📜

३. विपाकत्तिकवण्णना

१-२३. विपाकत्तिके विपाकं धम्मं पटिच्च विपाको धम्मो उप्पज्जति हेतुपच्चयाति ये हेतुपच्चये तेरस वारा वुत्ता, ते सङ्खिपित्वा गणनाय दस्सेतुं हेतुया तेरसाति वुत्तं. आरम्मणे पञ्चातिआदीसुपि एसेव नयो. एवमेत्थ तेरस पञ्च नव सत्त तीणि द्वेति छ गणनपरिच्छेदा, तेसं वसेन पच्चयसंसन्दने हेट्ठा वुत्तनयेनेव गणना वेदितब्बा.

२४-५२. पच्चनीयेपि विपाकं धम्मं पटिच्च विपाको धम्मो उप्पज्जति नहेतुपच्चयाति ये नहेतुपच्चये दस वारा वुत्ता, ते सङ्खिपित्वा गणनाय दस्सेतुं नहेतुया दसाति वुत्तं. न आरम्मणे पञ्चातिआदीसुपि एसेव नयो. एवमेत्थ दस पञ्च तेरस द्वादस द्वे एकं नव तीणीति अट्ठ गणनपरिच्छेदा, तेसं वसेन पच्चयसंसन्दने हेट्ठा वुत्तनयेनेव वित्थारतो गणना वेदितब्बा. पाळि पन सङ्खित्ता, एतेसञ्ञेव पन लद्धगणनरपरिच्छेदानं वारानं वसेन संसन्दित्वा अनुलोमपच्चनीयं पच्चनीयानुलोमञ्च वेदितब्बं.

सहजातवारो इमिनाव एकगतिको. पच्चयनिस्सयसंसट्ठसम्पयुत्तवारा यथापाळिमेव निय्यन्ति.

९२. पञ्हावारे कुसलाकुसले निरुद्धेति एतस्मिं विपस्सनावसेन पवत्ते कुसले सारज्जनादिवसेन पवत्ते अकुसले च निरुद्धे. विपाको तदारम्मणता उप्पज्जतीति कामावचरविपाको तदारम्मणताय उप्पज्जति. ये पन ‘‘विपस्सनाजवनानं विचिकिच्छुद्धच्चानञ्च परियोसाने तदारम्मणं नत्थी’’ति वदन्ति, ते इमाय तन्तिया पटिसेधेतब्बा. आकासानञ्चायतनकुसलं विञ्ञाणञ्चायतनस्स किरियस्स आरम्मणपच्चयेन पच्चयोति अरहत्तं पत्वा असमापन्नपुब्बा समापत्तियो पटिलोमतो समापज्जन्तस्स वसेनेतं वुत्तं. इमिना उपायेन सब्बविस्सज्जनेसु साधुकं पाळिं उपपरिक्खित्वा अत्थो वेदितब्बो.

१२०. हेतुया सत्त, आरम्मणे नव, अधिपतिया दसातिआदीसुपि सहजाताधिपतिवसेन आरम्मणाधिपतिवसेन सहजातनिस्सयवसेन पुरेजातनिस्सयवसेन अनन्तरूपनिस्सयवसेन आरम्मणूपनिस्सयवसेन पकतूपनिस्सयवसेन सहजातविप्पयुत्तवसेन पुरेजातपच्छाजातविप्पयुत्तवसेनाति यत्थ यत्थ यथा यथा यत्तकानि विस्सज्जनानि लब्भन्ति, तत्थ तत्थ तथा तथा तानि सब्बानि सल्लक्खेतब्बानि. तथा पच्चनीयादीसु अनुलोमवसेन वारुद्धरणं, अनुलोमतो लद्धवारानं पच्चनीयतो गणना, पच्चयसंसन्दनं, अनुलोमपच्चनीये पच्चनीयानुलोमे च सुद्धिकेसु चेव संसन्दनवसेन च पवत्तेसु हेतुमूलकादीसु लब्भमानवारगणना, अलब्भमानानं अलब्भमानताति सब्बं हेट्ठा वुत्तनयेनेव वेदितब्बं.

यथा चेत्थ, एवं इतो परेसुपि तिकदुकेसु. पट्ठानपकरणञ्हि पाळितोव अनन्तं अपरिमाणं. तस्स पदपटिपाटिया अत्थं वण्णयिस्सामीति पटिपन्नस्स अतिदीघायुकस्सापि आयु नप्पहोति. न चस्स एकदेसं वण्णेत्वा सेसम्हि नयतो दस्सियमाने न सक्का अत्थो जानितुं, तस्मा इतो परं एत्तकम्पि अवत्वा सेसेसु तिकदुकेसु हेट्ठा अवुत्तप्पकारत्ता यं यं अवस्सं वत्तब्बं, तं तदेव वक्खाम. यं पन अवत्वा गमिस्साम, तं पाळिनयेनेव वेदितब्बन्ति.

विपाकत्तिकवण्णना.