📜

२. दुकपट्ठानवण्णना

दुकपट्ठानेपि सब्बदुकेसु पञ्हाविस्सज्जनानि चेव गणना च पाळियं आगतनयेनेव वेदितब्बा. अपिचेत्थ सहेतुकहेतुसम्पयुत्तदुकानं विस्सज्जनं हेतुदुकविस्सज्जनसदिसं; तथा हेतूचेवसहेतुकहेतूचेवहेतुसम्पयुत्तदुकानं, तथा सप्पच्चयसङ्खतदुकानं. इदं दुकं यथा सप्पच्चयदुकं, एवं कातब्बन्ति इदं यस्मा सप्पच्चयो विय अप्पच्चयेन सङ्खतोपि, असङ्खतेन सद्धिं योजनं न लब्भति, तस्मा वुत्तं. सारम्मणचित्तसम्पयुत्तसंसट्ठदुकापि सदिसविस्सज्जनायेव; तथा आसवओघयोगगोच्छका. एते हि तयो अञ्ञमञ्ञं सदिसविस्सज्जनायेव. अपिच लोकियसासवसंयोजनियगन्थनियनीवरणियपरामट्ठसङ्किलेसिकदुका आसवविप्पयुत्तसासवसंयोजनविप्पयुत्तसंयोजनियगन्थविप्पयुत्तगन्थनियनीवरणविप्पयुत्तनीवरणियपरामासविप्पयुत्तपरामट्ठकिलेसविप्पयुत्तसङ्किलेसिकपरियापन्नसउत्तरदुकात इमेपि दुका समाना.

किलेसदुकं संयोजनदुकसदिसं. सङ्किलिट्ठकिलेससम्पयुत्तनीवरणसम्पयुत्तदस्सनेनपहातब्बसरणदुकापि समाना. तथाकिलेसा चेव सङ्किलिट्ठनीवरणा चेव नीवरणसम्पयुत्तकिलेसा चेव किलेससम्पयुत्तदुका. इमिना नयेन सब्बेसं अत्थतो सदिसानं दुकानं विस्सज्जनानि सदिसानेव होन्तीति वेदितब्बानि. सब्बस्मिम्पि पन पट्ठाने केनचिविञ्ञेय्यदुकं न लब्भति. आसवा चेव आसवसम्पयुत्ता च, संयोजना चेव संयोजनसम्पयुत्ता च, गन्था चेव गन्थसम्पयुत्ता च, नीवरणा चेव नीवरणसम्पयुत्ता च, किलेसा चेव सङ्किलिट्ठा चाति एवरूपेसु दुकेसु विपाकपच्चयो चेव नानाक्खणिककम्मपच्चयो च न लब्भति. नहेतुसहेतुकनहेतुअहेतुकेसु हेतुपच्चयो नत्थि. हेतू चेव हेतुसम्पयुत्ता च, आसवा चेव आसवसम्पयुत्ता च, गन्था चेव गन्थसम्पयुत्ता चाति इमेसु दुकेसु नहेतुनझाननमग्गा न लब्भन्ति. संयोजना चेव संयोजनसम्पयुत्ता च, नीवरणा चेव नीवरणसम्पयुत्ता च, किलेसा चेव किलेससम्पयुत्ता च, किलेसा चेव सङ्किलिट्ठा चाति इमेसु पन विचिकिच्छुद्धच्चसहगतस्स मोहस्स वसेन नहेतुपच्चयो लब्भति; नझाननमग्गपच्चया न लब्भन्तीति एवं सब्बदुकेसु लब्भमानालब्भमानं उपपरिक्खित्वा पाळिवसेनेव वारगणना वेदितब्बाति.

दुकपट्ठानवण्णना.