधिपति, आरम्मणाधिपतिना च सद्धिं सहजातं न लब्भति. अञ्ञमञ्ञे तीणीति सहजाताधिपतिवसेनेव. निस्सये अट्ठाति कुसलमूलानि तीणि, अकुसलमूलानि तीणि, अब्याकतमूलानि द्वे. अब्याकतो हि अधिपति अब्याकतस्स सहजाततो चेव आरम्मणतो च निस्सयो होति, अकुसलस्स आरम्मणतोव. कुसलस्स पन उभयथापि न होतीति अब्याकतमूलानि द्वेयेवाति एवं अट्ठ. उपनिस्सये सत्त आरम्मणसदिसानेव. पुरेजाते एकन्ति अब्याकताधिपति आरम्मणवसेन अकुसलस्स. विपाके एकं अब्याकतेन अब्याकतं लोकुत्तरं. आहारादीसु सत्त हेट्ठा एकमूलके लद्धानेव. विप्पयुत्ते चत्तारीति कुसलेन अब्याकतं, तथा अकुसलेन, अब्याकतेन अब्याकतञ्च कुसलञ्च. अत्थिअविगतेसु अट्ठ निस्सयसदिसानेव.

४४७-४५२. घटनानि पनेत्थ पटिपाटिया आरम्मणादीहि अयोजेत्वा पठमं अत्थिअविगतेहि योजितानि. किं कारणाति? उभयाधिपतिमिस्सकत्ता. तत्थ पठमे घटने आरम्मणाधिपतिवसेन वत्थारम्मणं लब्भति , दुतिये निस्सयवसेन गरुं कत्वा अस्सादेन्तस्स वत्थुमेव, ततिये सहजाताधिपतिवसेन कुसलादयो रूपानं, आरम्मणाधिपतिवसेन वत्थु अकुसलस्स. ततो परानि तीणि घटनानि आरम्मणाधिपतिवसेन वुत्तानि. तत्थ पठमे सत्ताति हेट्ठा वुत्तानेव. दुतिये एकन्ति पुरेजातानि वत्थारम्मणानि अकुसलस्स. ततिये वत्थुमेव अकुसलस्स. ततो परानि तीणि घटनानि विपाकाविपाकसाधारणानि सहजाताधिपतिवसेन वुत्तानि. तत्थ पठमे रूपारूपं लब्भति, दुतिये अरूपमेव, ततिये रूपमेव. ततो परानि तीणि विपाकाधिपतिवसेन वुत्तानि. तेसुपि पठमे रूपारूपं लब्भति, दुतिये अरूपं, ततिये रूपमेव. ततो परानि छ घटनानि आहारिन्द्रिययुत्तानि चित्ताधिपतिवसेन वुत्तानि. तत्थ तीणि अविपाकानि, तीणि सविपाकानि. तेसु गणना पाकटायेव. ततो परानि छ घटनानि तथेव विरियाधिपतिवसेन वुत्तानि. ननु च अधिपतिपटिपाटिया पठमं विरियाधिपतिवसेन वत्तब्बानि सियुं, कस्मा तथा न वुत्तानीति? परतो हेतुवसेन वुत्तघटनेहि सदिसत्ता. परतो हि हेतुवसेन घटनानि अमोहस्स वीमंसाधिपतित्ता वीमंसाय च सम्मादिट्ठिभावतो मग्गसम्पयुत्तानि. विरियम्पि च सम्मावायाममिच्छावायामभावेन मग्गोति तेन सद्धिं घटनानि परतो हेतुवसेन वुत्तघटनेहि सदिसानीति परिवत्तेत्वा वुत्तानि. तेसुपि गणना पाकटायेव.

४५३-४५६. अनन्तरसमनन्तरमूलकेसु सत्ताति कुसलो कुसलस्स अब्याकतस्स च, तथा अकुसलो, अब्याकतो तिण्णन्नम्पीति एवं सत्त. कम्मे एकन्ति कुसला मग्गचेतना अत्तनो विपाकाब्याकतस्स. घटनानि पनेतेसु तीणि तीणियेव. तानि बहुतरपटिपाटिया वुत्तानि.

४५७-४६०. सहजातअञ्ञमञ्ञनिस्सयमूलकेसु ये ये दुकमूलके पच्चया वुत्ता ते तेयेव आदितो ठितेन सभागा. तस्मा दुकमूलके गणनं ञत्वा ये उपरि पच्चया घटिता, तेसु ऊनतरगणनस्स वसेन सब्बघटनेसु गणना वेदितब्बा. तत्थ सहजातमूलके दस घटनानि. तेसु पञ्च अविपाकानि, पञ्च सविपाकानि. तत्थ अविपाकेसु ताव पठमे कुसलो कुसलस्स अब्याकतस्स , कुसलाब्याकतस्स, कुसलाब्याकतो अब्याकतस्साति चत्तारि, तथा अकुसलो, अब्याकतो अब्याकतस्सेवाति एवं नव. तत्थ कुसलाकुसलादिकेसु अट्ठसु विस्सज्जनेसु अरूपञ्चेव चित्तसमुट्ठानरूपञ्च लब्भति. अब्याकते वत्थुरूपम्पि. दुतिये घटने अब्याकतविस्सज्जने रूपेसु वत्थुमेव लब्भति, ततिये तीसुपि अरूपमेव, चतुत्थे चित्तसमुट्ठानरूपमेव, पञ्चमे पटिसन्धियं वत्थुना सद्धिं अरूपधम्मा. सविपाकेसु पठमे विपाका चेव विपाकचित्तसमुट्ठानरूपञ्च, दुतिये विपाका चेव वत्थुरूपञ्च, ततिये विपाकमेव, चतुत्थे विपाकचित्तसमुट्ठानमेव, पञ्चमे वत्थुरूपमेव लब्भति.

अञ्ञमञ्ञमूलके छ घटनानि. तेसु पठमानि तीणि अविपाकानि, पच्छिमानि तीणि सविपाकानि. तेसु गणना पाकटायेव.

४६१. निस्सयमूलके निस्सयपच्चया आरम्मणे तीणीति वत्थुं आरम्मणं कत्वा पवत्तकुसलादिवसेन वेदितब्बानि. उपनिस्सये एकन्ति वत्थुं आरम्मणूपनिस्सयं कत्वा उप्पन्नाकुसलं. सेसं दुमूलके हेट्ठा वुत्तनयेनेव वेदितब्बं.

४६२-४६४. इमस्मिं पन निस्सयपच्चये वीसति घटनानि. तेसु पुरिमानि छ घटनानि पुरेजातसहजातवसेन वुत्तानि, ततो चत्तारि पुरेजातवसेनेव, ततो दस सहजातवसेनेव. तत्थ पठमे घटने तेरसाति निस्सयपच्चयविभङ्गे वुत्तानेव. दुतिये अट्ठाति सहजाताधिपतिवसेन सत्त, वत्थुं गरुं कत्वा अकुसलञ्चाति अट्ठ. ततिये सत्त इन्द्रियपच्चये लद्धानेव. चतुत्थे पञ्च विप्पयुत्ते लद्धानि. पञ्चमे चत्तारीति कुसलादीनि चित्तसमुट्ठानानं, वत्थु च अकुसलस्स. छट्ठे तीणीति कुसलादीनि चित्तसमुट्ठानस्स. पुरेजातवसेन चतूसु पठमे तीणीति वत्थु कुसलादीनं, चक्खादीनि च अब्याकतस्स. दुतिये वत्थुमेव कुसलादीनं. ततिये एकन्ति वत्थु अकुसलस्स. चतुत्थे चक्खादीनि विञ्ञाणपञ्चकस्स. सहजातवसेन दस सविपाकाविपाकवसेन द्विधा भिन्दित्वा सहजातमूलके वुत्तनयेनेव वेदितब्बानि.

४६५. उपनिस्सयमूलके आरम्मणे सत्ताति आरम्मणूपनिस्सये लद्धानेव. अधिपतिया सत्ताति तानेव. अनन्तरसमनन्तरेसु अनन्तरूपनिस्सये लद्धानेव. निस्सये एकन्ति वत्थु अकुसलस्स. पुरेजाते एकन्ति तस्सेव वत्थुं वा आरम्मणं वा. आसेवने तीणि अनन्तरूपनिस्सयवसेन. कम्मे द्वे पकतूपनिस्सयवसेन. लोकुत्तरकुसलचेतना पन अनन्तरूपनिस्सयोपि होति. विप्पयुत्ते एकं आरम्मणूपनिस्सयवसेन, तथा अत्थिअविगतेसु. नत्थिविगतेसु सत्त अनन्तरसमानेव.

४६६. उपनिस्सयमूलकानि पन सत्त घटनानि होन्ति. तत्थ पुरिमानि तीणि आरम्मणूपनिस्सयवसेन वुत्तानि. तत्थ पठमे सत्ताति कुसलो कुसलादीनं, तथा अब्याकतो, अकुसलो अकुसलस्सेवाति एवं सत्त. दुतिये एकन्ति चक्खादिअब्याकतं अकुसलस्स. ततिये वत्थु अकुसलस्स. ततो परानि द्वे अनन्तरूपनिस्सयवसेन वुत्तानि. तेसु गणना पाकटायेव. ततो द्वे अनन्तरपकतूपनिस्सयवसेन वुत्तानि. तत्थ पठमे लोकियकुसलाकुसलचेतनापच्चयभावतो गहेतब्बा, दुतिये लोकुत्तरकुसलाव.

४६७-४६८. पुरेजातमूलके आरम्मणे तीणीति अब्याकतो कुसलादीनं. अधिपतिया एकन्ति अब्याकतो अकुसलस्स. सेसेसुपि एसेव नयो. एत्थ पन सत्त घटनानि. तेसु पठमं वत्थारम्मणवसेन वुत्तं, दुतियं वत्थुवसेनेव, ततियं आरम्मणवसेन, चतुत्थं वत्थुस्स आरम्मणकालवसेन, पञ्चमं आरम्मणाधिपतिवसेन, छट्ठं वत्थुनो आरम्मणाधिपतिकालवसेन, सत्तमं चक्खादिवसेन.

४६९-४७२. पच्छाजातमूलके वीसति पच्चया न युज्जन्ति, तयोव योजनं लभन्ति. एकमेवेत्थ घटनं, तं कायस्स कुसलादीनं वसेन वेदितब्बं. आसेवनमूलकेपि एकमेव घटनं.

