📜

४. उपादिन्नत्तिकवण्णना

५१. उपादिन्नुपादानियत्तिकस्स पञ्हावारे वत्थु उपादानियानं खन्धानं पुरेजातपच्चयेन पच्चयोति पवत्तिं सन्धाय वुत्तं. पटिसन्धियं पन तं पुरेजातं न होति.

७२. उपादिन्नुपादानियो कबळीकारो आहारो उपादिन्नुपादानियस्स कायस्स आहारपच्चयेन पच्चयोति एत्थ उपादिन्नुपादानियो कबळीकाराहारो नाम कम्मसमुट्ठानानं रूपानं अब्भन्तरगता ओजा. उपादिन्नुपादानियस्स कायस्साति तस्सेव कम्मसमुट्ठानरूपकायस्स आहारपच्चयेन पच्चयो. रूपजीवितिन्द्रियं विय कटत्तारूपानं अनुपालनउपत्थम्भनवसेन पच्चयो, न जनकवसेन. यं पन मण्डूकादयो गिलित्वा ठितानं अहिआदीनं कायस्स जीवमानकमण्डूकादिसरीरे ओजा आहारपच्चयेन पच्चयोति वदन्ति, तं न गहेतब्बं. न हि जीवमानकसरीरे ओजा अञ्ञस्स सरीरस्स आहारपच्चयतं साधेति. अनुपादिन्नुपादानियस्स कायस्साति एत्थ पन जनकवसेनापि लब्भति. उपादिन्नुपादानियस्स च अनुपादिन्नुपादानियस्स चाति एत्थ एकस्स उपत्थम्भकवसेन, एकस्स जनकवसेन, उभिन्नम्पि वा उपत्थम्भकवसेनेव वुत्तो. द्वे पन आहारा एकतो पच्चया होन्ता उपत्थम्भकाव होन्ति, न जनका. सेसमेत्थ पाळिमेव साधुकं ओलोकेत्वा वेदितब्बं.

उपादिन्नत्तिकवण्णना.