📜

५-२२. सङ्किलिट्ठत्तिकादिवण्णना

सङ्किलिट्ठसङ्किलेसिकत्तिके सब्बं कुसलत्तिके वुत्तनयानुसारेनेव वेदितब्बं.

७९. वितक्कत्तिके यथाकम्मूपगञाणस्स परिकम्मन्ति दिब्बचक्खुपरिकम्ममेव तस्स उप्पादनत्थाय परिकम्मं. उप्पन्नस्स पन वळञ्जनकाले परिकम्मं सन्धायेतं वुत्तं. सेसमेत्थ यथापाळिमेव निय्याति.

८२.  ति तदारम्मणभवङ्गमूलभवङ्गानं वसेन वुत्तं. सेसमेत्थ सब्बं पाळिवसेनेव वेदितब्बं.

दस्सनत्तिके दस्सनेन पहातब्बो रागो उप्पज्जतीतिआदीसु दस्सनेन पहातब्बो पुथुज्जनस्स उप्पज्जति. भावनाय पहातब्बो सोतापन्नस्सापीति एवं उपरिमस्स उपरिमस्स हेट्ठिमा हेट्ठिमा नुप्पज्जन्तीति वेदितब्बा. दस्सनेन पहातब्बो धम्मो भावनाय पहातब्बस्स धम्मस्स एकेनपि पच्चयेन पच्चयो न होति. सेसमेत्थ पाळिं अनुगन्त्वा कुसलत्तिके वुत्तलक्खणवसेनेव वेदितब्बं.

दस्सनेनपहातब्बहेतुकत्तिके दस्सनेनपहातब्बहेतुकादीनं विभागो अट्ठकथाकण्डे वुत्तनयेनेव वेदितब्बो. विचिकिच्छुद्धच्चसहगतो मोहो अहेतुकत्ता ततियपदे पविट्ठो. एवमेत्थ येसं दस्सनभावनाहि पहातब्बो हेतु अत्थि, ते पहातब्बहेतुका. येसं सो नत्थि ते नेवदस्सनेन नभावनायपहातब्बहेतुकाति इमं पहातब्बहेतुकविभागं ञत्वा सेसं दस्सनेनपहातब्बत्तिके चेव कुसलत्तिके च दस्सितलक्खणानुसारेनेव वेदितब्बं.

आचयगामित्तिके च पटिच्चवारसंसट्ठवारेसु अनुलोमं कुसलत्तिकसदिसमेव. सेसं विस्सज्जनतो गणनतो च यथापाळिमेव निय्याति.

सेक्खत्तिके असेक्खो धम्मो सेक्खस्स धम्मस्स न केनचि पच्चयेन पच्चयो. सेक्खो असेक्खस्स अनन्तरपकतूपनिस्सयो पन होति. सेसमेत्थ यथापाळिमेव निय्याति, तथा परित्तत्तिके.

परित्तारम्मणत्तिके अप्पमाणारम्मणाचेतनाति सेक्खानं गोत्रभुचेतना, पच्चवेक्खणचेतनातिपि वत्तुं वट्टति. विपाकानं परित्तारम्मणानन्ति पटिसन्धियं कम्मं आरम्मणं कत्वा, पवत्ते चक्खुविञ्ञाणादिवसेनरूपादिआरम्मणं, तदारम्मणवसेन जवनेन गहितपरित्तारम्मणञ्च आरम्मणं कत्वा उप्पन्नानं. ये पन ‘‘गोत्रभुचित्तेन नत्थि पटिसन्धी’’ति वदन्ति, ते इमिना सुत्तेन पटिसेधेतब्बा. सेसमेत्थ पाळिनयेनेव वेदितब्बं. हीनत्तिको सङ्किलिट्ठत्तिकसदिसो.

मिच्छत्तत्तिके मिच्छत्तनियतो सम्मत्तनियतस्स, सम्मत्तनियतो वा मिच्छत्तनियतस्स केनचि पच्चयेन पच्चयो न होति. मिच्छत्तनियतो वा सम्मत्तनियतो वा सहजाताधिपतिरहितो नाम नत्थि. सम्मत्तनियते एकन्ततो आरम्मणपुरेजातं नत्थि, मिच्छत्तनियते सिया आरम्मणपुरेजातं. अनियतं चित्तं आरब्भ नियता मिच्छादिट्ठि उप्पज्जेय्य. सेसा नियतं आरब्भ नियतं नुप्पज्जति, मिच्छत्तनियतं गरुं कत्वा न कोचि धम्मो उप्पज्जति. कुसलो मिच्छत्तस्स उपनिस्सयपच्चयो न होति. सेसमेत्थ पाळियं वुत्तनयेनेव वेदितब्बं.

मग्गारम्मणत्तिके पटिच्चवारस्स अनुलोमे विपाकपच्चयो नत्थि. कम्मपच्चयेपि इमस्मिं तिके नानाक्खणिकं न लब्भति, तथा उप्पन्नत्तिकअतीतत्तिकेसु. पच्चनीये अहेतुकं मग्गारम्मणन्ति अहेतुकं मग्गारम्मणं, आवज्जनं सन्धायेतं वुत्तं. सेसमेत्थ पाळिअनुसारेनेव वेदितब्बं.

उप्पन्नत्तिके च अतीतत्तिके च पटिच्चवारादयो नत्थि, पञ्हावारमत्तमेव लब्भति. कस्मा? पटिच्चवारादयो हि सहजातपुरेजातानञ्ञेव होन्ति. इमे च तिका अतीतानागतमिस्सका. उप्पन्नत्तिके चेत्थ अनन्तरभागियापि पच्चया न लब्भन्ति. कस्मा? उप्पन्नत्तिके अतीतस्स अभावतो. उप्पन्नो च अनुप्पन्नो चाति इमे चेत्थ द्वे धम्मा उप्पन्नस्स च अनुप्पन्नस्स चाति इमेसं द्विन्नं न केनचि पच्चयेन पच्चयो. अनुप्पन्नो च उप्पादी चाति इमे पन द्वे उप्पन्नस्स आरम्मणूपनिस्सयवसेन द्वीहि पच्चयेहि पच्चयो. सेसमेत्थ पाळियं आगतनयेनेव वेदितब्बं.

अतीतत्तिके पच्चुप्पन्नं अतीतानागतस्स, अतीतानागतञ्च अतीतानागतस्स न केनचि पच्चयेन पच्चयो. निब्बानं पन द्वीसुपि इमेसु तिकेसु नेव पच्चयतो न पच्चयुप्पन्नतो लब्भति. सेसमिधापि पाळियं आगतनयेनेव वेदितब्बं.

अज्झत्तत्तिके अज्झत्तबहिद्धापदं न गहितं. अज्झत्तबहिद्धासङ्खाता हि उभो रासयो नेव एकतो पच्चया होन्ति, न पच्चयुप्पन्ना; तस्मा हत्थतले ठपितस्स सासपस्स वण्णोपि हत्थतलवण्णेन सद्धिं एकतो आरम्मणं न होतीति वेदितब्बो. यथा च अज्झत्तबहिद्धापदं, एवमेत्थ अज्झत्तारम्मणत्तिकेपि अज्झत्तबहिद्धारम्मणपदं न लब्भति. सेसं यथापाळिमेव निय्याति.

सनिदस्सनत्तिकेपि पाळिवसेनेव अत्थो गहेतब्बो. गणनापेत्थ पाळियं आगतवारे सङ्खिपित्वा हेट्ठा वुत्तनयेनेव संसन्दनेसु संसन्दित्वा वेदितब्बाति.

धम्मानुलोमे तिकपट्ठानवण्णना.