४७३-४७७. कम्ममूलके अनन्तरे एकन्ति मग्गचेतनावसेन वुत्तं. अञ्ञमञ्ञे तीणीति एत्थ पटिसन्धियं वत्थुपि गहेतब्बं. उपनिस्सये द्वेति अनन्तरपकतूपनिस्सयवसेन हेट्ठा वुत्तानेव. एवं सेसानिपि हेट्ठा वुत्तनयेनेव वेदितब्बानि. एत्थ पन एकादस घटनानि. तत्थ पठमानि द्वे पकतूपनिस्सयानन्तरूपनिस्सयविभागतो नानाक्खणिककम्मवसेन वुत्तानि. ततो परानि चत्तारि विपाकाविपाकतो एकक्खणिककम्मवसेन वुत्तानि. तत्थ पठमे अरूपेन सद्धिं चित्तसमुट्ठानरूपं लब्भति, दुतिये अरूपेन सद्धिं वत्थु, ततिये अरूपमेव, चतुत्थे चित्तसमुट्ठानरूपमेव. पटिसन्धियं पन कटत्तारूपम्पि लब्भति. ततो परानि पञ्च सविपाकानि, तानि हेट्ठा वुत्तनयानेव. विपाकमूलके पञ्च घटानानि उत्तानत्थानेव.

४७८-४८३. आहारमूलके सत्तातिआदीनि वुत्तनयानेव. घटनानि पनेत्थ चतुत्तिंस. तेसु पठमानि पञ्च विपाकाविपाकसामञ्ञतो वुत्तानि. तत्थ पठमे चत्तारोपि आहारा लब्भन्ति; दुतिये तयो अरूपाहाराव. ततिये वत्थुपि पच्चयुप्पन्नं होति, चतुत्थे तं परिहायति. पञ्चमे रूपमेव पच्चयुप्पन्नं. ततो परानि पञ्च सविपाकघटनानि, तानि हेट्ठा वुत्तनयानेव. ततो परानि नव घटनानि चेतनाहारवसेन वुत्तानि. ततो परानि नव निराधिपतिविञ्ञाणाहारवसेन . ततो परानि साधिपतिविञ्ञाणाहारवसेन छ घटनानि वुत्तानि. तत्थ तीणि विपाकाविपाकसामञ्ञवसेन वुत्तानि. तीणि विपाकवसेनेव. तत्थ लोकियानं विपाकानं अभावतो वत्थु परिहायति.

४८४-४९५. इन्द्रियमूलके पुरेजाते एकन्ति चक्खुन्द्रियादीनं वसेन अब्याकतेन अब्याकतं. सेसं दुमूलकं हेट्ठा वुत्तनयेनेव वेदितब्बं. घटनानि पनेत्थ छ सत्तति. तत्थ पठमे सब्बानिपि इन्द्रियानि पच्चयट्ठेन लब्भन्ति. दुतिये रूपजीवितिन्द्रियं हायति. न हि तं निस्सयो होति. ततिये अरूपिन्द्रियानि रूपानं. चतुत्थे चक्खादीनि चक्खुविञ्ञाणादीनं. ततो परानि नव घटनानि सहजातअरूपिन्द्रियवसेन वुत्तानि, ततो नव मग्गभूतानं इन्द्रियानं वसेन, ततो नव झानङ्गभूतानं, ततो नव झानमग्गभूतानं, ततो नव मनिन्द्रियवसेनेव, ततो साधिपतीनि छ, ततो वीरियवसेन मग्गसम्पयुत्तानि छ, ततो अमोहहेतुवसेन निराधिपतीनि नव, साधिपतीनि छ. तेसु सब्बेसु विपाकपच्चयेन अयुत्तानि च युत्तानि च हेट्ठा वुत्तनयेनेव वेदितब्बानि.

४९६-५००. झानमूलकेपि दुमूलकं हेट्ठा वुत्तनयेनेव वेदितब्बं. घटनानि पनेत्थ छत्तिंस. तेसु पठमानि नव इन्द्रियमग्गभावं अनामसित्वा साधारणझानङ्गवसेनेव वुत्तानि. ततो परानि नव इन्द्रियभूतझानङ्गवसेन, ततो नव मग्गभूतझानङ्गवसेन, ततो नव इन्द्रियमग्गभूतझानङ्गवसेन. चतूसुपि चेतेसु नवकेसु आदितो चत्तारि चत्तारि विपाकाविपाकसाधारणानि. अवसाने पञ्च पञ्च विपाकानेव, तानि हेट्ठा वुत्तनयानेव.

५०१-५०८. मग्गमूलकेपि दुमूलकं वुत्तनयेनेव वेदितब्बं. घटनानि पनेत्थ सत्तपञ्ञास. तेसु पठमानि नव इन्द्रियझानभावं अनामसित्वा सुद्धिकमग्गवसेनेव वुत्तानि. ततो नव इन्द्रियभूतमग्गवसेन, ततो नव झानभूतमग्गवसेन, ततो नव इन्द्रियझानभूतमग्गवसेन, ततो छ अधिपतिभूतमग्गवसेन, ततो नव निराधिपतिमग्गहेतुवसेन, ततो छ साधिपतिमग्गहेतुवसेन, तत्थ नवकेसु पञ्च पञ्च छक्केसु तीणि तीणि विपाकानि. सेसानि साधारणानि, तानि हेट्ठा वुत्तनयानेव.

५०९-५१०. सम्पयुत्तमूलके दुमूलकं उत्तानत्थमेव. एत्थ पन द्वेयेव घटनानि. तत्थ एकं साधारणवसेन, एकं विपाकवसेन वुत्तं.

५११-५१४. विप्पयुत्तमूलकेपि दुमूलकं उत्तानत्थमेव. घटनानि पनेत्थ तेरस. तत्थ पठमे पञ्चाति कुसलो अब्याकतस्स, तथा अकुसलो, अब्याकतो तिण्णन्नम्पि. एत्थ च इमे विप्पयुत्तादयो सहजातापि होन्ति, पच्छाजातपुरेजातापि. दुतिये पुरेजातसहजाताव ततिये तेयेव अधिपतिवसेन. तत्थ कुसलो अब्याकतस्स तथा अकुसलो, अब्याकतो पन अब्याकतस्स च आरम्मणाधिपतिवसेन अकुसलस्स चाति एवं चत्तारि. चतुत्थे तीणीति कुसलादीनि अब्याकतस्स. इन्द्रियानि पनेत्थ रूपानिपि अरूपानिपि. पञ्चमे पच्चया अरूपाव छट्ठे वत्थुवसेन रूपाव सत्तमे कुसलाब्याकतानं विपस्सनावसेन, अकुसलस्स अस्सादनवसेन वत्थुमेव. अट्ठमे तदेवाकुसलस्स, नवमे चक्खादीनि अब्याकतस्स, दसमे कुसलादयो चित्तसमुट्ठानानं, एकादसमे पटिसन्धियं वत्थु खन्धानं, द्वादसमे पटिसन्धियं खन्धा कटत्तारूपानं, तेरसमे पटिसन्धियं खन्धा वत्थुस्स.

५१५-५१८. अत्थिपच्चयमूलके उपनिस्सये एकन्ति आरम्मणूपनिस्सयवसेन अब्याकतं अकुसलस्स. सेसं दुमूलके उत्तानमेव. घटनानि पनेत्थ एकूनतिंस. तेसु पठमे अरूपवत्थारम्मणमहाभूतइन्द्रियाहारानं वसेन सहजातपुरेजातपच्छाजातपच्चया लब्भन्ति. दुतिये पच्छाजातकबळीकाराहारा न लब्भन्ति. पठमदुतियघटनानेव अधिपतिना सद्धिं उपरि ततियचतुत्थानि कतानि. पुन पठममेव चतूहि आहारेहि सद्धिं पञ्चमं, रूपिन्द्रियेहि सद्धिं छट्ठं, रूपारूपिन्द्रियेहि सद्धिं सत्तमं कतं. दुतियमेव वा पन इन्द्रियेहि सद्धिं सत्तमं कतं. पठमदुतियानेव विप्पयुत्तपच्चयेन सद्धिं अट्ठमनवमानि. तेसु नवमं अधिपतिना सद्धिं दसमं कतं. ततो एकादसमे पच्चयवसेन वत्थु हायति. द्वादसमे अरूपधम्मायेव पच्चया, तेरसमे वत्थारम्मणा, चुद्दसमे वत्थुमेव, पन्नरसमे आरम्मणमेव, सोळसमे वत्थुमेव आरम्मणं, सत्तरसमे पन तदेव आरम्मणाधिपतिभावेन, अट्ठारसमेपि तदेव आरम्मणूपनिस्सयवसेन, एकूनवीसतिमे चक्खादयोव पच्चया. इमानि एकूनवीसति पकिण्णकघटनानि नाम सहजातं अग्गहेत्वा वुत्तानि. ततो परानि दस सहजातवसेन वुत्तानि.

५१९. नत्थिविगतमूलकेसु अनन्तरसमनन्तरमूलकेसु विय उपनिस्सयासेवनकम्मवसेन तीणियेव घटनानि, अविगतमूलकं अत्थिमूलकसदिसमेवाति.

यानि पनेतानि इमस्मिं पञ्हावारे घटनानि वुत्तानि, तानि सब्बानिपि दुविधानियेव – पकिण्णकतो सहजाततो च. तत्थ सब्बेसम्पि आरम्मणमूलकादीनं आदितो सहजातं अग्गहेत्वा वुत्तानि पकिण्णकानि नाम. तानि आरम्मणमूलके पञ्चपि, अधिपतिमूलके छ, अनन्तरमूलके तीणिपि, तथा समनन्तरमूलके, निस्सयमूलके दस, उपनिस्सयमूलके सत्त, पुरेजातमूलके सत्त, पच्छाजातमूलके एकमेव, तथा आसेवनमूलके, कम्ममूलके द्वे, आहारमूलके एकं, इन्द्रियमूलके चत्तारि, विप्पयुत्तमूलके नव, अत्थिमूलके एकूनवीसति, नत्थिमूलके तीणिपि, तथाविगतमूलके. अविगतमूलके एकूनवीसतीति सब्बानिपि सतञ्चेव तीणि च होन्ति. सहजातनिस्सयभावेन पनेतानि पकिण्णकानीति वुत्तानि.

