📜
कथावत्थु-अट्ठकथा
निसिन्नो ¶ ¶ ¶ देवलोकस्मिं, देवसङ्घपुरक्खतो;
सदेवकस्स लोकस्स, सत्था अप्पटिपुग्गलो.
सब्बपञ्ञत्तिकुसलो, पञ्ञत्तिपरिदीपनं;
वत्वा पुग्गलपञ्ञत्तिं, लोके उत्तमपुग्गलो.
यं पुग्गलकथादीनं, कथानं वत्थुभावतो;
कथावत्थुप्पकरणं, सङ्खेपेन अदेसयी.
मातिकाठपनेनेव ¶ , ठपितस्स सुरालये;
तस्स मोग्गलिपुत्तेन, विभत्तस्स महीतले.
इदानि यस्मा सम्पत्तो, अत्थसंवण्णनाक्कमो;
तस्मा नं वण्णयिस्सामि, तं सुणाथ समाहिताति.