📜
४. तिकदुकपट्ठानवण्णना
तिकदुकपट्ठानेपि ¶ कुसलं हेतुं धम्मं पटिच्च कुसलो हेतु धम्मो उप्पज्जति हेतुपच्चयाति पञ्हामत्तुद्धारवसेनेव देसना कता. तत्थ यथा हेट्ठा हेतुदुकेन सद्धिं कुसलपदं योजेत्वा सब्बपच्चयवसेन सब्बवारेसु सङ्खेपतो देसना कता, एवमिध कुसलत्तिकेन सद्धिं हेतुपदं योजेत्वा सब्बपच्चयवसेन सब्बवारेसु सङ्खेपतो देसना कता. यथा च हेतुपदं, एवं नहेतुपदम्पि कुसलत्तिकेन सद्धिं योजेत्वा कुसलत्तिकहेतुदुकं निट्ठापितं. ततो परं सुखाय वेदनाय सम्पयुत्तं हेतुं धम्मन्तिआदिना नयेन वेदनात्तिकहेतुदुकादीनि एकवीसति तिकदुकानि दस्सितानि.
एवं बावीसतिया तिकेहि सद्धिं हेतुदुकं योजेत्वा पुन तेहियेव सद्धिं सहेतुकदुकादयो सरणदुकपरियोसाना लब्भमानवसेन सब्बदुका योजिता. इधापि यं यं पदं योजनं न गच्छति, तं तं पाळियंयेव पटिक्खित्तं. एवं दुकसतं गहेत्वा द्वावीसतिया तिकेसु ¶ पक्खिपित्वा तिकदुकपट्ठानं नाम देसितं. तत्रापि येन येन नयेन पाळि सङ्खित्ता, सो सो नयो वित्थारतो वेदितब्बो.
तिकदुकपट्ठानवण्णना.