यानि पन सहजातं लब्भन्ति, तानि सहजातघटनानि नामाति वुच्चन्ति. तानि आरम्मणमूलके अनन्तरसमनन्तरपुरेजातपच्छाजातआसेवननत्थिविगतमूलकेसु न लब्भन्ति. न हि ते पच्चया सहजातानं पच्चया होन्ति. यथा च सहजातानं न होन्ति, तथा हेतुसहजातअञ्ञमञ्ञविपाकझानमग्गसम्पयुत्तपच्चया. असहजातानन्ति हेतुमूलके सब्बानि चतुवीसतिपि घटनानि सहजातघटनानेव. तथा अधिपतिमूलके चतुवीसति, सहजातमूलके दसपि, अञ्ञमञ्ञमूलके छपि, निस्सयमूलके दस, कम्ममूलके नव, विपाकमूलके पञ्चपि, आहारमूलके तेत्तिंस, इन्द्रियमूलके द्वासत्तति झानमूलके छत्तिंसापि, मग्गमूलके सत्तपञ्ञासम्पि, सम्पयुत्तमूलके द्वेपि, विप्पयुत्तमूलके चत्तारि, अत्थिमूलके दस, अविगतमूलके दसाति सब्बानिपि तीणि सतानि द्वादस च होन्ति. इति पुरिमानि सतं तीणि च इमानि च द्वादसुत्तरानि तीणि सतानीति सब्बानिपि पञ्चदसाधिकानि चत्तारि घटनसतानि पञ्हावारे आगतानि. तेसु ये ये पच्चयधम्मा नामवसेन न पाकटा हुत्वा पञ्ञायन्ति, तेपि हेतुमूलकादीनं नयानं आदितो विपाकाविपाकसामञ्ञतो वुत्तेसु घटनेसु दस्सेतब्बा. द्वादसेव हि हेतू छ आरम्मणा चत्तारो अधिपतयो चत्तारो आहारा वीसति इन्द्रियानि सत्त झानङ्गानि द्वादस मग्गङ्गानीति एते पच्चयधम्मा नाम. तेसु ये ये धम्मा एकन्तेन कुसला, एकन्तेनेव अकुसला, एकन्तेन कुसलविपाका, एकन्तेनेवाकुसलविपाका, एकन्तेनेव विपाका, एकन्तेनेव अविपाका ते ते साधुकं सल्लक्खेत्वा ये तत्थ विपाका, ते विपाकघटनेसु, ये अविपाका, ते अविपाकघटनेसु यथायोगं योजेतब्बाति.

पञ्हावारस्स घटने अनुलोमगणना.

पच्चनीयुद्धारवण्णना

५२७. इदानि पच्चनीयं होति. तत्थ यथा पटिच्च वारादीसु ‘‘अकुसलं धम्मं पटिच्च अकुसलो धम्मो उप्पज्जति नहेतुपच्चया’’तिआदिना नयेन लब्भमाना पञ्हा लब्भमानानं पच्चयानं वसेन सरूपतोव वित्थारिता. एवं अवित्थारेत्वा एकेन लक्खणेन सङ्खेपतो पच्चनीयं दस्सेतुं धम्मसङ्गाहकेहि कुसलो धम्मो कुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयोतिआदिना नयेन अनुलोमतो कुसलादीनं पच्चया उद्धटा. ते च खो पच्चया समूहवसेन, नो एकेकपच्चयवसेनेव; तस्मा ये यत्थ समूहतो दस्सिता, ते विभजित्वा वेदितब्बा. सब्बेपि हि इमे चतुवीसति पच्चया अट्ठसु पच्चयेसु सङ्गहं गच्छन्ति. कतरेसु अट्ठसु? आरम्मणे, सहजाते, उपनिस्सये, पुरेजाते, पच्छाजाते, कम्मे, आहारे, इन्द्रियेति. कथं? ठपेत्वा हि इमे अट्ठ पच्चये सेसेसु सोळससु हेतुपच्चयो अञ्ञमञ्ञविपाकझानमग्गसम्पयुत्तपच्चयोति इमे छ पच्चया एकन्तेन सहजाता हुत्वा सहजातानञ्ञेव पच्चयभावतो सहजातपच्चये सङ्गहं गच्छन्ति. अनन्तरपच्चयो समनन्तरआसेवननत्थिविगतपच्चयोति इमे पन पञ्च उप्पज्जित्वा निरुद्धा अत्तनो अनन्तरं उप्पज्जमानानञ्ञेव पच्चयभावतो अनन्तरूपनिस्सयलक्खणेन उपनिस्सये सङ्गहं गच्छन्ति. निस्सयपच्चयो सहजातपुरेजातभेदतो दुविधो. तत्थ सहजातनिस्सयो सहजातानञ्ञेव निस्सयपच्चयभावतो सहजातपच्चये सङ्गहं गच्छति, पुरेजातनिस्सयो पुरेजातपच्चये सङ्गहं गच्छति.

अधिपतिपच्चयोपि सहजाताधिपतिआरम्मणाधिपतिवसेन दुविधो. तत्थ सहजाताधिपति सहजातानंयेव अधिपतिपच्चयभावतो सहजातपच्चये सङ्गहं गच्छति. आरम्मणाधिपति आरम्मणूपनिस्सयो होतियेवाति आरम्मणूपनिस्सयलक्खणेन उपनिस्सयपच्चये सङ्गहं गच्छति. विप्पयुत्तपच्चयो सहजातपुरेजातपच्छाजातभेदतो तिविधो. तत्थ सहजातविप्पयुत्तो सहजातानञ्ञेव विप्पयुत्तपच्चयभावतो सहजातपच्चये सङ्गहं गच्छति. पुरेजातविप्पयुत्तो पुरे उप्पज्जित्वा पच्छा उप्पज्जमानानं पच्चयभावतो पुरेजाते सङ्गहितो. पच्छाजातविप्पयुत्तो पच्छा उप्पज्जित्वा पुरे उप्पन्नानं उपत्थम्भनवसेन पच्चयभावतो पच्छाजातपच्चये सङ्गहं गच्छति. अत्थिपच्चयअविगतपच्चया सहजातपुरेजातपच्छाजातआहारिन्द्रियानञ्चेव अत्थिअविगतेसु च एकेकस्स वसेन छहि भेदेहि ठिता. तत्थ सहजातअत्थिअविगता सहजातानञ्ञेव अत्थिअविगतपच्चयभावतो. सहजातपच्चये सङ्गहं गच्छन्ति. पुरेजाता पुरे उप्पज्जित्वा पच्छा उप्पज्जमानानं पच्चयभावतो पुरेजातपच्चये सङ्गहं गच्छन्ति. पच्छाजाता पच्छा उप्पज्जित्वा पुरे उप्पन्नानं उपत्थम्भनवसेन पच्चयभावतो पच्छाजातपच्चये सङ्गहं गच्छन्ति. आहारभूता कबळीकाराहारपच्चये सङ्गहं गच्छन्ति. इन्द्रियभूता रूपजीवितिन्द्रियपच्चये सङ्गहं गच्छन्तीति एवं इमे सोळस पच्चया इमेसु अट्ठसु पच्चयेसु सङ्गहं गच्छन्तीति वेदितब्बा.

इमेसम्पि पन अट्ठन्नं पच्चयानं अञ्ञमञ्ञं सङ्गहो अत्थियेव. आदितो निद्दिट्ठो हि आरम्मणपच्चयो अधिपतिअनधिपतिभेदेन दुविधो. तत्थ अधिपतिभूतो आरम्मणूपनिस्सयलक्खणेन उपनिस्सये सङ्गहं गच्छति. अनधिपतिभूतो सुद्धो आरम्मणपच्चयोव. कम्मपच्चयोपि सहजातनानाक्खणिकवसेन दुविधो. तत्थ सहजातकम्मं अत्तना सहजातानञ्ञेव कम्मपच्चयभावतो सहजातेयेव सङ्गहं गच्छति. नानाक्खणिककम्मं बलवदुब्बलवसेन दुविधं. तत्थ बलवकम्मं विपाकधम्मानं उपनिस्सयोव हुत्वा पच्चयो होतीति उपनिस्सये सङ्गहं गच्छति. बलवम्पि पन रूपानं दुब्बलञ्च अरूपानं नानाक्खणिककम्मपच्चयेनेव पच्चयो. आहारपच्चयोपि रूपारूपतो दुविधो. तत्थ अरूपाहारो अत्तना सहजातानञ्ञेव पच्चयो होतीति सहजातपच्चये सङ्गहं गच्छति. रूपाहारो सहजातपुरेजातपच्छाजातानं पच्चयो न होति. अत्तनो पन उप्पादक्खणं अतिक्कमित्वा ठितिप्पत्तो आहारपच्चयतं साधेतीति आहारपच्चयोव होति. इन्द्रियपच्चयोपि रूपारूपतो दुविधो. तत्थ अरूपिन्द्रियपच्चयो अत्तना सहजातानञ्ञेव इन्द्रियपच्चयतं साधेतीति सहजातेयेव सङ्गहं गच्छति. रूपिन्द्रियपच्चयो पन अज्झत्तबहिद्धाभेदतो दुविधो. तत्थ अज्झत्तं इन्द्रियपच्चयो पुरे उप्पज्जित्वा पच्छा उप्पज्जमानानं ससम्पयुत्तधम्मानं चक्खुविञ्ञाणादीनं इन्द्रियपच्चयो होतीति पुरेजातेयेव सङ्गहं गच्छति. बाहिरो इन्द्रियपच्चयो नाम रूपजीवितिन्द्रियं, तं सहजातानं पच्चयो होन्तम्पि अनुपालनमत्तवसेनेव होति, न जनकवसेनाति इन्द्रियपच्चयोव होति. एवं इमे अट्ठ पच्चया अञ्ञमञ्ञम्पि सङ्गहं गच्छन्तीति वेदितब्बा. अयं ताव अट्ठसु पच्चयेसु अवसेसानं सोळसन्नञ्चेव तेसंयेव च अट्ठन्नं अञ्ञमञ्ञवसेन सङ्गहनयो.

