📜
६. दुकदुकपट्ठानवण्णना
दुकदुकपट्ठानेपि ¶ हेतुसहेतुकं धम्मं पटिच्च हेतुसहेतुको धम्मो उप्पज्जति हेतुपच्चयाति पञ्हुद्धारवसेनेव सङ्खेपतो देसना कता. तत्थ हेतुदुकं सहेतुकदुकादीहि, सहेतुकदुकादीनि च तेन सद्धिं योजितानि. एकेकं पन दुकं सेसेहि, सेसा च तेहि सद्धिं पटिपाटिया योजेतब्बा. इदञ्हि दुकदुकपट्ठानं नाम ‘दुकेसुयेव दुके पक्खिपित्वा’ देसितं. तेनेत्थ सब्बदुकेहि ¶ सद्धिं सब्बदुकानं योजना वेदितब्बा. पाळि पन सङ्खित्ता. येन येन च पदेन सद्धिं यं यं पदं योजनं न गच्छति, तं तं हापेत्वाव देसना कताति.
दुकदुकपट्ठानवण्णना.
एत्तावता –
तिकञ्च पट्ठानवरं दुकुत्तमं,
दुकं तिकञ्चेव तिकं दुकञ्च;
तिकं तिकञ्चेव दुकं दुकञ्च,
छ अनुलोमम्हि नया सुगम्भीराति. –
अट्ठकथायं वुत्तगाथाय दीपिता. धम्मानुलोमपट्ठाने छ नया निद्दिट्ठा होन्ति. पच्चयवसेन पनेत्थ एकेकस्मिं पट्ठाने अनुलोमादयो चत्तारो चत्तारो नयाति एकेन परियायेन चतुवीसतिनयपटिमण्डितं अनुलोमपट्ठानंयेव वेदितब्बं.