📜

५. तिकतिकपट्ठानवण्णना

तिकतिकपट्ठानेपि कुसलं सुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च कुसलो सुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चयाति पञ्हुद्धारवसेनेव सङ्खेपतो देसना कता. एत्थ च कुसलत्तिकं वेदनात्तिकादीहि, वेदनात्तिकादयो च कुसलत्तिकेनाति एवं तिकेसुयेव तिका पक्खित्ता. येन येन च पदेन सद्धिं यं यं पदं योजनं न गच्छति, तं तं हापेत्वा लब्भमानवसेनेव सब्बपच्चयेसु वारा च गणननया च दस्सिता, तस्मा ते साधुकं पाळिं उपपरिक्खित्वा वेदितब्बा. यथा च कुसलत्तिकं वेदनात्तिकादीहि, वेदनात्तिकादयो च तेन सद्धिं योजेत्वा वेदितब्बा; तथा एकेकं तिकं सेसेहि. सेसा च तेहि सद्धिं योजेत्वा वेदितब्बाति.

तिकतिकपट्ठानवण्णना.