इदानि इमेसं अट्ठन्नं पच्चयानं एकेकस्मिं चतुवीसतियापि पच्चयेसु ये ये सङ्गहं गच्छन्ति, ते ते वेदितब्बा. तत्थ अट्ठन्नं ताव सब्बपठमे आरम्मणपच्चये आरम्मणपच्चयोव सङ्गहं गच्छति, न सेसा तेवीसति. दुतिये सहजातपच्चये हेतुपच्चयो सहजाताधिपतिपच्चयो सहजातपच्चयो अञ्ञमञ्ञपच्चयो सहजातनिस्सयपच्चयो सहजातकम्मपच्चयो विपाकपच्चयो सहजातआहारपच्चयो सहजातइन्द्रियपच्चयो झानपच्चयो मग्गपच्चयो सम्पयुत्तपच्चयो सहजातविप्पयुत्तपच्चयो सहजातत्थिपच्चयो सहजाताविगतपच्चयोति इमे पन्नरस पच्चया सङ्गहं गच्छन्ति. ततिये उपनिस्सयपच्चये अधिपतिभूतो आरम्मणपच्चयो आरम्मणभूतो अधिपतिपच्चयो अनन्तरसमनन्तरउपनिस्सयआसेवनपच्चया नानाक्खणिको बलवकम्मपच्चयो नत्थिपच्चयो विगतपच्चयोति इमे नव पच्चया सङ्गहं गच्छन्ति. चतुत्थे पुरेजातपच्चये पुरेजातनिस्सयपच्चयो पुरेजातपच्चयो पुरेजातिन्द्रियपच्चयो पुरेजातविप्पयुत्तपच्चयो पुरेजातत्थिपच्चयो पुरेजाताविगतपच्चयोति इमे छ पच्चया सङ्गहं गच्छन्ति. पञ्चमे पच्छाजातपच्चये पच्छाजातपच्चयो पच्छाजातविप्पयुत्तपच्चयो पच्छाजातत्थिपच्चयो पच्छाजाताविगतपच्चयोति इमे चत्तारो पच्चया सङ्गहं गच्छन्ति. छट्ठे कम्मपच्चये नानाक्खणिककम्मपच्चयोव सङ्गहितो. सत्तमे आहारपच्चये कबळीकाराहारवसेनेव आहारपच्चयो आहारत्थिपच्चयो आहाराविगतपच्चयोति इमे तयो पच्चया सङ्गहिता. अट्ठमे इन्द्रियपच्चये रूपजीवितिन्द्रियपच्चयो इन्द्रियत्थिपच्चयो इन्द्रियाविगतपच्चयोति इमे तयो पच्चया सङ्गहं गच्छन्ति. एवं इमेसं अट्ठन्नं पच्चयानं एकेकस्मिं इमे चिमे च पच्चया सङ्गहं गताति ञत्वा ये यत्थ सङ्गहं गता, ते तस्स गणनेन गहिताव होन्तीति वेदितब्बा.

एवं सब्बपच्चयसङ्गाहकानं इमेसं अट्ठन्नं पच्चयानं वसेन एकूनपञ्ञासाय पञ्हेसु इमस्मिं पच्चनीये ‘‘कुसलो धम्मो कुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो’’तिआदयो इमे पन्नरस पञ्हा उद्धरित्वा विस्सज्जिता. तत्थ कुसलो कुसलस्स, कुसलो अकुसलस्स, कुसलो अब्याकतस्स, कुसलो कुसलाब्याकतस्साति कुसलादिका चत्तारो पञ्हा; तथा अकुसलादिका; अब्याकतो पन अब्याकतस्स, अब्याकतो कुसलस्स, अब्याकतो अकुसलस्साति अब्याकतादिका तयो; कुसलो च अब्याकतो च कुसलस्स; तथा अब्याकतस्स; अकुसलो च अब्याकतो च अकुसलस्स; तथा अब्याकतस्साति दुमूलकेकावसाना चत्तारो होन्ति. तेसु पठमे पञ्हे येहि भवितब्बं, ते सब्बे सङ्गहेत्वा तयो पच्चया वुत्ता. दुतिये द्वे, ततिये पञ्च, चतुत्थे एकोव पञ्चमे तयो, छट्ठे द्वे, सत्तमे पञ्च, अट्ठमे एकोव नवमे सत्त, दसमे तयो, एकादसमे तयो, द्वादसमे द्वे, तेरसमे चत्तारो, चुद्दसमे द्वे, पन्नरसमेपि चत्तारोव. ते ‘‘सहजातपच्चयेना’’ति अवत्वा ‘‘सहजातं पच्छाजात’’न्ति वुत्ता. तत्थ कारणं परतो वक्खाम.

समासतो पनेत्थ एको द्वे तयो चत्तारो पञ्च सत्ताति छळेव पच्चयपरिच्छेदा होन्ति. अयं पञ्हावारस्स पच्चनीये उक्कट्ठवसेन पञ्हापरिच्छेदो चेव ते ते पच्चये सङ्गहेत्वा दस्सितपच्चयपरिच्छेदो च. ‘‘न हेतुपच्चयो’’तिआदीसु हि चतुवीसतियापि पच्चयपच्चनीयेसु एकपच्चनीयेपि इतो उद्धं पञ्हा वा पच्चया वा न लब्भन्ति, हेट्ठा लब्भन्ति. तस्मा येसु पञ्हेसु ‘‘कुसलो धम्मो कुसलस्स च अब्याकतस्स च धम्मस्स सहजातपच्चयेन पच्चयो’’ति एवं एकोव पच्चयो आगतो, तस्मिं पच्चये पटिक्खित्ते ते पञ्हा परिहायन्ति. यस्मिं पन पञ्हे ‘‘कुसलो धम्मो अकुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो उपनिस्सयपच्चयेन पच्चयो’’ति एवं द्वे पच्चया आगता. तत्थ नारम्मणपच्चयाति एवं एकस्मिं पच्चये पटिक्खित्तेपि इतरस्स पच्चयस्स वसेन सो पञ्हो लब्भतेव. तेसु पन द्वीसुपि पच्चयेसु पटिक्खित्तेसु सो वारो पच्छिज्जति. एवमेव येसु पञ्हेसु तयो चत्तारो पञ्च सत्त वा लब्भन्ति, तेसु ठपेत्वा पटिक्खित्ते पच्चये अवसेसानं वसेन ते पञ्हा लब्भन्तियेव. सब्बेसु पन पच्चयेसु पटिक्खित्तेसु सब्बेपि ते वारा पच्छिज्जन्तीति इदमेव चेत्थ लक्खणं. इमिना लक्खणेन आदितो पट्ठाय तेसु तेसु पञ्हेसु सङ्खिपित्वा वुत्तपच्चयानं पभेदो च तस्मिं तस्मिं पच्चनीये तेसं तेसं पञ्हानं परिहानि च वेदितब्बा.

तत्रायं वित्थारकथा – पठमपञ्हे ताव तीहि पच्चयेहि एकूनवीसति पच्चया दस्सिता. कथं? कुसलो हि कुसलस्स पुरेजातपच्छाजातविपाकविप्पयुत्तेहेव पच्चयो न होति , सेसेहि वीसतिया होति, तेसु आरम्मणपच्चयो एकोव सहजाते पन सब्बसङ्गाहिकवसेन पन्नरस पच्चया सङ्गहं गच्छन्तीति वुत्ता. तेसु हेतुपच्चये पटिक्खित्ते चुद्दस होन्ति. कुसलो पन कुसलस्स नेव विपाकपच्चयो न, विप्पयुत्तपच्चयोति ते द्वे अपनेत्वा सेसे द्वादस सन्धाय सहजातपच्चयेन पच्चयोति वुत्तं. उपनिस्सयपच्चयेपि सब्बसङ्गाहिकवसेन नव पच्चया सङ्गहं गच्छन्तीति वुत्ता. तेसु अधिपतिभूतो आरम्मणपच्चयो आरम्मणभूतो च अधिपतिपच्चयो आरम्मणूपनिस्सयवसेन उपनिस्सयमेव अनुपविट्ठो. कुसलो पन कुसलस्स नानाक्खणिककम्मपच्चयो न होतीति तं अपनेत्वा सेसे छ सन्धाय उपनिस्सयपच्चयेन पच्चयोति वुत्तं. एवं पठमपञ्हे तीहि पच्चयेहि एकूनवीसतिपच्चया दस्सिताति वेदितब्बा. तेसु इमस्मिं हेतुपच्चनीये ‘‘कुसलो धम्मो कुसलस्स धम्मस्स नहेतुपच्चयेन पच्चयोति दानं दत्वा सीलं समादियित्वा उपोसथकम्मं कत्वा तं पच्चवेक्खति, पुब्बे सुचिण्णानि पच्चवेक्खती’’ति एवमादिना आरम्मणपच्चयादीसु वुत्तनयेनेव उद्धरित्वा पाळि दस्सेतब्बा.

आरम्मणपच्चये पन पटिक्खित्ते तस्स वित्थारं अपनेत्वा हेतुपच्चयवित्थारं पक्खिपित्वा सायेव पाळि दस्सेतब्बा, सेसपच्चयपटिक्खेपेसुपि एसेव नयो. तस्मिं पन पच्चये पटिक्खित्ते ये वारा परिहायन्ति, ते परतो वक्खाम.

दुतियपञ्हे पन द्वीहि पच्चयेहि तयो पच्चया दस्सिता. कथं? कुसलो हि अकुसलस्स अनन्तरादिवसेन पच्चयो न होति. तस्मा ते अपनेत्वा आरम्मणूपनिस्सयवसेन सङ्गहितं आरम्मणाधिपतिञ्चेव पकतूपनिस्सयञ्च सन्धाय उपनिस्सयपच्चयेन पच्चयोति वुत्तं. तस्मा सुद्धो आरम्मणपच्चयो आरम्मणाधिपतिवसेन अधिपतिपच्चयो उपनिस्सयपच्चयोति दुतियपञ्हे द्वीहि पच्चयेहि इमे तयो पच्चया दस्सिताति वेदितब्बा.

ततियपञ्हे पन पञ्चहि पच्चयेहि अट्ठारस पच्चया दस्सिता. कथं? कुसलो हि अब्याकतस्स अञ्ञमञ्ञपुरेजातासेवनविपाकसम्पयुत्तेहियेव पच्चयो न होति, सेसेहि एकूनवीसतिया होति. तेसु आरम्मणपच्चयो एको. यस्मा पन कुसलो अब्याकतस्स अञ्ञमञ्ञविपाकसम्पयुत्तवसेन पच्चयो न होति, हेतुपच्चयो पटिक्खित्तो, कम्मपच्चयो विसुं गहितो, तस्मा इमे पञ्च अपनेत्वा सहजातेन दस पच्चया दस्सिता. उपनिस्सयेन हेट्ठा वुत्तेसु छसु ठपेत्वा आसेवनं सेसा पञ्च. पच्छाजातो एकोव तथा सहजातनानाक्खणिकवसेन दुविधोपि कम्मपच्चयोति एवं ततियपञ्हे पञ्चहि पच्चयेहि इमे अट्ठारस पच्चया दस्सिताति वेदितब्बा.

चतुत्थपञ्हे पन एकेन पच्चयेन दस. कथं? कुसलो हि कुसलाब्याकतस्स सहजाते वुत्तेसु पन्नरससु अञ्ञमञ्ञविपाकसम्पयुत्तविप्पयुत्तेहि पच्चयो न होति, हेतुपच्चयो पटिक्खित्तो. इति इमे पञ्च अपनेत्वा सेसा दस पच्चया एत्थ एकेन पच्चयेन दस्सिताति वेदितब्बा.

