📜

कथावत्थु-अट्ठकथा

निसिन्नो देवलोकस्मिं, देवसङ्घपुरक्खतो;

सदेवकस्स लोकस्स, सत्था अप्पटिपुग्गलो.

सब्बपञ्ञत्तिकुसलो, पञ्ञत्तिपरिदीपनं;

वत्वा पुग्गलपञ्ञत्तिं, लोके उत्तमपुग्गलो.

यं पुग्गलकथादीनं, कथानं वत्थुभावतो;

कथावत्थुप्पकरणं, सङ्खेपेन अदेसयी.

मातिकाठपनेनेव , ठपितस्स सुरालये;

तस्स मोग्गलिपुत्तेन, विभत्तस्स महीतले.

इदानि यस्मा सम्पत्तो, अत्थसंवण्णनाक्कमो;

तस्मा नं वण्णयिस्सामि, तं सुणाथ समाहिताति.