५२८. यथा च इमेसु कुसलादिकेसु चतूसु, तथा अकुसलादिकेसुपि चतूसु पञ्हेसु तेहि तेहि पच्चयेहि ते तेयेव पच्चया दस्सिताति वेदितब्बा.

५२९. ततो परानं अब्याकतादीनं तिण्णं पञ्हानं पठमपञ्हे सत्तहि पच्चयेहि तेवीसति पच्चया दस्सिता. कथं? अब्याकतो हि अब्याकतस्स चतुवीसतियापि पच्चयेहि पच्चयो होति. हेतुपच्चये पन पटिक्खित्ते तेवीसति होन्ति. तेसु आरम्मणपच्चयो एकोव. यस्मा पनेत्थ असहजातानम्पि सङ्गहणत्थं आहारिन्द्रियपच्चया विसुं गहिता. तस्मा इमे तयो अपनेत्वा सहजातेन द्वादस पच्चया दस्सिता. उपनिस्सयेन हेट्ठा वुत्ता छ, पुरेजातो एकोव तथा पच्छाजातआहारिन्द्रियपच्चयाति एवमेत्थ सत्तहि पच्चयेहि इमे तेवीसति पच्चया दस्सिताति वेदितब्बा. दुतिये तीहि पच्चयेहि द्वादस दस्सिता. कथं? आरम्मणपच्चयो एको, उपनिस्सयेन पन आरम्मणूपनिस्सयवसेन आरम्मणाधिपतिअनन्तरसमनन्तरनत्थिविगतउपनिस्सयपच्चयोति छ दस्सिता. पुरेजातेन पुरेजातनिस्सयविप्पयुत्तअत्थिअविगता पञ्चाति एवमेत्थ तीहि पच्चयेहि इमे द्वादस पच्चया दस्सिताति वेदितब्बा. ततियेपि एसेव नयो.

५३०. ततो परानं दुकमूलकानं चतुन्नं पञ्हानं पठमपञ्हे ‘‘सहजातपच्चयेन पुरेजातपच्चयेना’’ति अवत्वा ‘‘सहजातं पुरेजात’’न्ति वुत्तेहि द्वीहि निस्सयअत्थिअविगतवसेन तयो पच्चया दस्सिता. कुसला हि खन्धा वत्थुना सद्धिं एकतो कुसलस्स पच्चयभावं साधयमाना किञ्चापि सहजाता, सहजातपच्चया पन न होन्ति वत्थुमिस्सकत्ता . तस्मा तेसं सहजातानं निस्सयअत्थिअविगतानं वसेन सहजातन्ति वुत्तं. वत्थुम्हिपि एसेव नयो. तम्पि हि किञ्चापि पुरेजातं, खन्धमिस्सकत्ता पन पुरेजातपच्चयो न होति. केवलं पुरेजातानं निस्सयादीनं वसेन पुरेजातन्ति वुत्तं.

दुतियपञ्हे ‘‘सहजातं पच्छाजातं आहारं इन्द्रिय’’न्ति वुत्तेहि चतूहिपि सहजातनिस्सयअत्थिअविगतवसेन चत्तारो पच्चया दस्सिता. इमस्मिञ्हि वारे सहजातपच्चयो लब्भति, पच्छाजातपच्चयादयो न लब्भन्ति. पच्छाजातानं पन आहारिन्द्रियसङ्खातानञ्च अत्थिअविगतानं वसेनेतं वुत्तं. कुसला हि खन्धा अब्याकता च महाभूता उपादारूपानं सहजातपच्चयेन निस्सयपच्चयेन अत्थिअविगतपच्चयेहीति चतुधा पच्चया होन्ति. पच्छाजाता पन कुसला तेहियेव भूतेहि सद्धिं तेसञ्ञेव उपादारूपानं अत्थिअविगतवसेन पच्चयो. कबळीकाराहारोपि पच्छाजातेहि कुसलेहि सद्धिं पुरेजातस्स कायस्स अत्थिअविगतवसेनेव पच्चयो. रूपजीवितिन्द्रियम्पि पच्छाजातेहि कुसलेहि सद्धिं कटत्तारूपानं अत्थिअविगतपच्चयेनेव पच्चयो. इति इमं चतुधा पच्चयभावं सन्धाय ‘‘सहजातं पच्छाजातं, आहारं इन्द्रिय’’न्ति इदं वुत्तं. पच्छाजाताहारिन्द्रियपच्चया पनेत्थ न लब्भन्तियेव. परतो अकुसलमिस्सकपञ्हाद्वयेपि एसेव नयोति. एवमेत्थ तेसु तेसु पञ्हेसु सङ्खिपित्वा वुत्तपच्चयानं पभेदो वेदितब्बो. तस्मिं तस्मिं पन पच्चये तेसं तेसं पञ्हानं परिहानापरिहानिं परतो आविकरिस्सामाति.

पच्चनीयुद्धारस्स अत्थवण्णना.

पच्चनीयगणनवण्णना

५३२. इदानि एते ‘‘कुसलो धम्मो कुसलस्स धम्मस्सा’’तिआदयो अनुलोमवसेन पन्नरस वारा दस्सिता. यस्मा पच्चनीयेपि एतेयेव, न इतो उद्धं; हेट्ठा पन होन्ति, तस्मा यस्स यस्स पच्चयस्स पच्चनीये ये ये वारा लब्भन्ति, ते ते आदितो पट्ठाय गणनवसेन दस्सेतुं नहेतुया पन्नरसातिआदि आरद्धं.

तत्थ नहेतुया सब्बेसम्पि यथादस्सितानं पच्चयानं वसेन पन्नरस लब्भन्ति. नारम्मणे सहजाते हेतुपच्चयो पविसति. तस्मिं तस्मिं वारे सुद्धो आरम्मणपच्चयो परिहायति, सेसपच्चयवसेन ते वारा विस्सज्जनं लभन्ति. यथा च नारम्मणे, एवं सेसेसुपि. सहजाते हेतुपच्चयो पविसति. तस्मिं तस्मिञ्च वारे नउपनिस्सये नअनन्तरेति एवं पच्चनीयतो ठिता पच्चया परिहायन्ति, अवसेसपच्चयवसेन ते ते वारा विस्सज्जनं लभन्ति. नसहजाते पन ‘‘कुसलो धम्मो कुसलस्स च अब्याकतस्स च, अकुसलो धम्मो अकुसलस्स च अब्याकतस्स च, कुसलो च अब्याकतो च धम्मा कुसलस्स, अकुसलो च अब्याकतो च धम्मा अकुसलस्साति इमे चत्तारो वारा परिहायन्ति. एतेसञ्हि चतुन्नं पुरिमेसु द्वीसु सहजातपच्चयेन पच्चयोति एकादसन्नं पच्चयानं वसेन एकोव पच्चयसङ्गहो वुत्तो. ते तस्मिं पटिक्खित्ते अञ्ञेनाकारेन विस्सज्जनं न लभन्ति. पच्छिमेसु द्वीसु निस्सयअत्थिअविगतपच्चये सन्धाय ‘‘सहजातं पुरेजात’’न्ति वुत्तं. ते सहजाते पटिक्खित्ते अवसेसानं हेतुआदीनञ्च पुरेजातानञ्चेव निस्सयअत्थिअविगतानं वसेन विस्सज्जनं न लभन्ति, तस्मा इमे चत्तारोपि वारा परिहायन्ति. अवसेसानं वसेन ‘‘एकादसा’’ति वुत्तं.

तत्थ सिया – यथा हेतुम्हि पटिक्खित्ते सेसानं अधिपतिआदीनं वसेन ते वारा लद्धा, एवं सहजाते पटिक्खित्ते अवसेसानं हेतुआदीनं वसेन कस्मा न लब्भन्तीति? निप्पदेसत्ता. हेतुआदयो हि सहजातानं एकदेसमत्ततो सप्पदेसा, तस्मा तेसु पटिक्खित्तेसु अञ्ञेसं वसेन ते वारा लब्भन्ति. सहजातो पन निप्पदेसो सब्बेपि हेतुआदयो गण्हाति, तस्मा तस्मिं पटिक्खित्ते सब्बेपि ते पटिक्खित्ता होन्ति. न हि असहजाता हेतुपच्चयादयो नाम अत्थि . इति सहजातस्स निप्पदेसत्ता तस्मिं पटिक्खित्ते सब्बेपि ते उभोपि वारा न लब्भन्ति. ‘‘सहजातं पुरेजात’’न्ति विस्सज्जितवारेसु पन किञ्चापि सहजातपच्चयोयेव नत्थि, यस्मा पनेत्थ सहजाताव अरूपक्खन्धा निस्सयअत्थिअविगतवसेन पच्चया, सहजाते च पटिक्खित्ते एकन्तेन सहजातनिस्सयअत्थिअविगता पटिक्खित्ता होन्ति, तस्मा तस्स पटिक्खित्तत्ता तेपि वारा न लब्भन्तीति एवं सब्बथापेत्थ इमे चत्तारो वारा परिहायन्ति. अवसेसानञ्ञेव वसेन एकादसाति वुत्तं.

नअञ्ञमञ्ञननिस्सयनसम्पयुत्तेपि तेयेव वारा परिहायन्ति. कस्मा? सहजातगतिकत्ता. यथेव हि अरूपधम्मभूतो सहजातपच्चयो निप्पदेसेन चत्तारो अरूपक्खन्धे गण्हाति, तथा अञ्ञमञ्ञनिस्सयसम्पयुत्तापीति सहजातगतिकत्ता एतेसुपि पटिक्खित्तेसु ते वारा न लब्भन्तीति वेदितब्बा. तेन वुत्तं नअञ्ञमञ्ञे एकादस, ननिस्सये एकादस, नसम्पयुत्ते एकादसाति.

तत्थ सिया – किञ्चापि इमे अविसेसेन कुसलादिभेदानं चतुन्नं खन्धानं सङ्गाहकत्ता सहजातगतिका, कुसलो पन कुसलाब्याकतस्स ठपेत्वा सहजातपच्चयं अञ्ञथा पच्चयोव न होति, तस्मा तस्मिं पटिक्खित्ते सो वारो परिहायतु. कुसलो पन कुसलाब्याकतानं नेव अञ्ञमञ्ञपच्चयो होति, तस्मिं पटिक्खित्ते सो वारो कस्मा परिहायतीति? अञ्ञमञ्ञपच्चयधम्मवसेन पवत्तिसब्भावतो. यथेव हि कुसलाब्याकता कुसलस्स सहजातपच्चयोव न होन्ति. सहजातधम्मवसेन पन निस्सयपच्चयादीहि पवत्तिसब्भावतो तस्मिं पटिक्खित्ते सो वारो परिहायति, एवमिधापि अञ्ञमञ्ञपच्चयधम्मवसेन सहजातादीहि पवत्तिसब्भावतो तस्मिं पटिक्खित्ते सो वारो परिहायति. नअञ्ञमञ्ञपच्चयेन पच्चयोति पदस्स हि अयमत्थो – ये धम्मा अञ्ञमञ्ञपच्चयसङ्गहं गता, न तेहि पच्चयो. कुसलो च कुसलाब्याकतानं सहजातादिवसेन पच्चयो होन्तो अञ्ञमञ्ञपच्चयधम्मेहेव पच्चयो होति, तस्मा तस्मिं पटिक्खित्ते सो वारो परिहायति. यथा च सो वारो, तथा सेसापि तयोति चत्तारोपि ते वारा परिहायन्ति.

ननिस्सयेएकादसाति एत्थापि यस्मा तेसं वारानं एकेन्तेन सहजातपच्चयधम्माव निस्सयभूता, तस्मा निस्सये पटिक्खित्ते परिहायन्ति. नपुरेजाते तेरसाति सहजातं पुरेजातन्ति वुत्तविस्सज्जने द्विमूलके द्वे अपनेत्वा तेरस. यथा हि ते सहजाते पटिक्खित्ते पुरेजातानञ्ञेव निस्सयअत्थिअविगतानं वसेन विस्सज्जनं न लभन्ति, तथा पुरेजातेपि पटिक्खित्ते सहजातानञ्ञेव निस्सयअत्थिअविगतानं वसेन विस्सज्जनं न लभन्ति, तस्मा ते अपनेत्वा तेरसाति वेदितब्बा.

नपच्छाजाते पन्नरसाति एत्थ ‘‘पच्छाजातपच्चयेन पच्चयो’’ति वा ‘‘सहजातं पच्छाजातं आहारं इन्द्रिय’’न्ति वा आगतट्ठानेसु ठपेत्वा पच्छाजातं अवसेसवसेनपि ते पञ्हा लब्भन्ति, तस्मा पन्नरसेव वुत्ता. नकम्मेतिआदीसु यस्मा कम्मविपाकाहारिन्द्रियझानमग्गापि कुसलादिभेदानं चतुन्नं खन्धानं एकदेसोव तस्मा ठपेत्वा ते धम्मे अवसेसधम्मवसेन सहजातधम्मा पच्चया होन्तीति एकम्पि पञ्हाविस्सज्जनं न परिहीनं . नसम्पयुत्ते एकादसाति यस्मा तेसु चतूसु वारेसु सम्पयुत्तधम्मा सहजातादिपच्चयेन पच्चया होन्ति, तस्मा सम्पयुत्तपच्चयपटिक्खेपेन तेयेव वारा परिहायन्तीति वेदितब्बा. नविप्पयुत्ते नवाति दुमूलकएकावसाना चत्तारो एकमूलकदुकावसाना द्वे चाति इमे छ वारा एकन्तेन विप्पयुत्तपच्चयधम्मेहि युत्ता. तेहि सहजातादिवसेन पच्चया होन्ति, तस्मा विप्पयुत्ते पटिक्खित्ते सब्बेपि ते परिहायन्तीति नवेव लब्भन्ति. तेन वुत्तं ‘‘नविप्पयुत्ते नवा’’ति. नोअत्थिनोअविगतेसुपि तेयेव वेदितब्बा. एकन्तेन हि ते वारा अत्थिअविगतपच्चयधम्मयुत्ता, तस्मा ते तेसं पटिक्खेपे परिहायन्ति. येपि लब्भन्ति, तेसु आरम्मणवसेन अनन्तरादिवसेन वा विस्सज्जनानि कातब्बानि. सहजातपुरेजातपच्छाजातआहारिन्द्रियभेदतो पञ्चन्नं अत्थिअविगतानं विप्पयुत्तधम्मानं वा वसेन न कातब्बानीति.

५३३. एवं पच्चनीये लद्धवारे गणनतो दस्सेत्वा इदानि दुमूलकादिवसेन पच्चयगणनं दस्सेतुं नहेतुपच्चया नारम्मणे पन्नरसातिआदि आरद्धं. तत्थ नहेतुमूलकदुकेसु अतिरेकगणनो ऊनतरगणनेन सद्धिं योजितो ऊनतरगणनोव होति.

तिमूलके नउपनिस्सये तेरसाति कुसलो अकुसलस्स, अकुसलो कुसलस्साति द्वे वारा परिहायन्ति. कस्मा? नारम्मणेन सद्धिं नउपनिस्सयस्स घटितत्ता. आरम्मणवसेन हि उपनिस्सयवसेन च इमेसं पवत्ति. तञ्च उभयं पटिक्खित्तं. आरम्मणाधिपति च आरम्मणूपनिस्सयग्गहणेन गहितो होतियेव.

छमूलकेपि नउपनिस्सये तेरसाति तेयेव तेरस. सत्तमूलके पन नउपनिस्सये सत्ताति नसहजातेन सद्धिं घटितत्ता तत्थ परिहीनेहि चतूहि सद्धिं ‘‘कुसलो कुसलस्स, कुसलो अकुसलस्स, अकुसलो अकुसलस्स, अकुसलो कुसलस्सा’’ति इमे अनन्तरूपनिस्सयपकतूपनिस्सयवसेन पवत्तमाना चत्तारोति अट्ठ परिहायन्ति, तस्मा अवसेसानं वसेन सत्ताति वुत्तं. नपुरेजाते एकादसाति नसहजातेन सद्धिं घटितत्ता एकादस. नपच्छाजाते नवाति तेसु एकादससु सहजातं पच्छाजातं आहारं इन्द्रियन्ति लद्धविस्सज्जनेसु दुमूलके अब्याकतन्ते द्वे वारे अपनेत्वा. ते हि सहजाते पटिक्खित्तेपि पच्छाजातवसेन अपरिहीना. सहजातेन पन सद्धिं पच्छाजाते पटिक्खित्ते परिहायन्तीति सेसानं वसेन नवाति वुत्तं. अट्ठमूलके ननिस्सये एकादसाति सब्बं हेट्ठा वुत्तसदिसमेव. नवमूलके नउपनिस्सये पञ्चाति कुसलादयो अब्याकतन्ता तयो दुमूलका अब्याकतन्ता द्वे चाति पञ्च. तेसु नानाक्खणिककम्मकबळीकाराहाररूपजीवितिन्द्रियपच्छाजातधम्मवसेन विस्सज्जनं वेदितब्बं.

दसमूलके नपुरेजाते पञ्चातिआदीसुपि तेयेव. नपच्छाजाते तीणीति पच्छाजातवसेन लब्भमाने दुमूलके अब्याकतन्ते द्वे अपनेत्वा अवसेसा. नविप्पयुत्तेपि तेयेव तयो. नोअत्थिया द्वेति नानाक्खणिककम्मवसेन कुसलञ्च अकुसलञ्च कटत्तारूपस्स. विपाकं पनेत्थ नउपनिस्सयेन सद्धिं घटितत्ता न लब्भति. एकादसमूलके हेट्ठा वुत्तसदिसाव गणना. द्वादसमूलके नकम्मे एकन्ति अब्याकतेन अब्याकतं. तत्थ च आहारिन्द्रियवसेन विस्सज्जनं वेदितब्बं. तेरसमूलकादीसुपि सब्बत्थ एकन्ति आगतट्ठाने इदमेव गहेतब्बं. नाहारे पन इन्द्रियवसेन विस्सज्जनं वेदितब्बं. नइन्द्रिये आहारवसेन. चुद्दसमूलकादीसु नकम्मेन सद्धिं घटितत्ता नोअत्थिनोअविगता न लब्भन्तीति न वुत्ता. नाहारपच्चया नझानपच्चयाति नइन्द्रियं अपनेत्वा वुत्तं. तस्मा तत्थ इन्द्रियवसेन एकं वेदितब्बं. नविपाकपच्चया नइन्द्रियपच्चयाति नाहारं अपनेत्वा वुत्तं, तस्मा तत्थ आहारवसेन एकं वेदितब्बं. इमेसु पन द्वीसु पच्चनीयतो ठितेसु गणना नाम नत्थि, तस्मा एकतो न दस्सिताति.

नहेतुमूलकं.

५३४. नारम्मणमूलकादीसुपि पन्नरसतेरसएकादसनवाति सब्बदुकेसु चत्तारोव मूलगणनपरिच्छेदा. तिकादीसु पन बहुपच्चयसमायोगे इतरानिपि सत्त पञ्च तीणि द्वे एकन्ति परिच्छिन्नगणनानि विस्सज्जनानि लब्भन्तियेव. तेसु येसं पच्चयानं समायोगे यं यं लब्भति, तं तं हेट्ठा वुत्तनयेन साधुकं सल्लक्खेत्वा उद्धरितब्बं. सब्बेसु चेतेसु नारम्मणमूलकादीसु नारम्मणादीनि पदानि अतिक्कन्तेन हेतुपदेन सद्धिं पठमं बन्धित्वाव चक्कानि कतानि. यस्मा पन तानि नहेतुमूलके वुत्तसदिसानेव होन्ति, तस्मा वित्थारेन अदस्सेत्वा सङ्खेपं कत्वा दस्सितानि. तत्थ यथा नहेतुमूलके नारम्मणनउपनिस्सया विसुं विसुं पन्नरस वारे लभन्तापि समायोगे तेरस लभिंसु, एवं सब्बत्थ तेरसेव लभन्ति. यथा च नारम्मणनसहजातेहि सद्धिं नउपनिस्सये सत्त वारा होन्ति, एवं नउपनिस्सयनारम्मणेहि सद्धिं नसहजातेपि सत्त.

५३८. ननिस्सयपच्चयानउपनिस्सयपच्चया नपच्छाजाते तीणीति कुसलादीनि अब्याकतन्तानि. तेसु कटत्तारूपञ्च आहारसमुट्ठानञ्च पच्चयुप्पन्नं.

५४३-५४४. नाहारनइन्द्रियमूलकेसु चतुक्केसु नकम्मेन सद्धिं अघटितत्ता नहेतुमूलके विय एकेन्तेन लब्भन्ति. नइन्द्रियमूलके नउपनिस्सये च नपुरेजाते च ठपेत्वा नाहारे तीणीति कातब्बन्ति नइन्द्रियपच्चयतो पट्ठाय इमे द्वे पच्चये घटेत्वा नइन्द्रियपच्चया…पे… नउपनिस्सयपच्चया नाहारे तीणी. नइन्द्रियपच्चया…पे… नपुरेजातपच्चया नाहारे तीणीति एवं इमेहि पच्चयेहि सद्धिं नाहारपच्चये च गणना कातब्बाति अत्थो. तत्थ तीणीति कुसलादीनेव अब्याकतस्स. तत्थ कुसलाकुसला कटत्तारूपानं पुरेजातस्स च कायस्स पच्छाजातपच्चयेन, अब्याकता पन चित्तचेतसिका पच्छाजातपच्चयेनेवाति इमेसं वसेन तीणि विस्सज्जनानि कातब्बानि. परतो पन नपच्छाजातेन सद्धिं घटितत्ता नाहारे द्वेति वुत्तं. तत्थ कटत्तारूपवसेन कुसलं अब्याकतस्स, तथा अकुसलन्ति एत्तकमेव लब्भति. आहारस्स पन पटिक्खित्तत्ता कबळीकाराहारो अत्थिअविगतवसेनापि पच्चयभावं न लभति.

५४५. नविप्पयुत्तमूलकस्स चतुमूलके नउपनिस्सये पञ्चाति कुसलो सहजातकुसलस्स, कुसलो कटत्तारूपसङ्खातस्स अब्याकतस्स, अकुसलो सहजातअकुसलस्स, तथा कटत्तारूपसङ्खातस्स अब्याकतस्स, अब्याकतो सहजातअब्याकतस्साति एवं पञ्च. नविप्पयुत्तपच्चया…पे… नउपनिस्सये तीणीति हेट्ठा वुत्तनयेनेव कुसलादयो तयो अब्याकतस्स.

५४६. नोअत्थिपच्चया नहेतुया नवाति नहेतुपच्चया नोअत्थिया वुत्ता नवेव. सब्बेपि हि ते एकमूलकेकावसाना अनन्तरपकतूपनिस्सयवसेन लब्भन्ति. नारम्मणे नवातिपि तेयेव नारम्मणे ठत्वा नउपनिस्सये द्वे कातब्बा. याव निस्सयम्पीति नोअत्थिमूलके नये ‘‘नोअत्थिपच्चया नहेतुपच्चया नारम्मणपच्चया’’ति एवं चक्कबन्धगमनेन नारम्मणपच्चये ठत्वा इमेहि वा तीहि, इतो परेसु नाधिपतिआदीसु अञ्ञतरञ्ञतरेन वा सद्धिं याव निस्सयपच्चयं पापुणाति, ताव गन्त्वा नउपनिस्सये द्वे विस्सज्जनानि कातब्बानीति अत्थो.

एवं लक्खणं ठपेत्वा पुन नारम्मणतो पट्ठाय याव निस्सया सत्त पच्चये गहेत्वा नउपनिस्सये द्वेति आह. तत्थ नोअत्थिपच्चया नहेतुपच्चया नारम्मणपच्चया नउपनिस्सये द्वे, नोअत्थिपच्चया नहेतुनारम्मणनाधिपतिपच्चया नउपनिस्सये द्वेति एवं नारम्मणतो पुरिमपच्छिमेहि निस्सयपरियोसानेहि सब्बपदेहि सद्धिं योजना कातब्बा. द्वेति पनेत्थ कुसलो अब्याकतस्स, अकुसलो अब्याकतस्साति नानाक्खणिककम्मवसेन कटत्तारूपस्स पच्चयवसेन वेदितब्बानि. नउपनिस्सयपदेन सद्धिं नपुरेजातादीसु सब्बत्थ द्वे. कम्मपच्चयो पनेत्थ न गहितो. तस्मिञ्हि गहिते तेपि द्वे वारा छिज्जन्ति, विस्सज्जनमेव न लब्भति. एवं येन येन सद्धिं यस्स यस्स संसन्दने. यं लब्भति, यञ्च परिहायति, तं सब्बं साधुकं सल्लक्खेत्वा सब्बपच्चनीयेसु गणना उद्धरितब्बाति.

पच्चनीयगणनवण्णना.

अनुलोमपच्चनीयवण्णना

५५०. अनुलोमपच्चनीये ‘‘हेतुया सत्त, आरम्मणे नवा’’ति एवं अनुलोमे ‘‘नहेतुया पन्नरस, नारम्मणे पन्नरसा’’ति एवं पच्चनीये च लद्धगणनेसु पच्चयेसु यो पच्चयो अनुलोमतो ठितो, तस्स अनुलोमे लद्धवारेहि सद्धिं ये पच्चनीयतो ठितस्स पच्चनीये लद्धवारेसु सदिसवारा, तेसं वसेन गणना वेदितब्बा. अनुलोमस्मिञ्हि हेतुपच्चये ‘‘हेतुया सत्ता’’ति सत्त वारा लद्धा, पच्चनीये नारम्मणपच्चये ‘‘नारम्मणे पन्नरसा’’ति पन्नरस लद्धा. तेसु ये हेतुया सत्त वुत्ता, तेहि सद्धिं नारम्मणे वुत्तेसु पन्नरससु ‘‘कुसलो कुसलस्स, अब्याकतस्स, कुसलाब्याकतस्स, अकुसलो अकुसलस्स, अब्याकतस्स, अकुसलाब्याकतस्स, अब्याकतो अब्याकतस्सा’’ति इमे सत्त सदिसा. ते सन्धाय हेतुपच्चया नआरम्मणे सत्ताति वुत्तं. नअधिपतिया सत्तातिआदीसुपि एसेव नयो.

नसहजातस्स पन हेतुपच्चयस्स अभावा नसहजाते एकोपि न लब्भति, तस्मा तेन सद्धिं योजना न कता. नअञ्ञमञ्ञे कुसलादयो तयो रूपाब्याकतस्स लब्भन्ति, ते सन्धाय तीणीति वुत्तं. तथा नसम्पयुत्ते. नविप्पयुत्ते पन कुसलं कुसलस्स, अकुसलं अकुसलस्स, अब्याकतं अब्याकतस्साति अरूपधम्मवसेन तीणि वेदितब्बानि. ननिस्सयनोअत्थिनोअविगता नसहजातो विय न लब्भन्तियेवाति तेहिपि सद्धिं योजना न कता. एवमेत्थ सत्त तीणीति द्वेयेव गणनपरिच्छेदा, तेसं वसेन ऊनतरगणनेन सद्धिं अतिरेकगणनस्सपि गणनं परिहापेत्वा पच्चयघटनेसु गणना वेदितब्बा.

५५१. तत्थ हेतुसहजातनिस्सयअत्थिअविगतन्ति नारम्मणे सत्ताति कुसलो धम्मो कुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो, सहजातनिस्सयअत्थिअविगतपच्चयेन पच्चयो, नारम्मणपच्चयेन पच्चयो. कुसला हेतू सम्पयुत्तकानं खन्धानं हेतुपच्चयेन पच्चयो, सहजातनिस्सयअत्थिअविगतपच्चयेन पच्चयो, नारम्मणपच्चयेन पच्चयोति इमिना नयेन सत्त वारा उद्धरितब्बा. नाधिपतिया सत्तातिआदीसुपि एसेव नयो. दुतिये घटने अञ्ञमञ्ञस्स पविट्ठत्ता ठपेत्वा नसम्पयुत्तं सेसेसु तीणीति वुत्तं. नसम्पयुत्ते पन अञ्ञमञ्ञविप्पयुत्तं पटिसन्धिनामरूपं सन्धाय एकन्ति वुत्तं. अञ्ञमञ्ञपच्चयो चेत्थ अनुलोमघटने पविट्ठत्ता पच्चनीयतो न लब्भति, तस्मा ‘‘नअञ्ञमञ्ञे’’ति न वुत्तं. यथा चेत्थ, एवं सेसघटनेसुपि पविट्ठपच्चया पच्चनीयतो न लब्भन्तीति न वुत्ता. ततियघटने सम्पयुत्तस्स पविट्ठत्ता सब्बत्थ तीणियेव. चतुत्थघटने विप्पयुत्तस्स पविट्ठत्ता तीणि कुसलादीनि चित्तसमुट्ठानरूपस्स. पञ्चमे विपाकस्स पविट्ठत्ता सब्बत्थ एकं अब्याकतेन अब्याकतं. इतो परेसुपि विपाकसम्पयुत्तेसु एसेव नयो.

५५२. हेतुसहजातनिस्सयइन्द्रियमग्गअत्थिअविगतन्ति नारम्मणे चत्तारीति कुसलो कुसलस्स, अब्याकतस्स, कुसलाब्याकतस्स; अब्याकतो अब्याकतस्साति इमेसं वसेन वेदितब्बानि. सेसेसुपि एसेव नयो. नअञ्ञमञ्ञे द्वेति कुसलो अब्याकतस्स, तथा अब्याकतो. परतोपि द्वीसु एसेव नयो. इमिना उपायेन सब्बघटनेसु लब्भमानवसेन गणना वेदितब्बा. सब्बानिपि चेतानि इमस्मिं अनुलोमपच्चनीये सहजातवसेन चेव पकिण्णकवसेन च पन्नरसाधिकानि चत्तारि घटनसतानि वुत्तानि. तेसु तस्मिं तस्मिं घटने ये अनुलोमतो ठिता पच्चया, तेसं एकोपि पच्चनीयतो न लब्भति. हेतुमूलके चेत्थ पठमे घटने अनुलोमतो पञ्चन्नं पच्चयानं ठितत्ता पच्चनीयतो एकूनवीसति पच्चया आगता. एवं सेसेसुपि अनुलोमतो ठितावसेसा पच्चनीयतो आगता. अनुलोमतो चेत्थ बहूसुपि ठितेसु पच्चनीयतो एकेकोव आगतोति वेदितब्बो. यथा च हेतुमूलके, एवं आरम्मणादिमूलकेसुपि सब्बमेतं विधानं यथानुरूपतो वेदितब्बन्ति.

अनुलोमपच्चनीयवण्णना.

पच्चनीयानुलोमवण्णना

६३१. पच्चनीयानुलोमेपि ‘‘हेतुया सत्त, आरम्मणे नवा’’ति एवं अनुलोमे ‘‘नहेतुया पन्नरस, नारम्मणे पन्नरसा’’ति एवं पच्चनीये च लद्धगणनेसु पच्चयेसु यो पच्चनीयतो ठितो, तस्स पच्चनीयतो लद्धवारेसु ये अनुलोमतो ठितस्स अनुलोमतो लद्धवारेहि सदिसा वारा, तेसं वसेन गणना वेदितब्बा. पच्चनीयस्मिञ्हि नहेतुपच्चये ‘‘नहेतुया पन्नरसा’’ति पन्नरस वारा लद्धा, अनुलोमे आरम्मणपच्चये ‘‘आरम्मणे नवा’’ति नव वारा लद्धा. तत्थ ये नहेतुया पन्नरस वुत्ता, तेसु ये वारा आरम्मणे वुत्तेहि नवहि सदिसा, तेसं वसेन गणना वेदितब्बा. तत्थ ये आरम्मणे नव वुत्ता, ते नहेतुया वुत्तेसु पन्नरससु कुसलो ‘‘कुसलाकुसलाब्याकतानं, अकुसलो अकुसलकुसलाब्याकतानं, अब्याकतो अब्याकतकुसलाकुसलान’’न्ति इमेहि नवहि सदिसा, ते सन्धाय नहेतुया आरम्मणे नवाति वुत्तं. अधिपतिया दसातिआदीसुपि एसेव नयो. आरम्मणादीनञ्हि अनुलोमगणनाय ये वारा वुत्ता नहेतुपच्चयेन सद्धिं संसन्दनेपि ते सब्बे लब्भन्तीति वेदितब्बा. ‘‘कुसलो धम्मो कुसलस्स धम्मस्स नहेतुपच्चयेन पच्चयो आरम्मणपच्चयेन पच्चयो, दानं दत्वा सीलं समादियित्वा उपोसथकम्मं कत्वा तं पच्चवेक्खति, पुब्बे सुचिण्णानि पच्चवेक्खती’’ति इमिना उपायेन तेसं पाळि उद्धरितब्बा.

नहेतुपच्चया अधिपतिया दसाति एत्थ ठपेत्वा वीमंसाधिपतिं सेसाधिपतिवसेन अनुलोमविभङ्गे आगतवारा उद्धरितब्बा. एवमेत्थ नव दससत्ततीणितेरसएकन्ति छ गणनपरिच्छेदा, तेसं वसेन ऊनतरगणनेन सद्धिं अतिरेकगणनस्सापि गणनं परिहापेत्वा नहेतुमूलकादीनं नयानं तिमूलकादीसु सब्बसंसन्दनेसु गणना वेदितब्बा. इदं ताव साधारणलक्खणं . न पनेतं सब्बसंसन्दनेसु गच्छति, येहि पन पच्चयेहि सद्धिं येसं पच्चयानं संसन्दने ये वारा विरुज्झन्ति, ते अपनेत्वा अवसेसानं वसेनपेत्थ गणना वेदितब्बा.

नहेतुपच्चया नआरम्मणपच्चया अधिपतिया सत्ताति एत्थ हि कुसलो अकुसलस्स; अब्याकतो कुसलस्स, अकुसलस्साति इमे आरम्मणाधिपतिवसेन लब्भमाना तयो वारा विरुज्झन्ति. कस्मा? नआरम्मणपच्चयाति वुत्तत्ता. तस्मा ते अपनेत्वा सहजाताधिपतिनयेनेवेत्थ ‘‘कुसलो कुसलस्स, अब्याकतस्स, कुसलाब्याकतस्स; अकुसलो अकुसलस्स, अब्याकतस्स, अकुसलाब्याकतस्स; अब्याकतो अब्याकतस्सा’’ति सत्त वारा वेदितब्बा. तेपि नहेतुपच्चयाति वचनतो ठपेत्वा वीमंसाधिपतिं सेसाधिपतीनं वसेन. एवं सब्बत्थ ऊनतरगणनपच्चयवसेन अविरुज्झमानगणनवसेन च गणना वेदितब्बा.

येसु च पच्चयेसु पच्चनीयतो ठितेसु ये अनुलोमतो न तिट्ठन्ति, तेपि वेदितब्बा. सेय्यथिदं – अनन्तरे पच्चनीयतो ठिते समनन्तरासेवननत्थिविगता अनुलोमतो न तिट्ठन्ति, सहजाते पच्चनीयतो ठिते हेतुअञ्ञमञ्ञविपाकझानमग्गसम्पयुत्ता अनुलोमतो न तिट्ठन्ति, निस्सये पच्चनीयतो ठिते वत्थुपुरेजातो अनुलोमतो न तिट्ठति. आहारे वा इन्द्रिये वा पच्चनीयतो ठिते हेतुअञ्ञमञ्ञविपाकझानमग्गसम्पयुत्ता अनुलोमतो न तिट्ठन्ति. आरम्मणे पन पच्चनीयतो ठिते अधिपतिउपनिस्सया अनुलोमतो न तिट्ठन्ति, आरम्मणाधिपतिआरम्मणूपनिस्सया पन न लब्भन्ति. इमिना उपायेन सब्बत्थ यं लब्भति, यञ्च न लब्भति, तं जानित्वा लब्भमानवसेन वारा उद्धरितब्बा.

तत्थ सब्बेसुपि तिमूलकादीसु अनन्तरे सत्तातिआदयो दुमूलके लद्धवारायेव सत्तमूलकादीसु पन नसहजातपच्चया निस्सये तीणीति पुरेजातवसेन वत्थुनिस्सये तीणि. कम्मे द्वे नानाक्खणिकवसेनेव. आहारेएकं कबळीकाराहारवसेन. इन्द्रिये एकं रूपिन्द्रियवसेन. कमेन गन्त्वा विप्पयुत्ते तीणीति कुसलादीनं अब्याकतन्तानि पच्छाजातवसेन. अत्थिअविगतेसु पञ्चाति तानि चेव तीणि, कुसलाब्याकता अब्याकतस्स, अकुसलाब्याकता अब्याकतस्साति इमानि च द्वे पच्छाजाताहारिन्द्रियवसेनाति. पच्छाजातपच्चयस्स पच्चनीकभावतो पट्ठाय पन अत्थिअविगतेसु एकन्ति अब्याकतो अब्याकतस्स आहारिन्द्रियवसेन. नाहारे गहिते नइन्द्रियपच्चयाति न गहेतब्बं. तथा नइन्द्रिये गहिते नाहारपच्चयाति. कस्मा? द्वीसु एकतो गहितेसु गणेतब्बवारस्स अभावतो. झानमग्गादीसुपि पच्चनीकतो ठितेसु आहारतो वा इन्द्रियतो वा एकं अनुलोमं अकत्वाव अवसाने इन्द्रिये एकं, अत्थिया एकं, अविगते एकं, आहारे एकं, अत्थिया एकं, अविगते एकन्ति वुत्तं. सेसमेत्थ उत्तानत्थमेवाति.

नहेतुमूलकं.

६३६. नारम्मणमूलकादीसु नअञ्ञमञ्ञमूलके नअञ्ञमञ्ञपच्चया हेतुया तीणीति कुसलादीनि चित्तसमुट्ठानानं. अधिपतिया अट्ठाति अधिपतिया वुत्तेसु दससु ‘‘कुसलो कुसलाब्याकतस्स, अकुसलो अकुसलाब्याकतस्सा’’ति द्वे अपनेत्वा सेसानि अट्ठ. सहजाते पञ्चाति हेतुया वुत्तेहि तीहि सद्धिं ‘‘कुसलो च अब्याकतो च अब्याकतस्स, अकुसलो च अब्याकतो च अब्याकतस्सा’’ति इमे द्वे. निस्सये सत्ताति तेहि पञ्चहि सद्धिं ‘‘अब्याकतो कुसलस्स, अब्याकतो अकुसलस्सा’’ति इमे द्वे वत्थुवसेन. कम्मे तीणीति हेतुया वुत्तानेव. सेसतिकेसुपि एसेव नयो. अधिपतिया तीणीति हेट्ठा वुत्तानेव.

६४४. नाहारमूलके अञ्ञमञ्ञे तीणीति ठपेत्वा आहारे सेसचेतसिकवसेन वेदितब्बानि. यथा च हेट्ठा, तथा इधापि नाहारनइन्द्रियेसु एकेकमेव गहितं, न द्वे एकतो.

६४८. नसम्पयुत्तपच्चयाहेतुया तीणीति हेट्ठा नअञ्ञमञ्ञे वुत्तानेव. अधिपतिया अट्ठाति वुत्तानेव. नविप्पयुत्तमूलके कम्मे पञ्चाति कुसलादिचेतना सहजातकुसलादीनं, नानाक्खणिका कुसलाकुसलचेतना कम्मसमुट्ठानरूपस्साति एवं पञ्च. आहारिन्द्रियेसु तीणि सहजातसदिसानि. झानमग्गादीसु तीणि हेतुसदिसानि.

६५०. नोअत्थिमूलके यस्मा हेतु नोअत्थि नाम न होति, नियमतो अत्थियेव, तस्मा तं अग्गहेत्वा नारम्मणे नवाति वुत्तं. यथा च हेतु, तथा अञ्ञेपि अत्थिपच्चयलक्खणयुत्ता एत्थ अनुलोमतो न तिट्ठन्ति. कम्मे द्वेति इदं पन नानाक्खणिककम्मवसेन वुत्तं. पच्चनीयतो सब्बे लब्भन्ति. यं पन अनुलोमतो लब्भमानम्पि अग्गहेत्वा ततो पुरेतरा पच्चया पच्चनीयतो गय्हन्ति, सो पच्छा योजनं लभति. तेनेवेत्थ ‘‘नोअत्थिपच्चया नहेतुपच्चया…पे… नोअविगतपच्चया कम्मे द्वे’’ति वुत्तं. कस्मा पनेस सकट्ठानेयेव न गहितोति ? यस्मा अवसेसेसुपि पच्चनीयतो ठितेसु एकोव अनुलोमतो लब्भति. इदञ्हि इमस्मिं पच्चयानुलोमे लक्खणं – यो सब्बेसु पच्चनीयतो ठितेसु एकोव अनुलोमतो लब्भति, सो पच्छा वुच्चतीति. नोअत्थिपच्चया नोहेतुपच्चया…पे… नोअविगतपच्चया उपनिस्सये नवाति एत्थापि एसेव नयो. इदं पन पकतूपनिस्सयवसेन वुत्तं. इमिना उपायेन सब्बत्थ लब्भमानं अलब्भमानं पुरेवुत्तं पच्छावुत्तञ्च वेदितब्बन्ति.

पञ्हावारस्स पच्चनीयानुलोमवण्णना.

निट्ठिता च कुसलत्तिकपट्ठानस्स वण्णनाति.